@i ##BIBLIOTHECA BUDDHICA. SADDHARMAPUNDARIKA 1912. =12 Mrk. 50 Pf. @ii BIBLIOTHECA BUDDHICA. X. SADDHARMAPUNDARIKA. EDITED BY Prof. H. Kern and Prof. Bunyiu Nanjio. With 1 plate. ST.-PETERSBOURG, 1912. IMPRIMERIE DE L’ACADEMIE IMPERIALE DES SCIENCES. Vass.-Ostr., 9e ligne, No.12. = 12 Mrk. 50 Pf. @iii Imprime par ordre de l’Academie Imperiale des Sciences. Novembre, 1912. S. d’Oldenbourg,-Secretaire Perpetuel. Imprimerie de l’Academie Imperiale des Sciences. Vass.-Ostr., 9 ligne, No. 12. @i Preface. Nearly thirty years have passed since I made a complete copy of the text of the Saddharmapundarika-sutra, while I was studying Sanskrit under the instruction of Professor Max Muller at Oxford. The manuscript then used was in the posses- sion of the Royal Asiatic Society in London. It was a modern MS., consisting of 174 leaves, each leaf being 17 inches by 3 inches, six lines in a page, as described in Cowell and Egge- ling’s Catalogue, p. 7. At that time my friend Mr. Kenjiu Ka- sawara was with me, who was in fact always a partaker of my work. Accordingly as soon as my copy was completed, we went to Cambridge, where we collated it with two MSS. of the Uni- versity Library of that place. After that I alone went to London, where I did the same with a rather old palm-leaf MS. of the British Museum. It was in July 1882, when Kasawara’s illness became evident, and he determined to start from England for Japan. Next year I met Mr. Watters in London, who was then the British Consul at Formosa. He possessed a Nepalese MS. of the same Sutra, and lent it me for collation. Beside these five MSS., I also saw the lithographic text of the 4th chapter, pub- lished by Ph. Ed. Foucaux, and a wood-cut one of the 24th chapter in a collection of several texts, edited in China or Tibet. The latter book was given to Mr. Wylie by a gentleman in Pe- king. A specimen would be seen in the last page of the Anecdota @ii Oxoniensia, Aryan Series, Vol. 1, Part 1{1 Another copy of it is to be found in the Library of the St. Petersburg University cf. Minajev Introduction to his “SADDHARMA” vol. I, 2.}. Though I knew well that there were two MSS. in Paris, and one each in the Library of the College of Fort William, and that of the Asiatic Society of Bengal, yet I was unable to see them. A few years ago, Rev. Ekai Kawaguchi brought with him MSS. of 43 different texts from Nepal, one of which was that of this Sutra. I at once bor- rowed it from him and collated my old copy with it. But after all, all the MSS., I ever used, belonged to the same family of texts, except the Chinese or Tibetan text of the 24th chapter above mentioned. From such sources I have carefully copied the whole text for publication, adding various readings in foot-notes, and sent it to Professor Kern. It is he, who has made the final judg- ment for the most part of many obscure passages, adding differ- ent readings of some fragments of MSS. from Kashgar. Now I shall add a few words about the Chinese translations and commentaries of this Sutra. First of all this Sutra is said to have been rendered into Chinese six times, but three of these translations were already lost in A. D. 730, when a Catalogue was compiled by Ch’-shang (Chi-sho in Jap., No 1485 of my Catalogue of the Chinese Tripitaka). The dates of these six versions are about A. D. 255, 270, 286, 335, 400 and 601 respectively. Those of A. D. 255, 270 and 335 are the lost ones. The remaining there are Nos. 138, 134 and 139 of my Catalogue, being the versions of Dharmaraksa, Kumarajiva, and Jnanagupta and Dhar- magupta respectively. The details of these versions will be seen in my Catalogue, col. 44-46. No. 139 is the latest Chinese trans- lation and agrees for the most part with the Sanskrit text. Beside these, two incomplete versions are mentioned in Ch’-shang’s Ca- talogue, the dates being about A. D. 223 and 335, but they were also lost already in 730. As to the commentaries of this Sutra, there are two versions of a similar text, entitled the Saddharmapundarika-sutra-castra, @iii compiled by the Bodhisattva Vasubandhu. In the Chinese title, the word of upadeca is given in transliteration instead of c’astra. One of them was translated by Bodhiruci (No. 1232), and the other by Ratnamati (No. 1233), the dates being the same as A. D. 508, or the latter being somewhat later. In China and Japan, Kumarajiva’s version is most popular, and it is almost worshipped by the followers of Tendai in both countries, and Nichiren in the latter. They are used to repeat the seven characters Na-mu- myo-ho-ren-ge-kyo, i. e. Namah Saddharmapundarikaya sutraya, as their formula. So there are several works on the version, among which the following are found in the sacred canon: Nos. 1542, 1543, 1547 (the author Heoui-sz’ (E-shi in Japanese) died A. D. 577), 1510, 1534, 1536, 1538, 1540, 1555, 1557 (the author Ch’-i (Chi-gai) d. 597) 1511, 1535, 1537, 1539, 1541, 1578 (the author Tsan-zhan (Tan-nen) d. 782), 1518, 1556, 1558 (the author Ch’-li (Chi-rai) about 1010) of my Catalogue. According to a Catalogue of the Books of several Sects (Sho-shiu- sho-sho-roku) compiled in Japan (A. D. 1790), there are 2 or 4 works of the Kegon sect, 60 of the Tendai, 15 of the Sanron, 38 of the Hosso, and 14 of the Shingon. Some of these works are of course not only commentaries of older commentaries of the folder commentaries, but also treatises and extracts. Among the 60 works of the Tendai sect, Hokke-gi-sho (Commentary of the Saddharmapundarika) is mentioned. The name of the author is Umayado, better known by his posthumous name Shi-toku-tai-shi, the Prince Impe- rial of his aunt, the 36-th reigning Empress Sui-ko (A. D. 593-628). He wrote a commentary each on three Sutras, namely, Crimaladevisimhanada (No. 59), Vimalakirttinirdeca (No. 146) and Saddharmapundarika (No. 134), from A. D. 609 till 615. He composed his works in pure Chinese, so that even a Chinese priest named Ming-khung (Myo-ku) of the Tang (To) dynasty made a commentary on his first work. The Prince died in his 49th year (A. D. 622), and he was the first promulgator of Buddhism and Confucianism in Japan. @iv So far for the Chinese translations and commentaries. Now in conclusion, I wish to express my grateful feelings for the poss- essors of the MSS. already alluded to, who have so freely allowed me that I could have used them for some time, and equally for my partaker Professor Kern, through whose perseverance only this text has been published for the first time. Moreover I do not wish to omit to thank for the editor, whose agreement has very much encouraged me to forward my own copy for the press. Bunyiu Nanjio. Tokyo, 30th June 1910. @v Additional note. To supplement the foregoing Preface I have to add an account of the use of material at my disposal, which, owing to the extreme liberality of the lamented Mr. N. Th. Petrovskij, I have been in the occasion to examine. That material consisted of remnants of a text of the Saddharmapundarika discovered in Kashgar, namely an incomplete manuscript containing about 2/5 of the whole text, and further various fragments from different MSS. of the same work. Unfortunately these fragments added but very little to the missing parts of the incomplete great manuscript, yet they were valuable in so far as they appeared to represent an identical text barring some insignificant differences, partly clerical errors. I know from Prof. Luders in Berlin and Prof. Leumann in Strasburg that a certain number of other fragments of the Sad- dharmapundarika, found in Kashgar, are in other hands, espe- cially of Prof. Hoernle in Oxford. One specimen shown to me appeared to be a leaf wanting in one of the fragments in the col- lection of Petrovskij; other specimens, however, showed other readings, so that it is quite possible that in Kashgar there was more than one version. Whatever may be brought to light by further investigations, the matter at my disposal I can not consider but to represent one class of MSS., the readings of which I de- note by O. @vi The Kashgar text known to me is highly remarkable. It stands wholly apart from the texts in the Nepalese MSS. and so far as a superficial knowledge of some parts of the Chinese ver- sions permits me to judge, likewise from the latter. It is much more prolix, and in the metrical parts the verses often follow in a different order, but the most striking difference is the language of the prose parts of the text. In that language, in general much resembling that of the Mahavastu, but without the corruptness of the latter, the number of Prakrtisms and wrongly sanskritized expressions, is incomparably greater than in the Nepalese MSS. In order to give an idea of that peculiarity I here subjoin a list of terms in the first column with the corresponding of the Nepalese texts in the second. O. N.## akilasī aklānta: akṡubhya akṡobhya acintika (##in## Gāthā) acintiya atiriva atīva adāsit (##Perf.##) adhardik adhodik anukampāya anukampāyai Anuruddha (var. r. Aniruddha) Aniruddha antamaca: antaca: antardhita antarhita abhyantarakalpa antarakalpa amitāyu(s) amitābha argaṭa argaḍa artha (##n. g.##) artha (##m. g.##) avarupta avaropita avalokayiṃsu avalokayāmāsa avocu: avocan @vii aśraddadhānīya aśraddheya aśvagarbha aśmagarbha asthāsīt (asthāt ##or Perf.##) ākaḍḍhana ākarṡana ākaṇḍeyu: ##(r.## ākaḍḍeyu%) ākarṡeyu% ādapana ādāpana āptamana: āttamana: idam artham imam (etam) artham upaniśrāya upaniśritya uparimā (dik) ūrdhvā (dik) ettaka iyant -ebhi: (##Instr. pl.##) –ai: kārapayi(ṃ)su (kārayāmāsu:) kāṭa, kāḍa kāla (krṡṇa) -krtvā –krtva: kevacirotpanna kiyaccirotpanna khaṭṭayati ghaṭṭayati Gaja-Kāśyapa Gayā-Kāśyapa gameṡamāna gaveṡamāna gilāna glāna gailānya glānya jānīte jānāti tāṭanā tāḍanā tuṡme (##also## yuṡmākam) yuṡmākam tebhi: tai:(##but in## Gāthā tehi) nirdhāpeti nirdhāveti niryādayati niryātayati niṡīditvā niṡadya pattīyiṡyanti {pratīyiṡyanti ##and## pattīyiṡyanti} parājinitvā parājayitvā parāhaniṃsu parāhananti sma parimīmāṃsayāmi parimīmaṃse pariyāpuniṡyanti paryavāpsyanti @viii parivaṃbhita parivañcita pariṡad parṡada paryaṅkaṃ baddhā paryaṅkam ābhujya parvatarājan parvatarāja paśyitvā drṡṭvā pāramī pāramitā pusta pustaka praṇāmayitvā praṇamya (##read## praṇāmya) Baḍi Bali babhūva (##Perf.##) abhūt (##Aor.##) balasā balātkāreṇa buddhyāpaka pratibodhaka buddhyāpana pratibodhana bodhisatvotpāda bodhisattvāvavāda bhadanta ##often for## bhagavan bhāṡati {bhāṡate bhāṡati} bhāṡayinsu bhāṡante sma bhīkṡma bhīṡma bhuyaso mātrayā bhūyasyā mātrayā {bhūyiṡṭhataram bhūyiṡṭham} bhūyiṡṭhena mandagailānya mandaglāna {manujña, manojña (##less common##) manojña mahādvīpāni (mahā)dvīpā: mahārājebhi: mahārājai: māriṡa mārṡa maitrā maitrī ^yānika ^yānīya (##more usual##) yuṡme yūyam laya lava {leḍu leṡtu} ##both in## gāthā loṡṭa @ix vāṭa vāḍa vipratyanīya vipratyanīka viyūha vyūha vedayitavyam veditavyam vaitulya (##along with vaipulyā#) vaipulya śaradvatīputra śāriputra (##in Ch. I-IV##) śraddaddhāsyanti śraddhāsyanti (##but in## Gāthā śrāddadhiṡyanti) (##but in gāthā= O.) śrāddahanā śraddadhānatā sāntikāt antikāt sāntike antike stūpāni stūpā: ##As to the orthography of the Kashgar text it will suffice to remark that in the correct use of b and v, as well as of the three sibilants, it excels the Nepalese MSS. In general the distinc- tion of those sounds is the same as in the Bombay editions of Sanskrit texts. A notable exception is Baranasi for Varanasi, like in Pali. Worth mentioning is the regular use of the Jihva- muliya in duhkha and similar cases. Barring in the instance of Baranasi we have not scrupled to follow the spelling of the Kashgar text in respect to the aforenamed sounds, without paying regard to the other MSS. The characteristics, such as described, warrant, in my opi- nion, the conclusion that, in formal respect, the Kashgar version is more original than the Nepalese texts, and that the more regular Sanskrit of the latter is the outcome of subsequent innov- ations due to continued revision. It is a quite different question whether the Kashgar version is materially a more faithful copy of the original composition of the Saddharmapundarika than the other texts we know of. An attempt at solving this question will only be possible after a comparison of the existing Chinese trans- @x lations with the texts of the Nepalese MSS. and with the Kash- gar text or maybe texts, a complete edition of which is much to be desired. Whatever may be the results of further investigations, it can not be doubted that the Kashgar writings precede some cent- uries the date of the oldest MSS. from Nepal, though we are unable to define the time of those writings with something like precision. Thus much may be observed that the kind of Brahmi of our Kashgar text exactly resembles the writing of the two pages containing a fragment of the Sanskrit Dharmapada with the translation into the language I B., which have been published by Mr. N. D. Mironov in Bulletin de l’ Acade’mie Imperiale des Sciences de St. Petersbourg, VI serie, pp. 547, ff., in his paper on “Fragments de manuscrits, rapportes par M. M. Berezuvskij de Kuca{1 The Russian title is: M. M.}”. It is a matter of course that the fragments even if we knew their date, do not afford a clue to determining the time when the text embodied in them was framed. On account of the profound difference between the Kashgar version and the other text, chiefly in consequence of its greater prolixity, its various readings have been adduced only at passages where the wording of the phrase was not too different. As to the peculiar forms of words, several of them recurring more than once, the reader is referred to the list given above. In the metrical parts of the work the reader will repeatedly have occassion to light on inconsistencies which the editors felt obliged to leave untouched. One of those consists in the irregular use of the Visarga. It is sufficiently clear that in the dialect underlying the Gathas there is no place for the Visarga. This is proved by the fact that instead of the Sanskrit pluralending## ā:, pali a, ##we here and there find a. Now such a shortening can not be explained if the original Prakrtic idiom had not lost Visarga, @xi which is wanting already in Pali, and the dialect in question shows the traces of a somewhat later language, for instead of Pali o (Skr. ah) in the Nominative case of masculine words a very common ending is a or u; likewise for Pali am, Skr. am; for Skr. and Pali e, in the Locative case singular, and in the Nomin- ative plural masculine of Pronouns, we often find i; a form ahu for aham points in the same direction. The dialect is not only younger than Pali, but also different in other respects, though it has many traits in common. Whether the original of the prose in the Kashgar text was identical to the idiom of the Gathas, both being overlaid with a Sanskrit varnish, much more thoroughly in prose, than in the Gathas, can no more be ascertained. For obvious reasons the verses could not be sanskritized to such an extent as the prose. When reading the verses, especially those in Tristubh and Jagati, no one will fail to observe that the sanskritized words spoil the metre, since prosodically short vowels remain so throughout before consonant-combinations like## jñ, st, sth, etc. ##It can not be admitted for a moment that in any language, in verses regulated by quantity, short syllables are unaffected by such combinations. We have, of course, no right to change texts, which, though formally not original, have been fixed by authoritative revisers of a sacred book, but we may apply the required correction mentally. It is perhaps not super- fluous to add that, with few exceptions, the versification is good, and that the Tristubh and Jagati stanzas are of a more ancient type than is found in mediaeval Sanskrit works. Regularly there is a secondary pause after the fourth or fifth foot, just as in Vaidic prosody; before the pause a short syllable has the value of a long one, in which case we find in the MSS. the quantity often marked by writing e. g. co or ca for ca, but not always. This rule is unknown to Pingala{1 ##See A. Weber, Indische Studien. VIII, p. 371,ff.}, a sufficient proof, in my opi- nion, that the manual under his name is not old. @xii The Saddharmapundarika is a composition bearing the traces of having been compiled from more than one source. This circumstance, combined with the work of revisers qualified to modify the text agreeably to the particular tenets, or maybe crotchets of their school or sect prevents us to go back to what may be called the very first text of the book. The editors of the present book could do no more but try to give a readable, not decidedly faultive text, leaving it to every reader to consult the copious various readings and choose for himself what he would prefer. Before finishing this note, it behoves me to pay my hearty thanks to Professor S. d’Oldenburg, for his unwearied efforts to further in every respect my work and for the many marks of kindness I have received from him in the course of years. H. Kern. @xiii Preliminary Notice. The text of the Saddharmapundarika, now published for the first time, is based upon the following MSS.: A.: MS. of the Royal Asiatic Society, London. B.: MS. of the British Museum, London. Ca.: Add. MS. 1682 of University Library, Cambridge. Cb.: Add. MS. 1683 of University Library, Cambridge. K.: MS. in the possession of Mr. Ekai Kawaguchi, ac- quired in Nepal. W.: MS. in the possession of Mr. Watters, formerly Bri- tish Consul in Formosa. O.: Indicates readings found in sundry fragments of MSS., all from Kashgar, now in possession of Mr. N. F. Petrovskij, and deposed by him in the Asiatic Mu- seum of the Imperial Academy of Sciences in St. Pe- tersburg. The fragments, though belonging to different MSS., show all of them the same peculiarities and evidently belong to the same family of texts. P.: The lithographic text in Nagari published by Ph. Ed. Foucaux in his work Parabole de l’ Enfant egarc (Paris, 1854). A more detailed account will be given in the Preface after the completion of the whole work. The Editors. @001 ||saddharmapuṇḍarīkasūtram || ##I.## oṃ{1 oṃ ##left out in B.##} nama: {2 śrī ##added in W.##}sarvabuddhabodhisattvebhya: | nama: sarvatathāgatapratyekabuddhāryaśrāvakebhyo ‘to- tānāgatapratyutpannebhyaśca bodhisattvebhya:{3 ##In B. only.##} || vaipulya{4 lyaṃ ##K.##}sūtrarājaṃ paramārthanayāvatā{5 raṃ ##K. W.##}ranirdeśam | saddharmapuṇḍarīkaṃ sattvāya mahāpathaṃ vakṡye{6 ##The whole verse in left out in B.##} || evaṃ mayā śrutam | ekasminsamaye bhagavānrājagrhe viharati sma grdhrakūṭe parvate mahatā bhikṡusaṃghena sārdhaṃ dvādaśabhirbhikṡuśatai: sarvairarhadbhi: kṡīṇāsravairni:kleśairvaśībhūtai: suvi- muktacittai: suvimuktaprajñairājāneyairmahānāgai: krtakrtyai: krtakaraṇīyairapahrtabhārairanuprāpta- svakārthai: parikṡīṇabhavasaṃyojanai: samyagā{7 jñānā ##K.##}jñāsuvimuktacittai: sarvacetovaśitāparamapāramitā- prāptairabhijñānābhijñā{8 jñābhijñātai ##A. Ca. Cb.## jñātābhijñātai ##B. O.## jñānābhijñānai ##K.## jñānābhijñātai ##W.##}tairmahāśrāvakai: | tadyathā | āyuṡmatā cājñātakauṇḍinyena (1) āyuṡmatā cāśvajitā 2 āyuṡmatā ca bāṡpeṇa 3 āyuṡmatā ca mahānāmnā 4 āyuṡmatā ca bhadrikeṇa 5 @002 āyuṡmatā ca mahākāśyapena 6 āyuṡmatā coruvilvākāśyapena 7 āyuṡmatā ca nadīkā- śyapena 8 {1 ##Left out in A. B. Cb. K. W.##}āyuṡmatā ca gayākāśyapena 9 āyuṡmatā ca śāriputreṇa 10 āyuṡmatā ca mahā- maudgalyāyanena 11 āyuṡmatā ca mahākātyāyanena 12 āyuṡmatā cāniruddhena 13 āyuṡmatā ca revatena 14 āmuṡmatā ca kapphi{2 kapphi ##and## kaṃphi ##O.## kaphi ##the others.##}nena{3 lle ##A.## ne ##Ca. O.## ṇḍe ##K. Cp. Burnouf Introd. 132, note 7.##} 15 āyuṡmatā ca gavāṃpatinā 16 āyuṡmatā ca pilindavatsena 17 āyuṡmatā ca ba{4 ku ##K.##}kkulena 18 āyuṡmatā ca mahākauṡṭhilena 19 āyuṡmatā ca bharadvājena 20 āyuṡmatā ca mahā{5 mahā ##left out in B. O.##}nandena 21 āyuṡmatā copanandena 22 āyuṡmatā ca sunda{6 ndara ##left out in K.##}ranandena 23 āyuṡmatā ca pū{7 pūrṇena ##A. K.## pauṇa ##B.##}rṇamaitrāyaṇīputreṇa 24 āyuṡmatā ca subhūtinā 25 āyuṡma- tā ca rāhulena 26 | ebhiścānyaiśca mahāśrāvakai: | āyuṡmatā cānandena 27 śaikṡeṇa | anyā- bhyāṃ ca dvābh{8 ca dvābhyāṃ ##left out in A. K.##}yāṃ bhikṡusahasrābhyāṃ śaikṡāśaikṡābhyām | mahāprajāpatīpra{9 pati ##A. K.## patīrgautamī ##Cb.##}mukhaiśca ṡaḍbhirbhi{10 rbhi ##in B. only.##}kṡuṇī- sahasrai: | yaśodharayā ca bhikṡuṇyā rāhulamātrā saparivārayā | aśītyā ca bodhisattvasa- hasrai: sārdhaṃ sarvairavaivartikairekajātiprati{11 ti left out in K.##}baddhairyadutānuttarāyāṃ{12 yā: dher ##B. K.##} samyaksaṃbodhau{12 yā: dher ##B. K.##}dhāraṇīprati- labdhairmahāpratibhānapratiṡṭhitairavai{13 rtti ##W.##}vartyadharmacakra{14 kraṃ ##K.##}pravartakairbahubuddhaśatasahasra{15 srai ##K.##}paryupāsitairbahubu- @003 ddhaśatasahasrāvaropitakuśalamūlairbahubuddhaśa{1 tai ##K.##}tasahasrasaṃstutairmetrīparibhāvitakāyacittaistathāga- tajñānāvatāraṇakuśalairmahāprajñai: prajñāpāramitāgatiṃgatairbahulokadhātuśatasahasraviśrutairba- huprāṇikoṭīna{2 ṭi ##K. O.##}yutaśatasahasra{3 srai ##K.##}saṃtārakai: | tadyathā | mañjuśriyā 1 ca kumārabhūtena bodhisattvena mahāsattvenāvalokiteśvareṇa 2 {4 ##B. adds## bodhisattvena mahāsattvena.}ca mahāsthā{5 na ##B.##}maprāptena 3 ca sarvārthanāmnā 4 ca nityodyuktena 5 cānikṡiptadhureṇa 6 ca ratnapāṇinā 7 ca bhaiṡajyarājena 8 ca bhaiṡajyasamudgatena 9 ca vyūha- rājena 10 ca pradānaśūreṇa{6 sūryeṇa ##B.##} 11 ca ratnacandreṇa 12 ca ratnaprabheṇa{7 ##Left out in A. K. W.##} 13 ca pūrṇacandreṇa 14 ca mahāvikrā{8 kra ##K.## kramatinā ##A.## krameṇa ##O.##}miṇā 15 cānantavikrā{9 kra ##K.## krameṇa ##O.##}miṇā 16 ca trailokyavikrā{10 kra ##K.##}miṇā 17 ca mahāprati- bhānena 18 ca satatasamitābhiyuktena 19 ca dhara{11 ṇi ##B.## ṇiṃ ##Cb. O.##}ṇīṃdhareṇa{12 ##Left out in K.##} 20 cākṡayamatinā 21 ca padmaśriyā 22 ca nakṡatrarājena 23 ca maitreyeṇa 24 ca bodhisattvena mahāsattvena siṃhena 25 ca bodhisa- ttvena mahāsattvena | bhadrapālapūrvaṃgamaiśca ṡoḍaśabhi: satpuruṡai: sārdham | tadyathā | bhadrapālena 1 ca ratnākareṇa 2 ca susārthavāhena 3 ca naradatte{13 ##O.## nāla^.}na 4 ca guhyaguptena 5 ca varuṇadattena 6 cendradattena 7 cottaramatinā 8 ca viśeṡamatinā 9 ca vardhamānamatinā 10 cāmoghadarśinā 11 ca susaṃpra-{14 pra ##left out in Ca.## prati ##K. W.##}- @004 sthitena 12 ca suvikrā{1 kra ##K.## ^krāntamatinā ##B.## ^krāntavikrameṇa ##O.##}ntavikrāmiṇā 13 cānupamamatinā 14 ca sūryagarbheṇa 15 ca dhara{2 ṇi ##B.## ṇīṃ ##Ca. K.## ṇīścararājena ##O.##}rṇīṃ- dhareṇa 16 ca | evaṃpramukhairaśītyā ca bodhisattvasahasrai: sārdham | śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa | tadyathā | candreṇa 1 ca devaputreṇa sūryeṇa 2 ca devapu- treṇa samantagandhena 3 ca devaputreṇa ratnaprabheṇa 4 ca devaputreṇāvabhāsaprabheṇa 5 ca devaputreṇa | evaṃ pramukhairviṃśatyā ca devaputrasahasrai: | caturbhiśca mahārājai: sārdhaṃ triṃśaddevaputrasahasrapa- rivārai: | tadyathā{3 ##Left out in K. in which## dhrtarāṡṭra ##is given first, so too in O.##} | virūḍhakena 1 ca mahārājena virūpākṡeṇa 2 ca mahārājena dhrtarāṡṭreṇa 3 ca mahārājena vaiśra{4 ##O.## vaiśrama^.}vaṇena 4 ca mahārājena | īśvareṇa 1 ca devaputreṇa maheśvareṇa 2 ca devaputreṇa triṃśaddevaputrasahasra{5 sahasra ##left out in K.##}parivārābhyām | brahmaṇā ca sahāṃpatinā sārdhaṃ dvādaśabrahmakāyikadeva- putrasahasraparivāreṇa | tadyathā | śikhinā 1 ca brahmaṇā jyotiṡprabheṇa 2 ca brahmaṇā | evaṃ- pramukhairdvādaśabhiśca brahmakāyikadevaputrasahasrai: | aṡṭābhiśca nāgarājai: sārdhaṃ bahunāgakoṭī- śatasahasraparivārai: | tadyathā | nandena 1 ca nāgarājenopanandena 2 ca nāgarājena sāgareṇa 3 ca vāsukinā 4 ca takṡakeṇa 5 ca manasvi{6 śvi ##Cb.##}nā 6 cānava{7 va ##left out in K.##}taptena{8 ##Cb. adds## nāgarājena.} 7 cotpalakena 8 ca nāga- rājena | caturbhiśca kiṃnararājai: sārdhaṃ bahukiṃnarakoṭīśa{9 ##Cb. adds## niyuta, ##O.## nayuta, ##the latter omitting## koṭī.}tasahasraparivārai: | tadyathā | drumeṇa 1 ca kiṃnararājena mahādharmeṇa 2 ca kiṃnararājena sudharmeṇa 3 ca kiṃnararājena dharmadhareṇa{10 ##Left out in B. W.##} 4 ca kiṃnararājena{10 ##Left out in B. W.##} | caturbhiśca gandharvakāyika {11 kai: ##K. A. B. Ca. Cb. K.##}devaputrai: sārdhaṃ bahugandharvaśatasahasra{12 srai: ##A.##}parivārai: | @005 tadyathā | manojñena 1 ca gandharveṇa manojñasvareṇa 2 ca madhureṇa 3 ca madhurasvareṇa 4 ca gandha- rveṇa | caturbhiścāsurendrai: sārdhaṃ bahvasurakoṭi{1 ##Cb. adds## niyuta. ##O.## nayuta.}śatasahasraparivārai: | tadyathā | balinā 1 cā- surendreṇa {2 su ##A. K. W.##}svaraskandhena 2 cāsurendreṇa vemacitriṇā{3 treṇa ##A. K. W.##} 3 cāsurendreṇa rāhuṇā 4 cāsurendreṇa{4 ##K. adds## ca.} | caturbhiśca garuḍendrai: sārdhaṃ bahugaruḍakoṭīśa{5 ##A. adds## niyuta, ##O.## nayuta.}tasahasraparivārai: | tadyathā | mahātejasā 1 ca garuḍendreṇa mahākāyena 2 ca mahāpūrṇena{6 ##Left out in K.##} 3 ca maharddhiprāptena 4 ca garuḍendreṇa | rajñā cā- jātaśatruṇā māgadhena vaidehīputreṇa sārdham || tena khalu puna: samayena bhagavāṃścatasrbhi: parṡadbhi:{7 ##O.## caturṇo pariṡadāṃ.} parivrta: puraskrta: satkr{8 saṃskr ##K.##}to guru- krto mānita: pūjito ‘rcito ‘pacāyito{9 ‘pacito ##A. Cb. O.##} mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṡitvā tasminneva mahādharmāsane paryaṅkamābhujyā{10 ##O.## ^ṅkaṃ baddhvā.}nantani- rdeśapratiṡṭhānaṃ nāma samādhiṃ samāpanno ‘bhūdaniñja{11 niñjya ##O. Grammatically correct would be## sthita āniñjyaprāptena, = ##Pali anejjapattena.##}mānena kāyena sthito ‘niñjaprā{11 niñjya ##O. Grammatically correct would be## sthita āniñjyaprāptena, = ##Pali anejjapattena.##}ptena ca ci- ttena{12 ##O. adds## aspandamānena cetasā.} | samanantarasamāpannasya khalu punarbhagavato {13 mandā ##A. K.##}māndāravamahāmāndā {13 mandā ##A. K.##}ravāṇāṃ mañjūṡakamahāma- ñjūṡakāṇāṃ divyānāṃ puṡpāṇāṃ maha{14 mahantaṃ ##Cb. prakrtic;## mahat ##A. K.##}tpuṡpavarṡat{15 tena ##for## taṃ ##in Ca. Cb. W., left out in K. A., added by us.##} bhagavantaṃ tāśca{16 ca ##left out in K.##} catasra: parṡado @006 ‘bhyavakiratsarvāva{1 sarvāvantaṃ ##Cb. O.; prakrtic.##}cca buddhakṡetraṃ ṡaḍvikāraṃ prakampitamabhūccalitaṃ saṃpracalitaṃ vedhitaṃ saṃprave- dhitaṃ kṡubhitaṃ saṃprakṡubhitam || tena khalu puna: samayena tasyāṃ parṡadi bhikṡubhikṡuṇyupāsakopā- sikādevanāgayakṡagandharvāsuragaruḍakiṃnaramahoragamanuṡyāmanuṡyā: saṃnipatitā abhūvansaṃni- ṡaṇṇa rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārā bhagavantaṃ vyavalokayanti smāścaryaprāptā adbhutaprāptā{2 ##In B. Cb. only.##} audbil{3 u ##K. W. O.##}yaprāptā:{4 ##All but O.## ^cittā:.}|| atha khalu tasyāṃ velāyāṃ bhagavato bhrūvivarāntarādūrṇākośa{5 kauśā ##K.##}dikā raśmirniścaritā | sā pūrvasyāṃ diśyaṡṭādaśabuddhakṡetrasahasrāṇi prasrtā | tāni ca sarvāṇi buddhakṡetrāṇi tasyā raśme:{6 tasya raśmye ##A.## tasyā raśme: ##B.## tasya rasmayo ##K. W.## tasyā raśmyā: ##Cb.##} prabhayā {7 su ##in Cb. only.##}suparisphuṭāni saṃdrśyante{8 saṃdrśyanti ##K.##}sma yāvadavīcirmahānirayo yāvacca bhavāgram | ye ca teṡu buddhakṡetreṡu ṡaṭsu gatiṡu sattvā: saṃvidyante {9 ##In Cb. only.##}sma te sarve ‘śeṡeṇa saṃdrśyante sma | ye ca teṡu buddhakṡetreṡu buddhā bhagavantastiṡṭhanti dhriyante yāpayanti {9 ##In Cb. only.##}ca te ‘pi sarve saṃdrśyante sma | yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti{10 bhāṡante ##B. K. W.##}sa ca {11 dharmo ##B.## sarvānya ##K. W.##}sarvo nikhilena śrūyate sma | ye ca teṡu buddhakṡetreṡu bhikṡu- bhikṡuṇyupāsakopāsikā yogino yogācārā:{12 rasaṃpannā: ##Cb.##} prāptaphalāścāprāptaphalāśca{13 aprāptaphalāśca ##left out in K. W.##} te ‘pi sarve saṃdr- śyante sma | ye ca teṡu buddhakṡetreṡu bodhisattvā mahāsattvā anekavividhāśravaṇārambaṇā{14 ārambaṇa ##left out in B. Cb.##}dhimu- @007 ktihetukāraṇairupāyakauśalyairbodhisattva{1 sattva ##left out in K. W.##}caryāṃ caranti te ‘pi sarve saṃdrśyante sma | ye ca teṡu buddhakṡetreṡu buddhā bhagavanta: parinirvrtā{2 ##All but Cb.## parinirvānti.}ste ‘pi sarve saṃdrśyante sma | ye ca teṡu buddhakṡetreṡu parinirvrtānāṃ buddhānāṃ bhagavatāṃ dhātustūpā ratnamayāste ‘pi sarve saṃdrśyante sma || atha khalu maitreyasya bodhisattvasya mahāsattva{3 mahāsattvasya ##left out in A. K. W.##}syaitadabhū{4 abhavat ##A. Cb.##}t | mahānimittaṃ{5 tta ##A. K.##} prātihāryaṃ batedaṃ tathāgatena krtam | ko nvatra hetu{6 ##K. W. O. add## ka: pratyaya:}rbhaviṡyati kiṃkāraṇaṃ yadbhagavatedamevaṃrūpaṃ mahāni- mittaṃ {7 prā ##cp. Pali.##}prātihāryaṃ krtam | bhagavāṃśca samādhiṃ samāpanna: | imāni caivaṃrūpāṇi mahāścaryādbhutā- cintyāni maharddhiprātihāryāṇi saṃdrśyante sma | kiṃ nu khalvahametamarthaṃ{8 da ##A. K. W.##} paripraṡṭavyaṃ{9 ##left out in Cb.##}pari- prccheyam | ko nvatra samartha: syādetamarthaṃ{8 da ##A. K. W.##} visarjayitum | tasyaitadabhūt | ayaṃ mañjuśrī: kumā- rabhūta: pūrvajinakrtādhikāro ‘varopitakuśalamūlo{9 ##left out in Cb.##} bahubuddhaparyupāsita: | drṡṭa{10 drṡṭa: ##K. W.##}pūrvāṇi cā- nena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi ni- mittāni bhaviṡyanti | anubhūtapūrvāṇi ca{11 ##MSS.## ^bhūtāni pū^.}mahādharmasāṃkathyāni | yannvahaṃ mañjuśriyaṃ{12 ##B. O. add## mañjuśriyā kumārabhūtena.} kumāra- bhūtametamarthaṃ pariprccheyaṃ || tāsāṃ catasrṇāṃ paṡadāṃ bhikṡubhikṡuṇyupāsakopāsikā {13 ##A. K. add## ca.}nāṃ bahūnāṃ ca devanāgayakṡagandha- rvāsuragaruḍakiṃnaramahoragamanuṡyāmanuṡyāṇāmimamevaṃrūpaṃ bhagavato mahānimittaṃ{14 ##Read## maharddhiprā^.}prātihā- @008 ryāvabhāsaṃ drṡṭvāścaryaprāptānāmadbhutaprāptānāṃ kautūhalaprāptānāmetadabhavat | kiṃ nu khalu vapa- mimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kr{1 saṃskrtaṃ ##K.##}taṃ pariprcchema || atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṡaṇalavamuhūrtena tāsāṃ catasrṇāṃ parṡadāṃ cetasaiva ceta:parivitarkamājñāyātmanā ca dharmasaṃśaya{2 ##All but C.## saṃśraya^.}prāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat | ko nvatra mañju{3 śrī ##A. Ca. Cb. K. W.## śrā: ##B. O.##}śrī: hetu: ka: pratyayo padayamevaṃrūpa āścaryādbhuto bhaga- vata{4 ##Left out in K. W.##}rdvyavabhāsa: kr{5 tā rddhyā ##A.## tā r ##K.## to r ##W.##}ta imāni cāṡṭādaśabuddhakṡetrasahasrāṇi vicitrāṇi darśanīyāni{6 sa: krta ##A.## sa: krta: ##K.## saṃ krtaṃ ##W.##} paramadarśa- nīyāni{7 ##Left out in A. K.##} tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdrśyante{8 ##All but O. add## sma.} || atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṃ kumārabhūtamābhirgāthābhiradhya- bhāṡata || kiṃkāraṇaṃ mañjuśiro{9 śiri ##O.; the others## śrī.}iyaṃ hi raśmi: pramuktā naranāyakena | prabhāsayantī {10 ṡayantī ##Ca.## ṡayantā ##O.## ṡayanti ##Cb. The others## ṡayante.##}bhramukāntarātu{11 ##All have a nonsensical## bhrūmukhā^ ##or## bhrumukhā^; cp.## bhramū ##Mahavastu II, 44, and Pali bhamuka.- All but O.## ^rāta.} ūrṇāya kośādiyamekaraśmi: ||1|| māndāravāṇāṃ ca mahantavarṡaṃ{12 ##MSS.## mahānta^.}puṡpāṇi muñcanti surā: suhrṡṭā:{13 prahrṡṭā: ##O.##} | mañjūṡakāṃścandanacūrṇamiśrāndivyānsu{14 srāṃ divyāṃ ##in all MSS., except O., where## ^rṇameva di^.}gandhāṃśca manoramāṃśca ||2|| @009 yehī{1 hi ##K.##}mahī śobhatiyaṃ samantātparṡāśca{2 parṡadāṃśca ##A.## parṡāśca ##B. K. W.## parṡaśca ##Ca. Cb.## pariṡāśca ##O.##} catvāra{3 riṃ ##Ca.## ri ##Cb. K.##} mulabdhaharṡā: | sarvaṃ ca kṡetraṃ imu{4 imu ##A. Ca. Cb. K. W.## iyu ##B.## idaṃ ##O.##} saṃprakampitaṃ ṡaḍbhirvikārehi subhīṡmarūpam ||3|| sā caiva raśmī purimādiśāya aṡṭādaśakṡetrasahasrapūrṇā: | avabhāsayī ekakṡaṇena sarve suvarṇavarṇā iva bhonti{5 varṇāni bhavanti ##A. K.## bhānti ##O.##} kṡetrā: ||4|| yāvānavīcī paramaṃ bhavāgraṃ kṡetreṡu yāvanti ca teṡu sattvā: | ṡaṭsū gatīṡū tahi{6 ##All but O.## tarhi.} vidyāmānā: {7 cyu ##A. K.## cya ##B. Ca. W.##}cyavanti ye cāpyupapadya tatra ||5|| karmāṇi citrā{8 ##MSS.## citrāṇi.} vividhāni teṡāṃ gatīṡu drśyanti sukhā dukhā{9 śubhāśubhāsu ##O.## sukhādu:khāśca ##the othera.##} ca | hīnā:{10 ##O.## hīnāśca. ##the rest## hīnā.} praṇītā tatha madhyamāśca iha sthito addaśi{11 ##O.## paśyami tatra sarve; ##the rest## addarśi.} sarvametat ||6|| buddhāṃśca paśyāmi narendrasiṃhānprakāśayanto vicaranti{12 ##MSS.## vicaranti.} dharmam{13 dharmān ##A. K.## dharmatāṃ ##B. Ca.## dharmaṃ ##Cb. W.##} | praśāsa{14 prakāśa ##B. Ca. Cb. A. W.## praśvāsa.}mānānbahusattvakoṭī: udāharanto madhurasvarāṃ giram ||7|| gambhīrānarghoṡamudāramadbhutaṃ muñcanti kṡetreṡu svakasvakeṡu | drṡṭāntahetūnayutāna koṭibhi: prakāśayantānimu{15 ma ##A. C. Ca. Cb. K.## mu ##W.##} buddhadharmam{16 dharmāṃ ##A. K.## dharmān ##Ca. Cb.## dharmaṃ ##B. W.##} ||8|| @010 du:khena saṃpīḍita ye ca sattvā jātījarākhinnamanā ajñānakā:{1 ##This presupposes an original prakritic## ajānakā; ##O. has## ajānakā:.} | teṡāṃ prakāśenti{2 ##MSS. but O.## ^kāśanti.##} praśāntanirvrtiṃ du:khasya anto ayu bhikṡaveti ||9|| udārasthāmābhi{3 dhiga ##O.##}gatāśca ye narā: puṇyairupetāstatha buddhadarśanai: | pratyekayānaṃ ca vadanti teṡāṃ saṃva{4 varṇa ##O. Ca. Cb. K. W.## pūrṇa ##A. B.##}rṇāyanto ima{5 vara ##Ca. Cb. Probable to r.## yanti imi, ##as O. has it.##} dharmanetrīm ||10|| ye cāpi anye sugatasya putrā anuttarāṃ jñāna gaveṡamāṇā: | vividhāṃ kriyāṃ kurviṡu sarvakālaṃ teṡāṃ pi bodhīya{6 ##All## bodhāya.} vadanti varṇām ||11|| śrṇomi paśyāmi ca mañjughoṡa iha sthito īdrśakāni tatra | {7 ##K. W. add## pi.}anye viśeṡeṇa{8 viśeṡe ##A.## viśeṡaṇa ##K. W.## viśeṡāṇa ##Ca. Cb.## viśeṡata anye (##r.## anya) ##O.##} sahasrakoṭya: pradeśamātraṃ tu hi varṇayiṡye ||12|| paśyāmi kṡetreṡu bahūṡu cāpi ye bodhisattvā yatha gaṅgavālikā: | koṭīsahasrāṇi analpakāni vividhena vīryeṇa janenti bodhim ||13|| dadanti dānāni tathaiva kecidvanaṃ hiraṇyaṃ rajataṃ suvarṇam{9 ##B. reads## suvarṇaṃ rajataṃ hiraṇyaṃ.} | muktāmaṇiṃ{10 ṇi ##A. K.## ṇī ##B. Ca.## ṇīṃ ##Cb.## ṇiṃ ##W.##} śaṅkhaśilāpravāḍaṃ{11 ḍāṃ ##A. K.## lāṃ ##W.##} dāsāṃśca dāsīratha aśva eḍakān ||14|| śivikā{12 ##MSS.## śivikāṃsta^ ##and## ^ṡitāṃśca.}stathā ratnavibhūṡitāśca dadanti dānāni prahrṡṭa{13 parituṡṭa ##K.##}mānasā: | pariṇāmayanto iha agrabodhau vayaṃ hi yānasya bhavema lābhina: ||15|| @011 traidhātuke śreṡṭhaviśiṡṭayānaṃ yadbuddhayānaṃ sugatehi varṇitam | ahaṃ pi{1 ahamapi ##W.##}tasyo bhavi kṡipra lābhī dadanti dānāni imīdrśāni ||16|| caturhayairyuktarathāṃśca kecitsavedikā{2 kaṃ ##A. K. W.## kā ##B.## kāṃ ##Ca. Cb.##}npuṡpadhvajairalaṅkrtān{3 tā ##K.##} | savaijayantān{4 ##All but O.## ^yantā.} ratanā{5 ratna ##A. K.## ratnā ##W.## ratanā ##B. Ca. Cb.##}mayāni dadanti dānāni tathaiva kecit ||17|| dadanti putrāṃśca tathaiva putrī:{6 putrāstatha bhāryaduhitarā ##A. K.## putrāndadanti tatha bhāryā kecit ##O.##} priyāṇi priyāṇi māṃsāni dadanti kecit | hastāṃśca pādāṃśca dadanti yācitā: paryeṡamāṇā imamagrabodhim ||18|| śirāṃsi kecinnayanāni keciddadanti kecitpravarātmabhāvān{7 vāṃ ##A. Ca.## vaṃ ##B. K. W.## vān ##Cb.##} | dattvā ca dānāni prasannacittā: prārthenti jñānaṃ hi tathāgatānām ||19|| paśyāmyahaṃ mañjuśirī{8 paśyāmi mañjuśrīrahaṃ ##A. K.##} kahiṃcitsphītāni rājyāni visarjayitvā | anta:purāndvīpa tathaiva sarvānamātyajñātīṃśca vihāya{9 praṇāmayitvā ##O, having given them their leave. Pali panameti occurs in the same meaning.##} sarvān ||20|| upasaṃkramo lokavināyakeṡu{10 kendra ##Cb.##} prcchanti dharmaṃ pravaraṃ śivāya | kāṡāyavastrāṇi ca prāvaranti keśāṃśca śmaśrūṇyavatārayanti ||21|| kāṃścicca paśyāmyahu bodhisattvānbhikṡū samānā: pavane vasanti{11 samānā: pavane vasanti ##O.; the rest## samānāyavane vasantān; pavana. = ##Pali pavana.##} | śūnyoṇyaraṇyāni niṡevamāṇānuddeśasvādhyāyaratāṃśca kāṃścit ||22|| @012 kāṃścicca paśyāmyahu bodhisattvāngirikandareṡu praviśanti dhīrā: | vibhā{1 ṡa ##Cb.##}vayanto imu buddhajñā{2 yānaṃ ##O.##}naṃ paricintayanto hyupalakṡayanti ||23|| utsrjya kāmāṃśca aśeṡato’nye paribhāvitātmāna viśuddhagocarā: | abhijñapañceha ca sparśayitvā vasantyaraṇye sugatasya putrā: ||24|| pādai: samai: sthitviha keci dhīrā: krtāñjalī asiṃmu{3 saṃmu ##O; the rest## abhimu.}kha nāyakānām | abhistavantīha harṡaṃ janitvā{4 ##By reading## janitva harṡaṃ ##the verse would be metrically correct. O. has## ^stavī harṡa janitva agrāṃ.} gāthāsahasrehi jinendrarājam ||25|| smrtimanta dāntāśca viśāradāśca sūkṡmāṃ{5 sūkṡmāṃ ##K.## sūkṡmā ##O,; the rest## sūkṡmaṃ.}cariṃ keci prajñānamānā: | prcchanti dharmaṃ dvipadottamānāṃ śrutvā ca te dharmadharā bhavanti ||26|| paribhāvitātmāna jinendraputrānkāṃścicca paśyāmyahu tatra tatra | dharmaṃ vadanto bahuprāṇakoṭi{6 ṭī ##A. K.##}nāṃ drṡṭāntahetūnayutairanekai: ||27|| prāmodyajātā: pravadanti dharmaṃ samādapento{7 dapenti ##O.; the others## dayanto.} bahubodhisattvān | nihatya māraṃ sabalaṃ savāhanaṃ parāhananti{8 ##All but O.## nantī, ##but there is a pause after it.##} imu dharmadundubhim ||28|| paśyāmi kāṃścitsugatasya śāsane saṃpūjitānnarama{9 naramaru ##A. Cb. K.## naraka ##B.## naravarū ##Ca.## namenu ##W.##}ruyakṡarākṡasai: | suvismayantānsugatasya putrānanunnatāñśāntapraśāntacārīn ||29|| vanaṡaṇḍa niśrāya tathānyarūpā avabhāsu kāyātu{10 ##All but O.## kāyāttu.} pramuñcamānā: | abhyuddharanto narakeṡu sattvāṃstāṃścaiva bodhāya samādapetti{11 ##All but O.## dayanti.} ||30|| @013 vīrye sthitā: keci jinasya putrā middhaṃ jahitvā ca aśeṡato ‘nye | caṅkramyayuktā: pavane{1 ##All but O.## hivane.} vasanti vīryeṇa te prasthita agrabodhim ||31|| ye cātra rakṡanti sadā viśuddhaṃ śīlaṃ akhaṇḍaṃ maṇiratnasādrśam | paripūrṇacārī ca bhavanti tatra śīlena te prasthita agrabodhim ||32|| kṡānti{2 tim ##B.##}balā keci jinasya putrā adhimānaprāptāna kṡamanti bhikṡuṇām | ākrośa{3 ##K. adds## māna.}paribhāṡa tathaiva tarjanāṃ kṡāntyā hi te prasthita agrabodhim ||33|| kāṃścicca paśyāmyahu bodhisattvānkrīḍāratiṃ sarva viva{4 vimuñca ##A.##}rjayitvā | bālā{5 ##All but O.## bālāsa^.}nsahāyān parirvajayitvā āryeṡu saṃsargaratā{6 gatāṃ ##A. W.## ratā ##B.## ratāṃ ##Ca. K. W.##}nsamāhitān{7 tāṃ ##A. B. Ca. K. W.## tā ##Cb.##} ||34|| vikṡepacittaṃ ca vivarjayantānekāgracittānvanakandareṡu | dhyāyanta varṡāṇa sahasrakoṭyā{8 ṭyā: ##K. W. The original r. probably## ^ṭyo, ##sanskritized to## ^rṭīdhyā^ ##in O.##} dhyānena te prasthita agrabodhim ||35|| dadanti dānāni tathaiva kecitsaśiṡyasaṃgheṡu jineṡu saṃmukham | khādyaṃ ca bhojyaṃ ca tathānnapānaṃ gilānabhaiṡajya bahū analpakam ||36|| vastrāṇa koṭīśata te dadanti sahasrakoṭīśatamūlya kecit | anarghamūlyāṃśca dadanti vastrānsaśiṡyasaṃghāna jināna saṃmukham ||37|| vihārakoṭośata kārayitvā ratnāmayāṃśco tatha candanamayān{9 yā ##A. B. K.## yāṃ ##Ca.## ya ##W.## yān ##Cb. K. R.## candanāmayān ##or with O.## candanasya.} | prabhūtaśayyāsanamaṇḍitāṃśca niryātayanto sugatāna saṃmukham ||38|| ārāma cokṡāṃśca manoramāṃśca phalairupetānkusumaiśca citrai: | divāvihārārtha dadanti kecitsaśrāvakāṇāṃ puruṡarṡabhāṇām ||39|| @014 dadatti dānānimamevarūpā{1 pāṃ ##A. B. Ca. K.## pā: ##Cb.## pā ##W.##} vividhāni citrāṇi ca harṡajātā:{2 tāṃ ##A.## tā: ##Cb. K. W.## satā: ##B.##} | dattvā ca bodhāya janenti vīryaṃ dānena te prasthita agrabodhim ||40|| dharmaṃ ca kecitpravadanti śāntaṃ drṡṭāntahetūnayutairanekai: | deśenti te{3 ##Left out in K. W.##}prāṇa{4 ṇi ##K. W.##}sahasrakoṭi{5 ṭī ##K. W.##}nāṃ jñānena te prasthita agrabodhim ||41|| nirīhakā{6 kā ##O. A. Ca. W.## kāṃ ##B. Cb. K.##} dharma prajānamānā{7 nāṃ ##in all MSS. but O.##} dvayaṃ pravrttā:{8 ttāṃ ##A. B. Ca. Cb.## ttā ##K.## ttāsa ##W. Perhaps to r.## viyaṃ ##(Skr.## viyat) pra.} khagatulyasādrśā:{9 śāṃ ##A. B. Ca. Cb.## śā: ##A. W. O.##} | anopaliptā:{10 ptāṃ ##A. Cb. W.## ptā: ##B. K.## ptā ##Ca.##} sugatasya putrā:{11 trāṃ ##W.##} prajñāya te prasthita agrabodhim ||42|| bhūyaśca paśyāmyahu mañjughoṡa parinirvrtānāṃ sugatāna śāsane | utpannadhīrā{12 vīrā ##A. K. O.##} bahubodhisattvā: kurvanti satkā{13 ra ##O. B. Ca W.##}ru jinā{14 nāya ##A.## nāna ##B.## nāna ##K.##}nā dhātuṡu ||43|| stūpāna paśyāmi sahasrakoṭyo{15 ṭyo ##A. Ca. K. W.## ṭya ##Cb.## ṭyā ##B.##} analpakā yathariva{16 kāṃ yatha ##A. W.## kā yathavi ##B. Ca. Cb.## kāni yatha ##K. O.##} gaṅgavālikā: | yebhi: sadā maṇḍita kṡetrakoṭiyo{17 yo: ##Cb.##} ye kāritā tehi jinātmajehi ||44|| ratnāna saptāna viśiṡṭa ucchritā: sahasra pañco paripūrṇayojanā{18 nāṃ ##A. K. W.## nā ##Ca. Cb.## nā: ##B.##} | dve co sahasre pariṇāhavanta: chatradhva{19 ta: cchatra ##A. B. W.## ta: chatra ##K.## taścha ##C, a. C, b.##}jāsteṡu sahasrakoṭya: ||45|| @015 savaijayantā: sada śobhamānā ghaṇṭāsamūhai raṇamāna nityam | puṡpaiśca gandhaiśca tathaiva vādyai: saṃpūjitā naramaru{1 manu ##B.## nrmaru ##K.##}yakṡarākṡasai: ||46|| kārāpayanti sugatasya putrā ji{2 ##All but O.## ntī.}nāna dhātuṡviha pūjamīdrśīm | yebhirdiśāyo daśa śobhitāya: supuṡpitairvā yatha pārijātai: ||47|| ahaṃ vimāśca{3 ahaṃ ime ca ##O.## vimāṃvo ##A. B.## vimāsco ##Ca.## viscā ##Cb.## vimāco ##K.## vimoco ##W.##} bahuprāṇakoṭya iha sthitā:{4 ##All but O.## sthito; ##O.## tthitā.} paśyiṡu{5 paśyati ##A. K.##} sarvametat | prapuṡpitaṃ lokamimaṃ sadevakaṃ jinena muktā iyamekaraśmi: ||48|| aho prabhāva:{6 vaṃ ##K. W.##} puruṡarṡabhasya aho ‘sya jñānaṃ vipulaṃ anāsravam | yasyaikaraśmi: prasrtādya loke darśeti kṡetrāṇa bahū{7 hūṃ ##K.##}sahasrān{8 srāṃ ##Ca. K.##} ||49|| āścaryaprāptā sma nimitta drṡṭvā imamīdaśaṃ cādbhutamaprameyam | vadasva mañjusvara eta{9 da ##A. K. W.##}marthaṃ kautūhalaṃ hyapanaya{10 ##A. W. add## sama ##K. reads## haraprāpta mama.} buddhaputra ||50|| catvārimā parṡa{11 ##O.## me parisa u^ ##the rest## mā pariṡadu.} udagracittā:{12 ntā: ##A. B. Cb. K. W.## ttā ##Ca.## ttās ##O.##} tvāṃ cābhivīkṡanti hi māṃ ca vīra | janehi harṡaṃ vyapanehi kāṅkṡāṃ tvaṃ vyākarohi{13 ##All but O.## ^rohī.}sugatasya putra ||51|| kimarthameṡa: sugatena adya prabhāsa etādrśako vimukta: | aho prabhāva:{14 vaṃ ##A. K.##} puruṡarṡabhasya aho ’sya jñānaṃ vipulaṃ viśuddham ||52|| @016 yasyaikaraśmī prasrtādya loke darśeti kṡetrāṇa bahūnsa{1 hūn ##A.## hū ##K.##}hasrān | etādrśo artha ayaṃ bhaviṡ{2 tī ##A. B.##}yati yenaiṡa{3 meneha ##A. K. W.##} raśmī vipulā pramuktā ||53|| ye agradharmā sugatena sprṡṭāstada{4 ##All but O.## tatha.} bodhimaṇḍe puruṡottamena | kiṃ teha{5 ##Thus O; the others## tveha.} nirdekṡyati lokanātho atha vyākariṡyatyayu bodhisattvān ||54|| analpakaṃ kāraṇeva{6 ##I. e.## kāraṇamiha; ##O.## ^ṇameta, ##the rest## ^ṇe va.} bheṡyati{7 bhaviṡyatī ##K. W.##} yaddarśitā:{8 ##MSS.## ^tā ##and## taṃ.} kṡetrasahasraneke | sucitracitrā ratanopa{9 ratno ##K. W.##}śobhitā buddhāśca dr{10 paśya ##Ca. Cb. W.##}śyanti anantacakṡuṡa: ||55|| prccheti{11 prcchavanti ##O.##}maitreya jinasya putra sprhenti te narama{11 prcchavanti ##O.##}ruyakṡarākṡasā: | catvārimā parṡa udīkṡa{12 nrmaru ##A. K. W.##}māṇā mañjusvara: kiṃ nviha vyākariṡya{13 ##O.## ca pariṡa u^, ##the rest## sā parṡadu^.}ti ||56|| atha khalu{14 ##All## ṡyatīti.} mañjuśrī: kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ{15 ##Left out in K. W.##} ca sarvāvantaṃ bodhisa- ttvagaṇamāmantrayate sma | mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyo mahādharmavrṡṭyabhipravarṡaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahā- dharmolkāsaṃprajvālanaṃ ca mahārdhamaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ {16 parāhanañca ##A. K. W.## praharaṇaṃ ##Ca. Cb. Comp. Mahavastu I, 42##}ca | mahādharma- @017 nirdeśaṃ cādya kulaputrāstathāgatasya kartumabhiprāya: | yathā mama kulaputrā: pratibhāti yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pū{1 budhva ##K. W.##}rvanimittaṃ drṡṭamabhūt | teṡāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramoca{2 muñca ##A. K. W. O.##}nāvabhāso ‘bhūt | tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgata: kartukāmo mahādharmaśravaṇaṃ{3 ṇa ##Cb.## ṇā ##A.## ṇāṃ ##K. W.##} śrāvayitu- kāmo{4 ma: ##A. Ca. K. W.##} yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṡkrtavān | tatkasya heto: | sarvalokavipratyanīya-{5 ##Cp. Pali vipaccanika and Sacred Books of the East, Vol. XX, p. 17, foot-note 2; and Mahavastu III, 314.##} kadharmaparyāyaṃ śrāvayitukāmastathāgato ‘rhansamyaksaṃbuddho {6 ma ##Cb.##}yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati{7 ##A. Ca. K. W. add## sma.} || anusmarāmyahaṃ kulaputrā atīte ‘dhvanyasaṃkhyeyai: kalpairasaṃkhyeyatarairvipulairapramepaira- cintyaira{8 acintya ##left out in K. W.##}parimitairapramāṇaistata: pareṇa parataraṃ yadāsīttena kālena tena samayena candrasūryapra- dīpo nāma tathāgato ‘rhansamyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato loka- vidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | sa {9 saddharme ##A. Ca. K. W.## sa dharmaṃ ##B. Cb.##}dharmaṃ deśa- yati smādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma | yaduta śrāvakāṇāṃ caturāryasatyasaṃprayuktaṃ pratītyasamutpādapravrttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyo- pāyāsānāṃ samatikramāya{10 ##B. adds## pari.} nirvāṇaparyavasānaṃ{11 ##B. Cb. K. W. add## dharmaṃ deśayati sma.} | bodhisattvānāṃ ca{12 ##Ca. Cb. leave out## ca.} mahāsattvānāṃ ca {13 ##A. Ca. W. add## ca.} ṡaṭpārami- @018 tāpratisaṃyu{1 ktānāma ##A. B.## ktā ##K.##}ktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharmaṃ deśayati sma || tasya khalu puna: kulaputrāścandrasūryapradīpasya tathāgatasyārhata: samyaksaṃbuddhasya pareṇa parataraṃ candrasūryapradīpa eva{2 evaṃ ##K. W.##} nāmnā tathāgato ‘rhansamyaksuṃbaddho loka udapādi{3 ##A. adds## vidyācaraṇa^ ##till## manuṡyāṇāṃ ca; ##K.## vidyācaraṇasampanna.} | iti hyajitaitena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānā- mekanāmadheyānāmekakulagotrāṇāṃ yadidaṃ{4 ##Left out in A.## bhāra ##B.##} bharadvājasagotrāṇāṃ{4 ##Left out in A.## bhāra ##B.##} viṃśatita{5 tistathā ##B. K.##}thāgata{6 tānāṃ ##B. K. W.##}sahasrāṇyabhū- van | tatrājita teṡāṃ viṃśatitathā{7 tistathā ##K. W.## tīnāṃ ##B.##}gatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvatpaścimaka- stathāgata: so ‘pi candrasūryapradīpanāmadheya eva{8 yaṃ evaṃ ##A.##} tathāgato ‘bhūdarhansamyaksaṃbuddho vidyāca- raṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān{9 ##From## so’pi ##till## bhagavān ##in A. W. O. only.##} | so ‘pi dharmaṃ deśitavānādau kalyāṇaṃ madhye kalyāṇa paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān{10 saṃprakāśayati sma ##A. Ca.##} | yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravrttaṃ dharmaṃ deśitavāñjātijarāvyādhimaraṇaśokaparide- vadu:khadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānaṃ | {11 ##B. adds## dharmaṃ deśayati sma ##K. W.## deśitavān.} bodhisattvānāṃ ca{12 ##K. W. add## ca.} mahāsattvānāṃ (ca) ṡaṭpāramitāpratisaṃyukta{13 ktānāma ##A. B. K.##}manuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharmaṃ deśi- tavān || @019 tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhata: samyaksaṃbuddhasya pūrvaṃ{1 pūrva ##O. B. K.## pūrvaṃ ##A. Ca. Cb. W.##}kumārabhūtasyānabhiniṡkrāntagrhāvāsasyāṡṭau putrā {2 trāścā ##A. Ca.##}abhūvan | tadyathā | 1 matiśca nāma rājakumāro{3 rājaputro ##A.##} ‘bhūt | 2 sumatiśca nāma rājakumāro{4 ##Left out in A.##} 'bhūt{4 ##Left out in A.##} | 3 anantamatiśca nāma{5 ##A. adds## rājakumāro ‘bhūt.} 4 ratnamatiśca nāma 5 viśeṡamatiśca nāma 6 vimatisamudghāṭī ca nāma 7 ghoṡamatiśca nāma 8 dharmamatiśca nāma rājakumāro ‘bhūt | teṡāṃ khalu punarajitāṡṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūrya- pradīpasya tathāgatasya putrāṇāṃ vipularddhirabhūt | ekaikasya catvāro mahādvīpā: paribhogo ‘bhūt{6 bhūvan ##K. W.##} | teṡveva ca rājyaṃ kārayāmāsu: | te taṃ bhagavantamabhiniṡkrāntagrhāvāsaṃ viditvānuttarāṃ ca samyaksaṃbodhimabhisaṃbuddhaṃ śrutvā sarvarājyaparibhogānutsrjya taṃ bhagavantamanupravrajitā: | sarve cānuttarāṃ samyaksaṃbodhimabhisaṃprasthitā dharmabhāṇakāścābhūvan | sadā ca brahmacāriṇo bahu- buddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhūvan || tena khalu punarajita samayena {7 ##Left out in Cb. K. W.##}sa bhagavāṃścandrasūryapradīpastathāgato ‘rhansamyaksaṃbuddho mahānirdeśaṃ nāma {8 ##Cb. adds## mahā.}dharmaparyāyaṃ {9 ##K. W. add## mahā.}sūtrāntaṃ maha{10 mahā ##left out in K. W.##}vaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigraha bhāṡitvā tasminneva kṡaṇalavamuhūrte tasminneva parṡatsaṃnipāte tasminneva mahā{11 mahā ##in Cb. only.##}dharmāsane paryaṅkamābhujyā- nantanirdeśapratiṡṭhānaṃ nāma samādhiṃ samāpanno ‘bhūdaniñjamānena kāyena sthitenā{12 ##All but O.## sthito ‘ni^.}niñjamānena{13 ##All## ^niñjaprāptena.} @020 cittena | samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ{1 ##Ca. Cb. K. W. add## puṡpāṇāṃ.} mañjūṡa- kamahāmañjūṡakāṇāṃ ca divyānāṃ puṡpāṇāṃ mahatpu{2 mahāṃtaṃ ##B. Cb.##}ṡpavarṡamabhiprāvarṡat | taṃ bhagavantaṃ saparṡa- damabhyavakiratsarvāvacca{3 sarvāvaṃtaṃ ##Cb.## sarvāśca ##A.##} tadbuddhakṡetraṃ ṡaḍvikāraṃ prakampitamabhūccalitaṃ saṃpracalitaṃ vedhitaṃ saṃpra- vedhitaṃ kṡubhitaṃ saṃprakṡubhitam || tena khalu punarajita samayena tena{4 ##In K. W. only.##} kālena{4 ##In K. W. only.##} ye{4 ##In K. W. only.##} tasyāṃ parṡadi bhikṡubhikṡuṇyupāsakopāsikā{5 kā: ##K. W.##}devanāgayakṡagandharvāsuragaruḍakiṃnaramahoragamanuṡyāmanuṡyā: saṃ- nipatitā abhūvansaṃniṡaṇṇa rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti smāścaryaprāptā adbhutaprāptā audbilyaprāptā: || atha khalu tasyāṃ velāyāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇā- kośādekā raśmirniścaritā | sā pūrvasyāṃ diśyaṡṭādaśa buddhakṡetrasahasrāṇi prasrtā | tāni ca buddhakṡetrāṇi sarvāṇi tasyā{6 tasya ##K. W.##} raśme: prabhayā suparisphuṭāni saṃdrśyante sma | tadyathāpi nā- mājitaitarhyetāni buddhakṡetrāṇi saṃdrśyante{7 ##All but A. O. add## sma.} || tena khalu punarajita samayena tasya bhagavato viṃśati{8 tirbo ##K.##}bodhisattvakoṭya: samanubaddhā abhūvan | ye tasyāṃ parṡadi dhārmaśravaṇikāsta āścaryaprāptā abhūvannadbhutaprāptā audbilya- prāptā{9 ##In B. Cb. only.##} kautūhalasamutpannā etena{10 tena ##A. K. W.##} mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ drṡṭvā || tena khalu punarajita samayena tasya bhagavata: śāsane varaprabho nāma bodhisattvo ‘bhūt | tasyāṡṭau śatānyantevāsināmabhūvan | sa ca bhagavāṃstata: samādhervyutthāya taṃ varaprabhaṃ bodhi- @021 sattvamārabhya saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ saṃprakāśayāmāsa | yāvat{1 yāvat ##left out in B. Cb. O.##}paripūrṇānṡaṡṭhyantaraka- lpānbhāṡitavānekāsane niṡaṇṇo ‘saṃpravedhamānena kāyenāniñjamānena cittena | sā ca sarvā- vatī parṡadekāsane niṡaṇṇā tānṡaṡṭyantarakalpāṃstasya bhagavato ‘ntikāddha{2 ‘ntikāṭ ##in A. only.##}rmaṃ śrṇoti sma | na ca tasyāṃ parṡadyekasattvasyāpi kāyaktlamatho ‘bhūnna ca cittaktlamatha: || atha sa{3 ##Left out in B.##} bhagavāṃścandrasūryapradīpastathāgato ‘rhansamyaksaṃbuddha: ṡaṡṭya{4 ṡaṡṭīnām ##A.##}ntarakalpānāmatya- yāttaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṡaṇalavamuhūrte parinirvāṇamārocitavānsadevakasya lokasya samāra- kasya sabrahmakasya saśramaṇabrāhmaṇikāyā: prajñāyā: sadevamānuṡāsurāyā: purastāt | adya bhikṡavo ‘syāmeva rātryāṃ madhyame yāme tathāgato ‘nupadhiśeṡe nirvāṇadhātau parinirvāsya- tīti || atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato ‘rhansamyaksaṃbaddha: śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvamanuttarāyāṃ samyaksaṃbodhau {5 ##A. adds## vyākārṡīt.##}vyākrtya tāṃ sarvāvatīṃ parṡadamāmantrayate sma | ayaṃ bhikṡava: śrīgarbho bodhisattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate vimala- netro nāma tathāgato ‘rhansamyaksaṃbuddho bhaviṡyati || atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato ‘rhansamyaksaṃbuddhastasyāmeva rātryāṃ madhyame yāme ‘nupadhiśeṡe nirvāṇadhātau parinirvrta: | taṃ ca saddharmapuṇḍarīkaṃ dharmaparyāya sa varaprabho bodhisattvo mahāsattvo dhāritavānaśītiṃ cāntarakalpāṃstasya bhagavata: parini- rvrtasya śāsanaṃ sa varaprabho bodhisattvo mahāsattvo dhārita{6 dhārayita ##B.##}vānsaṃprakāśitavān | tatrājita ye tasya bhagavato ‘ṡṭau putrā abhūvanmatipramukhāste tasyaiva varaprabhasya bodhisattvasyāntevāsi- @022 no’{1 kā abhūvan ##A. B.##}bhūvan | te tanaiva paripācitā abhūvannanuttarāyāṃ samyaksaṃbodhau taiśca tata: paścādbahūni buddhakoṭīna{2 na ##O. Ca. K. W.## ni ##A. B.##}yutaśatasahasrāṇi drṡṭāni satkrtāni ca | sarve ca te ‘nuttarāṃ samyaksaṃbodhima- bhisaṃbuddhā: paścimakaśca teṡāṃ dīpaṃkaro ‘bhūttathāgato ‘rhansamyaksaṃbuddha: || teṡāṃ cāṡṭānāmantevāsiśatā{3 śata ##left out in B. Cb.##}nāmeko bodhisattvo ‘dhimātraṃ lābhaguruko ‘bhūtsatkā- raguruko jñāta{4 tra ##A.## ta ##B.## ti ##Cb. K. W. The whole word left out in O., but cp st. 90.##}guruko yaśaskāmastasyoddiṡṭoddiṡṭāni padavyañjanānyantardhīyante na saṃtiṡṭhante sma | tasya yaśaskāma ityeva saṃjñābhūt | tenāpi tena kuśalamūlena bahūni{5 bahu ##K. W.##} buddhakoṭīnayuta-{6 ##All but O.## niyuta.} śatasahasrāṇyārāgitā{7 ārādhitā^ ##O.##}nyabhūvan | ārāgayitvā{8 ārāgya ##Cb. K. W.## ārādhya ##O.##} ca satkrtāni gurukrtāni mānitāni pūji- tārnyārcatānyapacāyitāni | syātkhalu punaste ‘jita kāṅkṡā vā vimatirvā vicikitsā vā | anya: sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo ‘bhūddharmabhāṇaka: | na khalu punarevaṃ draṡṭavyaṃ | tatkasya heto: | ahaṃ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo ‘bhūddharmabhāṇaka: | yaścāsau yaśaskāmo nāma bodhisattvo ‘bhūtkausīdya- prāpta: | tvamevājita {9 ##Left out in Ca. K.##}sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo ‘bhūtkausī- dyaprāpta: || iti hyajitāhamanena paryāyeṇedaṃ bhagavata: pūrvanimittaṃ drṡṭvaivaṃrūpāṃ raśmimutsrṡṭāmeva parimīmāṃse yathā bhagavānapi taṃ{10 idaṃ ##B.##}saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvā- vavādaṃ{11 ##Left out in Ca. K. W.## satvotpādaṃ ##O.##}sarvabuddhaparigrahaṃ{11 ##Left out in Ca. K. W.## satvotpādaṃ ##O.##}bhāṡitukāma: || @023 atha khalu mañjuśrī: kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamāṇastasyāṃ velā- yāmimā gāthā abhāṡata || atītamadhvānamanusmarāmi acintiye{1 acintike ##O.## acintaye ##the rest.##} aparimitasmi{2 tasmiṃ ##Ca.##} kalpe | yadā jino āsi{3 āsīt ##A.##} prajāna uttamaścandrasya sūryasya pradīpa nāma ||57|| saddharma deśeti prajāna nāyako vineti sattvāna anantakoṭya: | samādapeti{4 ##All## petī.} bahubodhisattvānacintiyā{1 acintike ##O.## acintaye ##the rest.##}nuttami buddhajñāne ||58|| ye cāṡṭa putrāstada tasya āsankumārabhūtasya vināyakasya | drṡṭvā ca taṃ pravrajitaṃ mahāmuniṃ jahitva kāmāṃ^llaghu{5 kāmāṃ laghu ##A. K. W.## kāma ##B.##} sarvi prāvrajan ||59|| dharmaṃ ca so bhāṡati lokanātho anantanirdeśavaraṃ ti sūtram | nāmena vaipulyamidaṃ pravucyati{6 ##MSS.## prabudhyati ##and## prabudhyate.}prakāśayī prāṇisahasrakoṭinām{7 koṭya: ##B.##} ||60|| samanantaraṃ bhāṡiya so vināyaka: paryaṅka bandhitva kṡaṇasmi{8 smiṃ ##A. Cb.##} tasmin | anantanirdeśavaraṃ samādhiṃ dharmāsanastho muniśreṡṭha dhyāpī ||61|| divyaṃ ca māndāravavarṡamāsīdaghaṭṭitā dundubhayaśca nedu: | devāśca yakṡāśca sthitāntarīkṡe kurvanti pūjāṃ dvipadottamasya ||62|| sarvaṃ ca kṡetraṃ{9 sarve ca kṡetrā: ##B. Ca. K. W.##} pracacāla tatkṡaṇamāścaryamabhyadbhutamāsi tacca | raśmiṃ ca ekāṃ pramumoca nāyako bhruvāntarāttāmatidarśanīyāṃ ||63|| @024 pūrvāṃ ca gatvā diśa sā hi raśmiraṡṭādaśakṡetrasahasrapūrṇā: | prabhāsa{1 prakāśayaṃ ##B.## prabhāsayo ##O.##}yaṃ bhrājati sarvalokaṃ darśeti sattvāna cyutopapādaṃ ||64|| ratnāmayā kṡetra tathātra kecidvaiḍūryanirbhāsa tathaiva kecit | drśyanti citrā atidarśanīyā raśmiprabhāsena{2 ve ##A.##} vināyakasya ||65|| devā manuṡyāstatha nāgayakṡā gandharva tatrāpsarakiṃnarāśca | ye cābhiyuktā: sugatasya pūjayā drśyatti pūjenti ca lokadhātuṡu ||66|| buddhāśca drśyanti svayaṃ svayaṃbhuva: suvarṇayūpā iva darśanīyā: | vaiḍūryamadhye va{3 ca ##Cb. K. W.## va ##A. B.##} suvarṇabimbaṃ parṡāya madhye pravadanti dharmam ||67|| {4 ta ##B. Ca. K. W. O.## te ##A. Cb.##}tahi śrāvakāṇāṃ gaṇanā na vidyate te cāpramāṇā: sugatasya śrāvakā: | ekaikakṡetrasmi{5 smiṃ ##K. W.##} vināyakānāṃ raśmiprabhā darśayate hi sarvān ||68|| vīryairupetāśca akhaṇḍaśīlā acchidraśīlā maṇiratnasādrśā: | drśyanti putrā naranāyakānāṃ viharanti ye parvatakandareṡu ||69|| sarvasvadānāni parityajanta: kṡāntībalā dhyānaratāśca dhīrā: | bahubodhisattvā yatha gaṅgavālikā: sarve ‘pi {6 hi ##B. Cb. K. W.## pi ##A.##}drśyanti tayā hi raśmyā ||70|| aniñjamānāśca avedha{7 kṡa ##A.##}mānā: kṡāntau sthitā dhyānaratā: samāhitā: | drśyanti putrā: sugatasya aurasā dhyānena te prasthita agrabodhim ||71|| bhūtaṃ padaṃ śāntamanāsravaṃ ca prajñānamānāśca prakāśayanti | deśenti dharmaṃ bahulokadhātuṡu sugatānubhāvādiyamodrśī kriyā ||72|| @025 drṡṭvā ca tā parṡa catasra tāyanaścandrārkadīpasya imaṃ prabhāvam | harṡasthitā: sarvi bhavitva tatkṡaṇamanyonya prcchanti kathaṃ nu etat ||73|| acirācca so naramaruyakṡapūjita: samādhito vyutthita lokanāyaka: | varaprabhaṃ putra tadādhyabhāṡata yo bodhisattvo vidu dharmabhāṇaka: ||74|| lokasya cakṡuśca gatiśca tvaṃ vidurvaiśvāsiko dharmadharaśca mahyam | tvaṃ hyatra sākṡī mama dharmakośe yathāhu bhāṡiṡyi{1 ṡye ##A.## ṡyi ##Ca. K. W. In O. left out## yathāhu; ##further it has## bhāṡiṡyahaṃ ya hita sarvaprā^.} hitāya prāṇinām ||75|| saṃsthāpayitvā bahubodhisattvānharṡitva saṃvarṇiya saṃstavitvā | prabhāṡate tajjina{2 prakāśayī so jina ##O.##} agradharmānparipūrṇa so antarakalpaṡaṡṭim ||76|| yaṃ caiva so bhāṡati lokanātho{3 tha ##Ca.## tha: ##A.## tho ##B. Cb. K. W.## nāyaka ##O.##} ekāsanastha: pravarāgradharmam | taṃ sarvamādhā{4 dhāra ##A. B.## rādha ##Ca. Cb. K. W.##}rayi so jinātmajo varaprabho yo abhu dharmabhāṇaka: ||77|| sā co {5 socca ##Ca. Cb.## so ca ##A. B. W.## so cajjino ##K.## sa ca ##O.##}jano bhāṡiya agradharmaṃ praharṡayitvā janatāmanekām | tasmiṃśca divase vadate san āyaka: purato hi lokasya sadevakasya ||78|| prakāśitā me iya dharmanetrī ācakṡito dharmasvabhāva{6 va ##left out in A.##} yādrśa: | nirvāṇakālo mama adya bhikṡavo rātrīya yā{7 ma ##left out in A.## smi ha madhyama ##left out in K. W.##}masmi ha madhyamasmin ||79|| bhavathāpramattā adhimuktisārā abhiyujyathā mahya imasmi śāsane | sudurlabhā bhonti jinā maharṡaya: kalpāna koṭīnayutāna at{8 abhya ##B. K.## atyaye ##O.##}yayāt ||80|| @026 saṃtāpajātā bahubuddhaputrā du:khena cogreṇa samarpitābhavan | śrutvā na{1 ##O.## hi; ##the rest## ca ##for## na.} ghoṡaṃ dvipadottamasya nirvāṇaśabdaṃ atikṡiprametat ||81|| āśvāsayitvā ca narendrarājā yā{2 ye ##Ca. Cb; the rest## tā.} prāṇakoṭyo bahavo acintiyāma:{3 ##All but O.## ntiyām.} | mā bhāyatha{4 ##All but O.## thā.} bhikṡava nirvrte mayi bhaviṡyatha{5 ##O.## thā, ##the rest## te.} buddha mamāntareṇa ||82|| śrīgarbha eṡo vidu bodhisattvo gatiṃgato jñāni{6 na ##A. Cb. K. W.## ti ##B.## ni ##Ca.##} anāsravasmin{7 ##All but et## śrave ‘smin.} | sprśiṡyate uttamamagrabodhiṃ vimalāgranetro ti jino bhaviṡyati{8 ##O.## jinunāma bheṡyati.} ||83|| tāmeva rātriṃ tada yāmi madhyame parinirvrto hetukṡaye va dīpa: | śarīra{9 rū ##B.##} vaistāriku{10 ka ##B. O.##} tasya cābhūtstūpāna koṭīnayutā anantakā{11 ##All but O.## kā:.} ||84|| bhikṡū bahū{12 bhikṡūśca tatra ##A. K.##} tatha pi ca bhikṡuṇīyo ye prasthitā uttamamagrabodhim | analpakāste yatha gaṅgavālikā abhiyukta tasya{13 pi ca ##in Cb. only.##} sugatasya śāsane ||85|| yaścāpi bhikṡustada dharmabhāṇako varaprabho yena sa dharma{14 saddharma ##A. K.##} dhārita: | aśīti so antarakalpapūrṇāṃ tahi{15 stahi ##A.## na hi ##B.## tada ##Cb.## tahi ##K. O.## tadi ##W.##} śāsane bhāṡati agradharmān ||86|| aṡṭāśataṃ tasya abhūṡi śiṡyā: paripācitā ye tada tena sarve{16 ##O.## sarvi tena; ##the others## nena ##for## tena.} | @027 drṡṭā{1 ##All## drṡṭvā.} ca tebhirbahubuddhakoṭya: satkāru{2 ##O.## ra.} teṡāṃ ca krto maharṡiṇām ||87|| caryāṃ caritvā tada ānulomikīṃ buddhā abhūvanbahulokadhātuṡu | parasparaṃ te ca anantareṇa anyonya vyākarṡu tadāgrabodhaye ||88|| teṡāṃ ca buddhāna paraṃpareṇa dīpaṃkara: paścimako abhūṡi | devātidevo rṡisaṃghapūjito vinītavānprāṇisa{3 ##O.## prāṇa, ##preferable.##}hasrakoṭya: ||89|| yaścāsi tasya sugatātmajasya varaprabhasya tada dharma bhāṡata: | śiṡya: kusīdaśca sa lolupātmā lābhaṃ ca {4 ##O.## jñātraṃ.}jñātaṃ ca gaveṡamāṇa: ||90|| yaśo’rthikaścāpyatimātra āsītkulākulaṃ ca pratipanna{5 ##O.## ^cīrṇamāsi.}māsīt | uddeśasvādhyāyu tathāsya sarvo na tiṡṭhate bhāṡitu tasmi{6 tasmiṃ ##A. K. W.##} kāle ||91|| nāmaṃ ca tasya imamevamāsīdyaśakāmanāmnā diśatāsu viśruta: | sa cāpi tenā{7 teno ##A.## tena ##B. Ca. O.## tenā ##Cb. K. W.##} kuśalena karmaṇā kalmāṡa{8 karmāya ##B.##} bhūtenabhisaṃskrtena ||92|| ārāgayī{9 dhayī ##O.##} buddhasahasrakoṭya: pūjāṃ ca teṡāṃ vipulābhakārṡīt | cīrṇā ca caryā vara ānulomiko {10 kiṃ ##A.## kī ##B. Ca. Cb.## kāṃ ##K. W.## kā ##O.##}drṡṭaśca{11 ṡṭaṃ ca ##B.## ṡṭāśca ##A. W.## ṡṭo ca ##O.##} buddho ayu śākyasiṃha: ||93|| ayaṃ ca so paścimako bhaviṡyati anuttarāṃ lapsyati cāgrabodhim | maitreyagotro bhagavānbhaviṡyati vineṡyati{12 ##O.## te, ##the others## tī.} prāṇasahasrakoṭya: ||94|| @028 kausīdyaprāptastada yo babhūva pāṃranirvrtasya sugatasya śāsane | tvameva so tādrśako babhūva ahaṃ ca āsīttada dharmabhāṇaka: ||95|| imena{1 tarhi ##A. left out in K. W.##}haṃ kāraṇahetunādya drṡṭvā nimittaṃ idamevarūpam | jñānasya tasya prathitaṃ nimittaṃ prathamaṃ mayā tatra vadāmi drṡṭa{2 drṡṭan ##K. W.##}m ||96|| dhruvaṃ jinendro 'pi samantacakṡu: śākyādhirāja: paramārthadarśī | tameva yaṃ{3 ##O.## ca.}icchati bhāṡaṇāya paryāya{4 parṡāryā ##A.##}magraṃ tada yaṃ mayā śrutam ||97|| tadeva{5 me ##A. Cb. K.## de ##B. Ca. W.##} paripūrṇanimittamadya upāyakauśalya vināyakānām | saṃsthāpanaṃ kurvati śākyasiṃho bhāṡiṡyate dharmasvabhāvamudrām ||98|| prayatā sucittā bhavathā krtāñjalī bhāṡiṡyate{6 ṡyati ##O.##} lokahitānukampī | varṡiṡyate dharmamanantavarṡaṃ tarpiṡyate ye sthita bodhiheto: ||99|| yeṡāṃ ca saṃdehagatīha kācidye saṃśayā{7 ##All but O.## saṃśayākā.} yā vicikitsa kācit | vyapaneṡyate tā vidurātmajānāṃ ye bodhisattvā iha bodhiprasthitā:{8 ##Thus O.; the rest## tāṃ.} ||100|| ityāryasa{9 ##B. adds## iti.}ddharmapuṇḍarīke dharmaparyāye nidānaparivarto nāma prathama: || {10 iti ##in A. K. W.## ārya ##in B. Cb. The title in O. is## saddharmapuṇḍarīke varapra- varamahāratnavaitulyasūtre.} @029 ##II.## atha khalu bhagavānsmrtimānsaṃprajñānastata:{1 saṃprajānastata: ##A. B. Ca. Cb. O. K.## saṃprajñātavān tata: ##W.##} samādhervyutthito vyutthāyāyuṡmattaṃ śā- riputramāmantrayate sma{2 yāmāsa ##A. K. W. O.##} | gambhīraṃ śāriputra durdrśaṃ duranubodhaṃ buddhajñānaṃ tathāgatairarhadbhi: samya- ksaṃbuddhai: pratibuddhaṃ durvijñeyaṃ sarvaśrāvakapratyekabuddhai: | tatkasya heto: | bahubuddhakoṭīna-{3 ni ##A. Ca. Cb. W.##} yutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhatta: samyaksaṃbuddhā bahubuddhako- ṭīna{4 ##All but B. O.## ti.}yutaśatasakasracīrṇacaritāvino ‘nuttarāyāṃ samyaksaṃbodhau dūrānugatā: krtavīryā ā- ścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmā{5 nu ##left out in B. Ca. Cb.##}nujñātāvina: || durvijñeyaṃ śāriputra saṃdhābhāṡyaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām | tatkasya heto: | svapratyayāndharmānprakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanā-{6 nirdeśana ##left out in B. Ca. Cb.##} rambaṇaniruktipra{7 vi ##Cb. K.##}jñaptibhistaistairupāyakauśalyaistasmiṃstasmiṃllagnānsattvānpramocayitum | mahopāya{8 ##K. W. add.## jñāna ##before## kauśalya.}kauśalyajñānadarśanaparamapāramitāprāptā: śāriputra tathāgatā arhanta: samyaksaṃbuddhā: | asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṡasamādhisa{9 samādhi ##left out in K. O.##}māpa- ttyadbhutadharmasamanvāgatā vividhadharmasaṃprakāśakā:{10 śayakā ##B.##} | mahāścaryādbhutaprāptā: śāriputra {11 ##Cb. adds.## te.}tathāgatā @030 arhanta: samyaksaṃbuddhā: | alaṃ śāriputra etāvadeva bhāṡitaṃ bhavatu paramāścaryaprāptā: śāriputra tathāgatā arhatta: samyaksaṃbuddhā: | tathāgata eva śāriputra tathāgatasya dharmaṃ deśayedyāndharmāṃ- stathāgato{1 ##O.## ta eva jānīte.} jānāti | sarvadharmānapi śāriputra tathāgata eva deśayati | sarvadharmānapi tathāgata eva{2 evaṃ ##K. W.##} jānāti | ye ca te dharmā yathā ca te dharmā yādrśāśca te dharmā yallakṡaṇāśca te dharmā yatsva- bhāvāśca te dharmā: | ye ca yathā ca yādrśāśca yallakṡaṇāśca yatsvabhāvāśca te dharmā iti | teṡu dharmeṡu tathāgata eva pratyakṡo ‘parokṡa:{3 ##From## teṡu ##till## ^rokṡa: ##in O. K. W. only.##} || atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṡata || aprameyā{4 ya ##Ca.##} mahāvīrā loke samerumānuṡe | na śakyaṃ sarvaśo jñātuṃ sarvasattvairvināyakā: ||1|| balā vimokṡāśca ye{5 ye ##left out in A.##} teṡāṃ vaiśāradyāśca yādrśā: | yādrśā buddhadharmāśca na śakyaṃ jñātu{6 jñātuṃ ##A.##} kenacit ||2|| {7 pūrve ##O. K.## pūrva ##B. Ca. Cb.##}pūrve niṡevitā caryā buddhakoṭīna{8 ma^ ##Cb. K. W.## sā^ ##O., preferable.##} antike | gambhīrā{9 raṃ ##A.##} caiva sūkṡmā ca durvijñeyā sudurdrśā ||3|| tasyāṃ cīrṇāya caryāyāṃ kalpakoṭyo acintiyā | phalaṃ me bodhimaṇḍasmi{10 ##All but O.## ṇḍe’smi.}ndrṡṭaṃ yādrśakaṃ hi tat ||4|| @031 ahaṃ ca tatprajānāmi ye cānye lokanāyakā: | yathā yadyādrśaṃ cāpi lakṡaṇaṃ cāsya yādrśam ||5|| na taddarśayituṃ śakyaṃ vyāhāro ‘sya na vidyate | nāpyasau tādrśa: kaścitsattvo{1 sarvo ##A. B. Ca. W.## sarve ##Cb.## sattvo ##K.##} loke ‘smi{2 smiṃ ##A. K. W.## smi ##B.## ‘smi ##Cb. Probably to r.## lokasmi.} vidyate ||6|| yasya{3 ##All but K. W.## yasya.} taṃ deśayeddharmaṃ deśitaṃ {4 vā ##B. Ca.##}cāpi jāniyāt | anyatra bodhisattvebhyo adhimuktī{5 muktau hi ##in all but O.##}ya ye sthitā: ||7|| ye cāpi te lokaviduṡya śrāvakā: krtādhikārā: sugatānuvarṇitā: | kṡīṇāsravā antimadehadhāriṇo na teṡa viṡayo ‘sti jināna jñāne ||8|| sacaiva sarvā iya lokadhātu{6 dhātuṃ ##O., the rest## dhātuṡu.} pūrṇā{7 pūrṇaṃ ##B.## pūrṇo ##O.##} bhavecchārimutopamānām | ekobhavitvānuvicintayeyu: sugatasya jñānaṃ na hi{8 tu ##A.## te ##O.##}śakya jānitum ||9|| sace ha tvaṃsādrśakehi paṇḍitai: pūrṇā bhaveyurdaśa piddiśāyo{9 diśaaseṡā: ##K. W.##} | ye cāpi mahyaṃ imi śrāvakā ‘nye teṡāṃ pi pūrṇā bhavi evameva ||10|| ekībhavitvāna ca te ‘dya sarve vicintayeyu: sugatasya jñānam | na śakta{10 ##All but O.## śakya.}sarve sahitā pi jñātuṃ yaccāprameyaṃ mama buddhajñānam ||11|| @032 pratyekabuddhāna anāsravāṇāṃ tīkṡṇendriyāṇāntimadehadhāriṇām | diśo daśa{1 ##MSS.## daśa:.} sarva bhaveyu pūrṇā yathā naḍānāṃ vanaveṇunāṃ vā ||12|| ekībhavitvāna vicintayeyurmamāgradharmāṇa pradeśamātram | kalpāna koṭīnayutānanantānna tasya bhūtaṃ parijāni artham ||13|| navayānasaṃprasthita bodhisattvā: krtādhikārā bahubuddhakoṭiṡu | suviniścitārthā bahudharmabhāṇakāsteṡāṃ pi pūrṇā daśimā diśo bhavet ||14|| naḍāna veṇūna ca nityakālam acchridrapūrṇo bhavi sarvaloka: | ekībhavitvāna vicintayeyuryo dharma sākṡātsugatena drṡṭa: ||15|| anucintayitvā bahukalpakoṭyo gaṅgā yathā vālika aprameyā: | ananyacittā:{2 ttā: ##K. W.## ttā ##A. B. Ca. Cb.##} sukhamāya prajñayā teṡāṃ pi cāsminvi{3 cātra ##A. B. Ca. Cb. W. O.## cāsmiṃ ##K.##}ṡayo na vidyate ||16|| avivartikā ye bhavi bodhisattvā{4 ##This quarter is left out in B.##} analpakā yathariva gaṅgavālikā:{5 kā: ##K. W.## kā ##A. B. Ca. Cb.##} | ananyacittāśca vicintayeyusteṡāṃ pi cāsminvi{6 cāsmiṃ ##A. K.##}ṡayo na vidyate ||17|| gambhīradharmā sukharmā pi buddhā atarkikā: sarvi anāsravāśca | ahaṃ ca jānāmi {7 ha ##A.## hi ##K. W.##}ha yādrśā hi te ye vā jinā loki daśaddiśāsu ||18|| yaṃ śāriputra sugata: prabhāṡate adhimuktisaṃpanna bhavāhi{8 nnu bhavāhi ##O., the others## ^nna gavesi (##a misread## bhavehi).} tatra | ananyathāvādi jino maharṡī cireṇa pi{9 ##All but O.## pī.}bhāṡati uttamārtham ||19|| @033 āmantrayāmi imi{1 imi ##A. O.## ima ##B. Cb. K. W.## imu ##Ca.##}sarvaśrāvakānpratyekabodhāya ca ye ’bhiprasthitā: | saṃsthāpitā{2 saṃprasthitā ##A.##} ye mama{3 mayi ##Ca. K.## maya ##O.##} nirvrtīya{4 ##All but O.## nirvrtau hi.} saṃmokṡitā du:khaparaṃparā{5 parāṃparāṃta: ##A.## paraṃparāta: ##B. Cb.## paraṃparāt ##K.## paraṃparāṃta: ##W.## paraṃparāya ##O.##}ta: ||20|| upāyakauśalya mametadagraṃ bhāṡāmi dharmaṃ bahu yena loke | tahiṃ tahiṃ lagna pramocayāmi trīṇī{6 trīṇi ##Cb.## trayaśca ##O.##} ca yānānyupadarśayāmi ||21|| atha khalu ye tatra parṡatsaṃnipāte{7 tatra parṡadi ye te ##A.## ^pāte ##Cb. K. W.## tasyāṃ pariṡadi ye te ##O.##} mahāśrāvakā ājñātakauṇḍinyapramukhā arhanta: kṡīṇāsravā dvādaśavaśībhūtaśatāni ye cānye śrāvakayānikā bhikṡubhikṡuṇyupāsakopāsikā ye ca pratyekabuddhayānasaṃprasthitā: teṡāṃ sarveṡāmetadabhavat | ko nu hetu: kiṃ kāraṇaṃ yadbhaga- vānadhimātramupāyakauśalyaṃ tathāgatānāṃ saṃvarṇayati | gambhīraścāpaṃ mayā{8 ##In A. only,## me ##in O.; Cp. p. 34, 1. 4.##} dharmo ‘bhisaṃ{9 abhi ##left out in K. W.##}buddha iti saṃvarṇayati | durvijñeyaśca sarvaśrāvakapratyekabuddhairiti saṃvarṇayati | yathā{10 yadā ##B. Ca. Cb. K. W.## yathā ##A.## yadidānīṃ ##O.##} tāvadbhagavatā ekaiva vimuktirākhyātā vayamapi buddhadharmāṇāṃ lābhino nirvāṇaprāptā: | asya ca{11 ##Left out in K. W. O. has## ato vayamasya.} vaṃya bhagava- to bhāṡitasyārthaṃ na jānīma: || atha khalvāyuṡmāñśāriputrastāsāṃ catasrṇāṃ parṡadāṃ vicikitsākathaṃkathāṃ viditvā etasaiva ceta:parivitarkamājñāyā{12 jñāya tā ā ##A.##}tmanā ca dharmasaṃśayaprāptasta{13 ptā ##in all MSS.##}syāṃ velāyāṃ bhagavantametadavo- @034 cat | ko bhagavanhetu: ka: pratyayo yadbhagavānadhimātraṃ puna: punastathāgatānāmupāyakauśalya- jñānadarśana{1 darśana ##in Cb.## darśanaṃ ##in O.; omitted in the rest.##}dharmadeśanāṃ saṃvarṇayati | gambhīraśca me dharmo ‘bhisaṃbuddha iti | durvijñeyaṃ ca saṃdhābhā- ṡyamiti puna: puna: saṃvarṇayati | na ca me bhagavato ‘ntikādevaṃrūpo dharmaparyāya: śrutapūrva: | imāśca{2 imāṃ ##A. B. Ca. Cb.## imāśca ##K. W.##} bhagavaṃścatasra: parṡado vicikitsākathaṃkathāprāptāstatsādhu bhagavānnirdiśatu yatsaṃdhāya{3 yatsattvā ##A. Ca. K. W.## yatsaṃdhāya ##B. O.## yatsaṃdhyābhāṡa ##Cb.##} tathāgato gambhīrasya tathāgatadharmasya puna: puna: saṃvarṇanāṃ karoti || atha khalvāyuṡmāñśāriputrastasyāṃ velāyāmimā gāthā abhāṡata || cirasyādya narāditya{4 ##O.## dityo.} īdrśīṃ kurute kathām | balā vimokṡā dhyānāśca aprameyā mi sparśitā: ||22|| bodhimaṇḍaṃ ca kīrtesi prcchakaste na vidyate | saṃdhābhāṡyaṃ ca kīrtesi na ca tvāṃ kaści{5 kaścit ##B. Cb. K. W.##} prcchati ||23|| aprcchito vyāha{6 ra ##O. A. B. K. W.## re ##Cb.##}rasi caryāṃ{7 ##All but O.## caryā.}varṇesi cātmana: | jñānādhigama{8 maṃ ##A. K. W.## ma ##B. Cb.## mā ##Ca.##} kīrtesi gambhīraṃ ca prabhāṡase ||24|| adyeme{9 ##All## adya me.} saṃśayaprāptā vaśībhūtā {10 ma ##K. W.## hya ##O. The m and hi to avoid hiatus.##}anāsravā: | nirvāṇaṃ prasthitā ye ca kimetadbhāṡate jina: ||25|| @035 pratyekabodhi{1 dhiṃ ##A. K.##} prārthetti{2 ##All but O.## prārtheti.} bhikṡuṇyo bhikṡavastathā | devā nāgāśca yakṡāśca gandharvāśca mahoragā: ||26|| samālapanto anyonyaṃ prekṡante dvipa{3 ##O.## prekṡanti, ##the rest## prekṡyante.}dottamam | kathaṃ{4 thā ##B. Cb. K. W.##}kathī vi{5 ca ##for## vi ##A. K. W.##}cinte{6 ti ##O.## tāṃ ##Cb.## tā ##the rest.##}ntā vyākuruṡva mahāmune ||27|| yāvanta: śrāvakā: santi sugatasyeha sarvaśa: | ahamatra pāramī{7 ##All but O.## mitā.}prāpto nirdiṡṭa: paramarṡiṇā ||28|| mamāpi saṃśayo hyatra svake sthāne narottama | kiṃ niṡṭhā mama nirvāṇe atha caryā mi darśitā{8 tā: ##A. B. Ca. Cb.## tā ##K. W. O.##} ||29|| pramuñca ghoṡaṃ varadundubhisvarā{9 rā ##A. K. W.## rā: ##B.## ro ##Cb.## ra ##O.##} udāharasva yatha eṡa{10 eka ##A. K. W.##} dharma: | ime sthitā putra jinasya aurasā vyavalokayantaśca krtāñjalī jinam ||30|| devāśca nāgāśca sayakṡarāṃkṡasā: koṭīsahasrā yatha gaṅgavālikā: | ye cāpi prārthenti samagrabodhiṃ sahasraśīti: paripūrṇa ye sthitā: ||31|| rājāna ye mahi{11 hī ##W.##}pati cakravartino ye āgatā: kṡetrasahasrakoṭibhi: | krtāñjalī sarvi sagauravā: sthitā: kathaṃ nu caryāṃ paripūrayema{12 iti ##added in A. K. W.## yet ##B.##} ||32|| @036 evamukte bhagavānāyuṡmantaṃ śāriputrametadavocat | alaṃ śāriputra | kimanenārthena bhā- ṡitena | tatkasya heto: | uttrasiṡyati{1 uttraṃsyati ##A. K. W.## saṃtrāsamāpatsyatīha ##O.##} śāriputrāyaṃ sadevako loko ‘sminnarthe vyākri- yamāṇe || dvaitī{2 dvi ##for## dvai ##B. Ca.## dvirapya ##O.##}yakamapyāyuṡmāñśāriputro bhagavantamadhyeṡate sma | bhāṡatāṃ bhagavānbhāṡa{3 ṡaṃtu ##B.## ṡatu ##O.##}tāṃ suga- ta{4 ##All## gataina ##or## gataita. – eva ##om. in O.##} etamevārtham | tatkasya heto: | santi bhagavaṃstasyāṃ parṡadi bahūni prāṇiśa{5 ##O.## prāṇa.}tāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭina{6 ni ##in all but Cb. O.##}yutaśatasahasrāṇi pūrva- buddhadarśāvīni{7 vaṃti ##B.## vina: ##A. K. W. O.## vīni ##Cb.##} prajñāvanti{8 vanta: ##A. K. W.##} yāni{9 ye ca ##A. K. W.##} bhagavato bhāṡitaṃ śraddhāsyanti pratīyiṡyant{10 pratīyiṡyanti ##left out in B.## pattīyiṡya^ ##O.##}yudgrahīṡyanti || atha khalvāyuṡmāñśāriputro bhagavantamanayā gāthayādhya{11 vya ##A. K.## pya ##B.## a ##Cb.## nya ##W.## yā bhā^ ##O.##}bhāṡata || vispaṡṭu bhāṡasva jināna uttamā{12 narendrarājā ##K. W.## jinendrarājā ##O.##} santīha parṡāya sahasra prāṇinām | śrāddhā:{13 ##Mss.## śraddhā ##and## śraddhā:.} prasannā: sugate sagauravā jñāsyanti ye dharmamudāhrtaṃ te ||33|| atha khalu bhagavāndvaitīya{14 dvi ##for## dvai ##B.## dvirapya ##O.##}kamapyāyuṡmantaṃ śāriputrametadavocat | alaṃ śāriputrānenā @037 rthena prakāśitenottrasiṡyati śāriputrāyaṃ sadevako{1 ko ##in Cb. O. only.##} loko ‘sminnarthe vyākriyamāṇe {2 ‘bhi ##B. Ca. Cb.## ‘dhi ##A. K. W. O.##} ‘bhi- mānaprāptāśca bhikṡavo mahāprapātaṃ prapatiṡyanti || atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṡata || alaṃ hi dharmeṇiha bhāṡitena sūkṡmaṃ idaṃ jñānamatarkikaṃ ca | abhimā{3 ‘bhi ##B. Ca. Cb. K. W.## ‘dhi ##A.##}naprāptā bahu santi bālā nirdiṡṭadha{4 rme ##A. Cb. K. W.##}rmasmi{5 smiṃ ##A. K. W.##} kṡipe{6 pet ##Ca.## pantya ##O.##} ajānakā: ||34|| traitīya{7 trtī ##B. K.##}kamapyāyuṡmāñśāriputro bhagavantamadh{8 ##A. K. W. add## bhā.}yeṡate sma | bhāṡatāṃ{9 tu ##B. K. K. O.##} bhagavānbhāṡatāṃ{9 tu ##B. K. K. O.##} sugata eta{10 ##All## gatai. eva ##om. in O.##}mevārtham | {11 matsadr ##O.## yādr ##B. Cb. K.##}mādrśānāṃ bhagavanniha parṡadi bahūni prāṇiśatāni saṃvidyate ‘nyāni ca bhagavanbahūni prāṇiśa{12 prāṇa ##O. throughout.##}tāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahū- ni prāṇikoṭīnayu{13 ##All but Cb.## niyata, ##which is om. in O.##}taśatasahasrāṇi yāni bhagavatā pūrvabhaveṡu paripācitāni tāni bhaga- vato bhāṡitaṃ śraddhāsyanti pratīyiṡya{14 pattīyi ##O.##}ntyudgrahīṡyanti | teṡāṃ tadbhaviṡyati dīrgharātramarthāya hitāya sukhāyeti || @038 atha khalvāyuṡmāñśāriputrastasyāṃ velāyāmimā gāthā abhāṡata || bhāṡasva dharmaṃ dvipadānamuttamā{1 maṃ ##A.##} ahaṃ tvamadhyeṡami jyeṡṭhaputra: | santīha prāṇīna{2 bho: prāṇa^ ##O.##} sahasrakoṭyo ye śraddadhāsyanti te{3 su ##A. B.## te ##O. Cb.## ṡu ##K. W.##} dharma bhāṡitaṃ ||35|| ye ca tvayā pūrvabhaveṡu nityaṃ paripācitā sattva sudīrgharātram | krtāñjalī te pi sthitātra sarve ye śraddadhāsyanti tavaita dharmam{4 te dharmametat ##Cb. O.##} ||36|| asmādrśā dvādaśime{5 yeścatāśca ##A.## te ye śātāśca ##B.## me śātāśca ##Cb. K.## ye ca tāśca ##W.## me sahasrā ##O.##}śatāśca ye cāpi te{6 me ##A.## sa ##K.##}prasthita agrabodhaye | tānyaśyamāna: sugata: prabhāṡa{7 tu ##B. K. O. W.##}tāṃ teṡāṃ ca harṡaṃ paramaṃ janetu ||37|| atha khalu bhagavāṃstraitīya{8 trirapya ##O.##}kamapyāyuṡmata: śāriputrasyādhyeṡa{9 ##All but O.##}ṇāṃ viditvāyuṡmantaṃ śā- riputrametadavocat | yadidānīṃ tvaṃ śāriputra yāvattraitīyakamapi tathāgatamadhyeṡase | evama- dhyeṡamāṇaṃ tvāṃ śāriputra kiṃ vakṡyāmi | tena hi śāriputra śrṇu sādhu ca suṡṭhu ca manasi- kuru || bhāṡiṡye ‘haṃ te || samanantarabhāṡitā ceyaṃ bhagavatā vāgatha khalu tata: parṡada ābhimā{10 dhi ##A.## adhi ##O.##}nikānāṃ bhikṡūṇāṃ bhikṡuṇīnāmupāsakānāmupāsikānāṃ pañcamātrāṇi sahasrāṇyutthāyāsanebhyo bhagavata: pādau śirasābhivanditvā tata: parṡado {11 ##A. B. W. add## saṃ.}pakrāmanti sma | yathāpīdamabhimā{12 dhi ##A. W. O.## pi ##B.##}nāku{13 mānikā aku ##O.## mānaku ##the rest.##}śalamūlenāprāpte prā- @039 ptasaṃjñino ‘nadhigate 'dhigatasaṃjñina: | ta{1 tata ##Cb.## te ##O.##} ātmānaṃ savraṇaṃ {2 saṃvarṇe ##O.## sabrahmaṇaṃ ##Ca. Cb. A.## sabraṇaṃ ##K.## sabrahmaṇaṃ ##in W., left out in B.##} jñātvā tata: parṡado ‘pakrāntā: | bhagavāṃśca tūṡṇī{3 tūṡṇīṃ ##K.##}bhāvenādhivāsayati sma || atha khalu bhagavānāyuṡmantaṃ śāriputramāmantrayate sma{4 yāmāsa ##A. K. W.## yati sma ##O.##} | niṡpalāvā{5 niṡpuṃgalāvā me ##A.## niṡpalāye ##B.## niṡpudgalāvā me ##Cb. K.## niṡpuṃga- lāka me ##W.## niṡpalāpā ##O. Cp. Pali palapa.##} me śāriputra parṡa- dapagataphalgu: śraddhā{6 nu ##A.##added in A. For## ^sāre ##one would expect## ^sārā.}sāre pratiṡṭhitā | sādhu śāriputraiteṡāmābhimā{7 dhi ##A. O.##}nikānāmato ‘pakrama- ṇam | tena hi śāriputra bhāṡiṡya etamartham | sādhu bhagavannityāyuṡyāñśāriputro bhagavata: pratyaśrauṡīt || bhagavānetadavocat | kadācitka{8 karha ##B. Cb.## kathaṃ ##O.##}rhicicchāriputra tathāgata evaṃrūpāṃ{9 pān ##A. K.##} dharmadeśanāṃ katha- yati | tadyathāpi nāma śāriputrodumbarapuṡpaṃ kadācitkarhicitsaṃ(10 kathaṃ ##O.##}drśyate evameva śāriputra tathāgato ‘pi kadācit{10 kathaṃ ##O.##}karhicidevaṃrūpāṃ dharmadeśanāṃ kathayati | śraddadha{11 tha ##A. O.##}ta me śāriputra bhūta- vādyahamasmi tathāvādyahamasmyananyathāvādyahamasmi | durbodhyaṃ śāriputra tathāgatasya saṃdhābhāṡyam | tatkasya heto: | nānāniruktinirdeśeśābhilāpanirdeśanairmayā śāriputra vivi- dhairupāyakauśalyaśatasahasrairdharma:{12 rmaṃ ##A. K. W.##} saṃprakāśita: | atarko ‘tarkāvacarastathāgatavijñeya: śāri- putra saddharma: | tatkasya heto: | ekakrtyena śāriputraikakaraṇīyena tathāgato ‘rhansamyaksaṃ- @040 buddho loka utpadyate mahākrtyena mahākaraṇīyena | katamacca śāriputra tathāgatasyaikakr- tyamekakaraṇīyaṃ mahākrtyaṃ{1 ##Left out in A.##} mahākaraṇīyaṃ{1 ##Left out in A.##} yena krtyena tathāgato ‘rhansamyaksaṃbuddho loka utpadyate{2 utpādyate ##K.## utpādi ##W.##} | yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato ‘rhansamya- ksaṃbuddho loka utpadyate | tathāgatajñānadarśanasaṃdarśanahe{3 saṃdarśana ##left out in B. K. W.##}tunimittaṃ sattvānāṃ tathāgato ’rhansa- myaksaṃbuddho loka utpadyate | tathāgatajñānadarśanāvatāraṇahetunimittaṃ sattvānāṃ tathāgato ‘rhansamyaksaṃbuddho loka utpadyate | tathāgatajñānapra{4 ##A. adds## vi.}tibodhanahetunimittaṃ sattvānāṃ tathāgato ‘rhansamyaksaṃbuddho loka utpadyate | tathāgatajñānadarśanamārgāvatāraṇahetunimittaṃ sattvānāṃ tathāgato ‘rhansamyaksaṃbuddho loka utpadyate | idaṃ tacchāriputra tathāgatasyaikakrtyamekakara- ṇīyaṃ mahākrtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya | iti hi śāriputra{5 trāyaṃ ##B.## yaṃ ##for## yat ##the others.##} yattathā- gatasyaikakrtyamekakaraṇīyaṃ mahākrtyaṃ mahākaraṇīyaṃ {6 taṃ ##for## tat ##in all but B., where it is left out.##}tattathāgata: karoti | tatkasya heto: | tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra ta{7 ##From here till## mārgāvatāraka ##left out in A. Cb.##}thāgatajñānadarśanāvatārakaṃ evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāri- putra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra | ekamevāhaṃ śāriputra yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ | na kiṃcicchāriputra dvitīyaṃ vā trtīyaṃ vā yānaṃ saṃvidyate | sarvatraiṡā śāriputra dharmatā daśadig{8 diśi ##A. B.## daśasu dikṡu ##O.##}loke | tatkasya heto: | ye’pi te śāripu- trātīte ‘dhvanyabhūvandaśamu dikṡvaprameyeṡvasaṃkhyeyeṡu{9 yeṡvasaṃkhyeyeṡu ##B. Ca. Cb.## yāsvasaṃkhyeyāsu ##A. K. W. which seems prefer- able,## dhātu ##being usually of fem. g. in S. P.##} lokadhātuṡu tathāgatā arhanta: samyaksaṃ- @041 buddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanāramba- {1 ##A reads## avatāraṇa ##for## ārambaṇa.}ṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśitavanta: | te ‘pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśi- tavanto yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃ{2 saṃdarśana ##in K. W. only.##}darśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhana- meva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavanta: | yairapi śāriputra sattvai- steṡāmatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikātsaddharma: śrutaste ‘pi sarve ‘nu- ttarāyā: samyaksaṃbodherlābhino ‘bhūvan || ye ‘pi te śāriputrānāgate ‘dhvani bhaviṡyanti daśasu dikṡvaprameyeṡvasaṃkhyeyeṡu{3 yāsvasaṃkhyeyāsu ##A. See above.##} loka- dhātuṡu tathāgatā arhanta: samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡmāṇāṃ ca | ye ca nānābhinirhāra- nirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nā- nādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśayiṡyanti | te ‘pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṡyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanā- vatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṡyanti | ye ‘pi te śāriputra sattvāsteṡāmanāgatānāṃ tathāgatānāmarhatāṃ samya- ksaṃbuddhānāmantikāttaṃ dharmaṃ śroṡyanti te ‘pi sarve ‘nuttarāyā: samyaksaṃbodherlābhino bhavi- ṡyatni || @042 ye ‘pi te śāriputraitarhi pratyutpanne ‘dhvani daśasu dikṡvaprameyeṡvasaṃkhyeyeṡu{1 yāsvasaṃkhyeyāsu ##A.##} lokadhā- tuṡu tathāgatā arhanta: samyaksaṃbuddhāstiṡṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujana- hitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakau- śalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśayanti | te ‘pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśa- nameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśana- mārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti | ye ‘pi te śāriputra sattvāsteṡāṃ pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāttaṃ dharmaṃ śrṇ{2 śrṇonti ##K.##}vanti te ‘pi{3 ##A. adds## śāriputra.}sarve ‘nuttarāyā: samya- ksaṃbodherlābhino bhaviṡyanti || ahamapi{4 ye pi te ##A.##} śāriputraitarhi tathāgato ‘rhansamyaksaṃbuddho bahujanahitāya bahujananu- khāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanā{5 nirdeśanā ##A. B.##}rambaṇaniruktyupāyakauśalyairnānādhimuktā- nāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśayāmi | ahamapi śāriputraikameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñāna- darśanasamādāpanameva sattvā{6 ##In A. only.##}nāṃ tathāgatajñanadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayā- @043 mi | ye ‘pi te śāriputra sattvā etarhi mamemaṃ{1 ##All but O.## daṃ.}dharmaṃ śrṇvanti te ‘pi sarve ‘nuttarāyā: samya- ksaṃbodherlābhino bhaviṡyanti | tadanenāpi śāriputra paryāyeṇaivaṃ{2 ne idaṃ ##Ca.##} veditavyaṃ yathā nāsti dvitīyasyasya yānasya kvaciddaśasu dikṡu loke prajñapti: kuta: punastrtīyasya || api tu khalu puna: śāriputra yadā tathāgatā arhanta: samyaksaṃbuddhā: kalpakaṡā{3 yeṡu ##A.## pañcasu kaṡāyeṡu lokeṡu ##O.##}ye votpadyante sattvakaṡāye vā kleśakaṡāye vā drṡṭikaṡāye vāyuṡkaṡāye votpadyante | evaṃrūpeṡu śāriputra kalpasaṃkṡobhakaṡāyeṡu bahu{4 ##A. B. add## mūleṡu, ##but the true reading will be## bahumaleṡu; ##sic O.##}sattveṡu lubdheṡvalpakuśalamūleṡu tadā śāriputra tathā- gatā arhanta: samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśa- nti | tatra śāriputra ye śrāvakā arhanta: pratyekabuddhā vemāṃ kriyāṃ tathāgatasya buddhayānasa- mādapa{5 naṃ ##A. K.## na ##W.## nāṃ ##Ca. Cb. O.##}nāṃ na śrṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā vedi- tavyā nāpyarhanto nāpi pratyekabuddhā veditavyā: || api tu khalu puna: śāriputra ya: kaścidbhikṡurvā bhikṡuṇī vārhattvaṃ pratijñānīyā{6 me prāptaṃ jānīyāt ##O.##}danutta- rāyāṃ samyaksaṃbodhau praṇidhānamaparigrhyocchinno{7 ucchinno niścchando ##A.## nicchaṃdo ##B.## ucchinno ##K. W.## nistīrṇā sma iti vācaṃ bhāṡeyā śchandikā smeti ##O. probably to r.## niśchando ‘smi buddhayāna ##(Loc. c.)## iti.}’smi buddhayānāditi vadedetāvanme samu- cchrayasya paścimakaṃ parinirvāṇaṃ vadedābhimānikaṃ taṃ śāriputra prajñānīyā:{8 tha ##A. B. Ca. K. W.## yā: ##Cb.## saṃjāneyāsi ##O.##} | tatkasya heto: | asthānametacchāriputrānavakāśo yadbhikṡurarhankṡīṇāsrava: saṃmukhībhūte tathāgata imaṃ dharmaṃ śrutvā na śraddadhyātsthāpayitvā parinirvrtasya tathāgatasya | tatkasya heto: | na hi te śāriputra @044 śrāvakāstasminkāle tasminsamaye parinirvrte tathāgata eteṡāmevaṃrūpāṇāṃ sūtrāntānāṃ dhā- rakā vā deśakā vā bhaviṡyanti | anyeṡu puna: śāriputra tathāgateṡvarhatsu samyaksaṃbuddheṡu ni:saṃśayā bhaviṡyanti | imeṡu buddhadharmeṡu śraddadhādhvaṃ me śāriputra pattīyatāvakalpayata | na hi śāriputra tathāgatānāṃ mrṡāvā{1 danāṃ ##K.## danā ##W.##}da: saṃvidyate | ekamevedaṃ śāriputra yānaṃ yadidaṃ buddhayānam || atha khalu bhagavānetamevā{2 nima ##Cb.## nida ##O.##}rthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṡata || athā{3 atha ##added conjecturally.##}bhimā{4 dhi ##B. O.##}naprāptā{5 ##A. adds## tha ##or## thā.} ye bhikṡubhikṡuṇyupāsakā: | upāsikāśca aśrāddhā: sahasrā: pañcanūnakā: ||38|| saṃpaśyanta imaṃ doṡaṃ chidraśikṡāsa{6 śīlā ##O.##}manvitā: | vraṇāṃśca parirakṡanta: prakrāntā bālabuddhaya: ||39|| parṡatkaṡaṭu tāñjñātvā{7 kāṃ jñātvā ##A.## tāṃ jñātvā ##B.## tāṃ jñānā ##K. W.##} lokanātho ‘smi dhvaṃsi tān{8 smi dhvaṃsi tāṃ ##A.## smi śaṃsayi ##B.## mudrāvravīt ##K. W.## dhaṃsanti jinabhā- ṡitam ##O.##} | tatteṡāṃ kuśalaṃ nāsti śrṇuyurdharma ye imam ||40|| śu{9 śra ##A. Ca. K. W.## śu ##B. Cb. O.##}ddhā ca niṡpalāvā{10 lāpā ##O.##} ca susthitā pariṡa{11 parṡaṃ saṃgho mi susthitam ##O.## saṃprasthitā parṡanmama ##the others.##}nmama | phalgu vyapagatā sarvā sā{12 ##All## sāre.}rā ceyaṃ pratiṡṭhitā ||41|| @045 śrṇohi me śārisu{1 putra ##A.## putrā ##B. Ca.##}tā yathaiṡa saṃbuddha dharma: puruṡottamehi | yathā ca buddhā kathayanti nāyakā upāyakauśalyaśatairanekai: ||42|| yathāśayaṃ jāniya te cariṃ ca nānādhimuktāniha prāṇikoṭinām | citrāṇi karmāṇi viditva teṡāṃ purākrtaṃ yatkuśalaṃ ca tehi ||43|| nānāniruktīhi ca kāraṇehi saṃprāpayāmi ima teṡa{2 ime teṡu ##A.## ima teṡa ##B. Cb.## imudeṡa ##K.## imudaṡa ##W.## iti teṡa ##O.##} prāṇinām | hetūhi drṡṭāntaśatehi cāhaṃ tathā tathā toṡayi sarvasattvān ||44|| sūtrāṇi{3 ##sic O.## sūtrāṃśca ##Cb.## sūtrānta ##the others.##} bhāṡāmi tathaiva gāthā{4 gāthāṃ ##A.## thā: ##K. W.##} itivrttakaṃ jātakamadbhutaṃ ca | nidāna aupamyaśataiśca citrairgeyaṃ ca bhāṡāmi tathopadeśān ||45|| ye bhonti hīnābhiratā avidvasū acīrṇacaryā bahubuddha{5 kalpa ##B. K.##}koṭiṡu | saṃsāralagnāśca sudu:khitāśca nirvāṇa teṡāmupadarśayāmi ||46|| upāyametaṃ kurute svayaṃbhūrbau{6 baudha ##A. K. W.## boda ##B.## bauddha Cb. O.##}ddhasya jñānasya prabodhanārtham | na cāpi teṡāṃ pravade kadācidyuṡme{7 yuṡmā ##A. Ca. Cb.##} pi buddhā iha loke bheṡyatha{8 Sic O;## buddhoha bhaviṡyatheti ##the rest.##} ||47|| kiṃkāraṇaṃ kālamavekṡya{9 mupekṡya ##Cb.##} tāyī kṡaṇaṃ ca drṡṭvā na tu paśca{10 paścadbhā ##K.##} bhāṡate | so’yaṃ kṡaṇo adya kathaṃci labdho vadāmi yeneha ca bhūtaniścayam ||48|| @046 navāṅgametanmama śāsanaṃ ca prakāśitaṃ sattvabalābalena | upāya eṡo varadasya jñāne praveśanārthāya nidarśito me ||49|| bhavanti me ceha sadā viśuddhā {1 ##From## vyaktā ##till the end of the first half of the next verse, left out in A.##}vyaktā śucī sūrata buddhaputrā: | krtādhikārā bahubuddhakoṭiṡu vaipulyasūtrāṇi vadāmi teṡām ||50|| tathā hi te āśayasaṃpadāya{2 śuddhavīrā ##K. W.##} viśuddharūpāya sa{3 rūpākaruṇā ##K. W.##}manvitā ‘bhūt | vadāmi {4 te ##B.##}tānbuddha bhaviṡyatheti anāgate ‘dhvāni hitānukampakā: ||51|| śrutvā ca prītisphuṭa bhonti sarve buddhā bhaviṡyāma jagatpradhānā: | punaśca haṃ jāniya teṡa caryāṃ vaipulyasūtrāṇi prakāśayāmi ||52|| ime ca te śrāvaka nāyakasya yehi śrutaṃ śāsanametamagryam | ekāpi gāthā śruta dhāritā vā sarveṡa{5 ##Sic O.## sarveṡu ##A. B. Ca.## sarve pi ##K. W. All## bodhāya.} bodhīya{5 ##Sic O.## sarveṡu ##A. B. Ca.## sarve pi ##K. W. All## bodhāya.} na saṃśayo ‘sti ||53|| ekaṃ hi yānaṃ dviti{6 tī ##A. B. K.## ti ##Cb.##}yaṃ na vidyate trti{7 ##MSS.## trtīyaṃ.}yaṃ{8 ##All but O.## ya:.} hi naivāsti kadāci loke | anyatrupāyā puruṡottamānāṃ yadyānanānātvu{9 tvu ##A. K. W.## nu ##Cb.## nvu ##O.##} padarśayanti ||54|| bauddhasya jñānasya{10 yānasya ##O, better.##} prakāśanārthaṃ loke samutpadyati lokanātha: | ekaṃ hi kāryaṃ dviti{11 tī ##A. B. K. W. O.## ti ##Cb.##}yaṃ na vidyate na hīnayānena nayanti buddhā: ||55|| @047 pratiṡṭhito yatra svayaṃ svayaṃbhūryaccaiva buddhaṃ yatha yādrśaṃ ca | balāśca ye dhyānavimokṡa indriyāstatraiva{1 tatrāpi ##B.##} sattvā pi pratiṡṭhayeti{2 pemi ##O.## yanti ##the others.##} ||56|| mātsaryadoṡo hi bhaveta mahyaṃ sprśitva bodhiṃ virajāṃ viśiṡṭām | yadi hīnayānasmi pratiṡṭhapeyamekaṃ pi sattvaṃ na mametu{3 sametu ##A.## mayeti ##B.## samaiti ##Ca.## sameti ##Cb.## mamatu ##K.## mameṡa ##O.##} sādhu ||57|| mātsarya mahyaṃ na kahiṃci vidya{4 dvi ##Cb.##}te īrṡyā na me nāpi ca chandarāga: | ucchinnapāpā mama sarvadharmā{5 ^nna sarve mama pāpadharmā^ ##O., preferable.##}stenāsmi buddho jagatānubodhāt ||58|| yathā hyahaṃ citritu lakṡaṇehi prabhāsayanto imu sarvalokam | puraskrta: prāṇiśatairanekairdeśemimāṃ dharmasvabhāvamudrām ||59|| evaṃ ca cintebhyahu śāriputra{6 trā ##K. W.##} kathaṃ nu evaṃ bhavi sarvasattvā: | dvātriṃśatīlakṡaṇarūpadhāriṇa: svayaṃprabhā lokavidū svayaṃbhū:{7 bhū ##A. K. W.## yadvadahaṃ ##O. for## lokavidū.} ||60|| yathā ca paśyāmi yathā ca cintaye yathā ca saṃkalpa mamāsi{8 pi ##for## si ##in all but O.##} pūrvam | paripūrṇametatpraṇidhāna mahyaṃ buddhā ca bodhiṃ ca{9 buddhā vimānodhi ##B. the second## ca ##in K. W. only. Have we to r.## buddhvāna bo^ ? ##or## buddhātha bo^ ?} prakāśayāmi ||61|| sacedahaṃ śārisutā{10 putrā ##K. W.##} vadeyaṃ sattvāna bodhāya janetha chandam | ajānakā: sarva bhrameyuratra na jātu grhṇīyu subhāṡitaṃ me ||62|| @048 tāṃścaiva haṃ jāniya evarūpānna cīrṇacaryā: purimāsu jātiṡu | adhyoṡitā:{1 buddhositā ##O.,## adhyeṡitā: ##the others.##} kāmaguṇeṡu saktā{2 satvā^ ##O.,## śaktā^ ##the rest.##}strṡṇāya saṃmūrcchita mohacittā: ||63|| te kāmaheto: prapatanti dugītaṃ ṡaṭsū gatīṡū parikhidyamānā: | kaṭasī ca{3 kaṭasī ca ##O.,## kaṭāṃsi ##the rest.##} vardhenti{4 gatiñca vidhyenti ##K. W.##} puna: punaste {5 kāṃ ##A.## tāṃ ##B. Ca. Cb. W.## te ##O.##}du:khena saṃpīḍita alpapuṇyā: ||64|| vilagna drṡṭīgahaneṡu nityamastīti nāstīti tathāsti nāsti | dvāṡaṡṭidrṡṭīkrta niścayitvā{6 asatyabhyitvā ##O.##} asantabhāvaṃ parigrhya te sthitā: ||65|| du:śodhakā māni ca dambhinaśca vaṅkā: śaṭhā alpaśrutāśca bālā: | te naiva śrṇvanti subuddhaghoṡaṃ kadāci pi {7 no jā^ ##O.,## pijjā^ ##the others.##}jātisahasrakoṭiṡu ||66|| neṡāmahaṃ śārisutā upāyaṃ vadāmi du:khasya karotha antam | du:khena saṃpīḍita drṡṭva sattvānnirvāṇa tatrāpyupadarśayāmi ||67|| evaṃ ca bhāṡāmyahu nityanirvrtā ādi praśāntā imi sarvadharmā: | caryāṃ ca yo{8 ##All## so.}pūrayi buddhaputro anāgate ‘dhvāni jino bhaviṡyati ||68|| upāyakauśalya mamaivarūpaṃ yattrīṇi yānānyupadarśayāmi | ekaṃ tu{9 hi tu ##A. K. W.## tu hi ##B. Cb.##} yānaṃ hi{9 hi tu ##A. K. W.## tu hi ##B. Cb.##} nayaśca{10 nayañca ##A. Cb. K. W.##} eka ekā ciyaṃ deśana nāyakānām ||69|| @049 vyapanehi kāṅkṡāṃ tatha saṃśayaṃ ca yeṡāṃ ca keṡāṃ ciha kāṅkṡa vidyate | ananyathāvādina lokanāyakā ekaṃ idaṃ pāna dvitīya{1 yu ##Ca.##} nāsti ||70|| ye cāpyabhūvanpurimāstathāgatā: parinirvrtā buddhasahasraneke | atītamadhvānamasaṃkhyakalpe{2 lye: ##Cb.##} teṡāṃ{3 ye ##Ca.##} pramāṇaṃ na kadāci vidyate ||71|| sarvehi tehi{4 hi ##Cb. K.## bhi: ##O., the rest## hī.} puruṡottamehi{4 hi ##Cb. K.## bhi: ##O., the rest## hī.} prakāśitā dharma bahū viśuddhā: | drṡṭāntakai: kāraṇahetubhiśca upāyakauśalyaśatairanekai: ||72|| sarve ca te darśayi ekayānamekaṃ ca yānaṃ avatārayanti | ekasmi{5 smin ##A.## smiṃ ##K. W.##} yāne paripācayanti acintiyā prāṇisahasrakoṭya: ||73|| anye {6 anyatra u ##Ca.##}upāyā vividhā jinānāṃ yehī prakāśenti mamāgradharmam | jñātvādhimuktiṃ tatha āśayaṃ ca tathāgato loki sadevakasmin{7 ke smiṃ ##B.##} ||74|| ye cāpi sattvāstahi teṡa saṃmukhaṃ śrṇvanti dharmaṃ atha vā śrutāvina: | dānaṃ ca dattaṃ caritaṃ ca{8 caritāśca ##all but O.##} śīlaṃ kṡā{9 la ##A.## lo ##B.## le ##Ca. K. W.## laṃ ##O. Equally good would be## caritā ca śīlā, ##Nom. pl. n.##}ntyā ca saṃpādita sarvacaryā: ||75|| vīrye ca{10 na ##B.##} dhyāne {10 na ##B.##}ca krtādhikārā: prajñāya vā cintita eti dharmā: | vividhāni puṇyāni krtāni yehi{11 hī ##B.##} te sarvi bodhīya{12 ##All## dhāya.} abhūṡi lābhina: ||76|| @050 parinirvrtānāṃ ca jināna teṡāṃ ye śāsane kecidabhūṡi sattvā: | kṡāntā ca dāntā ca vinīta tatra te sarvi bodhīya{1 ##All## dhāya.} abhūṡi lābhina: ||77|| ye cāpi dhātūna karonti{2 ##Here and in the sequel## karinsu ##O.##} pūjāṃ jināna teṡāṃ parinirvrtānām | ratnāmayānstūpasahasranekānsuvarṇarūpyasya ca sphāṭikasya ||78|| ye cāśmagarbhasya karonti stūpānkarketana{3 naṃ ##O.## nā ##the rest.##}muktamayāṃśca kecit | vaiḍūryaśreṡṭhasya tathaindranīle te{4 ##All but O.## tathendranīlaiste.} sarvi bodhīya {1 ##All## dhāya.} abhūṡi lābhina: ||79|| ye cāpi śaileṡu karonti stūpānye candanānāmagurusya{5 marūkasya ##A.## marukasya ##B.## magarusya ##Cb.## magurusya ##K.## matugurusya ##W.## agurusya ##O.##}kecit | ye devadārusya karonti stūpānye dārusaṃghātamayāṃśca kecit ||80|| iṡṭāmayānmr{6 mayā ##Mss.##}ttikasaṃcitānvā prītāśca kurvanti jināna stūpān | uddiśya ye pāṃsukarāśayo ‘pi aṭavīṡu durgeṡu ca kārayanti ||81|| sikatāmayānvā puna kūṭa{7 stūpaṃ ##A.## stūpa ##K. W.##} krtvā ye keciduddiśya jināna stūpān | kumārakā: krīḍiṡu tatra tatra te sarvi bodhīya{8 dhāya ##Mss.##} abhūṡi lābhina: ||82|| ratnāmayānbimba tathaiva keciddvātriṃśatīlakṡaṇarūpadhāriṇa: | uddiśya kārāpita yehi cāpi te sarvi bodhīya{8 dhāya ##Mss.##} abhūṡi lābhina: ||83|| ye saptaratnāmaya tatra kecidye tāmrikā{9 tā ##A.## kā ##B. Cb. K. W.##} vā tatha kāṃsikā vā | kārāpayīṡū sugatāna bimbā{10 biṃbān ##Cb.## nimbā ##Ca. B.## baṃbaṃ ##A. K. W.##} te sarvi bodhīya{8 dhāya ##Mss.##} abhūṡi lābhina: ||84|| @051 sīsasya lohasya ca mrttikāya vā kārāpayīṡū{1 yinsu ##O. The lengthening of the last syllable not nccessary.##} sugatāna vigrahān | ye pustakarmāmaya darśanīyāṃste sarvi bodhīya{2 dhāya ##Mss.##} abhūṡi lābhina: ||85|| ye citrabhitīṡu karonti vigrahānyaparipūrṇagātrāñśatapuṇyalakṡaṇān | likhetsvayaṃ cāpi likhāpayedvā te sarvi bodhīya{2 dhāya ##Mss.##} abhūṡi lābhina: ||86|| ye cāpi kecittahi śikṡamāṇā: krīḍāratiṃ cāpi vinodayanta: | nakhena kāṡṭhena krtāsi{3 ##One would expect## akāsi ##or## akāsu; ##O. has## ca ālikhinsu.} vigrahāṃste sarvi bodhīya{2 dhāya ##Mss.##} abhūṡi lābhina: ||87|| bhittīṡu puruṡā ca kumārakā vā sarve ca te kāruṇikā abhūvan | sarve ‘pi te tā{4 ##All but O.## sarve 'pi cottā: sarve ca te tā ##O.##}rapi prāṇikoṭya: samādayentā{5 pinsu ##O.## yantā ##or## pantā ##the others.##} bahubodhisattvān ||88|| dhātūṡu ye cāpi tathāgatānāṃ stūpeṡu vā mrttikavigraheṡu vā | ālekhya{6 ālekha ##O.##} bhittīṡvapi pāṃsustūpe puṡpā ca gandhā ca pradatta āsīt ||89|| vād{7 vādyāpi ##K. W.## vādyaṃ ca ##O.##}yā ca vādāpita yehi{8 yebhi ##O.## thaiva ##the rest.##} tatra bheryo ‘tha śaṅkhā: paṭahā: sughoṡakā: | nirnāditā dundubhayaśca yehi pūjāvidhānāya varāgrabodhinām ||90|| vīṇāśca{9 va ##A. B. Ca. Cb.## ca ##K. W.##} tāḍā paṇavāśca{10 śca ##A. K. W.##} yehi{11 hī ##B.##} mrdaṅgavaṃśā{12 śaṅkha ##B. Cb.##} praṇadā{13 tuṇavā ##O.##} manojñā: | ekotsavā{14 ekotsavā ##A. K. W.## ekonnaḍā ##B. Cb.## ekāvacārā ##O.##} vā suku{15 kusu ##A. Cb.##}mārakā vā te sarvi bodhīya abhūṡi lābhina: ||91|| @052 vādāpitā kallariyo{1 jarjarikāśca ##O.##}'pi yehi jalamaṇḍakā{2 maṃdakā ##A.## maddukā ##B.## mattakā ##K.## mantakā ##W.## maṇḍukā ##O.##} vāpyatha maṇḍakā{3 maḍakā ##A.## madukā ##B.## suttra ##K.## satra ##W.## probably to r.## maḍḍukā.} vā | sugatāna uddiśya tha pūjanārthaṃ gītaṃ su{4 ca ##A. B. K. W.## su ##Cb.##}gītaṃ madhuraṃ manojñam ||92|| sarve ca te buddha abhūṡi loke krtvāna tāṃ bahuvidhadhātupūjām | kimalpakaṃ pi{5 ##All but O.## pī. alpālpakādi ##O.##} sugatāna dhātuṡu ekaṃ pi vādāpiya vādyabhāṇḍam ||93|| puṡpeṇa caikena pi pūjayitvā ālekhya bhittau sugatāna bimbam | vikṡiptacittā pi ca pūjayitvā anupūrva drakṡyanti ca{6 te ##A. B. Ca. cb.## ca ##K. W.## drṡṭā bahu ##O.##} buddhakoṭya: ||94|| yaiścāñjali tatra krto ‘pi{7 dhi ##A.## mi ##K.## pi ##B. W.## krtāsi ##O.##} stūpe paripūrṇa ekā talaśaktikā vā | unnāmitaṃ śīrṡamabhūnmuhūrtamavanāmitaṃ kāyu tathaikavāram ||95|| namo ‘stu buddhāya{8 bodhāya ##K. W.##} krtaikavāraṃ yehī tadā dhātudhareṡu teṡu | vikṡiptacittairapi ekavāraṃ te sarvi prāptā imamagrabodhim ||96|| sugatāna teṡāṃ tada tasmi{9 tasmiṃ ##A. B. Ca. K. W.## tasmi ##Cb.##} kāle{10 ##Thus O; the others## loke.} parinirvrtānāmatha tiṡṭhatāṃ vā | ye dharmanāmāpi śruṇensu sattvāste sarvi bodhīya{11 ##All## bodhāya.} abhūṡi lābhina: ||97|| anāgatā pi{12 ##All## pī.} bahubuddhakoṭyo acintiyā yeṡu pramāṇu nāsti | te pī jinā uttamalokanāthā: prakāśayiṡyanti upāyametam ||98|| @053 upāyakauśalyamanantu teṡāṃ bhaviṡyati{1 ṡyate ##O.## ṡyato ##the rest.##} lokavināyakānām | yenā vineṡyantiha prāṇakoṭyo bauddhasmi jñānasmi anāsravasmin{2 bodhesmiṃ jñānesmi anāśravesmin ##A.## buddhasmi jñānesmi ##B.## boddhasmi ##Cb.## bauddhasmi ##K.## bodhesmi ##W.## bauddhasmi yānasmi ##O.##} ||99|| eko ‘pi sattvo na kadāci teṡāṃ śrutvāna dharmaṃ na bhaveya buddha: | praṇidhānametaddhi tathāgatānāṃ caritva bodhāya carāpayeyam ||100|| dharmāmukhā koṭisahasraneke{3 ##Thus Mss.##} prakāśayiṡyanti anāgate ‘dhveṃ{4 dhve ##A. K. W. O.## dhvani ##B. Cb.##} | upadarśayanto imamekayānaṃ vakṡyanti dharmaṃ hi tathāgatatve ||101|| sthitikā hi eṡā sada dharmanetrī prakrtiśca dharmāṇa sadā prabhāsvarā | viditva buddhā dvipadānamuttamā prakāśayiṡyanti mamekayānam ||102|| dharmasthitiṃ dharmaniyāmatāṃ ca nityasthitāṃ loki imāmakampyām | buddhāśca bodhiṃ prthivīya maṇḍe prakāśayiṡyanti upāyakauśala{5 ##All## kauśalyam, ##in O, however,## kauśalya prakāśayanti} ||103|| daśasū diśāsū naradevapūjitāstiṡṭhanti buddhā yatha gaṅgavālikā: | sukhāpanārthaṃ iha sarvaprāṇināṃ te cāpi bhāṡantimamagrabodhim{6 grayānaṃ ##B. Cb. K. O.##} ||104|| upāyakauśalya prakāśayanti vividhāni yānānyupadarśayanti{7 yanti ##Cb.## yāti ##O.## yanta: ##the rest.##} | ekaṃ ca yānaṃ paridoṡayanti buddhā imāmuttamaśāntabhūmim ||105|| caritaṃ ca te jāniya sarvadehināṃ yathāśayaṃ yacca purā niṡevitam{8 rūpāṇisevitaṃ ##A.##} | vīryaṃ ca sthāmaṃ ca viditva teṡāṃ jñātvādhimuktiṃ ca prakāśayanti ||106|| @054 drṡṭāntahetūnbahu darśayanti bahukāraṇāñjñānabalena nāyakā: | nānādhimuktāṃśca viditva sattvānnānābhinirhārupa{1 ra upa ##A. K. W.## ra pra ##O.##}darśayanti ||107|| ahaṃ pi caitarhi jinendranāyako{2 ko ##A.## kā: ##B.## ko ##K. W.## rājā ##for## nāyako ##O.##} utpanna sattvāna sukhāpanārtham | saṃdarśayāmi{3 ##All## mī.} ima buddhabodhiṃ nānābhinirhārasahasrakoṭibhi: ||108|| deśemi dharmaṃ ca bahūprakāraṃ adhimuktimadhyāśaya jñātva prāṇinām | saṃharṡayāmi{3 ##All## mī.} vividhairupāyai: pratyātmikaṃ jñānabalaṃ mamaitat ||109|| ahaṃ pi paśyāmi daridrasattvānprajñāya puṇyehi ca viprahīṇān | praskanda{4 ##One would expect## praskanna.} saṃsāri niruddha durge{5 mārge ##Cb. The three nominatives in this verse ungrammatical.##} magnā: puna: du:khaparaṃparāsu ||110|| trṡṇāvilagnāṃścamarova vāle kāmairihāndhīkrtasarvakālam | na buddhameṡanti mahānubhāvaṃ na dharma mārganti {6 du: ##A. W.##}dukhāntagāminam{7 nām ##B.##} ||111|| gatīṡu ṡaṭsu{8 ##All## ^sū followed by## pariśuddha, 'pariśuddha, ##but## paliśuddha ##O. Our reading conjectural. Cp.## pali palibuddha.} pariruddhadhacittā: kudrṡṭidrṡṭīṡu sthitā akampyā:{9 mpyān ##W.##}| du:khena du:khānu{10 du:khena du:khātu pradhāvamāna: ##O.## du:khānudu:khaṃ prativedhamāna: ##the others.## du:khānu^ ##is for## du:khamanu^.}praghāvamānā: kāruṇya mahyaṃ balavantu teṡu{11 ##All but O.## ṡām.} ||112|| so’haṃ viditvā tahi bodhimaṇḍe saptāha trīṇi paripūrṇa saṃsthita: | arthaṃ{12 arthe ##A. K. W.## kathaṃ ##B.## arthaṃ ##Cb. O.##} hi cintemimamevarūpaṃ{13 vicintemi kathaṃ karomi ##O.##} ulloka{14 āloka ##B.##}yanyādapameva tatra ||113|| @055 prekṡāmi taṃ cānimiṡaṃ drumendraṃ tasyaiva heṡṭe anucaṅkamāmi | āścaryajñānaṃ ca idaṃ{1 imāṃ ##A. K. W.## imaṃ ##B.## idaṃ ##Ca.## mimaṃ ##Cb.##} viśiṡṭaṃ sattvāśca mohāndha avidvasū ime{2 avidvalāśca ##O.##} ||114|| brahmā ca māṃ yācati tasmi kāle śakraśca catvāri ca lokapālā: | maheśvaro īśvara eva cāpi marudraṇānāṃ ca sahasrakoṭya: ||115|| krtāñjalī sarvi sthitā: sagauravā arthaṃ ca cintemi kathaṃ karomi | ahaṃ ca bodhīya vadāmi varṇān ime ca du:khairabhibhūta sattvā: ||116|| te mahya dharmaṃ kṡipi bāla bhāṡitaṃ kṡipitva gaccheyurapāyabhūmim | śreyo mama{3 ##All but O.## mamā.} naiva kadāci bhāṡituṃ adyaiva me nirvrtirastu śāntā ||117|| purimāṃśca buddhānsamanusmaranto{4 rāmi ##Ca. O.##} upāyakauśalya{5 lyu ##Cb.##} yathā ca teṡām | yaṃnūna haṃ pi{6 ##All## pī.} ima buddhabodhiṃ tridhā vibhāṡyeha prakāśayeyam ||118|| evaṃ ca me cintitu{7 ta ##B. Cb.##} eṡa{8 eva ##K.##} dharmo{9 rma ##A.##} ye cānye buddhā daśasuddiśāsu | darśinsu{10 rśe ##B. Ca.## rśa ##Cb. K. W.## rśi ##O.##} te mahya tadātmabhāvaṃ sā{11 ##Rather## sādhū.}dhuṃ ti ghoṡaṃ samudīrayanti ||119|| sādhū mune lokavināyakāgra{12 grā ##A. O.## ga ##B. Ca.## gaṃ ##Cb.## graṃ ##K.## grāṃ ##W.##} anuttaraṃ jñānamihādhigamya | upāyakauśalya vicintayanto anuśikṡase lokavināyakānām ||120|| @056 vayaṃ pi buddhāya{1 buddhāya ##O,## buddhā hi ##the others;## buddhāya ##for## buddhvāya.} paraṃ{2 hi yanaṃ ##B.## hi varaṃ ##B. K.## hi paraṃ ##Ca. W.## viharaṃ ##Cb.## uttamaṃ padaṃ ##O.##} tadā padaṃ trdhā ca krtvāna{3 trvidhaṃ karitvāna ##O.## trdhā ca krtvā hi ##the rest.##} prakāśayāma: | hīnādhimuktvā hi avidvasū narā bhaviṡyathā buddha na śraddadheyu: ||121|| tato vayaṃ kāraṇasaṃgraheṇa upāyakauśalya niṡevamāṇā: | phalābhilāṡaṃ parikīrtayanta: samādapemo bahubodhisattvān ||122|| ahaṃ cudagra{4 capyudagraṃ ##A.## mudagra ##B.## cūdagra ##Ca.## codagra ##Cb. K. W.## hyudagra ##O.##}stada āsi śrutvā ghoṡaṃ manojñaṃ puruṡarṡabhāṇām | udagracitto bhaṇi teṡa tāyināṃ na mohavādī pravarā maharṡī ||123|| ahaṃ pi evaṃ samudācariṡye yathā vadanti{5 ##All but O.## ntī.} vidu lokanāyakā: | ahaṃ pi saṃkṡobhi imasmi dāruṇe utpanna sattvāna kaṡāyama{6 kaśatva ##O. Cp.## Pali kasata.}dhye ||124|| tato {7 pya ##A. K. W.##}hyahaṃ śārisutā viditvā vārāṇasīṃ prasthitu tasmi kāle | tahi pañcakānāṃ pravadāmi bhikṡuṇāṃ dharmaṃ upāyena praśāntabhūmim ||125|| tata: pravrttaṃ mama dharmacakraṃ nirvāṇaśabdaśca{8 bdaṃca ##A. O.## ñca ##K. W.##} abhūṡi loke | arhantaśabdastatha{9 śabdaṃ tatha ##A. O.##} dharmaśabda:{10 śabdaṃ ##A. O.##} saṃghasya{11 śca ##K. W.##} śabdaśca abhūṡi tatra ||126|| bhāṡāmi varṡāṇi analpakāniṃ nirvāṇabhūmiṃ{12 mimu ##B. O.##} cupadarśayāmi | saṃsāradu:khasya ca eṡa anto evaṃ vadāmi{13 vademi ##O., a form also used in pali. other Mss.## vadāmī} ahu nityakālam ||127|| @057 yasmiṃśca kāle ahu śāripatra paśyāmi putrāndvipadottamānām | ye prasthitā uttamamagrabodhiṃ koṭīsahasrāṇi analpa{1 ananta ##A. K. W. O.## analpa ##B. Cb.##}kāni ||128|| upasaṃkramitvā ca mamaiva antike krtāñjalī: sarvi sthitā: sagauravā: | yehī śruto dharma jināna āsīt{2 āśīṃ ##A.## āśī ##B. Cb.## āsāṃta ##K.## āsīt ##W.## āsi ##O.##} upāyakauśalya bahuprakāram ||129|| tato mama{3 ##All but O.## mayā.} etadabhūṡi tatkṡaṇaṃ samayo mama{4 mamā ##A. K. W.## mayā ##B.## mama ##O.##} bhāṡitumagradharmam | yasyāhamarthaṃ ihaṃ loki jāta: prakāśayāmi{5 ##All but O.## mī.} tamihāgrabodhim ||130|| du:śraddadhaṃ etu bhaviṡyate 'dya nimittasaṃjñīniha bālabuddhinām | adhimānaprāptāna{6 ptāmavi ##A.## ptān a ##B. Cb.## ptāna a ##Ca. O.## ptā a ##K,## pto vi ##W.##} avidvasūnāṃ ime tu śroṡyanti hi bodhisattvā: ||131|| viśāradaścāhu tadā prahrṡṭa: saṃlīyanāṃ sarva{7 naṃ sarvi ##B. Ca.##} vivarjayitvā | bhāṡāmi madhye sugatātmajānāṃ tāṃścaiva bodhāya samādayemi ||132|| saṃdrśya caitādrśabuddhaputrāṃstavāpi kāṅkṡā vyapanīta bheṡyati | ye cā śatā dvādaśime anāsravā buddhā bhaviṡyantimi loki sarve ||133|| yathaiva teṡāṃ puri{8 ##All## pari.}māṇa tāyinām anāgatānāṃ ca jināna dharmatā | mamāpi eṡaiva vikalpavarjitā tathaiva haṃ deśayi adya tubhyam ||134|| kadāci kahiṃci{9 kahiṃci ##A.## kiṃcicca ##B.## kaṃcicca ##Ca.## kaścicca ##Cb.## kahiṃcicca ##K.## kehiṃ cicca ##W. The metre in A. K., W. faultive.##} kathaṃci koke utpādu bhoti puruṡarṡabhāṇām | utpadya cā loki anantacakṡuṡa: kadācidetādrśu dharma deśayu:{10 deśaka: ##A. K. W.## ^yu: ##B. Ca.## ^su: ##Cb.## yikhu! ##O. (a misread## piṡu).} ||135|| @058 sudurlabho īdrśu agradharma: kalyāna koṭīnayutairapi syāt | sudurlabhā īdrśakāśca sattvā: śrutvāna{1 ca ##A. K. W.## na ##B. Cb.##} ye śraddadhi agradharmam ||136|| audumbaraṃ puṡpa yathaiva durlabhaṃ kadāci kahiṃci{2 kahiṃcicca ##A. K. W.## kiṃcicca ##B. Ca. O.## kaścicca ##Cb. The same remark as above.##} kathaṃci drśyate | manojñarūpaṃ ca janasya tadbhavedāścarya{3 ryu ##Ca.##} lokasya sadevakasya ||137|| ataśca āścaryataraṃ vadāmi śrutvāna{4 ca so ##A.## ca yo ##B. K. W.## na yo ##Cb.##} yo dharmamimaṃ subhāṡitam | anumodi ekaṃ pi bhaṇeya{5 yya ##A.## rya ##K. W.## pi ##B. Cb.## vāca bhāṡi ##O.##} vācaṃ krta sarvabuddhāna bhaveya pūjā{6 bhaveta pūjā ##O.## bhaveyu pūjām ##the rest.##} ||138|| vyapanehi kāṅkṡāmiha saṃśayaṃ ca ārocayāmi{7 ##All but O.## mī.} ahu dharmarājā | samādapemi{7 ##All but O.## mī.} ahamagra{8 ahu agra ##A. K. W.## ahu buddha ##B.## ahamagra ##Ca.## ahamadya ##Cb.##}bodhau na śrāvakā: kecidihāsti mahyam ||139|| tava śāriputrai{9 tra ##K. W.##}tu rahasyu bhotu ye cāpime śrāvaka mahya sarve | ye bodhisattvāśca ime pradhānā rahasyametanmama dhārayantu ||140|| kiṃkāraṇaṃ pañcakaṡāyakāle kṡudrāśca duṡṭāśca bhavanti sattvā: | kāmairihāndhīkrta bālabuddhayo na teṡa bodhāya kadāci cittam ||141|| śrutvā ca yānaṃ mama etadekaṃ prakāśitaṃ tena jinena{10 tehi jinehi ##A. K. W.## tane hi jinehi ##B.## tebhi jinehi ##Ca.## tena ji- nena ##Cb. O.##} āsīt{11 āsi ##O.##}| anāgate ‘dhvāni bhrameyu sattvā: sūtraṃ kṡipitvā narakaṃ vrajeyu: ||142|| @059 lajjī śucī ye ca bhaveyu sattvā: saṃprasthitā uttamamagrabodhim | viśārado bhūtva vademi teṡāmekasya yānasya anantavarṇān{1 rṇā ##A. K. W.## rṇān ##B.## rṇāṃ ##Cb.##} ||143|| etādrśī deśana nāyakānāmupāyakauśalyamidaṃ variṡṭham | bahūni saṃdhāvacanehi coktaṃ durbodhyametaṃ hi aśikṡitehi ||144|| tasmāddhi saṃdhāvacanaṃ vijāniyā buddhāna lokācariyāṇa tāyinām | jahitva kāṅkṡāṃ vijahitva saṃśayaṃ bhaviṡyathā buddha janetha harṡam{2 ##Mss. add.## iti.} ||145|| ityāryasa{3 iti ##in ##A. K. W.## ārya ##in B.## śrī ##is added in A. instead of## ārya. ##The same in similar cases hereafter. O has## saddharmapuṇḍarīke mahāvaitulyasūtraratne.}ddharmapuṇḍarīke dharmaparyāya upāyakauśalyaparivarto nāma dvitīya: || @060 ##III.## atha khalvāyuṡmāñśāriputrastasyāṃ velāyāṃ tuṡṭa udagra āttamanā: pramudita: prīti- saumanasyajāto yena bhagavāṃstenāñjaliṃ praṇāmya{1 ##Mss.## praṇamya ##Equally good would be## praṇamayya ##and## praṇāmayitvā.} bhagavato {2 bhagavato ‘bhimukho eva ##left out in A. K. W.##}’bhimukho {2 bhagavato ‘bhimukho eva ##left out in A. K. W.##} bhagavantameva{2 bhagavato ‘bhimukho eva ##left out in A. K. W.##} vyavalokaya- māno bhagavantametadavocat | āścaryādbhutaprāpto ‘smi bhagavannaudbilyaprāpta idamevaṃrūpaṃ bhagavato 'ntikādghoṡaṃ śrutvā | tatkasya heto: | aśrutvaiva tāvadahaṃ bhagavannidamevaṃrūpaṃ {3 rūpaṃ ##left out in K. W.##}bhagavato ‘nti- kāddharmaṃ tadanyānbodhisattvāndrṡṭvā bodhisattvānāṃ cānāgate ‘dhvani buddhanāma śrutvātīva śocā- myatīva saṃtapye bhraṡṭo ‘smyevaṃrūpāttathāgatajñāna[gocarājjñāna]{4 ##The syllables in brackets wanting in O.##}darśanāt | yadā cāhaṃ bhagavanna- bhīkṡaṇaṃ gaccāmi parvatagirikandarāṇi vanaṡaṇḍānyārāmanadovrkṡamūlānyekāntāni divā- vihārāya tadāpyahaṃ bhagavanyadbhūyastvenānenaiva vihāreṇa vihārāmi | tulya{5 tulya ##A. Ca. Cb. K. W.## tulyo ##B.## tulye ##O. Cp. Kern’s version, p. 60, note 2, and st.8.##}nāmadharmadhātupra- veśe vayaṃ bhagavatā hīnena yānena niryātitā: | evaṃ ca me bhagavaṃstasminsamaye bhavatyasmāka- mevaiṡo ‘parādho naiva bhagavato 'parādha: | tatkasya heto: | sacedbhagavānasmābhi: pratīkṡita: syātsāmutkarṡikīṃ dharmadeśanāṃ kathayamāno yadidamanuttarāṃ samyaksaṃbodhimārabhya teṡveva vayaṃ bhagavandharmeṡu{6 ##K. adds## a.} niryātā: syāma | yatpunarbhagavannasmābhiranupasthiteṡa bodhisattveṡu saṃdhā- bhāṡyaṃ bhagavato ‘jānamānaistvaramāṇai: prathamabhāṡitaiva tathāgatasya dharmadeśanā śrutvodgrhītā dhāritā bhāvitā cintitā manasikrtā so ‘haṃ bhagavannātmaparibhāṡaṇayaiva{7 yā eva ##A. B.## yā evaṃ ##K. W.## ṡayaiva ##Ca.## ṡaivayā ##Cb.## ṡāya evaṃ ##O.##} bhūyiṡṭhena rātriṃ- @061 divā{1 divāṃ ##K.## divāṃ pariṇāmayāmi ##W.## rātridivasānya^ ##O.##}nyatināmayāmi | adyāsmi{2 smi ##A. Ca. Cb.## smin ##B.## smiṃ ##K. W.##} bhagavanparinirvrta: | adya me bhagavannarhatvaṃ prāptaṃ | adyāhaṃ bhagavan{3 bhagavan ##left out in A.K. W.##}bhagavata: putro jyeṡṭha auraso sukhato jāto dharmajo dharma- nirmito dharmadāyādo dharmanirvrtta:{4 nirvrta: ##O.##} | apagataparidāho ‘smyadya bhagavannimamevaṃrūpamadbhutadharmama- śrutapūrvaṃ bhagavato 'ntikādghoṡaṃ śrutvā{5 sāntikācchrutvā ##O.##} || atha khalvāyuṡmāñśāriputrastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhyabhāṡata || āścaryaprāpto ‘smi mahāvināyaka {6 u ##K. W.##}audbilyajāto imu ghoṡa{7 ṡaṃ ##B. Ca. Cb.## ṡa ##K. W.##} śrutvā | kathaṃkathā mahya na bhūpa kācitparipācito ‘haṃ iha{8 imu ##A.##} agrayāne ||1|| āścaryabhūta: sugatāna ghoṡa: kāṅkṡāṃ ca śokaṃ ca jahāti prāṇinām | kṡīṇāsravasya mama yaśca śoko vigato mi{9 ma ##A.## mi ##B. Ca. Cb.## smiṃ ##K. W.## pi ##O.##} sarva śruṇiyāna ghoṡam ||2|| divāvihāraṃ anu{10 hāraṃ cānu ##A.## hāramanu ##B.## hārāmanu ##Cb.## hāraṃ ca nu ##Ca.## hānaṃ canu ##K.## hānaṃ cānu ##W.##}caṅkramanto vanaṡāṇḍa ārāmatha vrkṡamūlam{11 ##Thus O.;## mūlān ##the rest.##} | girikandarāṃścāpyupasevamāno anucintayāmi{12 ##All but O.## mī.} imamevacintām ||3|| aho ‘smi parivañcitu pāpacittaistulyeṡu dharmeṡu anāsraveṡu | yannāma traidhātuki agradharmaṃ na deśayiṡyāmi anāgate ‘dhe ||4|| @062 dvātriṃśatīlakṡaṇa mahya bhraṡṭā{1 bhraṡṭa ##O.,## bhraṡṭā: ##and## bhrāṡṭā: ##the others.##} suvarṇavarṇacchavitā{2 ##All but O.## vinā.} ca bhraṡṭā | balā vimokṡāścimi sarvi riñcitā tulyeṡu dharmeṡu aho ‘smi mūḍha: ||5|| anuvyañcanā ye ca mahāmunīnāmaśītipūrṇā: pravarā viśiṡṭā: | aṡṭādaśāveṇika ye ca dharmāste cāpi bhraṡṭā ahu vañcito ‘smi ||6|| drṡṭvā ca tvāṃ lokahitānukampī{3 ##I. e. Skr.## ^kampin. ##O. has## ^kampakā.} divāvihāraṃ parigamya caika: | hā vañcito ‘smīti vicintayāmi asaṅgajñānātu acintiyāta: ||7|| rātriṃdivāni {4 kṡi ##Cb. K. W.##}kṡapayāmi nātha bhūyiṡṭha so eva vicintayanta: | prcchāmi tāvadbhagavantameva{5 vā ##K. W.##} bhraṡṭo ‘hamasmītyatha vā na veti ||8|| evaṃ ca me cintayato jinendra gacchanti rātriṃdiva nityakālam | drṡṭvā ca anyānbahu bodhisattvānsaṃvarṇitāṃ^llokavināyakena ||9|| śrutvā ca so ‘haṃ imu buddhadharmaṃ saṃdhāya etatkila bhāṡitaṃ ti | atarkikaṃ sūkṡmamanāsravaṃ ca jñānaṃ praṇeti{6 ##All but O.## tī.} jina bodhimaṇḍe ||10|| drṡṭīvilagno hyahamāsi pūrvaṃ parivrājakastīrthikasaṃmataśca | tato mama āśayu jñātva nātho drṡṭīvimokṡāya bravīti nirvrtim ||11|| vimucya tā drṡṭikrtāni sarvaśa: śūnyāṃśca dharmānahu sparśayitvā | tato vijānāmyahu nirvrto ‘smi na cāpi nirvāṇāmidaṃ prabudhyati{7 prakatthyate ##O. Undoubtedly an older reading had ## pravucyati, ##a Sanskritised## pavuccati.} ||12|| @063 yadā tu buddho bhavate ‘yasattva: puraskrto naramarupakṡarākṡasai: | dvātriṃśatīlakṡaṇarūpadhāro aśeṡato nirvrtu bhoti tatra{1 nirvrti tatra bhoti ##O.##} ||13|| vyapanīta{2 ya ##A. K. W.## ta ##B. Ca. Cb.##} sarvāṇi{3 ni ##A.## sarve mama ##O.##} mi manyitāni śrutvā ca ghoṡaṃ ahamadya nirvrta: | yadāpi vyākurvasi agrabodhau purato hi lokasya sadevakasya ||14|| balavacca āsīnmama chambhitatvaṃ{4 cchetsitatvaṃ ##A.## saṃcitatvaṃ ##B.## cchabhitatvaṃ ##Ca. O.## cchaṃtitatvāṃ ##Cb.## chambhatitvaṃ ##K. W.##} prathamaṃ giraṃ śrutva vināyakasya | mā haiva māro sa bhavedviheṭhako abhinirbhinitvā bhuvi buddhaveṡam ||15|| yadā tu hetūhi ca kāraṇaiśca drṡṭāntakoṭīnayutaiśca darśitā | suparisthitā sā varabuddhavodhista{5 dhi ##A. B. Ca. K. W.## dhiṃ ##Cb. O.## The Skr. Sandhi, of course, not original.##}tato ‘smi niṡkāṅkṡu śruṇitva dharmam ||16|| yadā ca me buddhasahasrakoṭya: kīrteṡ{6 kīrte, ##O.## kīrti ##the others.##}yatī tānyaparinirvrtāñjinān | yathā ca tairdeśitu eṡa dharma upāyakauśalya pratiṡṭhihitvā ||17|| anāgatāśco{7 ca ##for## co ##O., rightly.##} bahubuddha loke tiṡṭhanti ye co{7 ca ##for## co ##O., rightly.##} paramārthadarśina: | upāyakauśalyaśataiśca dharmaṃ nidarśayisyantyatha deśayanti{8 darśayaṃti ##A. B. Ca. Cb.## deśayanti ##K. W.##} ca ||18|| yadā ca te ātmana yādrśī carī abhiniṡkramitvā prabhrtīya{9 abhiniṡkramaṇātpravrtto ##A. Cb.## a^ prabhūtau ##B## a^ prabhrto ##Ca.## a^ prabhūto ##K. W. Our r.=O.## } saṃstutā{10 ##All but O.## ta:.} | @064 buddhaṃ ca{1 buddhaśca ##B.##} te yādrśu dharmacakraṃ yathā ca te ‘vasthita dharmadeśanā ||19|| tataśca jānāmi na eṡa māro bhūtāṃ cariṃ darśayi lokanātha: | na hyatra mārāṇa gatīha vidyate mamaiva cittaṃ vicikitsaprāptam ||20|| yadā tu madhureṇa gabhīra{2 ##MSS.## gambhīra.}valgunā saṃharṡito buddhasvareṇa cāham | tadā mi vidhvaṃsita sa{3 sarvi ##B.##}rvasaṃśayā vicikitsa naṡṭā ca sthito ‘smi{4 smiṃ ##K. W.##} jñāne ||21|| ni:saṃśayaṃ bheṡyi tathāgato ‘haṃ puraskrto loki sadevakesmin{5 kasmiṃ ##K.## kasmi ##O.## kesmin ##the rest.##} | saṃdhāya vakṡye imu buddhabodhiṃ samāṃdapento{6 piṡye ##O.##} bahubodhisattvān ||22|| evamukte bhagavānāyuṡmantaṃ śāriputrametadavocat | ārocayāmi te śāriputra prativeda- yāmi te ‘sya sadevakasya lokasya purata: samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyā: prajāyā: {6 piṡye ##O.##} purato mayā tvaṃ śāriputra viṃśatīnāṃ buddhakoṭīnayu{7 ##left out in K. W.##}taśatasahasrāṇāmantike {8 na ##Ab. O.## ni ##in other MSS.##}paripā- cito ‘nuttarāyāṃ samyaksaṃbodhau | mama ca tvaṃ{9 satvaṃ ##A.## mama ca tvaṃ ##B. Cb.## sa ca tvaṃ ##K. W.## mayā ca tvaṃ ##O.##} śāriputra dīrgharātramanuśikṡito ‘bhūt | sa tvaṃ śāriputra bodhisattva{10 sa ##A. B. Ca. K. W. and it is left out in Cb. But see below.##}saṃmantritena bodhisattvarahasyeneha mama pravacana upapanna: | sa tvaṃ śāriputra bodhisattvādhiṡṭhānena tatpaurvakaṃ caryāpraṇidhānaṃ bodhisattvasaṃmantritaṃ bodhisattvarahasyaṃ na sama- nusmarasi | nirvrto{11 anirvrto nirvrto ##O. All but O.## stīti.} ’smīti manyase | so ‘haṃ tvāṃ{11 anirvrto nirvrto ##O. All but O.## stīti.} śāriputra pūrvacaryāpraṇidhānajñānānubo- @065 dhamanusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvvādaṃ{1 ##The title in O. is constantly## sūtraṃ mahāvaitulyaṃ bodhisattvotpādaṃ} sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi || api khalu puna: śāriputra bhaviṡyasi tvamanāgate ‘dvanyaprameyai: kalpairacintyaraipra- mā{2 apramāṇair ##left out in K. W.##}ṇairbahūnāṃ tathāgatakoṭīna{3 na ##Cb. O. The others have## ni}yutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ krtvemā- meva bodhisattvacaryāṃ paripūrya{4 paripūrayitvā ##A. K. W. O.## paripūrya ##B. Ca. Cb.##} padmaprabho nāma tathāgato ‘rhansamyaksaṃbuddho loke bhaviṡyasi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca{5 ##O. has regularly## devamanuṡyāṇāṃ, ##agreeing with pali devamanussanam.##} buddho bhagavān || tena khalu puna: śāriputra samayena tasya bhagavata: padmaprabhasya tathāgatasya virajaṃ nāma buddhakṡetraṃ bhaviṡyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasuda{6 pradarśa ##A. K. W.## darśa ##B. O.## sudarśa ##Ca.## paramadarśa ##Cb.##}rśanīyaṃ pariśuddhaṃ ca sphītaṃ ca dharmaṃ ca kṡemaṃ ca subhikṡaṃ ca bahujananārīgaṇākīrṇaṃ{7 bahujanamanuṡyākīrṇaṃ ##Cb.## bahunaradevaparipūrṇaṃ ca ##O., with omission of## maru- prakīrṇaṃ ca. ##one MS. has## bahujanamaruprakīrṇaṃ.}ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṡṭāpadanibaddham | teṡu cāṡṭāpadeṡu{8 ^padīkrtaṃ sarvatra cāṡṭāpade ##O. Have we to r.## tatra cāṡṭāpade?} ratnavrkṡā bhaviṡyanti saptānāṃ ratnānāṃ puṡpaphalai: satatasamitaṃ samarpitā: || so ‘pi śāriputra padmaprabhastathāgato ‘rhansamyaksaṃbuddhastrīṇyeva yānānyārabhya dharmaṃ deśayiṡyati | kiṃcāpi śāriputra sa tathāgato na kalpakaṡāya{9 ##B. adds## kāle.} utpatsyate | api tu praṇidhānavaśena dharmaṃ deśayiṡyati || @066 mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṡyati | tatkiṃ manyase śā- riputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate | ratnāṇi{1 ratnaṃ ##A. B. Ca. Cb. W., left out in K.## ratnāni ##O.##}śāriputra buddhakṡetre bodhisattvā ucyante | te tasminkāle{2 ##B. adds## tasminsamaye, ##then reads## tasmi virajāsi. ##O has## kalpe ##for## kāle.} tasyāṃ virajāyāṃ lokadhātau bahavo bo- dhisattvā bhaviṡyantyaprameyāsaṃkhyeyācintyātulyāmāpyā gaṇanāṃ {3 ##MSS.## nā.}samatikrāntā{4 vītivrttā ##O. Cp.## pali vitivatta.} anyatra tathāga- tagaṇanayā | tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate || tena khalu puna: śāriputra{5 śāriputra ##is put in after## samayena ##in A. K. W.##} samayena bodhisattvāstasminbuddhakṡetre yadbhūyasā{6 bhūyaso ##O.##} ratnapadmavi- krāmiṇo bhaviṡyanti | anādikarmikāśca te bodhisattvā bhaviṡyanti ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇa{7 rṇā: ##A. W.## rṇa ##Cb.## rṇa: ##K.## carita ##B.##}brahmacaryāstathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñā{8 bhiyuktā mahābhijñā ##left out in A.## yāna ##for## jñāna ##O.## jñānā ##W.##}parika- rma{9 kārya ##B.##}nirjātā: sarvadharmanayakuśalā{10 kuśalamūlā ##B.##} mārdavā: smrtimanta: | bhūṡiṡṭhena{11 bhūyastvena ##B.## bhūyiṡṭhaṃ ##O.##} śāriputraivaṃrūpāṇāṃ bodhisa- ttvānāṃ paripūrṇaṃ tadbuddhakṡetraṃ bhaviṡyati || tasya khalu puna: śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyu{12 kalpamāyu ##A. K. W.## kalpā āyu ##B. Cb.## kalpanāyu ##O.##}ṡpramāṇaṃ bhaviṡyati sthāpayitvā kumārabhūtatvam | teṡāṃ ca sattvānāmaṡṭāntarakalpā āyuṡpramāṇaṃ bhavi- @067 ṡyati{1 ##From## sthāpayitvā ##till## bhaviṡyati ##left out in B.## kalpānā ##O.##} | sa ca śāriputra padmaprabhastathāgato dvādaśānāmantara{2 daśāntara ##Cb.##}kalpānāmatyayena dhrtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākrtyā{3 tvā ##A. Ca. Cb. K. W.## tyā ##B.##}nuttarāyāṃ samyaksaṃbodhau parinirvāsyati | ayaṃ bhikṡavo dhrtiparipūrṇo bodhisattvo mahāsattvo mamātantara{4 ##MSS.## mamāntaram^ ##and## mamāntarāda^.}manuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate | padmavrṡabhavikrāmī{5 kramo ##O. So too in the sequel.##} nāma tathāgato ‘rhansamyaksaṃbuddho loke bhaviṡyati vidyācaraṇāsaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | tasyāpi śāriputra padmavrṡabhavikrāmiṇastathāgatasyaivaṃrūpameva buddhakṡetraṃ bhaviṡyati || tasya khalu puna: śāriputra padmaprabhasya tathāgatasya parinirvrtasya dvātriṃśadantaraka- lpānsaddharma: {6 ##A. K. W. add## prati.}sthāsyati | tatastasya tasminsaddharmakṡīṇe dvātriṃśadantarakalpānsaddharmapratirū- paka: sthāsyati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || bhaviṡyase śārisutā tuhaṃ pi{7 sutānukampī ##Cb. Cp. Kern's English version, p. 68 note 2.##} anāgate ‘dhāni jinastathāgata: | padmaprabho nāma samantacakṡu{8 cakṡu: ##in all MSS.##}rvineṡyase prāṇisahasrakoṭya: ||23|| bahubuddhakoṭīṡu karitva satkriyāṃ{9 yāṃ ##A.## yām ##K. W.## yān ##Cb.## pūjāṃ ##B.##} caryābalaṃ tatra upārjayitvā | utpādayitvā ca daśo {10 daśabba ##Cb.##}balāni sprśiṡyase uttamamagrabodhim ||24|| @068 acintiye aparimitasmi{1 smiṃ ##A. K. W.##} kalpe prabhūtaratnastada kalpu{2 lpa ##A. B.##} bheṡyati | virajā{3 jā ##A. B. Ca. Cb. O.## jo ##K. W.##} ca nāmnā{4 nāmā ##O.## nāmnasta^ ##the others.##} tada lokadhātu: kṡetraṃ viśuddhaṃ dvipadottamasya ||25|| vaiḍūryasaṃstīrṇa{5 ##All but O.## saṃtīrṇa.} tathaiva bhūmi: suvarṇasūtrapratimaṇḍitā ca | ratnāmayairvrkṡaśatairupetā sudarśanīyai: phalapuṡpamaṇḍitai: ||26|| smrtimanta tasminba{6 tatra ##A. B. K. W. O.##}hubodhisattvā: caryābhinirhārasukovidāśca | ye śikṡitā buddhaśateṡu caryāṃ te tatra kṡetre upapadya santi ||27|| so cajjina:{7 sacejjina: ##A. K. W.## sacajjina: ##B## so pijjina: ##Ca.## so jina: ##Cb.## sa ca jina: ##O.##} paścimake samucchraye kumārabhūmīmatināmayitvā | jahitva kāmānabhiniṡkramitvā sprśiṡyate uttamamagrabodhim ||28|| sama dvādaśā {8 śāda ##B.## śābhya ##O.##}antarakalpa tasya bhaviṡyate āyu ta{9 sa ##A. K. W.## ta ##Cb. left out in B.## tatra ##O.##}dā jinasya | manujānamabhyanta{10 ##Thus O.; the others## jānayī anta^.}rakalpa aṡṭa āyuṡpramāṇaṃ tahi teṡa bheṡyati ||29|| parinirvrtasyāpi jinasya{11 tathāga ##Cb.##} tasya dvātriṃśatīṃ{12 dvāviśa ##O.## to in all##} antarakalyapūrṇām | saddharma saṃsthāsyati tasmi{13 smiṃ ##A. K. W.## smi ##B. O.## tatra ##Cb.##} kāle hitāya lokasya sadevakasya ||30|| @069 saddharmi {1 ##Thus O.; the others## dharma.}kṡīṇe pratirūpako sya{2 ##All but O.## kasya} dvātriṃśatī antarakalpa sthāsyati | śarīravaistārika tasya tāyina: susatkrto naramarutaiścanityam ||31|| etādrśa: so bhagavānbhaviṡyati prahrṡṭa tvaṃ śārisutā bhavasva | tvameva so tādrśako bhaviṡyasi anābhibhūto dvipadānamu{3 u ##B. O.##}ttama: ||32|| atha khalu tāścatasra: parṡado bhikṡubhikṡuṇyupāsakopāsikādevanāgapakṡagandharvāsuraga- ruḍakiṃnaramahoragamanuṡyāmanuṡyā{4 ṡyaśataśca ##A. K.## ṡyaśca śataśca ##W.## ṡyaśatasahasrāṇi ##O.##} āyuṡmata: śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃ- bodhau bhagavato ‘ntikātsaṃmukhaṃ śrutvā tuṡṭā udgrā āttamanasa:{5 manaskā ##A. K. W.##} pramuditā: prītisaumanasya- jātā: svakasvakaiścīvarairbhagavantamabhicchādayāmāsu: | śakraśca devānāmindro brahmā ca sahāṃ- patiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrairabhicchādayāmāsu: | divyaiśca mā- ndāravairmahā{6 ravamahā ##B. Cb.##}māndāravaiśca puṡpairabhyavakiranti sma | divyāni ca vastrāṇyuparyantarīkṡe bhrāmaya- nti sma | divyāni ca tūryaśatasahasrāṇi dundubhayaścoparyantarīkṡe parāhananti{7 parāghnaṃti ##A. B. Ca. Cb.## parāhananti ##K. W.## parāhanitsu ##O.##} sma | mahantaṃ ca puṡpavarṡamabhipravarṡayitvaivaṃ ca vācaṃ bhāṡante sma | pūrvaṃ bhagavatā vārāṇasyāmrṡipatane mrga- dāve dharmacakraṃ pravartitamidaṃ punarbhagavatādyānuttaraṃ dvitīyaṃ dharmacakraṃ pravartitam || te ca devaputrāstasyāṃ velāyāmimā gāthā abhāṡanta || dharmacakraṃ pravartesi loke apratipudgala{8 la: ##A. K. W.##} | vārāṇasyāṃ mahāvīra skandhānāmudayaṃ vyayam ||33|| @070 prathamaṃ pravartitaṃ tatra dvitīyamiha nāyaka | du:śraddadheya yasteṡāṃ{1 du:śraddadheyo yadanyeṡāṃ ##A.## duśraddayo yamanyeṡyan ##B.## du:śraddeyo yasteṡāṃ ##Cb.## du:śraddadheyaṃ | yadanyaṡāṃ ##K.## du:śraddhadheyaṃ yadanyeṡāṃ ##W.## du:śrāddheyamidaṃ dharmaṃ ##O.##} deśito ‘dya vināyaka{2 deśitaṃ adya śāstrṇāṃ (##r.## śāstrṇā) ##O. perhaps the whole to r.## du:śraddheyaṃ yadanyeṡāṃ deśitādya (##i. e.## deśitamadya) vināyakā#} ||34|| bahudharma: śruto ‘smābhirloka{3 smākaṃ lo ##K. W.##}nāthasya saṃmukham | na cāyamīdrśo dharma: śrutapūrva: kadācana ||35|| anumodāma mahāvīra saṃdhābhāṡyaṃ maharṡiṇām | yathāryo{4 yathā yo ##A. B. K. W.##} vyākrto hyeṡa śāriputro viśārada: ||36|| vayamapyedrśā: syāmo buddhā loke anuttarā: | saṃdhā{5 saṃdhāya ##K. W.##}bhāṡyeṇa deśento buddhabodhimanuttarām ||37|| yacchrutaṃ krtamasmābhirasmiṃ^lloke{6 smiṃ loke ##A. Ca. Cb. K. W.## sminloke ##B.##} paratra vā | ārāgi{7 ārādhita ##O.##}taśca yadbu{8 ##All but O.## saṃbuddha:}ddha: prārthanā bhotu bodhaye ||38|| atha khalvāyuṡmāñśāriputro bhagavantametadavocat | niṡkāṅkṡo ‘smi bhagavanvigata- kathaṃkatho bhagavato ‘ntikātsaṃmukhamidamātmano vyākaraṇaṃ śrutvānuttarāyāṃ samyaksaṃbodhau | yāni cemāni bhagavandvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṡabhūmau sthāpitānyevamava{9 ##All but O.## eva.}vadi- tānyevamanuśiṡṭānyabhūvan | etatparyavasāno me bhikṡavo dharmavinayo yadidaṃ jātijarāvyā- @071 dhima{1 vyādhi ##in Cb. O. only.##}raṇaśokasamatikramo nirvāṇasamavasaraṇa: | ime ca bhagavandve bhikṡusahasre śaikṡā{2 śaikṡā ##left out in B. K. W.##}śaikṡāṇāṃ bhagavata: śrāvakāṇāṃ sarveṡāmātmadrṡṭivibhavadrṡṭi{3 vibhavadrṡṭi ##left out in K. W.##}sarvadr{4 satva ##B.##}ṡṭivivarjitānāṃ nirvāṇabhūmisthitā sma ityātmāna saṃjñānatāṃ te bhagavato ‘ntikādima{5 ##All## da.}mevaṃrūpamaśrutaṃpūrvaṃ dharmaṃ śrutvā kathaṃkathāmā- pannā: | tatsādhu bhagavānbhāṡatāmeṡāṃ{6 bhāṡa tvameṡāṃ ##A.## bhāṡatāmevaṃ eṡāṃ ##B.## bhāṡatāmeṡāṃ ##Cb.## bhāṡasva tvameṡa: ##K. W.##} bhikṡūṇāṃ kaukrtyavinodanārthaṃ yathā{7 ##Left out in K. W.##} bhagavannetā{8 vānnimāṃśca ##A.## vanimāṃ ca ##K. W.##}ścatasra: parṡado niṡkāṇkṡā nirvicikitsā bhaveyu:{9 vihareyu: ##A. K. W.##} || evamukte bhagavānāyuṡmantaṃ śāriputrametadavocat | nanu te mayā śāriputra pūrvamevā- khyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanā{10 nirdeśa ##A. K. W.##}rambaṇaniruktyupāyakauśalyai- rnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā tathāgato ‘rhansamyaksaṃbuddho dharmaṃ deśayati | imāmevānuttarāṃ samyaksaṃbodhimārabhya sarvadharmadeśanābhirbodhisattvayānameva samādāpayati{11 tīti ##B.##} | api tu khalu puna: śāriputraupamyaṃ te kariṡyāmi asyaivārthasya bhūyasyā{12 bhūyaso ##O.; Cp. Pali bhayoso.##} mātrayā saṃdarśanārtham | tatkasya heto: | upamayehaikatyā{13 ##All but O.## ekayā.} vijñapuruṡā bhāṡitasyārthamājā- nanti || @072 tadyathāpi nāma śāriputreha syātkasmiṃścideva grāme vānagare vā nigame vā jana- pade{1 ##Left out in K. W.##} vā{1 ##Left out in K. W.##} janapadapradeśe vā rāṡṭre vā rājadhānyāṃ vā grhapatirjīrṇo vrddho mahallako ‘bhyato- tavayo’nuprāpta āṭhyo{2 mahāntaṃ cāsya ##A. B. K. W.## mahantaṃ cāsya ##O.##} mahādhano mahābhoga: | mahaccā{2 mahāntaṃ cāsya ##A. B. K. W.## mahantaṃ cāsya ##O.##} sya niveśanaṃ bhaveducchritaṃ ca vi- stīrṇaṃ ca cirakrtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇi{3 ##K. W. add## ka.} śatānā- māvāsa: | ekadvāraṃ ca tanniveśanaṃ{4 ##In Cb. only.##} bhavet | trṇasaṃchannañca bhavet | vigaḍitaprāsādaṃ ca bhavet | pūtistambhamūlaṃ ca bhavet | saṃśīrṇaku{5 sajīrṇa ##A.## saṃsīrṇa ##B.## saṃkīrṇa ##Cb.## saṃśīrṇa ##K. O.## saṃjīrṇa ##W.##}ḍyakaṭalepanaṃ ca bhavet | tacca sahasaiva mahatāgniskandhena sarvapārśveṡu sarvāvantaṃ{6 ##Left out in B. O.##} niveśanaṃ{6 ##Left out in B. O.##} pradīptaṃ bhavet | tasya ca puruṡasya bahava: kumārakā: syu: pañca vā daśa vā viṃśatirvā sa ca pu{7 sacetpu ##A. K. W.## sa ca pu ##B. Ca. Cb.##}ruṡastasmānniveśanādvahirnirgata: syāt || atha khalu śāriputra sa puruṡastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantātsaṃprajva- litaṃ drṡṭvā bhītastrasta udvigracitto bhavedevaṃ cānuvicintayetpratibalo ‘hamanena mahatāgni- skandhenāsaṃsprṡṭo ‘paridagdha: kṡiprameva svastināsmādgrhādādīptāddvāreṇa nirgantuṃ nirdhāvi- tum | api tu{8 ##B. adds## khalu punar ##O.## khalu.} ya ime mamaiva putrā bālakā: kumārakā asminnaiva niveśana ādīpte taistai: krīḍanakai: krīḍanti ramanti{9 ##Better would be## ramante, ##the reading later on.##} paricārayanti{10 ##Left out in K. W.##} | imaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante | saṃtapyamānā apyanena mahatāgniskandhena mahatā ca du:khaskandhena sprṡṭā: samānā na du:khaṃ manasi kurvanti | nāpi nirgamanamanasikāramutpāda- yanti || @073 sa ca śāriputra puruṡo balavānbhavedbāhubalika: | sa evamanuvicintayedahamasmi balavānvāhubalikaśca | yannvahaṃ sarvānimān{1 sarvāṇīmāni ##O.## sarvāṇimāṃ ##the rest.##}kumārakā{2 ##All## kānye.}nekapiṇḍayitvotsaṅgenādāyāsmādgr- hānnirgamayeyam | sa punarevamanuvicintayet | idaṃ khalu niveśanamekapraveśaṃ saṃvrtadvārameva ku- mārakāścapalāścañcalā bālajātīyāśca mā haiva paribhrameyu: | te ‘nena mahatāgniskandhenāna- yavyasanamāpadyeran | yannūnamahametānsaṃcodayeyamiti pratisaṃkhyāya tānkumārakānāmantrayate sma | āgacchata{3 tha ##A. O.##} bhavanta:{4 bhagavanta: kumārakāho ##O.##} kumārakā nirgacchata{5 tha ##A. K. W. O.## ta ##Cb.##} | ādīptamidaṃ grhaṃ mahatāgniskandhena | mā haivātraiva sarve ‘nena mahatāgniskandhena dhakṡyathānayavyasanamāpatsyatha{6 ##A. K. W. add## ye khalu puna: vyasanamāpatsyadhvaṃ. ##O. has## vāha ##(r.## dāha)mā- sādyānayādyasanamāpatsyatheti. ##The correct Skr. form is## ^dhve.} || atha khalu te kumā- rakā evaṃ tasya hitakāmasya puruṡasya tadvāpitaṃ nāvabudhyate nodvijanti nāttrasanti na saṃtrasanti{7 ##Left out in K. W.##} na satrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti{8 na tulayanti ##O.##} na vijā- nanti kimetadādīptaṃ nāmeti | anyatra tena tenaiva dhāvanti vidhāvanti puna: punaśca taṃ pita- ramavalokayanti | tatkasya heto: | yathāpīdaṃ bālabhāvatvāt || atha khalu sa puruṡa evamanuvicintayet | ādīptamidaṃ niveśanaṃ mahatāgniskandhena saṃpradīptaṃ mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhenānayav{9 nayā vyasanā vya ##O.##}yasanamāpatsyā- mahe | yannvahamupāyakauśalyenemānkumārakānasmādgrhānniṡkrāmayeyam{10 niṡkāsayeyaṃ ##O. Cp. p. 76, 1. 10##} | sa ca puruṡasteṡāṃ kumārakāṇāmāśayajño bhavedadhimuktiṃ ca vijānīyāt | teṡāṃ ca kumārakāṇāmanekavidhānya- @074 nekāni krīḍana{1 ḍāpana ##Ca. O.##}kāni bhaveyu{2 ##From## bhaveyu ##till## kāni ##left out in A. K. W.## ka ##left out in Ca.## ramaṇīya- kāni ##left out in A. K. W.##}rvividhāni ca ramaṇīyakānīṡṭāni{3 ##From## kāntāni ##till## bhavatāmiṡṭāni ##left out in A.##} kāntāni priyāṇi manāā- pāni{4 manāpāni ##B. Cb. O. K. W.## manaāpāni ##Ca.##} tāni ca durlabhāni bhaveyu: | atha khalu sa puruṡasteṡāṃ kumārakāṇāmāśayaṃ jānaṃstā- nkumārakānetadavocat | yāni tāni kumārakā yuṡmākaṃ krīḍanakāni ramaṇīyakānyāśca- ryādbhutāni yeṡāmalābhātsaṃtapyatha{5 dhve ##K. W.## saṃtāpamāpadyatha ##O.##} nānāvarṇāni bahuprakārāṇi | tadyathā gora{6 gona ##B.##}thakānya{7 ni ##left out in B. Cb.##}jaratha- kāni{7 ni ##left out in B. Cb.##} mrgarathakāni{7 ni ##left out in B. Cb.##} | yāni bhavatāmiṡṭāni kāntāni priyāṇi manaāpāni tāni ca mayā sarvāṇi bahirniveśanadvāre sthāpitāni yuṡmākaṃ krīḍanaheto: | āgacchantu bhavanto nirdhā- vantvasmānniveśanādahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṡyati tasmai tasmai tatpra- dāsyāmi | āgacchata{8 cchatha ##A. K. W. O.## cchanta ##B.## cchata ##Cb.##} śīghraṃ teṡāṃ kāraṇaṃ nirdhāvata{9 tha ##Cb. O.##} | atha khalu te kumārakāsteṡāṃ krīḍana- kānāṃ ramaṇīyakānāmarthāya{10 arthāya ##left out in K. W.##} yathepsitānāṃ yathāsaṃkalpitānāmiṡṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārātkṡipramevārabdhavīryā{11 ##All but O.## ^labdha} balavatā javenā- nyonyamapratīkṡamāṇā: ka: prathamaṃ ka: prathamataramityanyonyaṃ saṃghaṭṭitakāyāsta{12 yā ta ##A. K. W.## yosta ##B.## yāṃ ta ##Cb.##}smādādīptā- dagārātkṡiprameva nirdhāvitā: || @075 atha sa puruṡa: kṡemasvastinā tānkumārakānnirgatā{1 nirgatān ##left out in B.## parimuktā ##O.##}ndrṡṭvābhayaprāptāniti viditvā{2 vā ##B.##}- kāśe grāmacatvara upaviṡṭa: prītiprāmodyajāto nirupādāno vigataniva{3 nī ##O.; the form constantly used in mahavastu, agrccing with pali nirvarana.##}ra%o ‘bhayaprāpto bhavet | atha khalu te kumārakā yena sa pitā tenopasaṃkrāmannu{4 upasaṃkrāman ##in B. Cb. only.## upasaṃkrameyurupasaṃkramitvā ##O.##}pasaṃkramyuvaiṃ vadeyu: | dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni{5 ##O. has better## yakāni; ##cp. above p. 74.##} | tadyathā gora{6 gona ##B.##}thakānyajarathakāni mrgarathakā- ni | atha khalu śāriputra sa puruṡasteṡāṃ svakānāṃ putrāṇāṃ vātajavasaṃpannāngorathakānevānu- prayacchetsaptaratnamayānsavedikānsakiṅkrṇījālābhipralambitānuccān{7 ccātpra ##A.## ccā pra ##B. K. W.## ccānpra ##Cb.## }pragrhītānāścaryādbhu- taratnālaṃkrtānnatnadāmakrtaśobhānpuṡpamālyālaṃkrtāṃstūlikāgoṇikāstaraṇāndūṡyapaṭapra- tyā{8 pratyātī ##A. K. W.## vastrāstī ##B.## pratyāstī ##Cb. O.##}stīrṇānubhayato lohitopa{9 hitakrto ##A. K. W.##}dhānāñścetai: prapāṇḍarai: śīghrajavairgoṇairyojitā{10 yojitāṃ ##A. B.## yojayitvā ##Cb. O.## yojayitāṃ ##K. W.##}nbahupuruṡapa- rigrhītānsavaijayantān | goratha{11 goṇa ##Cb.##}kāneva vātabalajavasaṃpannānekavarṇānekavidhānekaikasya dāra- kasya dadyāt | tatkasya heto: | tathā hi{12 ##Left out in K. W.##} śāriputra sa puruṡa ādyaśca bhavenmahādhanaśca prabhūtakośakoṡṭhāgāraśca | {13 In K. W. only.##}sa evaṃ paśyet{14 manyeda^ ##O. B.##} | alaṃ ma eṡāṃ kumārakāṇāmanyairyā{15 naidattai ##A. Cb. K. W.## naidāte ##B.## nairdattaista ##O.##}nairdattairiti | @076 tatkasya heto: | sarva evaite kumārakā mamaiva putrā: sarve ca me priyā manaāpā:{1 manāpā: ##in all MSS. for## manaāpā:} | saṃvidyante ca ma{2 me ##in all MSS.##} imānyevaṃrūpāṇi mahāyānāni samaṃ ca mayaite kumārakā: sarve cintayitavyā na viṡamam | ahamapi bahukośakoṡṭhāgāra: sarvasattvānāma{3 sattvebhyo ##B.##}pyahamimānyevaṃrūpāṇi mahāyānāni dadyām | kimaṅga puna: svakānāṃ putrāṇām | te ca dārakāstasminsamaye teṡu mahāyāneṡvabhiruhyāśca- ryādbhutaprāptā bhaveyu: | tatkiṃ manyase śāriputra mā haiva tasya puruṡasya mrṡāvāda: syādyena teṡāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṡāṃ{4 sarvebhyo ##B.##} mahāyānānyeva dattānyudārayā- nānyeva dattāni || śāriputra{5 ##Left out in Cb.##} āha{5 ##Left out in Cb.##} | na hyetadbhagavanna{6 ##Left out in K. W.##} hyetatsugata | anenaiva tāvadbhagavankāraṇena sa puruṡo na mrṡāvādī bhavedyattena puruṡeṇopāyakauśalyena te dāra{7 kumārakā ##B. Cb.## bāladārakā ##O.##}kāstasmādādīptādgrhānni- ṡkāsitā{8 niṡkrāmitā ##O. Cp. P. 73, 1. 14##} jīvitena cābhicchāditā: | tatkasya heto: | ātmabhāvapratilambhenaiva bhagavansa- rvakrīḍanakāni labdhāni bhavanti | yadyapi{9 ##All but O.## yadyadi.} tāvadbhagavansa puruṡasteṡāṃ kumārakāṇāmekaratha- mapi na dadyāttathāpi tāvadbhagavansa puruṡo na{10 ##In B. K. only.## naṃ ##A.##} mrṡāvādī bhavet | tatkasya heto: | tathā hi bhagavaṃstena puruṡeṇa pūrvamevaiva{11 eva ##in K. W. only.##}manuvicintitamupāyakauśalyenāhamimānkumārakāṃsta{12 ##MSS.## kānta.}smānmahato du:khaskandhātparimocayiṡyāmīti | anenāpi bhagavanparyāyeṇa tasya puruṡasya na mrṡāvādo @077 bhavet | ka: punarvādo yattena puruṡeṇa prabhūtakośakoṡṭhāgāramastīti krtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta{1 yadidaṃ ##Cb. O.##} mahāyānāni | nāsti bhagavaṃsta- sya puruṡasya mrṡāvāda: || evamukte bhagavānāyuṡmantaṃ śāriputrametadavocat | sādhu sādhu śāriputra | evametacchā- riputra | evametadyathā vadasi | evameva{2 evaṃ ##A. K. W.## evameva ##B. Cb.##} śāriputra tathāgato {3 ##A. K. W. add.## pya.}’rhansamyaksaṃbuddha: sarvabhayavi- nivrtta: sarvopadravopāyāsopasargadu:khadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhya: sarveṇa sa{4 ##Left out in K. W.##}rvaṃ sarvathā vipramukta: | tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgata rddhi- balenātibalavāṃ^llokapitā mahopāyakauśalyajñāna{5 jñāna ##left out in Cb. K.## śalyena ##K.## jñānadarśana ##O.##}paramapāramitāprāpto mahākāruṇiko ‘parikhinnamānaso hitaiṡyanukampaka: | sa{6 sarva ##A. W.##} traidhātuke mahatā{7 ta ##left out in A. K. W.##} du:khadaurmanasyaskandhenādīpta{8 ptena ##A. K. W.## pta ##B.## pto ##Cb.##}jī- rṇapaṭalaśaraṇaniveśanasadrśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevadu:khadaurma- nasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṡṭhānāṃ rāgadveṡamohaparimocanahe- toranuttarāyāṃ samyaksaṃbodhau samādāpanaheto: | sa utpa{9 samutpa ##A. K. W.## sa upa ##B.## sadunya ##Cb.##}nna samāna: paśyati sattvāndahyata: pacyamānāṃstapyamānānyaparitapyamānāñjātijarāvyādhiramaraṇaśokaparidevadu:khadaurmanasyopā- yāsai: paribhoganimittaṃ ca kāmahetunidānaṃ cānekavidhāni du:khāni pratyanubhavanti | drṡṭadhā- rmikaṃ ca paryeṡṭinidā{10 paryāṡṭa ##K. W.##}naṃ parigrahanidānaṃ ca sāṃparāyikaṃ narakatiryagyoniyamalokeṡvaneka- @078 vidhāni du:khāni pratyanubhaviṡyanti{1 bhavanti ##A. Ca. Cb. K. W.## bhaviṡyanti ##B.##} | devamanuṡyadāridyamaniṡṭasaṃyogamiṡṭavinābhāvikāni ca du:khāni pratyanubhavanti | tatraiva ca du:khaskandhe parivartamānā: krīḍanti ramante paricā- rayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti{2 cintayanti ##O.##} nodvijanti na ni:sa{3 niśa ##A. K.## nisa ##B.## ni:śa ##Cb. W.## nissa ##O.##}raṇaṃ paryeṡante tatraiva cādīptāgārasadrśe traidhātuke ‘bhiramanti tena tenaiva vidhāvanti | tena ca mahatā du:khaskandhenābhyāhatā na du:khamanasikārasaṃjñāmutpādayanti || tatra śāriputra tathāgata evaṃ paśyati | ahaṃ khalveṡāṃ sattvānāṃ pitā | mayā hyete sattvā asmādevaṃrūpānmahato du:khaskandhātparimocayitavyā mayā caiṡāṃ sattvānāma{4 cebhya: satvebhya apra ##B.##}prameyamacittyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvā: krīḍiṡyanti ramiṡyanti paricārayiṡyanti vikrīḍitā- ni ca{5 ##In Cb. K. only.##} kariṡyanti || tatra śāriputra tathāgata evaṃ paśyati | sacedahaṃ jñānabalo ‘smīti krtvardvibalo ‘smīti krtvānupāyenaiṡāṃ sattvānāṃ tathāgatajñāna{6 jñāna ##left out in K. W.## jñānadarśana ##O.##}balavaiśāradyāni saṃśrāvayeyaṃ naite sattvā ebhi- rdharmairniryāyeyu: | tatkasya heto: | adhyavasitā hyamī sattvā: pañcasu kāmaguṇoṡu{7 ##A. K. W. add## adhyavasitā hyamī sattvās.} traidhātuka{8 ke ##K. W. Cb.##} ratyāmaparimuktā jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsebhyo dahyante pa- cyante tapyante paritapyante{9 ##Left out in W.##} | anirdhāvitāstraidhātukādādīptajīrṇapaṭalaśaraṇa{10 ##Thus O., agreeing with p. 79, 1. 9-10 The others have## dīptaśaraṇa- paṭalani^}niveśanasadrśā- tkathamete buddhajñānaṃ paribhotsyante{11 buddhyeyustatra ##O.##} || @079 tatra śāriputra tathāgato {1 ##In O.## tadyathā.}yadyathāpi nāma sa puruṡo bāhubalika: sthāpayitvā bā- hubalamupāyakauśalyena tānkumārakāṃstasmādādīptādagārānniṡkāmayenniṡ{2 ṡkāsitāni ni ##A.## ṡkāmaye ni ##B.## ṡkāsaye ni ##Cb.## ṡkrasitāni ni ##K.## ṡkramitāni ni ##W.## ṡkrāmayati ##O.##}kāsayitvā{3 ṡkrāmya cetebhya: kumārakebhya paścā ##B.## ṡkrāmayitvā ##O.##} ca teṡāṃ paścādudārāṇi mahāyānāni{4 dārānmahāyānānaiva ##B.##} dadyāt {5 ^de ##A. Ca. Cb. W.## t | e ##B.##}evameva śāriputra tathāgato ‘pyarhansamyaksaṃbuddha: tathāgatajñānabalavaiśāradyasamanvāgata: sthāpayitvā tathāgatajñāna{6 jñāna ##left out in B. Cb.## jñānadarśana ##O.##}balavaiśāradyamupāyakauśalya- jñānenādīptajīrṇapaṭalaśaraṇaniveśanasadrśāttraidhātukātsattvānāṃ niṡkāsanahetostrīṇi yānā- nyupadarśayati yaduta{7 yadidaṃ ##B. Cb. O.##} śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti | tribhiśca yānai: sattvāṃ^llobhayatyevaṃ caiṡāṃ vadati | mā bhavanto ‘sminnādīptāgārasadrśe traidhātuke ‘bhira{8 bhi ##in A. O. only.## ^tha ##O.##}madhvaṃ hī- neṡu rūpaśabdagandharasasparśeṡu | atra hi yūyaṃ traidhātuke ‘bhiratā: pañcakāmaguṇāsahagatayā trṡṇayā dahyatha tapyatha paritapyatha{9 ##In B. O. only.##} | nirdhāvadhva{10 dham ##A.## ta ##B. K. W.## tha ##Cb.## nirdhāpatha ##O.##}masmāttraidhātukāttrīṇi yānānyanuprāpsyatha{11 ##Thus O.## ^prāpnuvanti ##the others.##} yadidaṃ śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti | ahaṃ vo ‘tra sthāne pratibhūrahaṃ vo{12 ##Left out in K. W.##} dāsyāmyetāni trīṇi yānānyabhiyu{13 tha ##Cb. O. Correct would be## dhaṃ}jyadhve traidhātukānni:saraṇaheto: | evaṃ caitāṃ^llobha- yāmi | etāni bho: sattvā yānyāryāṇi cāryapraśastāni {14 ##Left out in A. Cb.##}ca mahāramaṇīyakasamanvāgatāni cā- @080 krpaṇametairbhavanta: krīḍiṡyatha ramiṡyatha paricārayiṡyatha | indriyabalabodhyaṅgadhyānavimokṡa- samādhisamāpattibhiśca mahatīṃ ratiṃ pratyanubhaviṡyatha | mahatā ca sukhasaumanasyena samanvā- gatā bhaviṡyatha || tatra śāriputra ye sattvā: paṇḍitajātīyā bha{1 bhaviṡyaṃti ##B. Cb.##}vanti te tathāgatasya lokayitu{2 tum ##A. K. W.## turbhāṡitam ##O.##}rabhiśradda- dha{3 śraddhāsyanti ##B. Cb. O.##}nti | abhiśraddadhitvā{4 śraddhāya ##B. too correct.##} ca tathāgataśāsane ‘bhiyujyanta{5 ruhyaṃta ##A.## yujyante ##K. W. left out in B, Cb.## ^yogamārapsyanti ##O.##} udyogamāpadyante{6 udyo ##left out in Cb.## patsyaṃte ##B. Cb.##} | tatra kecitsattvā: paraghoṡaścavānugamanamā{7 nuyāmā ##K.##}kāṅkṡamāṇā ātma{8 ##A. Ca. add## parityāga ##between## ātma ##and## pa^}parinirvāṇahetoścaturāryasatyānubodhāya tathāgata- śāsane ‘bhiyujyante{9 ruhyaṃte ##A.## ti Cb. O.##} | ta ucyante śrāvakayānamākāṅkṡamāṇāstraidhātukānnirdhāvanti tadyathāpi nāma tasmādādīptādagārādanyatare{10 ra ##K.##} dārakā mrgaratha{11 ##B. adds## ka.}mākāṅkṡamāṇā nirdhāvitā: | anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṡamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathā- gataśāsane ‘bhiyujyante{12 ti ##Cb. O.##} | ta ucyante pratyekabuddhayānamākāṅkṡamāṇāstraidhātukānnirdhāvanti tadya- vāpi nāma tasmādādīptādagārā{13 agārād ##left out in K.## niṡkrāntā iti ##O.##}danyatare dārakā ajaratha{14 ##K. W. add.## ka.}mākāṅkṡamāṇā nirdhāvitā:{15 rdhāvaṃti ##A. K. W.##} | apare @081 puna: sattvā: sarvajñajñānaṃ buddhajñānaṃ{1 ##Left out in B. Cb.##} svayaṃbhujñānamanācā{2 svayaṃbhuvasthānaṃmācā ##A.## svayaṃbhujñānamanācā ##B. Cb.## svayaṃbhuva: jñānaṃmācā ##K. W.##}ryakaṃ{3 kaṃ ##left out in Cb.##} jñānamākāṅkṡamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyā- ṇāṃ ca sarvasattvaparinirvāṇahetostathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane ‘bhi- yujyante | ta ucyante mahāyānamākāṅkṡamāṇāstraidhātukānnirdhāvanti | tena kāraṇenocyante bo- dhisattvā mahāsattvā iti | tadyathāpi nāma tasmādādīptādagārādanyatare dārakā gora{4 ##Cb. adds## ka.}thamā- kāṅkṡamāṇā nirdhāvitā:{5 tā syu: ##A. K. W.## niṡkrāntāmiti ##O.##} || tadyathāpi nāma śāriputra sa puruṡastānkumārakāṃstasmādādīptādagārānnirdhāvitā- ndrṡṭvā kṡemasvastibhyāṃ{6 tvāṃ ##W.## kṡemeṇa svastinā ##O.##} parimuktānabhayaprāptāniti viditvātmānaṃ ca mahādhanaṃ viditvā{7 ##From## ātmānaṃ ##till## viditvā ##left out in Cb.## ātmanaśca ##W.##} teṡāṃ dārakāṇāmekameva{8 tebhyo dārakebhya: eka ##B.##} yānamudāramanuprayacchet {9 pradattaṃ | e ##A. W.## pradatte | e ##K.## prayacchet | e ##B.## prayacchede ##Cb.## prayacchati ##O.##}evemeva śāriputra tathāgato ‘pyarhansamyaksaṃbuddho yadā paśyatyanekā: sattvakoṭīstrai{10 ka satvakoṭī: ##A. K. W.## kā satvakoṭī ##B.## ^koṭis ##O.## kā: satvakoṭyās ##Cb.##}dhātukātparimuktā du:khabhayabhairavopadravaparimuktā{11 pūrṇāṃ ##Cb.##}stathāgata- śāsane dvāreṇa nirdhāvitā: parimuktā: sarvabhayopadravakāntārebhyo nirvrtisukhaprāptā: | tāne- tāñśā{12 tānemāṃcchā ##A.## tānenāṃcchā ##K. W.## etā śā ##B.## tamenācchā ##Cb.##}riputra tasminsamaye tathāgato ‘rhansamyaksaṃbuddha: prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tānsattvānparinirvāpayati | na ca kasyacitsattvasya pratyātmikaṃ parinirvāṇaṃ vadati{13 vadati ##B. O.## vadāmi ##A. Cb. K. W.##} | sarvāṃśca tānsattvāṃstathāgataparini- @082 rvāṇena mahāparinirvāṇe{1 ##Left out in B.##}na parinirvāpayati{2 payāmi ##Cb.##} | ye cāpi te śāriputra sattvāstraidhātukātpari- muktā bhavanti teṡāṃ{3 tebhyasta ##B.##} tathāgato dhyānavimokṡasamādhisamāpattī{4 ttirā ##A. K. W.## ttī ā ##B.## ttaya ā ##Cb.## ttaya: ā ##O.##}rāryāṇi paramasukhāni krīḍa- nakāni ra{5 rā ##A. K. W.##}maṇīyakāni dadāti sarvāṇyetānyeka{6 etāni ##in B. only.##}varṇāni | tadyathāpi nāma śāriputra tasya puruṡasya na mrṡāvādo bhavedyena{7 bhavati | yena ##Cb. O,.##} trīṇi yānānyupadarśayitvā teṡāṃ kumārakāṇā{8 tebhya: kumārakābhya: ##B.##}mekameva mahā- yānaṃ sarveṡāṃ{9 sarvebhyo ##B.##} dattaṃ{10 dattaṃ ##A. B. Ca. Cb. O.## dadyātattaṃ ##K.## dadyāta ##W.##} saptaratnamayaṃ sarvālaṃkāravibhūṡitamekavarṇamevodārayānameva sarveṡā{9 sarvebhyo ##B.##}magrayā- nameva dattaṃ bhavet{11 ##Left out in O. B. Cb.##} evameva śāriputra tathāgato ‘pyarhansamyaksaṃbuddho na mrṡāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvānparinirvāpayati | tatkasya heto: | tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṡṭhāgārasamanvāgata: pratibala: sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum | anenāpi śāriputra paryāyeṇaivaṃ veditavyam | yathopāyakośalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || yathā{12 yathā ##K. O.## tathā ##A. B. Ca. Cb. W.##} hi puruṡasya bhavedagāraṃ jīrṇaṃ mahantaṃ{13 ##All but O.## mahāntaṃ} ca sudu{14 sudurllabhaṃ ca ##A. B. Cb.## sudurbalaṃ ca ##K. O.## sudurbalaśca ##W.##}rbalaṃ ca | viśīrṇa prāsādu tathā bhaveta stambhāśca mūleṡu bhaveyu pūtikā: ||39|| @083 gavākṡaharmyā gaḍitaikadeśā{1 ##MSS.## śāṃ, ##but O. quite different.##} viśīrṇa kuḍyaṃ kaṭalepanaṃ ca | jīrṇapravrddhaṃ dhuta{2 pravrddhoddhrta ##O.##}vedikaṃ ca trṇacchadaṃ sarvata opatantam ||40|| śatāna pañcāna anūnakānāṃ āvāsu so tatra bhaveta prāṇinām{3 ##All but O.## teṡām.} | bahūni ca{4 ##All but O.## cā.} niṡkuṭasaṃkaṭā{5 ##O.## saṃkuṭāni.}ni uccārapūrṇāni jugupsitāni ||41|| gopānasī vigaḍita tatra sarvā kuḍyāśca bhittīśca tathaiva srastā: | grghrāṇa koṭyo nivasanti tatra pārāvatolūka tathānyapakṡiṇa: ||42|| ā{6 āsī ##B. Ca. Cb. K. W.## āśī ##A. O.##}śīviṡā dāruṇa tatra santi deśe pradeśeṡu mahāviṡogrā: | vicitrikā vrścika mūṡikāśca etā{7 ne ##K.## vividhāna ##O.##}na āvāsu suduṡṭaprāṇinām ||43|| deśe ca deśe amanuṡya {8 rūpo amanujñā (##i. e.## nojñā) bhūmaya: ##O. To read## amanujñabhūmyo ?}bhūyo uccāraprasrāvavināśitaṃ ca | krmikīṭakhadyotakapūtikaṃ ca abhi: śrgālaiśca{9 ##All but O.## ^raiśca.} ninā{10 ninaditaṃ ##A.## vināsitaṃ ##B. Cb.## nināditaṃ ##Ca. K. O.## ninādiñca ##W.##}ditaṃ ca ||44|| bheruṇḍakā dāruṇa tatra santi manuṡyakuṇapāni vibhakṡayanta:{11 ye bhakṡayanti ##O.##} | teṡāṃ ca niryāṇu pratīkṡamāṇā: śvā{12 śvānā: ##A. O.## śvānā ##B. Cb. K. W.##}nā: śrgālā{9 ##All but O.## ^raiśca.}śca vasantyaneke ||45|| te durbalā nitya kṡudhābhibhūtā deśeṡu deśeṡu vikhādamānā:{13 viṡādamāṇā: ##A.##} | kalahaṃ karontāśca ninādayanti subhairavaṃ tadgrhamevarūpam ||46|| @084 suraudracittā pi vasanti yakṡā manuṡyakuṇapāni vikaḍḍhamānā: | deśeṡu deśeṡu vasanti tatra śatāpa{1 śatapādikā ##O.##}dī gonasa{2 ##All## goṇa.}kāśca vyāḍā: ||47|| deśeṡu deśeṡu ca ni{3 pari ##B. Ca. Cb.## pani ##O.##}kṡipanti te potakānyālayanā{4 nā ##A. B.## kā ##Cb. O.; left out in K. W.##}ni krtvā | nyastāni nyastāni ca tāni teṡāṃ te yakṡa bhūyo paribhakṡayanti ||48|| yadā ca te yakṡa bhavanti trptā: parasattva khāditva suraudracittā: | parasattvamāṃsai: paritrptagātrā: kalahaṃ tadā tatra karonti tīvram ||49|| vidhvastaleneṡu{5 ##MSS.## layaneṡu; ##but O.## ūrdhvasthale tatra} vasanti tatra kumbhāṇḍakāṃ dāruṇaraudracittā: | vitastimātrāstatha hastamātrā dvihastamātrāścanucaṅkramanti{6 ^trāmanu^ ##O., the m being a means to avoid hiatus.##} ||50|| te cāpi śvānānparigrhya pādairuttānakā{7 kāṃ ##A. Cb. K. W.## kaṃ ##B.## kāni ##O.##}n krtva tathaiva bhūmau | grīvāsu cotpīḍya vitaṃsayanto{8 thabhatsayanto ##A. K.## ca bhaṃsamanta ##B.## vibhartsanta ##Ca.## ca bhartsanta ##Cb.## tha tatsa- manto ##W. Our r. conjectural.##} vyāyāsayantaśca{9 vyaśvāvayaṃtaśca ##A.## vasyāyasaṃtaśca ##B.## vyasāyayaṃtāsca ##Ca.## vyasāyaṃtaśca ##Cb.## vya- svāvayantaśca ##K. W.## vavyāpayantiśca ##O. Our r. conjectural.##} ramanti tatra ||51|| nānāśca krṡṇāśca tathaiva durbalā uccā mahantāśca{10 ##All but O.## mahā^.} vasanti pretā: | jighatsitā bhojana mārgamāṇā ārtasvaraṃ krandiṡu tatra tatra ||52|| sūcīmukhā goṇamukhāśca kecit manuṡya{11 t | ama ##A. K. W.## t | a ##B.## t | ma ##Cb.## nma ##Ca. O.## vaktra ##for## mātra ##in O.##}mātrāstatha śvānamātrā: | prakīrṇakeśāśca karonti śabdamāhāratrṡṇāparidahyamānā: ||53|| @085 caturdiśaṃ cātra vilokayanti gavākṡa{1 kṡe ##Cb.##} ullokanakehi nityam | te yakṡapretāśca piśācakāśca grdhrāśca āhāra gaveṡamāṇā: ||54|| etādrśaṃ bhairavu{2 vu ##K. W.## va ##A. B. Cb. O.##} tadgrhaṃ bhavet mahantamuccaṃ ca sudurbalaṃ ca | vijarjaraṃ durbala{3 bhitvaru ##A. K. W.## durbala ##B. Cb.##}mitvaraṃ{4 ##All but O.## bhairavaṃ. bhijjati ##O.##} ca puruṡasya ekasya parigrahaṃ bhavet ||55|| sa{5 ##Left out in W.##} ca{6 ##Left out in B. K.##} bāhyata: syātpuruṡo grhasya niveśanaṃ tacca bhavetpradīptam | sahasā samantena caturdiśaṃ ca jvālāsahasrai: paridīpyamānam{7 nāṃ ##in all MSS. but O.##} ||56|| vaṃśāśca dārūṇi ca agnitāpitā: karonti śabdaṃ gurukaṃ subhairavam | pradīpta stambhāśca tathaiva bhittayo yakṡāśca pretāśca mucanti nādam ||57|| saṃlū{8 jalūṡitā ##O.(Skr.## jvalopitā). ##The others but K.## tū.}ṡitā grdhraśatāśca bhūya:{9 bhūtaṃ ##A.## bhūvan ##B. Cb. W.## bhūvam ##K.## bhūya: ##O.##} kumbhāṇḍakā: ploṡṭa{10 cāṡṭa ##A.## proṡṭa ##B.## sroṡṭa ##Cb.## pāṇḍa ##K. W.## tatra bahū ##O.##}mukhā bhramanti | samantato vyāḍaśatāśca tatra nadanti krośanti ca dahyamānā: ||58|| piśācakāstatra bahū bhramanti saṃtāpitā agnina{11 nā ##K. W.##} mandapuṇyā:{12 namalyapuṇyā: ##O., r.## ^na a^ ##with shortening of a before a vowel.##} | dantehi pāṭitva te{13 te ##A. Ca. Cb. K. W.## na ##B.##} anyamanyaṃ rudhireṇa siñcanti ca dahyamānā: ||59|| bheruṇḍakā kālagatāśca tatra khādanti sattvāśca te anyamanyam | uccāra dahyatyamanojñagandha: pravāyate{14 pradāyatī ##O.##} loki caturdiśāsu ||60|| @086 śatāpadīyo prapalāyamānā: kumbhāṇḍakāstā:{1 ##MSS.## tānya} paribhakṡayanti | pradīptakeśāśca bhramanti{2 bhavanti ##A. K. W.## bhramanti ##B. Cb. O.##} pretā: kṡudhāya dāhena{3 dāhena ##A. K. W.## dāhyena ##B. Cb.##} ca dahyamānā: ||61|| etādrśaṃ bhairava tanniveśanaṃ jvālāsahasrairhi viniścaradbhi:{4 ścaraṃti ##A.## ^srāṇi ^ścaranti ##O.##} | puruṡaśca so tasya grhasya svāmī dvārasmi asthāsi vipaśyamāna:{5 nā ##A. B. W.## nā: ##Cb. K.## na: ##O.##} ||62|| śrṇoti cāsau svake {6 ##MSS.## svakamatra, ##the e short before vowel. The r. in O. quite different.##}atra putrānkrīḍāpanai: krīḍana{7 śa ##A.## ra ##B. Cb.## sa ##K. W.##}saktabuddhīn | ramanti te krīḍanakapramattā{8 ##MSS.## tān ##and## ttān. ##O. different.##} yathāpi bālā avijānamānā: ||63|| śrutvā ca so{9 so ##B.## sa ##O. The others## sau.} tatra praviṡṭu kṡipraṃ pramocanārthāya tadātmajānām | mā mahya bālā imi sarvadārakā dahyeyu naśyeyu ca kṡiprameva ||64|| sa bhāṡate teṡamagāradoṡāndu:khaṃ idaṃ bho: kulaputra dāruṇam | vividhāśca sattveha ayaṃ ca agni{10 agni ##A. K. W.## agnī ##B. Cb.## agnir ##Ca. O.##}mahantikā {11 ##All but O.## mahā^.}du:khaparaṃparātra{12 rātu ##Cb.##} ||65|| āśīviṡā yakṡa suraudracittā: kumbhāṇḍapretā bahavo vasanti | bheruṇḍakā śvānaśrgāla{13 ##All but O.## ra.}saṃghā grdhrāśca āhāra gaveṡamāṇā: ||66|| etādrśātra{14 śāsmiṃ ##A. K. W.## śāstatra ##B.## śātatra ##Cb.## śātra ##O.##} bahavo vasanti vināpi cāgne:{15 ##All but O.## cāgnyā.} paramaṃ subhairavam | du:khaṃ idaṃ kevalamevarūpaṃ samantataścāgnirayaṃ pradīpta: ||67|| @087 te codyamānāstatha bālabuddhaya: kumārakā: krīḍanake pramantā: | na cintayante pitaraṃ bhaṇantaṃ na cāpi teṡāṃ manasīkaronti ||68|| puruṡaśca so tatra tadā vicintayetsudu:khito ‘smi{1 ##All but O.## smī.} iha putracintayā | kiṃ mahya putrehi aputrakasya mā nāma dahyeyurihāgninā ime ||69|| upāya{2 ##All but O.## upāyi.} so cintayi tasmi{3 smiṃ ##A. Cb. W.##} kāle lubdhā{4 yathā ##Cb.##} ime krīḍanakeṡu bālā: | na cātra krīḍā ca ratī{5 ##All but O.## caratīva.} ca kācidbālāna ho yādrśu mūḍhabhāva: ||70|| sa tānavocacchrṇuthā{6 thā ##B. Cb. O. The rest## tā.} kumārakā nānāvidhā yānaka yā{7 yo ##A. W.## ye ##B. Cb.## yā ##K.##} mamāsti | mrgairajairgoṇavaraiśca yuktā uccā mahantā{8 ##All but O.## hāntā:} samalaṃkrtā{9 yuktā ##O.## tāśca ##the rest.##} ca ||71|| tā{10 ##All## te} bāhyato asya niveśanasya nirdhāvathā tehi karotha{11 kurudhva ##A. Cb. W.## kurudhvaṃ ##K.## kurutha ##B.## karotha ##O.##} kāryam | yuṡmākamarthe maya kāritāni niryātha taistuṡṭamanā: sametya ||72|| te yāna etādrśakā{12 ##MSS.## kān.} niśāmya ā{13 ##All but O.## labdha.}rabdhavīryāstvaritā hi bhūtvā | nirdhāvitāstatkṡaṇameva sarve{15 rvaṃ ##Cb.##} ākā{16 śā ##A. Cb. W.## sa ##K.## si ##B.##}śi tiṡṭhanti{17 ##All but O. add## ca.} dukhena{18 ##All## du:} muktā:{19 na ##in B. only.## vipramu ##Cb. O.##} ||73|| @088 puruṡaśca so nirgati{1 ##O.## ta, ##the rest## tu. nirgatinirgate, ##skr.## nirgatān.} drṡṭva dārakāngrāmasya madhye sthitu catvarasmin{2 ##O.## care ##the others.## caresmin.} | upaviśya siṃhāsani tānuvāca aho ahaṃ nirvrtu adya mārṡā:{3 mārṡā ##A. K. W.## sarvā: ##B.## sattvā: ##Cb.## māriṡā ##O.##} ||74|| ye du:khalabdhā mama{4 maya ##A.## mama ##O.## mayi ##the rest.##} te tapasvina: putrā: priyā orasa viṃśa bālā: | te dāruṇe durgagrhe abhūvanbahujantupūrṇe ca subhairave ca ||75|| ādīptake jvālasahasrapūrṇe ratā ca te krīḍaratīṡu āsan | mayā ca te mocita adyaṃ sarve yenāha nirvāṇu samā{5 ṇamupā ##B. Cb.## nirvrta adya māriṡā: ##O.##}gato ‘dya ||76|| sukhasthitaṃ taṃ{6 ca ##A. K. W.## taṃ ##B. left out in Cb.##} pitaraṃ viditvā upagamya te dāraka evamāhu: | dadāhi nastāta yathābhibhāṡitaṃ trividhāni yānāni manoramāṇi ||77|| sacettava satyaka tā{7 sacaiva taṃ satyaṃ karutā ca ##A. W.## sacaivakaṃ satyaka tāta ##B.## sadave te satyaka tāta ##Cb.## sacentava satya dadāhi tāta ##O.##}ta sarvaṃ yadbhāṡitaṃ tatra niveśane te{8 ti ##B.## nasmi ##O.##} | trividhāni yānāni ha{9 ha ##A. K. W.## ca ##B.## co ##Cb.##} saṃpradāsye dadasva kālo ‘yamihādya teṡām ||78|| puruṡaśca so kośabalī bhaveta{10 t ##Cb. K.## viditvā ##O.##} suvarṇarūpyāmaṇimukti{11 mukti ##Cb. O.## maukti ##K. W.## mukta ##Ca. A. B.##}kasya | hiraṇya dāsāśca analpakā: syurupasthāyakā{12 upasthapesya ##O.## upasthāna ane ##the others. Our reading conjectural.##} nekavidhānayānā{13 ##MSS.## yānān ##and## yānam.} ||79|| @089 ratnāmayā goṇarathā viśiṡṭā: savedikā: kiṅkiṇijālanaddhā: | chatradhvajebhi: samalaṃkrtāśca muktāmaṇījālikachāditāśca{1 Instead of the Nominatives here and in the next following vs. the MSS. have Accusatives.##} ||80|| suvarṇapuṡpāṇa{2 ##Sic O.;## rūpyā ##the rest.## sahasra ##for## krtaiśca ##O.##} krtaiśca dāmairdeśeṡu deśeṡu pralambamānai: | vastrairudārai: parisaṃvrtāśca pratyāstrtā duṡyavaraiśca śuklai: ||81|| mrdukāna paṭṭāna tathaiva tatra varatūlikāsaṃstr{3 ##All but O.## saṃskrta.}ta yehi te rathā: | pratyāstrtā: koṭisahasramūlyairvaraiśca koccai{4 koṭṭām ##A.## koṭ ##B.## koṭā ##Cb.## koḍam ##K.## koṭṭa ##W.## koṭyai ##O. our r. conjectural; cp.## kocca ##Divyavadana 553, 2; pali koccha, Skr.## kūrca.}rbakahaṃsalakṡaṇai: ||82|| ścetā: supuṡṭā{5 ##Sic O.;## supuṡyā ##the rest.##} balavanta goṇā mahāpramāṇā abhidarśanīyā: | ye yojitā ratnaratheṡu teṡu parigrhītā: puruṡairanekai: ||83|| etādrśānso puruṡo dadāti putrāṇa sarvāṇa varānviśiṡṭān | te cāpi tuṡṭāntamanāśca tehi diśāśca vidiśāśca vrajanti krīḍakā: ||84|| evameva{6 emevāhaṃ ##A. Ca. Cb. K. W.## evameva haṃ ##B.##} haṃ śārisutā maharṡī sattvāna trāṇañca pitā ca bhomi | putrāśca te{7 me ##A. B. K. W.## te ##Cb.##} prāṇina sarvi mahyaṃ traidhātuke kāmavilagna bālā: ||85|| traidhātukaṃ ca{8 vā ##A.##} yatha tanniveśanaṃ subhairavaṃ du:khaśatābhikīrṇam | aśeṡata:{9 ##Sic O.;## aśeṡataṃ ##the rest.##} prajvalitaṃ samantājjātījarāvyādhiśatairanekai: ||86|| @090 ahaṃ ca{1 ##From## trai^ ##till## vasāmi ##left out in K.##} traidhātukamukta śānto{2 to ##A. W. O.## ta: ##B.## tau ##Cb.##} ekāntasthāyī pavane{3 ##All but O.## ^ha vane. ##Cp. mahavastu II, 372, and pali pavana.##} vasāmi | traidhātukaṃ ca mamida parigraho ye hyatra dahyanti{4 me ##A. B. Ca. Cb.## mai ##K. W.##}mamaiti putrā: ||87|| ahaṃ ca ādīna{5 vu ##A. K. W.##}va tatra darśyoṃ{6 yoṃ ##A. Cb.## yi ##B.## yī ##B. Ca.## darśī ##K. W.##} viditva trāṇaṃ ahameva caiṡām | na caiva me te śruṇi sarvi bālā yathāpi kāmeṡu vilagnabuddhaya: ||88|| upāyakauśalyamahaṃ prayojayī yānāni trīṇi pravadāmi caiṡām | jñātvā ca traidhātuki neka{7 nai ##K. W.## nirdhāpanārthāya ##O.##}doṡānnirdhāvanārthāya{8 siddhāvanāsthāya ##Cb. or.## nirdhāvanārthāya, ##see kern’s version, p. 88, note. The rest## nirvāpanā^.} vadāmyupāyam ||89|| māṃ caiva ye niścita bhonti putrā: ṡaḍabhijñatraividyamahānubhāvā: | pratyekabuddhāśca bhavanti ye ’tra avivartikā{9 ##All but O.## avaiva^.} ye ciha{10 ye viha ##A.## ye ciha ##B.## ye hi ca ##Cb.## yo ciha ##K.## yā ciha ##W.##} bodhisattvā: ||90|| samāna putrāṇa hu{11 nāhu ##A. K. W.## ṇahu ##Ca.## ṇaha ##B.## naha ##Cb. O.##} teṡa tatkṡaṇamimena drṡṭāntavareṇa paṇḍita{12 tāṃ ##A. K. W.## tā ##B. Cb.## kolita ##O.##} | vadāmi ekaṃ imu{13 vara ##B. K. W.##} buddhayānaṃ parigrhṇathā sarvi jinā bhaviṡyatha ||91|| taccā{14 taṃ ca ##A.## tathā ##B.## taṃ co ##Cb.## taṃ cā ##K. W.## taṃ caiva iṡṭaṃ ##O.##} variṡṭhaṃ sumanoramaṃ ca viśiṡṭarūpaṃ ciha{15 viha ##in all MSS. cp. verse 90 above.##} sarvaloke | buddhāna jñānaṃ dvipadottamānāmudārarūpaṃ tatha vandanīyam ||92|| @091 balāni dhyānāni tathā vimokṡā: samādhināṃ koṭiśatā canekā{1 śatāṃ ca naike ##A. K.## śatāśca neke ##B. Cb.## śatā ca naike ##W.## sahasranekā ##O.##} | ayaṃ ratho īdrśako varieṡṭho ramanti yena{2 ##A. Ca. K. W. have## yeneha.} sada buddhaputrā: ||93|| krīḍanti etena kṡapenti{3 ##Sic O.;## kṡayanti ##the others.##} rātrayo divasāṃśca pakṡānrtavo 'tha māsān | saṃvatsarānantarakalpameva{4 ##All but O.## kalpa eva.} ca kṡapenti{3 ##Sic O.;## kṡayanti ##the others.##} kalpāna sahasrakoṭya: ||94|| ratnāmayaṃ yānamidaṃ variṡṭhaṃ gacchanti yena iha bodhimaṇḍe | vikrīḍamānā ba{5 iha ##A. Cb. K.## bahu ##B. left out in W.##}hubodhisattvā ye ca śrṇonti{6 ti ##A.B. Cb. O.## tī ##K. W. To r.## co ##or## cā ##for## ca.} sugatasya śrāvakā: ||95|| evaṃ prajānāhi tvamadya tiṡya nāstīha yānaṃ dvitiyaṃ{7 tī ##A. B. K. W.## ti ##Cb.##} kahiṃcit | diśo daśa sarva gaveṡayitvā sthāpetvupā{8 sthāpyetvupāyaṃ ##A.## sthāyitva cāyaṃ ##B.## sthāyeddutvupāyaṃ ##Cb.## sthāyettupāyaṃ ##K.## sthāyetvupāyaṃ ##W.## sthāpya upāya^ ##O. Cp. Pali thapetva.}yaṃ puruṡottamānām ||96|| putrā mama yūyamahaṃ pitā vo mayā ca niṡkāsita yūya du:khāt | parida{9 gr ##A. Cb.##}hyamānā bahukalpakoṭyastraidhātukāto bhayabhairavā{10 bharaivātu ##O.; preferable.##}ta: ||97|| evaṃ ca haṃ tatra{11 atra ##K. W.##} vadāmi nirvrtimanirvrtā yūya tathaiva cādya | saṃsāradu:khādiha yūya muktā bauddhaṃ{12 baudhaṃ ##A. W.## bauddhaṃ ##B. Cb.## baudha ##K.## bodhāya ##O.##} tu yānaṃ ca gaveṡitavyam ||98|| @092 ye bodhisattvāśca ihāsti kecicchrṇvanti sarve mama buddhanetrīm{1 troṃ ##Cb.## trīn ##A. Ca. K. W.## dharmanetro: ##O.##} | upāyakauśalyamidaṃ jinasya yeno vineti{2 ye buddhanetrī ##W.## yathā vineti ##O.## yeno vinetrī ##the rest.##} bahubodhisattvān ||99|| hīneṡu kāmeṡu jugupsiteṡu ratā yadā bhontimi yatra{3 atra ##B. Cb.##} sattvā:{4 sarvā ##Cb.## ramanti ye tatra bahūni bālā: ##O.##} | du:khaṃ tadā bhāṡati lokanāyako ananyathāvādirihāryasatyam ||100|| ye cāpi du:khasya ajānamānā mūlaṃ na paśyanti ha bālabuddhaya: | mārgaṃ hi teṡāmanudarśayāmi samudāgama{5 samudāgama ##seems here to be used as another name for## samudaya, ##or beginning, origin; cp. pali.##}strṡṇa dukhasya{6 ##Sic B.## du:khasya ##the rest.##} saṃbhava: ||101|| trṡṇānirodhārtha sadā aniśritā nirodhasatyaṃ trtiyaṃ {7 idaṃ ##A.## imaṃ ##B.## iyaṃ ##Cb. K. W.## mamedam ##O.##}idaṃ me | ananyathā yena ca mucyate naro mārgaṃ hi bhāvitva vimukta bhoti ||102|| kutaśca te śārisutā vimuktā a{8 a ##in B. O. only;## yahebhirvi^ ##O.##}santagrāhātu vimukta bhonti | na ca tāva te sarvata{9 ta ##A. Cb. O.## tra ##K. W.##} mukta bhonti anirvrtāṃstānvadatīha nāya{10 nāyakā: ##O.; the others## vināyaka:}ka: ||103|| kiṃkāraṇaṃ nāsya vadāmi mokṡamaprāptimāmuttamamagrabodhim | mamaiṡa chando ahu dharmarājā sukhāpanārthayiha loki jāta: ||104|| iya śāriputra mama dharmamudrā yā paścakāle{11 paścimake kāli ##Cb.## paścimakāli ##K.##} mama{12 ##All but O.## mayādya.} adya bhāṡitā | hitāya lokasya sadevakasya diśāsu vidiśāsu{13 prakāśayasva ##O.## kumārajiwa ##scems to read## na ##instcad of## ca a he translates} ca deśayasva ||105|| @093 yaścāpi te bhāṡati kaści sattvo anu{1 sattva: | anu ##A. B. K. W. O.## sarva: | anu ##Cb.## satvo ‘nu ##Ca.##}modayāmīti vadeta vācam | mūrdhrena cedaṃ pratigrhya sūtraṃ avivartikaṃ taṃ naru dhārayestvam{2 nara dhārayāhi ##O.##} ||106|| drṡṭāśca{3 ##Sic O.;## drṡṭvā ca ##the rest.##} tena{4 tena ##A. Cb. K. W. O.## teno ##B.##} purimāstathāgatā: satkāru teṡāṃ ca krto abhūṡi{5 bhaviṡyati ##A. B.## abhūvan ##Cb. K. W.## abhūṡi ##O.##} | śrutaśca dharmo ayamevarūpo ya eta sūtraṃ abhiścaddadheta ||107|| ahaṃ ca tvaṃ caiva bhaveta drṡṭo ayaṃ ca sarvo mama bhikṡusaṃgha: | drṡṭāśca sarve imi bodhisattvā ye śraddadhe bhāṡitamagra mahyam ||108|| sūtraṃ imaṃ bālajanapramohana{6 haṃ | a ##A. K. W.## hanaṃ | a ##Cb. O.## bodhanaṃ | a ##B.##}mabhijña jñātvā na mamaita{7 ##Sic O.;## hi mi eva tu ##A.## hi mi eva ##Cb. W.## evaṃ ##K.## mamaiva ##Cb.##} bhāṡitam | viṡayo hi naivāstiha śrāvakāṇāṃ pratyekabuddhāna gatirna cātra ||109|| adhimuktisārastuva śāriputra kiṃ vā punarmahya ime ‘nyaśrāvakā:{8 kā ##in all MSS.##} | ete ‘pi śraddhāya mamaiva yānti pratyātmikaṃ jñānu na caiva vidyate ||110|| mā caiva tvaṃ stambhiṡu mā ca māniṡu māyuktayogīna vadesi eta{9 eva tat ##A.## etaṃ ##B.## eva ##Cb.## etat ##K.W. The r.in O. is## ^gīṡu bravīhi sūtram.}t | bālā hi kāmeṡu sadā pramattā ajānakā dharmu kṡipeyu bhāṡita{10 dharma pratikṡipanti ##O.##}m ||111|| upāyakauśalya kṡipitva mahyaṃ yā buddhanetrī sada loki saṃsthitā | bhrkuṭiṃ karitvāna kṡipitva yānaṃ vipāku{11 ka ##B. Cb. O.##} tasyeha śrṇohi tīvram ||112|| @094 kṡipitva sūtraṃ idamevarūpaṃ mayi tiṡṭhamāne parinirvrte vā | bhikṡūṡu vā teṡu khilāni krtvā teṡāṃ vipākaṃ mamihaṃ{1 vipākamamihaṃ ##A. W.## vipākamamiha ##B.## vipākaṃ mamiha ##Cb. O.## vipāka miha ##K. perhaps originally## idaṃ ##in the sense of now.##} śrṇohi{2 tha ##A. K. W. O.##}||113|| cyutvā manuṡyeṡu avīci teṡāṃ pratiṡṭha bhotī paripūrṇakalpān | tataśca bhūyo 'ntarakalpanekāṃ{3 ntaranekakalpān ##B.## ^naikāṃś ##A. K. W.##}ścyutāśca tatra prapatanti{4 vrajaṃti ##Cb.## cyutāścyutāstatra patanti ##O. preferable.##} bālā: ||114|| yadā ca narakeṡu{5 narakebhya ##O.##} cyutā bhavanti tataśca tiryakṡu vrajanti bhūya:{6 tiryaggatau te punareva yānti ##O.##} | sudurbalā: śvānaśrgālabhūtā: paraṡe{7 ##Sic O.;## pareṡu ##the rest.##} krīḍāpanakā bhavanti ||115|| varṇena te kālaka tatra bhonti kalmāṡakā vrā{8 vra ##A. Cb. K. W.## vrā ##B.##}ṇika kaṇḍu{9 ṇḍa ##A. B. K. W.## ṇḍu ##Cb.## khuḍḍalakā vraṇotsatā ##O.##}lāśca | nirlomakā durbala bhonti bhūyo vidveṡamāṇā mama agrabodhim ||116|| jugupsitā prāṇiṡu nitya bhonti loṡṭaprahārābhihatā rudanta: | daṇḍeṡu{10 daṇḍena ##O.## daṇḍeṡu ##perhaps a misread## daṇḍehi.} saṃtrāsita tatra tatra kṡudhāpipāsāhata śruṡkagātrā: ||117|| uṡṭrātha vā gardabha bhonti bhūyo bhāraṃ vahanta: kaśadaṇḍatāḍitā: | āhāracintāmanucintayanto ye buddhanetrī{11 ##R.## ^netrīṃ ?} kṡipi bālabuddhaya: ||118|| punaśca te kroṡṭuka bhonti{12 tu ##A. K. W.## bhotiṃ ##B.## śāṃti ##Cb.##} tatra bībhatsakā:{13 vibhatsa ##A.## bhībhatsa ##B. K. W.## bhabhitsa ##Cb.##} kāṇaku kaṇḍakāśca | utpīḍitā grāmakumārakehi loṡṭaprahārābhihatāśca bālā: ||119|| @095 tataścyavitvāna ca bhūyu bālā: pañcāśatīnāṃ sama yojanānām | dīrghātmabhāvā hi bhavanti prāṇino jaḍāśca mūḍhā: parivartamānā: ||120|| apādakā bhonti ca koḍasakkino{1 kotraśaktiṇo ##A.## kodhisaṃkāna: ##B.## koḍasakkinā ##Cb.## koḍasaṃktiṇo ##K.## koḍasaktiṇo ##W.## koḍasarpi ##O.##} vikhādyamānā bahuprāṇikoṭibhi: | sudāruṇāṃ te anubhonti vedanāṃ kṡipitva sūtraṃ idamevarūpam ||121|| puruṡātmabhāvaṃ ca yadā labhante te kuṇḍakā{2 la ##A. Cb. K. W. O.## lā ##B. For## kuṇḍakā ##O. has## khuḍḍakā.}laṅgaka bhonti tatra | kubjātha kāṇā ca jaḍā jaghanyā aśraddadhantā{3 dhatvā ##Cb.## dhitvā ##O.##} ima sūtra mahyam ||122|| apratyanīyā{4 kā ##Cb.##}śca bhavanti loke pūtī mukhātteṡa{5 ṡu ##Cb.##} pravāti gandha:{6 nityaṃ ##Cb.##} | yakṡagraho ukrami{7 ukrami ##A. Cb. K. O.## okrami ##B.## ugrami ##W.##} teṡa{8 ṡu ##A. W.##} kāye aśraddadhantānima{9 tāni mama ##A.## tānima ##B. K. W.## tāni maya ##Cb.##} buddhabodhim ||123|| daridrakā preṡaṇakārakāśca upasthāyakā nitya parasya durbalā:{10 lā ##in all MSS. The original Prakrit had, of course, no visarga. Cp.## kā- ṇā ca ##for Skr.## kāṇāśca 122. ##Likewise## daridrakā.} | ābādha teṡāṃ bahukāśca bhonti anāthabhūtā viharanti loke ||124|| yasyaiva te tatra karonti sevanāmadātukāmo bhavatī{11 ti ##K. W.##} sa teṡām | dattaṃ pi co{12 co ##A. B. K. W.## cā ##Cb. The lengthening here not necessary. The reading in O. quite different.##} naśyati kṡiprameva phalaṃ hi pāpasya imevarūpam ||125|| @096 yaccāpi{1 yatrāpi ##A.## yaṃ cāpi ##B. Cb.## yaccāpi ##K. W.##} te tatra labhanti auṡadhaṃ suyuktarūpaṃ kuśalehi dattam | tenāpi teṡāṃ ruju bhūya vardhate so vyādhirantaṃ na kadāci gacchati ||126|| anyehi cauryāṇi krtāni bhonti ḍamarātha{2 ḍamaraṃ ca ḍimbaṃ kalahaṃ ca ##O.##} ḍimbāstatha vigrahāśca | dravyāpahārāśca krtāstathānyairnipatanti tasyo{3 tasya ##Cb.## teṡāṃ ##O.##}pari pāpakarmaṇa: ||127|| na jātu so paśyati lokanāthaṃ narendrarājaṃ mahi śāsamānam | tasyākṡaṇeṡveva hi vāsu{4 dhāsu ##K. W.## bhavāti vāsaṃ ##O.##} bhoti imāṃ kṡipitvā mama buddhanetrīm ||128|| na cāpi so dharma śrṇoti bālo badhiraśca so bhoti acetanaśca | kṡipitva bodhīmimamevarūpāmupaśānti tasyā na kadāci bhoti ||129|| sahasranekā{5 ##All but O.## neke} nayutāṃśca bhūya: kalpāna koṭyo yatha gaṅgavāṃlikā: | jaḍātmabhāvo vikalaśca bhoti kṡipitva sūtraṃ imu pāpakaṃ{6 imamīdrśaṃ ##A. B. K. W.## imu pāpakaṃ ##Cb.## idaṃ pāpakaṃ ##O.##} phalam ||130|| udyānabhūmo narako ‘sya bhoti niveśanaṃ tasya apāyabhūmi: | kharasūkarā kroṡṭuka bhūmisūcakā:{7 sūcikā: ##O.##} pratiṡṭhitasyeha bhavanti nityam ||131|| manuṡyabhāvatvamupetya cāpi andhatva badhiratva jaḍatvameti | parapreṡya{8 ṡya ##A. Cb. K. W. O.## ṡyu ##B.##} so bhoti daridra nityaṃ tatkāli{9 tra ##Cb. K. W.## satkālastasyā ##B.## tahi kāli ##O.##} tasyābhara{10 ^varaṇā bhavanti ##O.##}ṇānimāni ||132|| vastrāṇi co vyādhaya bhonti{11 bahūni tasyaiva bhavanti vyādhayo ##O.##} tasya vraṇāna koṭīnayutāśca kāye | vicarcikā kaṇdu tathaiva pāmā kuṡṭhaṃ kilāsaṃ tatha āmagandha: ||133|| @097 satkāyadrṡṭiśca ghanāsya bhoti udīryate krodhabalaṃ ca tasya | saṃrāgu tasyātibhrśaṃ ca bhoti tiryāṇayonīṡu{1 hi ##A. B.##} ca so sadā ramī ||134|| sacedahaṃ śārisutādya tasya paripūrṇakalpaṃ pravadeya doṡān | yo hī mamā etu kṡipe{2 kṡipeta ##O. B. K.## kṡipeya ##A. W.## kṡipitva ##Cb.##}ya sūtraṃ paryantu doṡāṇa na śakya gantum ||135|| saṃpaśyamāno idameva cārthaṃ tvāṃ saṃdiśāmī{3 saṃdhitasyāmyahu ##Cb.## saṃdiśāmi ##O.## } ahu śāriputra || mā haiva tvaṃ{4 mārṡo he kha tvaṃ ##A.## mā khe hu tvaṃ ##B.## mā ho khu taṃ ##Ca.## mā khā hu tvaṃ ##Cb.## sā kho hu tvaṃ ##K.## mā kho hu tvaṃ ##W.## mā tvamida ##O. Our reading conjectural.##} bālajanasya agrato bhāṡiṡyase sūtramimevarūpam ||136|| ye tū iha vyakta bahuśrutāśca smrtimanta ye paṇḍita jñānavanta: | ye prasthitā uttamamagrabodhiṃ tāñśrāvayestvaṃ paramārthametat ||137|| drṡṭāśca yehī bahubuddhakoṭya: kuśalaṃ ca yai ropitamaprameyam | adhyāśayaścā drḍha yeṡa{5 ṡa ##K. O.## ṡu ##the others.##} ca syāttāñśrāvayestvaṃ paramārthametat ||138|| ye vīryavanta: sada maitracittā bhāventi{6 bhaventi ##Cb. K.## bhavanti ##B.## bhāventi ##O.## bhavitvā ##A. W.##} maitrīmiha dīrgharātram | utsrṡṭakāyā tatha jīvite ca teṡāmidaṃ{7 maṃ ##B. K.##} sūtra bhaṇe: samīkṡam ||139|| anyonyasaṃkalpa sagauravāśca yeṡāṃ ca bālehi{8 ṡu ##A. Ca. Cb. W.## na ##O.##} na saṃstavo{9 sambhavo ##K.##} 'sti | ye cāpi tuṡṭā girikandareṡu tāñśrāvayestvaṃ{10 yasva ##O.##} ida{11 ma ##A. B. K. W.## da ##Cb. O.##} sūtra bhadrakam ||140|| @098 kalyāṇamitrāṃśca niṡevamāṇā:{1 nā ##A. B. Cb. W.## nāṃ ##K.## nā: ##O.##}pāpāṃśca mitrānyaparivarjayantā: | yānīdrśānyaśyasi buddhaputrāṃsteṡāmidaṃ sūtra{2 traṃ ##K.## teṡāgrata: sūtramidaṃ bhaṇasva ##O.##} prakāśayesi ||141|| acchidraśīlā{3 lā ##A. Cb. K. O. W.## lātma ##B.##}maṇiratnasādrśā vaipulyasūtrāṇa parigrahe sthitā:| paśyesi yānīdrśabuddhaputrāṃsteṡāgra{4 ṡāmagrata: ##W.## bhāṡāhi teṡāgrata eta sūtram ##O. But## teṡāgrata: sūtramidaṃ bhaṇa- hi ##vs. 143##}ta: sūtramidaṃ vadesi ||142|| akrodhanā ye sada ārjavāśca krpāsamanvāgata sarvaprāṇiṡu | sagauravā ye sugatasya antike teṡāgra{4 ṡāmagrata: ##W.## bhāṡāhi teṡāgrata eta sūtram ##O. But## teṡāgrata: sūtramidaṃ bhaṇa- hi ##vs. 143##} sūtramidaṃ vadesi ||143|| yo dha{5 dharma ##A. B. Cb. W. O.## dharmu ##K.##}rmu bhāṡe pariṡāya madhye asaṅgaprāpto va{6 vadi ##for## vade (vadet).}di yuktamānasa: | drṡṭāntakoṭīnayutairanekaistasyeda sūtraṃ upadarśayesi{7 darśayāsi ##O.##} ||144|| mūrdhnāñjaliṃ yaśca karoti baddhvā{8 vadhvā ##in all MSS. except O., which has## karitva tiṡṭhet.} sarvajñabhāvaṃ parimārgamāṇa: | diśo daśa{9 diśodaśo ##B. K. O. has## diśā ca vidiśāpi. daśo diśo ##the others.##} yo ‘pi ca caṅkrameta{10 te ##A. W.## tat ##B.## taṃ ##Cb.## ta ##K.##} subhāṡitaṃ bhikṡu gaveṡamāṇa: ||145|| vaipulyasūtrāṇi ca dhāraye{11 yāni ##A.## yet ##B. K.## yena ##Cb.## yeta ##W.## yanto ##O.##}ta na cāsya rucya{12 rodaṃti ##A. W.## rucyaṃti ##B. Cb. K. O.##}nti kadācidanye | e{13 ekā ##A. B. Cb. W.## ekāṃ ##K.##}kāṃ pi gāthāṃ na ca dhāraye ‘nyata:{14 yenyata: ##A.## yettat ##B.## yeta: ##Cb.## yettata: ##K.## yenyaṃtaṃ ##W.## reta anyas ##O.##} saṃśrāvayestvaṃ varasūtrametat ||146|| @099 tathāgatasya yatha dhātu dhārayettathaiva yo mārgati koci taṃ nara:{1 kovite nara: ##A.## koviḍaṃ nara: ##W.## kovidanya: ##B. Cb.## kecidanya: ##K.##} | emeva{2 ##K. adds## va.} yo mārgati sūtramīdrśaṃ labhitva{3 ##Sic O.;## labdhā ##the rest.##} ca mū{4 mūrdhnāriha ##A.## murdhneni ca ##B.## mūddheti ca ##Cb.## mūdhnerha ca ##K.## mūddhi iha ##W.## mūrddhani ##O.##}rdhani dhārayeta ||147|| anyeṡu sūtreṡu {5 anyebhi sūtrebhi na tasya ##O. Corrupt; perhaps to r.## anyehi sūtrehi na tasya.}na kadāci cintā lokāyatairanyataraiśca śāstrai:{6 lokāyataṃ naiva kadāci cittayī ##O.##} | bālāna etādrśa bhonti gocarāstāṃs{7 rān te tvaṃ ##A. W.## rā: tāstvaṃ ##B.## rā evaṃ ##Cb.## rāstāṃstvaṃ ##K.##}tvaṃ vivarjitva prakāśayerida{8 ^śayedidam ##all but O., which has## ^śayesi.}m ||148|| pūrṇaṃ pi{9 pūrṇāpi ##A. W.##} kalpaṃ ahu śāriputra vadeyamākārasahasrakoṭya: | ye prasthitā uttamamagrabodhiṃ teṡāgrata: sūtramidaṃ vadesi{10 sīti ##A. Cb. K.## bhaṇāhi ##O.##} ||149|| ityāryasaddharmapuṇḍarīke dharmaparyāya aupamyaparivarto nāma trtīya: || @100 ##IV.## atha khalvāyuṡmānsubhūtirāyuṡmāṃśca mahākātyāyana āyuṡmāṃśca mahākāśyapa āyu- ṡmāṃśca mahāmaudgalyāyana imamevaṃrūpamaśrutapūrvaṃ dharmaṃ śrutvā bhagavato ‘ntikātsaṃmukhamāyuṡmataśca śāriputrasya vyākaraṇaṃ śrutvānuttarāyāṃ samyaksaṃbodhāvāścaryaprāptā adbhutaprāptā audbilya- prāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāmannu{1 upasaṃkrāman ##Left out in K.## upasaṃkramī pasaṃkramyaitā ##O.##}pasaṃkramyaikāṃsamuttarāsa{2 ^saṅgāni^ dakṡiṇāni ^maṇḍalāni.##}ṅgaṃ krtvā dakṡi{2 ^saṅgāni^ dakṡiṇāni ^maṇḍalāni.}ṇaṃ jānumaṇḍa{2 ^saṅgāni^ dakṡiṇāni ^maṇḍalāni.}laṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmayitvā{3 ##Sic O,;## praṇamya ##the rest; correct would be## praṇāmya praṇamayya.} bhagava- ntamabhimukhamu—kayamānā ava{4 abhi ##K.##}natakāyā abhina{5 vi ##K. O.##}takāyā: praṇatakāyā{6 ##A. adds## praṇaṡṭakāyā.}stasyāṃ velāyāṃ bhagava- nnametadavocan || ---bhagavañjāryā vrddhā mahallakā asminbhikṡusaṃghe sthaviraṃsamatā jarājīrṇībhū{7 ##All but O.## jīrṇābhūtā.}tā nirvāṇaprāptā: sma iti bhagavannirudyamā{8 rutsukā ##A. B. W.## rudyamānā ##Ca. Cb.## rudyāma: ##O.##} anuttarāyāṃ samyaksaṃbodhāvapratibalā: smāprati- vīryārambhā: sma | yadāpi bhagavānyartha deśayati ciraṃ niṡaṡṇaśca bhagavānbhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāma: | tadāpyasmākaṃ bhagavan ciraṃ niṡaṡṇānāṃ bhagavantaṃ ciraṃ paryu- pāsitānāmaṅgapratyaṅgāni du:khanti saṃdhivisa—du:khanti{9 du:khyaṃti ##A. Ca.##} | tato vayaṃ bhagavanbhagavato @101 dharmaṃ deśayamānasya śūnyatānimittāpraṇihitaṃ sarvamāviṡku{1 ṡkaroma ##Cb.## ṡkrāma: ##K.## manasi karoma ##O.##}rmo nāsmābhireṡu buddhadharmeṡu buddha- kṡetravyūheṡu vā bodhisattvavikrīḍiteṡu vā tathāgatavikrīḍiteṡu vā sprhotpā{2 ho pyu ##A. B.## hāpyu ##Ca.## hāmu ##Cb.## hā u ##Ka.## hotpā ##W. O.##}ditā | tatka- sya heto: | yaccāsmādbhagavaṃstraidhātukānnirdhāvitā nirvāṇasaṃjñino vayaṃ ca jarājīrṇā:{3 jarāvyādhikīrṇo ##A.## jarābhibhūtā ##O.##} | tato bhagavannasmābhirapyanye bodhisattvā avavaditā abhūvannanuttarāyāṃ samyaksaṃbodhāvanuśi{4 śāstā ##Cb.##}ṡṭāśca na ca bhagavaṃstatrāsmābhirekamapi sprhācittamutpāditamabhūt | te vayaṃ bhagavannetarhi bhagavato ‘ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvāścaryādbhutaprā- ptā mahālābhaprāptā: sma bhagavannadya sahasaivemamevaṃrūpamaśrutapūrvaṃ tathāgataghoṡaṃ śrutvā mahāra- tnapratilabdhā{5 ścā ##A. B. Ca. Cb. W.## cā ##K.##}śca sma bhagavannaprameyaratnapratilabdhā{ 5 ścā ##A. B. Ca. Cb. W.## cā ##K.##}śca sma | bhagavannamārgitamaparyeṡṭa{6 paryanviṡṭa ##A. B. Ca. W.## paryeṡṭa Cb. K. paryeṡita ##O., better.##}macinti- tamaprārthitaṃ cāsmābhirbhagavannidamevaṃrūpaṃ mahāratnaṃ pratilabdham | pratibhāti{7 pratilābhino ^na: ##A.Ca. W.##}no bhagavanprati- bhāti na:{7 pratilābhino ^na: ##A. Ca. W.##} sugata || tadyathāpi nāma bhagavankaścideva puruṡa: piturattikādapakrā{8 krā ##Cb. K. W.## kra ##Cb. O.## kā prakā ##A.## sāntikādapakra ##O##.}met so ‘pakramyānyataraṃ janapadapradeśaṃ gacchet | sa tatra bahūni varṡāṇi vipravasedviṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā | atha sa bhagavanmahānpuruṡo bhavetsa ca daridra: syātsa ca{9 ca ##in Ca. only.##} vrttiṃ paryeṡamāṇa āhā- racīvarahetordaśa diśa:{10 diśavidiśa: ##A. B. W.## diśovidiśa: ##Ca.## diśodiśa: ##Cb.## daśodiśa: ##K.##} prakrāmannanyataraṃ janapadapradeśaṃ gacchet | tasya ca {11 ##In Ca. Cb. O. only.##}sa pitānyatamaṃ{12 tama ##left out in Ca. Cb. O.##}jana- @102 padaṃ prakrānta: syādbahudhanadhānya{1 dhānya ##in K. only.##}hiraṇyakośakoṡṭhāgāraśca bhavedbahusuvarṇa{2 rūpya ##left out in A. W.##}rūpyamaṇimuktāvai- ḍūryaśaṅkhaśilāpravāḍajātarūparajata{3 rajata ##left out in K.##}samanvāgataśca bhavedbahudāsīdāsakarmakarapauruṡeyaśca bhavedva- huhastyaścarathagaveḍakasamanvāgataśca bhavet | mahāparivāraśca bhavenmahājanapadeṡu ca dhanika: syādāyogaprayogakrṡivaṇijya{4 bāṇijya ##P.## vaṇik ##O.##}prabhūtaśca bhavet || atha khalu{5 khalu ##is left out in B. Ca. Cb. throughout this chapter.##} bhagavansa daridrapuruṡa āhāracīvaraparyeṡṭihetorgrāmanagaranigamajanapadarā- ṡṭrarājadhānīṡu paryaṭamāno{6 ##Sic P.## anuhiṇḍamāna: ##O.## paryeṡamāṇo ##the rest.##}’nupūrveṇa yatrāsau puruṡo bahudhanahiraṇyasuvarṇakośakoṡṭhāgāra- stasyaiva pitā vasati tannagaramanuprāpto bhavet | atha khalu bhagavansa daridrapuruṡasya pitā bahudhanahiraṇyakośakoṡṭhāgārastasminnagare vasamānastaṃ pañcāśadvarṡanaṡṭaṃ putraṃ satatasamita- manusmaretsamanusmaramāṇaśca na kasyacidācakṡe{7 cakṡeyāda^ ##O.; an instance of wrong Sanskritisation of an original## ācakkheya, ##Skr.## ācakṡīta.}danyatraika evātmanādhyātmaṃ saṃtapyedevaṃ ca ci- ntayet | ahamasmi jīrṇo vrddho mahallaka: prabhūtaṃ me hiraṇyasuvarṇadhanadhānyakośakoṡṭhāgāraṃ saṃvidyate na ca me putra: kaścidasti | mā haiva mama kālakriyā bhavetsarvamidamaparibhuktaṃ vi- naśyet | sa taṃ puna: puna: putramanusmaret | aho nāmāhaṃ nirvrtiprāpto bhaveyaṃ{8 bhūyo ##Ca. Cb. K.## bhūyāṃ ##P.## bhaved ##O.## bhūyāṃ ##for## bhūyāsaṃ.} yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta{9 t ##A. Cb.## ta ##Ca.## yāt ##K. P.##} || atha khalu bhagavansa daridrapuruṡa āhāracīvaraṃ paryeṡamāṇo ‘nupūrveṇa yena tasya prabhūta- hiraṇyasuvarṇadhanadhānyakośakoṡṭhāgārasya samrddhasya{10 ##In Cb. only.##} puruṡasya{11 ##In Cb. K. only.##} niveśanaṃ tenopasaṃkrāmet | @103 atha khalu bhagavansa tasya daridrapuruṡasya pitā svake niveśanadvāre mahatyā brāhmaṇakṡatri- yaviṭchūdra{1 viṭacchū ##A. K.## grhapatiparṡadā ##B. Cb.## grhapatipariṡadā ##O.##}pariṡadā parivrta: puraskrto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍita upaviṡṭo hiraṇyakoṭīśata{2 śata ##in Ca. Cb. O. only.##}sahasrairvyavahāraṃ kurvanvālavyajanena vījyamāno vitatavitāne prthivīpradeśe muktakusumābhikīrṇe ratna{3 ratnavitāna ##A. B. K. W. P.##}dāmābhipralambite mahatyardvyopaviṡṭa: syāt{4 syāt ##left out in K.##} | adrākṡītsa bhagavandaridrapuruṡastaṃ svakaṃ pitaraṃ svake niveśanadvāra evaṃrūpayardvyopaviṡṭaṃ mahatā janakāyena parivrtaṃ grhapatikrtyaṃ kurvāṇam | drṡṭvā ca punarbhītastrasta: saṃvigna: saṃhr- {5 saṃhrṡita ##Cb.## saṃhrṡṭa ##O. The others## saṃharṡita.}ṡṭaromakūpajāta udvignamānasa{6 ##Left out in Cb.##} evamuna{7anuvi ##left out in A. Cb. K. O. P.##}vicintayāmāsa | sahasaivāyaṃ mayā rājā vā rājamātro vāsādito nāstyasmākamiha kiṃcitkarma | gacchāmo vayam | yena daridravīthī tatrāsmā- kamāhāracīvaramalpakrcchreṇaivotpatsyate | alaṃ me ciraṃ vilambitena | mā haivāhamiha vaiṡṭiko{8 viṡṭīkārako ##O.##} vā grhyeyānyataraṃ vā doṡamanuprāpnuyām || atha khalu bhagavansa daridrapuruṡo du:khaparaṃparāmanasikārabhayabhītastvaramāṇa: prakrā- metpalāyenna tatra saṃtiṡṭhet | atha khalu bhagavansa ādya puruṡa: svake niveśanadvāre siṃhāsana upaviṡṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijñānīyāt | drṡṭvā ca punastuṡṭa udagra āttama- naska:{9 manā: ##B. O.##} pramudita: prītisaumanasyajāto bhavedevaṃ ca cintayet | āścaryaṃ yāvadyatra{10 yāvat yasya ##A.## yatra (##without## yāvat) ##Ca. Cb. O.##} hi{11 ##Left out in K.## nāmemasya ##for## nāmāsya ##O.##} nāmāsya{11##Left out in K.## nāmemasya ##for## nāmāsya ##O.##} ma{11 ##Left out in K.## nāmemasya ##for## nāmāsya ##O.##}hato hiraṇyasuvarṇadhanadhānyakośakoṡṭhāgārasya paribhoktopalabdha: | ahaṃ caitameva puna: puna: samanusmarāmi | ayaṃ ca tvayamevehāgata: | ahaṃ ca jīrṇo vrddho mahallaka: || @104 atha khalu bhagavansa puruṡa: putratrṡṇā{1 ṡṇāyāṃ ##B.## ṡṇāyā ##O.##}saṃpīḍitasta{ 2 ##Cb. O. add## tasminsamaye.}sminkṡaṇalavamu{ 3 ##B. Cb. read## kṡaṇe tasmiṃ lave tasmiṃ muhūrte. ##O. has## kṡaṇe layamuhūrte.}hūrte java{4 ##Sic O.;## javinān ##the rest.##}nānpuru- ṡānsaṃpreṡayet{5 saṃprayacchati ##K.##} | gacchata mārṡā etaṃ puruṡaṃ śīghramānayadhvam | atha khalu bhagavaṃste puruṡā: sarva eva javena pradhāvitāstaṃ daridrapuruṡamadhyālambeyu: | atha khalu bhagavansa daridrapuruṡastasyāṃ velāyāṃ bhitastrasta: saṃvigna: saṃhrṡṭa{6 ##MSS.## saṃhrṡita.}romakūpajāta udvignamā{7 ##From## so ##till## udvignamāna (##before## evaṃ ciṃtayet) ##left out in Cb.## manā ##Ca. O.##}naso dāruṇamārtasvaraṃ muñcedārave- dviravet | {8 ravennārha ##in all MSS.##}nāhaṃ yuṡmākaṃ kiṃcidaparādhyamiti vācaṃ bhāṡeta | atha khalu te puruṡā balā- tkāreṇa taṃ daridrapuruṡaṃ viravantamapyākarṡeyu: | atha khalu sa daridrapuruṡo bhītastrasta: saṃvigna{ 9 ##O. has## samudvignamanā evaṃ ca. ##After## saṃvigna: ##MSS. except Cb. O. add## saṃhrṡitaromakūpajāta.} udvignamānasa{ 10 manā ##A. Ca. K.##} evaṃ ca cittayet | mā tāvadahaṃ vadhyo daṇḍyo bhaveyaṃ naśyāmīti | sa mūrcchito dharaṇyāṃ prapatet | visaṃjñaśca syā{11 visañjñaśca bhavedā ##O## viṡarṇṇaśca syā ##A. B. K. W.## viṡaṇṇaśca sā ##Cā# niṡaṇasyā ##Cb.##}dāsanne cāsya sa pitā bhavet | sa tān{12 sa ca tāvatpu ##Cb.##}puruṡānevaṃ vadet | mā bhavanta {13 evaṃ ##A. K. W.## ena ##Ca.## etaṃ ##Cb.##}etaṃ puruṡamānayantviti{14 nayistviti ##A.## nayatastamena ##B.## nayateti ##Ca.## nayaṃtu ##Cb.## nayayuriti ##K.## nayeyuriti ##P.## nayastviti ##W.## nayatha ##A.## tha ādyapuruṡasta ##O.##}tamenaṃ śītalena vāriṇā parisiñcitvā na bhūya @105 ālapet | tatkasya heto: | jānāti sag rhapatistasya{1 ##A. K. add## ca.} daridrapuruṡasya hīnādhimuktika- tāmātmanaścodārasthāmatāṃ jāneti ca mamaiṡa{2 va ##A. B.## ṡa ##Ca. Cb. K.## svavaśagataśca me eṡa ##O##.} putra iti || atha khalu bhagavanma grhapatirupāyakauśalyena na kasyacidācakṡenmamaiṡa putra iti{3 ##This sentence is left out in Cb.##} | atha khalu bhagavansa grhapatiranyataraṃ puruṡamāmantrayet | gaccha tvaṃ bho: puruṡa | enaṃ daridrapuruṡamevaṃ vadasva | gaccha tvaṃ bho: puruṡa yenākāṅkṡasi mukto ‘si | evaṃ vadati sa puruṡastasmai prati- śrutya yena sa daridrapuruṡastenopasaṃkrāmedupasaṃkramya taṃ daridrapuruṡamevaṃ vadet | gaccha tvaṃ bho: puruṡa yenākāṅkṡasi mukto ‘sīti{4 iti ##in B. Ca. only.##} | atha khalu sa daridrapuruṡa idaṃ vacanaṃ śrutvāścaryādbhuta{5 dharma ##is added in A. B. Cb. K. W.## āścaryaprāpto ##o.##}prāpto bhavet | sa utthāya tasmātprthivīpradeśādyena daridravīthī tenopasaṃkrāmedāhāracīvaraparye- ṡṭiheto: | atha khalu sa grhapatistasya daridra{6 daridra ##left out in K.##}puruṡasyākarṡaṇahetorupāyakauśalyaṃ prayoja- yet | sa tatra dvau puruṡau prayojayeddurvarṇāvalyaujaskau | gacchatāṃ{7 tha ##A.## ta ##B. Ca. Cb. W.## taṃ ##K.## ntu ##O.##} bhavantau yo ‘sau puruṡa ihā- gato ‘bhūt{8 bhavet ##A. K. W.##} | taṃ yuvāṃ dviguṇayā divasamudrayātmavacanenaiva bhara{9 bharitvā ānayatha iha ##O.##}yitveha mama niveśane karma kā- rāpayethām{10 yathā: ##A.## yata: ##B. P.## yethā: ##Ca. K. W.## gata ##Cb.## kārāpaṇāya ##O.##} | sacetsa evaṃ vadetkiṃ karma kartavyamiti sa yuvābhyāmevaṃ vaktavya: saṃkāradhānaṃ śodhayitavyaṃ sahāvābhyāmiti | atha{11 ##K. adds## khalu.} tau puruṡau taṃ daridra{6 daridra ##left out in K.##}puruṡaṃ paryeṡayitvā{12 paryeṡya ##Ca.## paryeṡitvā ##Cb.##} tayā kriyayā saṃpādayetām | atha khalu tau dvau puruṡau sa ca daridrapuruṡo vetanaṃ grhītvā tasya mahādhanasya @106 puruṡasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyu:{1 śodhayāmāsu: ##Ca.## śodhayāmāsa ##Cb.##} | tasyaiva ca mahādhanasya puruṡasya grhaparisare kaṭapalikuñcikāyāṃ {2 grhapatisare kaṭake pallikaṃcikāyāṃ ##A. W.## kaṭakapalekaṃcikāyā ##B.## grhaparisare kaṭapallikuṃcikayā ##Ca.## ^kāyāṃ ##Cb.## grhapatisakare ##K.P.## kaṭapalikuṃcikāyāṃ ##P.## grhapārśve kukṡipalīkuñce ##O. Cp, Vs. 23 below.##} vāsaṃ kalpayeyu: | sa cāḍhya: puruṡo gavākṡavātāyanena taṃ svakaṃ putraṃ paśyetsaṃkāradhānaṃ śodhayamānam | drṡṭvā ca punarāścaryaprāpto bhavet || atha khalu sag rhapati: svakānniveśanādavatīryāpanayitvā{3 apanīya ##B.## tīrya saṃkaradūpitagātrasya | mūlamupasaṃkramati | apanāmayitvā ##O.##} mālyābharaṇānyapanayitvā mrdukāni vastrāṇi caukṡāṇyu{4 caukṡāṇi ##left out in K.##}dārāṇi malināni vastrāṇi prāvrtya dakṡiṇena pāṇinā piṭakaṃ parigrhya pāṃsunā svagātraṃ dūṡayitvā dūrata eva saṃbhāṡayamāṇo{5 ##Probably an error for## saṃbhāvayamāno; ##O. has## saṃkrāmayamāṇo.} yena sa daridrapuruṡa- stenopasaṃkrāmedupasaṃkramyaivaṃ vadet | vahantu bhavanta: pi%ṭakāni mā tiṡṭhata{6 ta ##A. B. Cb. K. W.## tā ##Ca.##} harata pāṃsūni | anenopāyena taṃ putramālapetsaṃlapeccainaṃ vadet | ihaiva tvaṃ bho:{7 ##In Cb. only. For## bho: ##MSS. except O. commonly## bho.}puruṡa karma kuruṡva mā bhūyo ‘nyatra gamiṡyasi | saviśeṡaṃ te 'haṃ vetanakaṃ dāsyāmi | yena yena ca te kāryaṃ bhavettadviśrabdhaṃ māṃ yāceryadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikā{8 ka ##A. B. Ca. K. P. W.## coṭakambalena ##O. and for## bhojanena ##is has## sthālīmūlyena.}mūlyena yadi vā kāṡṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena | asti me bho: puruṡa jīrṇaśāṭī | sacettayā te kāryaṃ syādyācerahaṃ te ‘nupradāsyāmi | yena yena te bho: puruṡa kāryamevaṃrūpeṇa pariṡkāreṇa taṃ tamevāhaṃ te sarvamanupradāsyāmi | nirvrtastvaṃ bho: puruṡa bhava yādrśaste pitā tādrśaste ‘haṃ mantavya: | tatkasya heto: | ahaṃ ca vrddhastvaṃ ca daharo mama ca tvayā bahu karma krtamimaṃ saṃkāradhānaṃ śodhayatā na ca tvayā bho: puruṡātra karma kurvatā @107 śāṭhyaṃ{1 sāthatā ##A.## śāṭhyatā ##K.##.} vā vakratā vā kauṭilyaṃ vā māno vā akṡo vā krtapūrva: karoṡi vā | sarvathā te bho: puruṡa na samanupaśyāmyekamapi pāpakarma yathaiṡāmanyeṡāṃ puruṡāṇāṃ karma kurvatāmime doṡā: saṃvidyante | yādrśo me putra aurasastādrśastvaṃ mamādyāgreṇa bhavasi || atha khalu bhagavansa grhapatistasya daridrapuruṡasya putra iti nāma kuryātsa ca dari- drapuruṡastasya grhapaterantike pitrsaṃjñāmutpādayet | anena bhagavanparyāyeṇa sa grhapati: putra- kāma{2 kā ##A. W. P.## ka ##Ca. Cb. K.##}trṡito viṃśativarṡāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet | atha viṃśatervarṡā{3 viṃśatīnāṃ ##O. A. B. Cb. K. W. P.## viṃśater ##Ca.##}ṇāmatyayena sa daridrapuruṡastasya grhapaterniveśane viśrabdho{4 visrambhī ##P.## visrambhiko ##O.##} bhavenniṡkra{5 ṡkrā ##A.##}maṇapraveśe tatraiva ca kaṭapaliku- ñcikāyāṃ{6 parikuṃcitāyā ##A.## pallikuṃce ##Ca.## palikuṃce ##Cb.## parikuṃcikāyāṃ ##K. P.## palikuṃcināyāṃ ##W.## koṇapalikuṃce ##O.##} vāsaṃ kalpayet || atha khalu bhagavaṃstasya grhapaterglānyaṃ pratyupasthitaṃ bhavetsa maraṇakālasamayaṃ cātmana: pratyupasthitaṃ samanupaśyet | sa taṃ daridrapuruṡamevaṃ vadet | āgaccha tvaṃ bho: puruṡa{7 puruṡedaṃ ##O.##}| idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṡṭhāgāramastyahaṃ{8 ##A. adds## ca.} bāḍhaglāna icchā{9 taṃ ##A. K. P.## naṃ ##Ca.##}myetaṃ yasya dātavyaṃ {10 yataśca ##Cb. Read## yena ca ?}yataśca grahītavyaṃ yacca{11 ta ##left out in K.##} nidhātavyaṃ bhavet | sarvaṃ saṃjānīyā: | tatkasya heto: | yādrśa {12 me ##Ca. Cb. K.##}evāhamasya dravyasya svāmī tādrśastvamapi mā ca me tvaṃ kiṃcidato vipraṇāśayiṡyasi{13 śeyāsīti ##O.##} || @108 atha khalu bhagavansa daridrapuruṡo ‘nena paryāyeṇa tacca tasya grhapate: prabhūtaṃ hiraṇya- suvarṇadhanadhānyakośakoṡṭhāgāraṃ saṃjānīyādātmanā ca tato ni:sprho bhavenna ca tasmātkiṃ- citprārthayedantaśa: saktuprasthamūlyamātramapi tatraiva ca kaṭapalikuñcikāyāṃ{1 palikuṃcitāyāṃ ##A.## pari^ ##W.## pallikuṃce ##Ca.## palikuṃce ##Cb.## kaṭakapallikuṃcikāyāṃ ##K.## koṇe palikuṃce ##O.##} vāsaṃ kalpayettāmeva daridracintāmanuvicintayamāna:{2 cittayet ##Ca.##} || atha khalu bhagavansa grhapatistaṃ putraṃ śaktaṃ paripālakaṃ {3 pari ##left out in K.## paripālanasamarthaṃ ##O.##}paripakvaṃ viditvāvamardita- cittamudārasaṃjñayā ca paurvikayā daridracintayā{4 ##Better ^yartīya^ (##i. e.## ^yā + rtīya); ^yā rtīya^ ##P.##}rtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṡamānāyya{5 ##Sic P.##; nayitvā ##the others.##} mahato jñātisaṃghasyopa{6 upanāmya ca ##added in K. P.##}nāmayitvā rājño vā rājamātrasya vā purato naigamajñānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet | śrṇvantu bhavanto ‘yaṃ mama putra auraso mayaiva janita: | amukaṃ nāma nagaraṃ tasmādeṡa pañcāśadvarṡo naṡṭa: | amuko nāmaiṡa nāmnāhamapyamuko nāma | tataścāhaṃ nagarādetameva mārgamāṇa ihāgata: | eṡa mama putro ‘hamasya pitā | ya: kaścinmamopabhogo ‘sti taṃ sarvamasmai puruṡāya niryātayāmi yacca me kiṃcidasti pratyātmakaṃ dhanaṃ tatsarvameṡa eva jānāti || atha khalu bhagavansa daridrapuruṡastasminsamaya imamevaṃrūpaṃ ghoṡaṃ śrutvāścaryādbhutaprāpto bhavedevaṃ ca vicittayetsahasaiva mayedameva tāvadviraṇyasuvarṇadhanadhānyakośakoṡṭhāgāraṃ prati- labdhamiti || evameva bhagavanvayaṃ tathāgatasya putrapratirūpakāstathāgataścāsmākamevaṃ vadati putrā mama yūyamiti yathā sag rhapati: | vayaṃ ca bhagavaṃstisrbhirdu:khatābhi: saṃpīḍitā abhūma{7 abhūvan ##A. K. W.## abhūvaṃ ##Cb.## āsīt ##O.##} | @109 katamābhistisrbhiryaduta du:khadu:khatayā saṃskāradu:khatayā{1 ##K. puts the 2nd as the 3rd.##} vipariṇāmadu:khatayā ca saṃsāre ca hīnādhimuktikā: | tato vayaṃ bhagavatā bahūndharmānpratyavarān{2 bahavo dharmā: pratyavarā: ##P.## bahavo dharmā: vayaṃ ca tathāgatajñānaṃ vyavahārayāma: pratyavarā: ##K.##}saṃkāradhānasadrśānanuvi- cintayitā:{3 viciṃtāpitās ##Ca. cintāpayamānās ##O.## cintayitā ##P.##} | teṡu cāsma prayuktā ghaṭmānā vyāyacchamānā{4 ghaṭāmahe vyāyacchāmahe ##Ca.##} nirvāṇamātraṃ ca vayaṃ bhagavandiva- samudrāmiva paryeṡamāṇā mārgāma: | tena ca vayaṃ bhagavannirvāṇena pratilabdhena tuṡṭā bhavāmo bahu ca labdhamiti manyāmahe{5 manyamānā: || ##B. K.##} tathāgatasyāntikādeṡu{6 va ##A. W.##} dharmeṡvabhiyuktā {7 yujya ##B.## yojitvā ##O., more original.##} ghaṭitvā vyāyamitvā{8 vyāyamy ##B. Ca.##} | {9 pra ##left out in K. O. P.##}prajānāti ca tathāgato ‘smākaṃ hīnādhimuktikatāṃ tataśca bhagavānasmānu{10 Sic P.## nāsyānu ##K. nasmākamanu ##A. B. Ca. Cb.## jñātvā cāsmākaṃ tathāgata upekṡati ##O.##}pekṡate na saṃbhi{11 saṃbhindati ##O.##}natti nācaṡṭe yo ‘yaṃ tathāgatasya jñānakośa eṡa eva yuṡmākaṃ bhaviṡyatīti | bhagavāṃścāsmākamu- pāyakauśalyenāsmiṃstathāgatajñānakośe dāyādānsaṃsthāpayati{12 ##A. W. P. add## vayaṃ ca tathāgatajñānaṃ vyavahārayāma: ##O. has## tathāgatajñānaratnakośe vyohārāpayi.} | ni:{13##K. adds## tatra}sprhāśca vayaṃ bhagavaṃstata evaṃ jānīma etadevāsmākaṃ bahukaraṃ{14 ##All but O.## taraṃ.} yadvayaṃ{15 yad ##left out in A. W.##} tathāgatasyāntikāddivasamudrāmiva nirvāṇaṃ pratilabhāmahe | te vayaṃ bhagavan{16 bhagavan ##left out in A. W.##}bodhisattvānāṃ mahāsattvānāṃ tathāgatajñānadarśanamārabhyodārāṃ @110 dharmadeśanāṃ kurmastathāgatajñānaṃ vivarāmo darśayāma upadarśayāmo {1 ##In A. added## ca.}vayaṃ bhagavaṃstato ni:sprhā: samānā:{2 ##In A. K. W. P. only.##} | tatkasya heto: | upāyakauśalyena tathāgato ‘smākamadhimuktiṃ prajānāti | tacca vayaṃ na jānīmo na budhyāmahe yadidaṃ bhagavataitarhi kathitaṃ yathā vayaṃ bhagavato bhūtā: putrā bhagavāṃścāsmākaṃ smārayati tathāgatajñānadāyādān{3 dānaṃ ##A.## dānāṃ ##B.## dānmāna ##Ca.## dān ##K.## dāyaṃ ##W.## darśanasya dātāra dā^ ##O.##} | tatkasya heto: | yathāpi nāma vayaṃ tathāgatasya bhūtā: putrā iti | api tu khalu panurhīnādhimuktā: | sacedbhagavānasmākaṃ paśyeda- dhimuktibalaṃ bodhisattvaśabdaṃ bhagavānasmākamudāharedvayaṃ punarbhagavatā dve kārye kārāpitā{4 pi ##A. Ca. W. O.## yi ##K. P.##} bo- dhisattvānāṃ cāgrato hīnādhimuktikā ityuktāste codārāyāṃ buddhabodhau samādāpitā:{4 pi ##A. Ca. W. O.## yi ##K. P.##}| asmākaṃ cedānīṃ bhagavānadhimuktibalaṃ jñātvedamudāhrtavānanena vayaṃ bhagavanparyāyeṇaivaṃ vadāma: | sahasaivāsmābhirni:sprhaira{5 ni:sprhebhirniṡpipāsebhira ##O.##}nākāṅkṡitamamārgitamaparyeṡitamacintitamaprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpodaṃ tathāgatasya putrai: || atha khalvāyuṡmānmahākāśyapastasyāṃ velāyāmimā gāthā abhāṡata || āścarya{6 ryādbhu ##A. K.## ryādbhū ##P.## ryabhū ##Ca.## ryaprāptā ##O.##}bhūtā sma tathā{7 bhū ##A. W.## dbhu ##Ca. K.##}dbhutāśca{8 sma ##Ca.##} audbilyaprāptā sma śruṇitva ghoṡam | sahasaiva asmābhirayaṃ tathādya{9 tadyathā ##A. K.## tavādya ##Ca. Quite different O.##; sahasā hi asmairidamevarūpaṃ manujñaghoṡaṃ śruta.} manojñaghoṡa: śrutu nāyakasya ||1|| viśiṡṭaratnāna mahatta{10 ##All but O.## mahānta. ##So too in the sequel.##}rāśirmuhūrtamātreṇāyamadya labdha: | na cintito nāpi kadāci prārthitastaṃ śrutva āścaryagatā sma sarve ||2|| @111 yathāpi bāla: puruṡo bhavet utplāvito bālajanena santa: | pitu: sakāśātu{1 ##MSS.## śāttu.} apakrameta{2 t ##B. W.## sa prakrameya ##O.##} anyaṃ ca deśaṃ vraji so sudūram ||3|| pitā ca taṃ śocati tasmi kāle palāyitaṃ jñātva svakaṃ hi putram | śocantu so digvidiśāsu haṃce{3 haṃca ##A.## haṃco ##B.## haṃce ##K.## diśā ca vidiśā ca samanta aṇvate ##O. The verv omitted in P. Cp.## aṇvati ##in Mahavastu, but also Skr.## añcati; ##further## aṇṭhate ##and Pali adhānti.##} varṡāṇi pañcāśadanūnakāni ||4|| tathā ca so putra gaveṡamāṇo anyaṃ mahantaṃ nagaraṃ hi gatvā | niveśanaṃ māpiya tatra tiṡṭhetsamarpito kāmugaṇehi pañcabhi: ||5|| bahuṃ hiraṇyaṃ ca suvarṇarūpyaṃ dhānyaṃ dhanaṃ śaṅkhaśilāpravāḍam | hastī ca aśvāśca padātayaśca gāva: paśūścaiva tathaiḍakāśca ||6|| prayoga āyoga tathaiva kṡetrā dāsī ca dāsā bahu preṡyavarga: | susatkrta: prāṇisahasrakoṭibhī{4 bhi ##A. K. W. O.## ṡu ##Cb.## bhī ##Ca. P.##} rājñaśca so vallabhu nityakālam ||7|| krtāñjalī tasya bhavanti{5 bhavanti ##A. B. K. W. O. P.## namanti ##Ca.##} nāgarā{6 ro ##A. K. W. P.## ra ##Ca. rā ##Cb. O.##} grāmeṡu ye cāpi vasanti grāmiṇa:{7 bhavanti grāmikā ##O.##} | bahuvāṇijāstasya vrajanti antike bahūhi kāryehi krtādhikārā: ||8|| etādrśo rddhimato nara: syājjīrṇaśca vrddhaśca mahallakaśca | sa putraśokaṃ anucintayanta: kṡapeya{8 ##Sic P. O.## kṡepeya ##the rest.##} rātriṃdiva nityakālam ||9|| @112 sa tādrśo durmati mahya putra: pañcāśa varṡā pi tadā palāyaka:{1 ##Better in O.## varṡāṇi yadā palāyita:.} | ayaṃ ca kośo vipulo mamāsti kālakriyā co{2 yāṃ ##A.## co ##B. Ca. K. W. P.## ca ##Cb. O. The lengthening not necessary before the pause.##} mama pratyupasthitā ||10|| so cāpi bālo tada tasya putro daridraka: krpaṇaku nityakālam | grāmeṇa grāmaṃ anucaṅkramanta: paryeṡate bhakta {3 bhaktama ##A. Ca.## bhaktaṃ ta ##K.## bhakta tathaiva coṭakam ##O.##}tathāpi coḍam ||11|| paryeṡamāṇo ‘pi kadāci kiṃcillabhet kiṃcitpuna naiva kiṃcit | sa śu{4 śocate ##O.##}ṡyate para{5 ##Read## pari ?}saraṇeṡu bālo dadrūya kaṇḍūya vidigdhagātra:{6 ##Have we to r.## vidagdha ? ##O. has## kilāsagātra:.} ||12|| so ca vrajettaṃ nagaraṃ {7 hiṡiṃ ##A.##}yahiṃ pitā anupūrvaśo{8 śasta ##O.##; so ta ##the others##.##} tatra gato bhaveta | bhaktaṃ ca coḍaṃ ca gaveṡamāṇo niveśanaṃ yatra pitu svakasya{9 pitu so upāgami ##O.;## pitā svako’sya ##P.##; pitā svakasya ##the rest.##} ||13|| so cāpi ādya: puruṡo mahādhano dvārasmi siṃhāsani{10 na ##K. P.## ne ##Cb.##} saṃniṡaṇṇa: | parivārita: prāṇiśatairanekairvitāna{11 nu ##B. Ca. Cb. K. P.## na ##A. W.## ni ##O.##} tasya{12 ##Sic O.##; tasyo ##P.;## tasyā ##the rest.##} vitato ‘ntarīkṡe ||14|| āpto janaścāsya samantata: sthito dhanaṃ hiraṇyaṃ ca gaṇenti kecit | kecittu lekhāṃnapi lekhayanti kecitprayogaṃ ca prayojayanti ||15|| @113 so {1 ca ##O.##.}cā daridro tahi etu drṡṭvā vibhūṡitaṃ grhapatino niveśanam | kahiṃ nu{2 tu ##Cb. W.##} adya ahamatra āgato rājā ayaṃ bheṡyati rājamātra: ||16|| mā dāni{3 medāni ##O.##}doṡaṃ pi labheyamatra grhṇitva veṡṭiṃ pi ca kārayeyam | anucintayanta: sa palāyate naro daridravīthīṃ pariprcchamāna: ||17|| so cā {4 dhvani ##A. B. Ca. W.## dhvanī ##Cb.## vanī ##K.## dhanī ##O. MSS.## ca ##for## cā.}dhanī taṃ svaku putra drṡṭvā siṃhāsanasthaśca bhavetprahrṡṭa: | sa dūtakānpreṡayi tasya antike ānetha etaṃ puruṡaṃ daridram ||18|| samanantaraṃ tehi grhītu so naro grhītamātro atha {5 mūrcchi ##A. B. K. W. P.## mūrccha ##Ca. Cb. O.##}mūrccha gacchet | dhruvaṃ khu mahyaṃ vadhakā upasthitā: kimadya coḍena {6 ca ##A. B. Cb. K. W. O. P.## tha ##Ca.##}tha bhojanena vā ||19|| drṡṭvā ca so paṇḍitu taṃ mahādhanī hīnādhimukto ayu bāla durmati: | na śraddadhī mahyamimāṃ vibhūṡitāṃ pitā mamāyaṃ ti {7 pi ti ##A. W.## pi na ##K. P.## ti na ##B. Ca. Cb.## na cāpi okalpayi eṡa me pita ##O.##}na cāpi śraddadhīt ||20|| puruṡāṃ śca so tatra prayojayeta{8 ta ##A. K.## t ##Ca. Cb. W.##}vaṅkāśca ye kāṇaka kuṇṭhakāśca | kucai{9 ce ##A. B. Ca. W.## cai ##K.## le ##Cb.##duścoḍikā: ##O.##}lakā krṡṇaka hīnasattvā: paryeṡathā taṃ naru karmakārakam ||21|| saṃkāradhānaṃ imu mahya pūtikamuccāraprasrāvavināśitaṃ ca | taṃ śodha{10 ##Better## tacchodha ##O.##}nārthāya karohi{11 tha ##A. B. Cb. K. W. P.## hi ##Ca. O.##}karmadviguṇaṃ ca te vetanakaṃ pradāsye ||22|| @114 etādrśaṃ ghoṡa śruṇitva so naro āgatya saṃśodhapi taṃ pradeśam | tatraiva so āvasathaṃ ca kuryānniveśanasya{1 syā ##P.; other MSS. have## syo; ##O. has## syamatidūri vāsam.} palikuñcike ‘smin ||23|| so cā dhanī{2 dvano ##A.## dhanī ##O.## vanī ##P. MSS.## ca ##Original r. perhaps## caddha.} taṃ puruṡaṃ nirīkṡedgavākṡa oloka{3 ##Sic P.##; aulo ##O.##; ullo ##the others.##}nakehi nityam | hīnādhimukto ayu mahya putra: saṃkāradhānaṃ śucikaṃ karoti ||24|| sa {4 prata ##A.## preta ##W.## otta ##Ca. Cb.## ota ##K. O. P.##}otaritvā piṭakaṃ grhītvā malināni vastrāṇi ca prāvaritvā | upasaṃkramettasya narasya antike avabha{5 bhatsa ##in all MSS. except O., which has## usthedyayantaśca ! ##probably for## uttejayantaśca.}rtsayatto na karotha karma ||25|| dviguṇaṃ ca te vetanakaṃ dadāmi dviguṇaṃ ca bhūyastatha pādamrakṡaṇam | saloṇabhaktaṃ ca dadāmi tubhya śākaṃ ca śāṭiṃ ca punardadāmi ||26|| evaṃ ca taṃ {6 bhatsiya ##A. B. W.## bhartsiya ##Ca.## bhaṃtsiya ##Cb.## bhaṃsayi ##K. P.##}bhartsayi tasmi kāle saṃśleṡayettaṃ punareva paṇḍita: | suṡṭhuṃ khalu{7 khalu ##A. B. Ca. K. W.## ca tvaṃ ##Cb.## ca ma ##O.##} karma karoṡi atra putro ‘si vyaktaṃ mama nātra saṃśaya: ||27|| sa stokastokaṃ ca grhaṃ praveśayetkarmaṃ ca kārāpayi taṃ manuṡyam | viṃśacca varṡāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ sa: ||28|| hiraṇyu{8 ṇyu ku ##Ca.## ṇya ka ##in other MSS.##} so mauktiku{8 ṇyu ku ##Ca.## ṇya ka ##in other MSS.##} sphāṭikaṃ ca pratiśāmayottatra{9 ye tasmin ##P.##; yettatra ##A. B. CA. Cb. W. K. Our r. follows O.##} niveśanasmin{10 ##All but O.## ne’smin. ##To r. also## kasmin ##vs. 23.##} | sarvaṃ ca so saṃgaṇānāṃ karoti arthaṃ ca sarvaṃ anucintayeta{11 yet yā ##A.## yeta ##Ca.## yetvā Cb.## yiṡye ##K. O.## yetaya ||29|| @115 {1 varhidhū ##A.## bahiśca ##O.##}bāhardha so tasya niveśanasya kuṭikāya eko vasamānu bāla: | daridracintāmanucintayeta na me ‘sti etādrśa bhogu{2 ##Some MSS.## bhāga ##or## bhāgu.} kecit{3 kiñcit ##O. Read## kecit.} ||30|| jñātvā ca so tasya ime{4 ime ##A. B. Ca. K. W.## imame ##Cb. P.##}varūpamudārasaṃjñābhigato mi putra: | sa ānayitvā suhrjñātisaṃghaṃ{5 ghānni ##K.## ghāni ##P.##} niryātayiṡyāmyahu{6 ṡye ‘smin ##P.## ṡye ‘syima ##O.##} sarvamartham ||31|| rājāna so naigamanāgarāṃśca{7 nāgaranegamāṃśca ##B.##} samānayitvā bahuvāṇijāṃśca | evaṃ uvāca{8 evamuvāca ##A. B. W. O.## evaṃ uvāca ##Ca. Cb.## uvāca evaṃ ##K. P.##} pariṡāya madhye putro mamāyaṃ cira vipranaṡṭaka: ||32|| pañcāśa varṡāṇi supūrṇakāni {9 rṇa sarve ##A. Ca. W.## rṇakāni ##B. K. P.## ritāni ##Cb.## supūra pūrvag ##O.##} anye ghato viṃśatiye mi{10 mī ##A.## hi ##B.## pi ##Ca. P. K.## mi ##Cb.## ṡi ##W.## viṃśāni yatosmi ##O.##} drṡṭa:{11 drṡṭvā ##K. P.##} | amukātu nagarātu mamaiṡa naṡṭo ahaṃ ca mārganta ihaivamāgata:{12 haiva āgata: ##O. The m is a means to avoid hiatus.##} ||33|| sarvasya dravyasya ayaṃ prabhurme etasya niryātayi sarvaśeṡata: | karotu kāryaṃ ca piturdhanena sarvaṃ kuṭumbaṃ ca dadāmi etat ||34|| āścaryaprāptaśca bhavennaro ‘sau daridrabhāvaṃ purimaṃ smaritvā | hīnādhimuktiṃ ca pituśca tānguṇāṃ^llabdhvā{13 guṇāṃ drṡṭvā ##A. B. K. P.## guṇān drṡṭvā ##Cb.## guṇāṃ labdhā ##Ca.##} kuṭumbaṃ sukhito ‘smi adya ||35|| @116 tathaiva cāsmāka{1 kaṃ ##A. K.## ku ##Ca.## ka ##Cb. W. O. P.##} vināyakena hīnādhimuktitva{2 ktiṃ ca ##A. B. Ca. W.## ktitva ##Cb. O.## ktistva ##K. P. It ought to be## ktva.} vijāniyāna{3 naṃ ##A. W.## na: ##B.## n ##Ca.## na ##Cb. K. P.##} | na śrāvitaṃ buddha bhaviṡyatheti yūyaṃ kila śrāvaka mahya putrā: ||36|| asmāṃśca adhyeṡati lokanātho ye prasthitā uttamamagrabodhim | teṡāṃ vade{4 ca te ##K. P.## deśehi tvaṃ ##O.##} kāśyapa mārganu{5 etamarthaṃ ##B.## evamarthaṃ ##W.##}ttaraṃ yaṃ mārga{6 rga ##A. B. Cb. W. O.## rgu ##Ca.## rgaṃ ##K.##} bhāvitva{7 ##Sic all for## bhāvetva.} bhaveyu buddhā: ||37|| vayaṃ ca teṡāṃ sugatena preṡitā bahubodhisattvāna mahābalānām | anuttaraṃ {8 rga ##A. B. Cb. K. W. O. P.## rgu ##Ca.##}mārga pradarśayāma{9 mo ##Ca.## prakāśayāma ##Cb.## pradāpīma ##W.##} drṡṭāntahetūnayutāna koṭibhi: ||38|| śrutvā ca asmāka jinasya putrā bodhāya bhāventi sumārgamagryam | te vyākriyante ca kṡaṇāsmi tasmin{10 tasmi ##O.##} bhaviṡyathā buddha imasmi loke ||39|| etādrśaṃ karma karomaṃ tāyina:{11 nāṃ ##A. O.## na: ##Ca. Cb. K. W. P.##} saṃrakṡamāṇā ima dharmakośam | prakāśayantaśca jinātmajānāṃ vaiśvāsikastasya yathā nara: sa: ||40|| daridracintāśca vicintayāma viśrāṇayanto ima{12 ima ##Ca. Cb. K. P. O.## imu ##A. W.##} buddhakośam{13 ghoṡaṃ ##Cb. K.##} | na caiva prārthema jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāma:{14 ##A. W. read this half a line as## prakāśayāmo imamagrabodhiṃ.} ||41|| @117 pratyātmikīṃ nirvrti{1 tmakī ni ##Cb. P.## tmikīnni ##Ca.## tmakīṃ ni ##K.## tmakaṃ ni ##O.##} kalpayāma etāvatā jñānamidaṃ na bhūya: | nāsmāka harṡo{2 ##All but O.## harṡaṃpi ##or## harṡampi.} pi kadāci bhoti kṡetreṡu buddhāna śruṇitva vyūhān{3 viyūha śrutvā ##O.probably more original.##} ||42|| śāntā: kila sarvimi dharma nāsravā nirodhautpādavivarjitāśca | na cātra kaścidbhavatīha dharmo{4 rma ##K. P. O.##} evaṃ tu cintetva{5 ##Sic P.; the others## cintitvā.} na bhoti śraddhā{6 Verses 43 and 44 are left out in B.##} ||43|| {7 a ##Cb.##}suni:sprhā sma vaya{8 ##Sic P.##; ca vaya ##O.## vayamiha ##A. B. Ca. Cb.##} dīrgharātraṃ bauddhasya jñānasya anuttarasya{9 anāśravasya ##Cb. K. P.## buddhāna jñānasmi anuttarasmi ##O.##} | praṇidhāna{10 dhātu a ##A. Ca.## dhānamasmāka ##Cb. O.## dhāta asmāka ##W.## dhānamasmāku ##P.##}masmāka na jātu tatra iyaṃ parā niṡṭha jinena uktā ||44|| nirvāṇaparyanti{11 ntaṃ ##W.##} samucchraye ‘sminparibhāvitā śūnyata dīrgharātram | parimukta{12 kti ##A. W.##} traidhātuka{13 ki ##A.##}du:khapīḍitā:{14 pīḍayā ##O.##} krtaṃ ca asmābhi jinasya śāsanam ||45|| yaṃ hi{15 yasmiṃ ##K. P.## yaṃ mi ##Cb.## yaṃpi ##O.##} prakāśema{16 mu ##Ca.##} jinātmajānāṃ ye prasthitā bhonti ihāgrabodhau{17 dhiṃ ##K. P.## agrabodhīya bhavanti prasthitā ##O.##} | teṡāṃ ca yatkiṃci vadāma{18 mi ##A. B. Cb. K. W.## mu ##Ca.##} dharmaṃ sprha tatra asmāka{19 kaṃ ##K.## ka ##P. O.## ku ##the others.##} na jātu bhoti ||46|| @118 taṃ cāsma lokācariya:{1 ka: ##Cb.## yo maharṡi ##O.##} svayaṃbhūrupekṡate kālamavekṡamāṇa: | na bhāṡate bhūtapadārthasaṃdhiṃ adhimuktimasmāka{2 ka ##Cb. K. P. O.## ku ##the rest.##} gaveṡamāṇa: ||47|| upāyakauśalya yathaiva tasya mahādhanasya puruṡasya kāle | hīnādhi{3 muktaṃ ##O.; the others## muktiṃ.}muktaṃ satataṃ dameti{4 ti ##A. Ca. W.## ta ##Cb.## tha ##K. P.## si ##O.##} damiyāna cāsmai{5 ca tasya da ##Cb. O.## cau tasya da ##K.## tadvanam ##for## vittam ##O.##} pradadāti vittam ||48|| suduṡkuraṃ kurvati lokanātho upāyakauśalya prakāśayanta:{6 prayojayanta: ##O.##} | hīnādhimuktāndamayantu putrāndametva{7 mi ##A. B. Ca.## miyāna jñā ##O.##} ca jñānamidaṃ dadāti {8 pradeti ##O.##} ||49|| āścaryaprāptā sahasā sma adya yathā daridro labhiyāna vittam | phalaṃ ca prāptaṃ iha{9 ptamiha ##k.##} buddhaśāsane prathamaṃ viśiṡṭaṃ ca anāsravaṃ ca ||50|| yacchīlamasmābhi ca dīrgharātraṃ saṃrakṡitaṃ lokaviduṡya śāsane | asmābhi labdhaṃ phalamadya tasya śīlasya pūrvaṃ caritasya nātha ||51|| yadbrahmacaryaṃ paramaṃ viśuddhaṃ niṡevitaṃ śāsani nāyakasya | {10 tasyo ##Ca.## tasya ##Cb. A. K. W. P. O.##}tasyo viśiṡṭaṃ phalamadya labdhaṃ śāntaṃ udāraṃ ca anāsravaṃ ca ||52|| {11 dya ##Cb. P. O.##}adyo vayaṃ śrāvakabhūta nātha saṃśrāvayiṡyāmatha{12 ma imāgra ##O. Cp.## labhāmatha ##Mahavastu III, 9, 17##; āsāmatha 19; jīvāmatha 11, 15; bhavematha 17.} cāgrabodhim | @119 bodhīya{1 bodhī ca ##Cb.## bodhāya ##A. B. Ca.## bodhiya ##K. P.##} śabdaṃ ca prakāśayā{2 mo ##A.##}masteno{3 na ##Cb. O.##} vayaṃ śrāvaka bhīṡmakalpā: ||53|| arhanta{4 arhanbhya ##A.## arhantya ##Ca. W.## arhanta ##Cb. K. O.##}bhūtā vayamadya nātha arhāmahe pūja sadevakāta:{5 lokato ##K.## kātu ##O. preferable;## kāto ##in other MSS.##} | lokātsamārātu{6 mātsa ##A.## mārānusa ##Ca.## mārātsa ##Cb. K.## lokāsamāgatasa ##W.## mārācca, sabrahmakācca ##and## sāntikātu ##O.##} sabrahmakāta: sarveṡa sattvāna ca antikāta:{6 mātsa ##A.## mārānusa ##Ca.## mārātsa ##Cb. K.## lokāsamāgatasa ##W.## mārācca, sabrahmakācca ##and## sāntikātu ##O.##} ||54|| ko nāma śakta: pratikartu tubhyamudyuktarūpo bahukalpakoṭya: | suduṡkarāṇīdrśakā {7 ya duṡkaramodrśakaṃ ##O.##; suduṡkarānīdrśakān ##the others.##}karoṡi suduṡkarānyā{8 raṃ ##O.## rān ##the rest.##}niha martyaloke ||55|| hastehi pādehi śireṇa{9 ṇa ##Cb. K. O. P.## hi ##the others.##} cāpi pratipriyaṃ duṡkarakaṃ hi kartum | śireṇa aṃsena payodhareṇa paripūrṇakalpānyatha gaṅgavālikā: ||56|| khādyaṃ dadedbhojanavastrapānaṃ{10 naṃ ##A. Ca. K. W.## ṇaṃ ##Cb.##} śayanā{11 śayyā ##O.## śayā ##P.##}sanaṃ ca{12 co ##A. B. Ca. W.##} vimalottaracchadam | vihāra kārāpayi candanāmayānsaṃstīrya co{13 vā Cb.## ca ##O.## co ##the rest. The lengthening not necessary.##} dūṡyayugehi dadyāt ||57|| gilānabhaiṡajya bahuprakāraṃ{14 raṃ ##A. Ca. K. W. O. P.## rāṃ ##Cb.## rān ##B.##} pūjārtha dadyātsugatasya nityam | dadeya{15 ya ##K. O. P.## dadeta ##the others.##} kalpānyatha gaṅgavālikā naivaṃ kadācitpratikartu śakyam ||58|| @120 mahātmadharmo atulānubhāvo maharddhika: kṡāntibale pratiṡṭhita: | buddho mahārāja anāsravo jino{1 nā ##A. Ca. Cb. O.## nā: ##B.## na ##K.## no ##W. The plural throughout in O. So too in the following.##} sahanti bālā{2 ##Kumarajiva seems to read## sahati vālāna ##etc. as he translates ‘he bears this matter for the sake of the low people'.##} na imīdrśāni{3 balāni deśenti tathaindriyāṇi ##O.##} ||59|| anuvartamānastatha nityakālaṃ nimittacārīṇa bravīti dharmam | dharmeśvaro īśvaru{4 ra ##A. Ca. Cb. W.## ru ##K.##} sarvaloke maheśvaro lokavināyakendra: ||60|| pratipatti darśeti bahuprakāraṃ{5 raṃ ##A. B. W.## rā ##Cb.## rāṃ ##K. P.##} sattvāna sthānāni prajānamāna: | nānādhimuktiṃ ca viditva teṡāṃ hetūsahasrehi bravīti dharmam ||61|| tathāgata{6 cariye ##Cb.## cariya ##K. P.## tādhyāśaya jānamānā: ##O.##}ścarya prajānamāna: sarveṡa sattvāna tha {7 puṃga ##A. K.##}pudgalānām | bahuprakāraṃ hi bravīti dharmaṃ nidarśayanto imamagrabodhim ||62|| ityāryasaddharmapuṇḍarīke dharmaparyāya adhimuktiparivarto nāma caturtha: || @121 ##V.## atha khalu bhagavānāyuṡmantaṃ mahākāśyapaṃ tāṃścānyānsthavirānmahāśrāvakānāmantrayā- māsa{1 yate sma ##B.## yati sma ##O.##} | sādhu sādhu mahākāśyapa sādhu khalu punaryuṡmākaṃ kāśyapa yadyūpaṃ tathāgatasya bhūtāngu- ṇavarṇānbhāṡadhve{2 patadhve ##A.## pata ##Cb. K.## patha ##O.##} | ete ca kāśyapa tathāgatasya bhūtā guṇā ataścānye ‘prameyā asaṃkhyeyā yeṡāṃ na sukara: paryanto ‘dhigantumaparimitānapi kalpānbhāṡamāṇai:{3 ṡaṇai: ##A. W.## ṡamāṇebhistatkasya heto: | ##O.##} | dharmasvāmī kāśyapa tathāgata: sarvadharmāṇāṃ rājā prabhūrvaśī | yaṃ ca kāśyapa tathāgato{4 ##All but O.## gatena. yatropa ##wanting in O. Probably to r.## yathā ##for## yatra.} dharmaṃ yatro{4 ##All but O.## gatena . yatropa ##wanting in O. Probably to r.## yathā ##for## yatra.}panikṡipati sa tathaiva bhavati | sarvadharmāṃśca kāśyapa tathāgato yuktyopadiśatyu{5 upadiśati ##left out in Cb.##}panicṡipati | tathāgatajñāne- nopanikṡipati{6 ##A. Cb. add## tathā (tatho co ##Cb.##) panicṡipati.} yathā te dharmā: sarvajñabhūmimeva gacchanti | sarvadharmārthagatiṃ ca tathāgato vya- valokayati | sarvadharmārthavaśitāprāpta:{7 ##Left out in Cb.##} sarvadharmādhyāśayaprāpta: sarvadharmaviniścayakauśalyajñā- naparamapāramitāprāpta: sarvajñajñānasaṃdarśaka: sarvajñajñānāvatāraka:{8 ##Left out in K. O.##} sarvajñajñānopanikṡepaka: kā- śyapa tathāgato ‘rhansamyaksaṃbuddha:{8 ##Left out in K. O.##} || tadyathāpi nāma kāśyapāsyāṃ{9 asmiṃ sre ##B.## pemasmiṃstr ##O.##} trisāhasramahāsāhasrāyāṃ{10 sre ##B. Cb.## syāṃ ##K.## sahasramahāsahasre ##O. So too in the sequel.##} lokadhātau yāvantastrṇagu- lmauṡadhivanaspatayo nānāvarṇā nānāprakārā oṡadhigrāmā nānānāmadheyā: prthivyāṃ jātā: @122 parvatagirikandareṡu vā meghaśca mahāvāriparipūrṇa{1 prati ##MSS. except K. O.##}unnamedunnamitvā{2 nnamya ca ##B.##} sarvā{3 vaṃtaṃ ##A. W. O.## vaṃtamimaṃ ##B.## vatīyaṃ ##Cb. K.##}vatīṃ trisāhasrama- hāsāhasrāṃ{4 srāṃ ##A.## sraṃ ##O.## sre ##B.## srī ##Cb.## sroṃ ##K.## srāyāṃ ##W.##} lokadhātuṃ saṃchādayetsaṃchādya ca{5 ##In B. only,##} sarvatra samakālaṃ vāri pramuñcet | tatra kāśyapa ye{6 yāstāstr ##A. B. W.## ye tr ##Cb. O.## ye te tr ##K.##} trṇagulmauṡadhivanaspatayo {7 smiṃ ##A. K.## smiṃstri ##B.## syāṃ Cb.##}'syāṃ trisāhasramahāsāhasra{8 srāṃ ##Cb.## sryāṃ ##K.##}lokadhātau tatra ye taruṇā: komalanāḍaśākhāpatrapalāśāstrṇagulmauṡadhivanaspatayo drumā mahādrumā: sarve te tato mahā- megha{9 yu ##A. B.##}pramuktādvāriṇo yathābalaṃ{10 ##W. adds## yathāvibhajavānaṃ. ##A. B. Ca. K.## yathābhajavimānaṃ. vi ##left out in B. The whole compound is left out in Cb. O. Perhaps meant## yathāvibhajanaṃ.} yathāviṡayamabdhātuṃ pratyāpibanti te caikaraseṇa vāriṇā prabhūtenaikamegha{11 yu ##in all MSS. except K. O.##}pramuktena yathābījamanvayaṃ vivrddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṡpa- phalāni prasavanti te ca prthakprthagnānānāmadheyāni pratilabhante | ekadharaṇīpratiṡṭhitāśca te sarva oṡadhigrāmā bījagrāmā ekarasatoyābhiṡyanditā: | evameva kāśyapa tathāgato ‘rhansamyaksaṃbuddho loka utpadyate | yathā mahāmegha unna{12 ti ##Cb. K.##}mate tathā{13 ##Left out in B. K.##} tathāgato ‘pyutpadya sarvāvantaṃ sadevamānuṡāsuraṃ lokaṃ svareṇābhivijñāpayati | tadyathāpi nāma kāśyapa {14 ##B. K. O. add## sa.}mahāmegha: sarvā{15 vatīṃ ##A. Cb. K. W.## vaṃtaṃ ##B. O.##}vatīṃ trisāhasramahāsāhasrāṃ{16 srāṃ ##A. W.## sraṃ ##O. B.## sroṃ ##K.## sreṃ ##Cb.##} lokadhātumavacchādayati | evameva kāśyapa tathāgato @123 ‘rhansamyaksaṃbuddha: sadevamānuṡāsurasya lokasya purata evaṃ śabdamudīrayati ghoṡamanuśrāva- yati | tathāgato ‘smi bhavanto devamanuṡyā arhansamyaksaṃbuddhastīrṇāstārayāmi mukto mo- cayā{1 mukto mocayāmi ##left out in K.##}myāśvasta āśvāsayāmi parinirvrta: parinirvāpayāmi | ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyakprajñayā yathābhūtaṃ prajānāmi sarvajña: sarvadarśī | upasaṃkrāmantu māṃ bhavanto devama- nuṡyā{2 nta: sadevamānuṡāsura ##Cb.## nto davamanuṡyāsurā ##O.##} dharmaśravaṇāya | ahaṃ mārgasyākhyātā mārgadeśiko mārgavinmārgaśrāvako mārgako- vida: | tatra kāśyapa bahūni prāṇikoṭīna{3 ni ##A. Ca. W.##}yutaśatasahasrāṇi tathāgatasya dharmaśravaṇāyo- pasaṃkrāmanti | atha tathāgato ‘pi teṡāṃ sattvānāmindriyavīryaparāpara{4 parāja ##K. Omitted in O.##}vaimātratāṃ jñā{5 vidi ##A. O.##}tvā tāṃ- stāndharmaparyāyānupasaṃharati | tāṃ tāṃ dharmakathāṃ kathayati bahvo vicitrāṃ harṡaṇīyāṃ pari- toṡaṇīyāṃ prāmodyakara{5 vidi ##A. O.##}ṇīṃ hitasukhasaṃvartana{6 karaṇoṃ ##K. O.## karaṇīyāṃ ##the rest. Further## saṃvartanoṃ ##O.##}karīṃ yayā kathayā te sattvā drṡṭa eva dharma sukhitā bhavanti kālaṃ ca krtvā sugatīṡūpapadyante yatra prabhūtāṃśca kāmānparibhuñjante dharmaṃ ca śrṇvanti | śrutvā ca taṃ dharmaṃ vigatanīvaraṇā bhavantyanupūrveṇa ca sarvajñadharmeṡvabhiyujyante yathā{7 ##MSS. except Cb.O. add## yathābhajamānaṃ.}balaṃ yathā- viṡayaṃ yathāsthāman{8 mañca ##K.##} || tadyathāpi nāma kāśyapa{9 ##B. O. add## sa.} mahāmegha: sarvā{10 vaṃtaṃ ##A. Ca. K. O.## vaṃta ##W.## vatīyaṃ Cb.##}vatoṃ trisāhasramahāsāhasrāṃ{11 srāṃ ##A. W.## sraṃ ##B. K. O.## sroṃ Cb.##} lokadhātuṃ saṃchādya samaṃ{12 ##Sic O., the others## sama, ##but above## samakālaṃ, ##where in O.## sama.} vāri pramuñcati sarvāṃśca trṇagulmauṡadhivanaspatīnvāriṇā saṃtarpayati yathābalaṃ @124 yathāviṡayaṃ yathāsthāmaṃ ca te trṇagulmauṡadhivanaspatayo vāryāpibanti svakasvakāṃ ca jā- tipramāṇatāṃ gacchanti | evameva kāśyapa tathāgato ‘rhansamyaksaṃbuddho yaṃ dharmaṃ bhāṡate sarva: sa{1 sarvadharmaṃ ##A.## sarvaṃ taṃ dharmaṃ. ##The others## sarva: saddharma.}dharma ekaraso yaduta{2 yadidaṃ ##Cb. K.##} vimuktiraso virāgaraso nirodharasa: sarvajñajñānapayarvasāna: | tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṡa{3 ṡa ##A. Cb. K. O.## ṡya ##Ca.##}māṇasya śrṇvanti dhārayuntyabhisaṃyu{3 nti ##Cb. K. O.##}jyante na ta{4 te ##in all MSS.##} ātmanātmānaṃ{5 ātmānātmānaṃ ##A.## ātmānāmātmānaṃ ##B.## ātmanātmānaṃ ##Cb.## ātmanā ātmānaṃ ##K.## ātmanātanaṃ ##W.##} jānanti vā{6 ##Left out in K.##} veda{6 ##Left out in K.##}yanti vā{6 ##Left out in K.##} budhyanti vā | tatkasya heto: | tathāgata eva kāśyapa tānsattvāṃstathā {8 jānīte ##A. W.##}jānāti ye ca te yathā ca te yādrśāśca te | yaṃ ca te{9 yaṃ ca te ##left out in K.## yaṃ ##Prakrticism for## yat.} cintayanti yathā ca te cinta{10 yathā ^nti ##left out in Cb.##}yanti yena ca te cintayanti | yaṃ ca te bhāvayanti yathā ca te bhāvayanti yena ca te bhāvayanti | yaṃ ca te prāpnuvanti yathā ca te prāpnuvanti yena ca te prāpnuvanti | tathāgata eva kāśyapa tatra pratyakṡa:{11 ##Left out in K.##} pratyakṡadarśī yathā ca darśī teṡāṃ sattvānāṃ tāsu tāsu bhūmiṡu sthi- tānāṃ trṇagulmauṡadhivanaspatīnāṃ hīnotkrṡṭamadhyamānām{12 ##A. W. add## vā.} | so ‘haṃ kāśyapaikara{13 saṃ ##K. O.##}sadharmaṃ vi- ditvā yaduta{14 yadidaṃ ##Cb. K. W. O.## yadiyaṃ ##A.## yadgata ##B.##} vimuktirasaṃ nirvrtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvrtamekabhūmikamākā- @125 śagatikamadhimuktiṃ sattvānāmanurakṡamāṇo{1 rajyanna ##A.## rakṡanna ##B.## rakṡamāṇo na ##Cb. K. O.## rakṡyamāṇonna ##W.##} na sahasaiva{2 vaṃ ##K.##} sarvajñajñānaṃ saṃprakāśayāmi | āścarya- prāptā adbhutaprāptā{3 ##Left out in Cb. O.##} yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṡitaṃ tathāgatasya na śaknuthāvataritum{4 tartuṃ ##A. O.##} | tatkasya heto: | durvijñeyaṃ kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃdhābhāṡita- miti || atha khalu bhagavāṃstasyāṃ velāyā{5 ma ##A.## mā ##B.## da ##Cb. K. O.## va ##W.##}mimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṡata || dharma{6 ja ##A. B.## jā ##Cb. K. O.## jo ##W. Ca.##}rājā ahaṃ loka{7 loke ##O.; preferable on account of the pause.##} utpanno bhavamardana: | dharmaṃ bhāṡāmi sattvānāmadhimuktiṃ vijāniya{8 yā ##A. O.## ya: ##B.## ya ##Cb. K.## nīya ##W.##} ||1|| dhīrabuddho mahāvīrā ciraṃ{9 rāściraṃ ##O.;## rā giraṃ ##the rest; then## bhāṡitam ##points to a Prak. bhasitam.##} rakṡanti bhāṡitam | rahasyaṃ cāpi dhārenti{10 dhārayaṃti ##Cb.##} na ca bhāṡanti prāṇinām ||2|| durbodhyaṃ cāpi tajjñānaṃ sahasā śrutva bāliśā: | kāṅkṡāṃ kuryu: sudurmedhāstato bhraṡṭā bhrameyu te ||3|| yathāviṡayu{11 yaṃ ##A. W.## yu ##B: K.## ya ##Cb.##} bhāṡāmi yasya yādrśakaṃ balam | anyamanyehi arthehi{12 nyeṡu cārtheṡu ##B. Cb. K.##} drṡṭiṃ kurvāmi ujjukām{13 ##For## rjuka.} ||4|| @126 yathāpi kāśyapā{1 po ##A.## pa ##K.##} megho lokadhātūya {2 tuyadu ##A. Cb. W.## tūya u ##O.##}unnata: | sarvamonaha{3 hana ##A. K. W.## nahate ##B. Cb.##}tī cāpi chādayanto vasuṃdharām ||5|| so ca vārisya{4 sya ##A. B. W.##} saṃpūrṇo vidyunmālī mahāmbuda: | nirnādayanta{5 nta ##A. B. Ca. Cb. W.## ta ##K.## ninādayanta ##O.##} śabdena harṡayet{6 yansa ##A. B. Ca. Cb.## yaṃ sa ##W.## yatsa ##K.## yītta ##O.##}sarvadehina: ||6|| sūryaraśmī nivāritvā śītalaṃ krtva{7 tva ##A. B. Ca. Cb. K. O.## ta ##W.##} maṇḍalam | hastaprāpto ‘vatiṡṭhanto vāri muñcetsamantata: ||7|| sa caiva sama muñceta āpaskandhamanalpakam | prākharanta:{8 prātkharaṃta: ##A.## prakharanta: ##B. K.## pratyāranna: ##Cb.## prākhiranta: ##W.## prāgaranta: ##O. Skr.## prakṡaran ##Pali paggharanto.##} samantena tarpayenmedinomimām ||8|| iha yā {9 kaści ##A. W.## kaścit ##Cb.##}kāci medinyāṃ jātā oṡadhayo bhavet | trṇagulmavanaspatyo{10 tayo ##Cb.##} drumā vātha mahādrumā: ||9|| sasyāni vividhānyeva yadvāpi haritaṃ bhavet | parvate kandare caiva nikuñjeṡu ca yadbhavet ||10|| sarvānsaṃtarpayenmeghastrṇagulmavanaspatīn | trṡitāṃ dha{11 ṇo ##in all MSS.##}raṇoṃ {12 tarpeta ##A.## tarpeti ##Cb.##}tarpetpariṡiñcati cauṡadhī:{13 dhīm ##O.## dhīn ##the rest.##} ||11|| @127 tacca{1 tañca ##B. Cb. K.##} ekarasaṃ vāri meghamuktamiha sthitam | yathābalaṃ yathāviṡayaṃ trṇagulmāpibanti tat{2 taṃ ##Cb. K. O.##} ||12|| drumāśca ye keci mahādrumāśca khudrā{3 kṡuḍīka ##O.##}ka madhyāśca yathāvaśāśca | yathābalaṃ {4 sarve ##A.## sarvi ##K.## sarva ##the others.##}sarve pibanti {5 riṃ ##K.## āpaṃ ##O.##}vāri pibanti vardhanti{6 vaddhente ##Cb.## vardhanti ##O.## vardhenti ##the rest.##} yathecchakāmā: ||13|| kāṇḍena nāḍena tvacā yathaiva śākhāpraśākhāya tathaiva patrai: | vardhanti puṡpehi phalehi caiva meghābhivrṡṭena mahauṡadhīya: ||14|| yathābalaṃ tā{6 te ##A. K. W.## tā ##B.## tena ##Cb.##} viṡayaśca yādrśo yāsāṃ{7 yeṡāṃ ##A. Cb. K. W.## yāsāṃ ##B.##} ca yadyādrśakaṃ ca bījam{8 ##Sic O; the others## yatsādrśakaśca vījā:.} | svakasvakaṃ tā:{9 te: ##A. W.## tā: ##B.## te ##Cb. K. O.##} prasavaṃ dadanti vāriṃ ca taṃ ekarasaṃ pramuktam ||15|| emeva{10 evameva ##A. W.##} buddho ‘pi ha{11 ##All but O.## hi.} loki kāśyapa utpadyate vāridharo va loke | utpadya ca{12 te ##A.## ca ##B. Cb.## to ##K. left out in W.##} bhāṡati lokanātho bhūtāṃ cariṃ darśayate ca prāṇinām ||16|| evaṃ ca saṃśrāvayate maharṡi: puraskrto loki sadevakasmin{13 kesmiṃ ##in all MSS. except O., which has## sadevakasya.} | tathāgato 'haṃ dvipadottamo jino utpannu{14 nna ##O.##} lokasmi {15 kesmi ##and## kesmiṃ, ##except in O.##} yathaiva megha: ||17|| @128 saṃtarpayiṡyāmyahu sarvasattvānsaṃśuṡkagātrāṃstribhave vilagnān | du:khena śuṡyanta sukhe {1 sthapiṡye ##K. O.##}sthapeyaṃ kāmāṃśca dāsyāmyahu nirvrtiṃ ca ||18|| śrṇotha me devamanuṡyasaṃghā upasaṃkramadhvaṃ mama darśanāya | tathāgato ‘haṃ bhagavānanābhibhū: saṃtāraṇārthaṃ {2 rthamiha ##K.##}iha loki jāta: ||19|| bhāṡāmi ca prāṇisahasrakoṭināṃ dharmaṃ viśuddhaṃ abhidarśanīyam | ekā ca tasya{3 tasyo ##B.##} samatā tathatvaṃ{4 rasatā tathatvaṃ ##O.## samatā tathatvaṃ ##A. W.## tathatā samatvaṃ ##B. Cb. K.##} yadidaṃ vimuktiścaya nirvrtī ca ||20|| svareṇa caikena vadāmi dharmaṃ bodhiṃ nidānaṃ kariyāna nityam | {5 samā ##Cb.##}samaṃ hi etadviṡamatva{6 etedviṡamasti ##A.## enaṃ viṡayaṃvu ##B.## etaṃ viṡamaṃti ##Cb.## etaṃ viṡamatva ##K. W.##} nāsti na kaści{7kiñci ##B. K.## kadā ##Cb.## kaścidvi ##W.## kācid ##O., r.## kocid.} vidveṡu na rāgu vidyate ||21|| anunīyatā mahya na kācidasti premā ca doṡaśca na me kahiṃcit | samaṃ ca dharmaṃ pravadāmi dehināṃ yathaikasattvasya tathā parasya ||22|| ananya{8 rma: ##Cb.##}karmā pravadāmi dharmaṃ gacchantu niṡīdamāna: | niṡaṇṇa{9 śayana ##Cb. K.##}śayyāsanamāruhitvā kilāsitā mahya na jātu{10 kadāci ##A. W.## kāci ##B. K.## jātu ##Cb.## me na kadāci ##O.##}vidyate ||23|| saṃtarpayāmo imu sarvalokaṃ megho va vāriṃ sama muñcamāna: | āryeṡu nīceṡu ca tulyabuddhirdu:śīlabhūteṡvatha śīlavatsu ||24|| @129 vinaṡṭacāritra tathaiva ye narāścāritra-ācārasamanvitāśca{1 ñca ##K.##} | drṡṭiṡṭhitā ye ca vinaṡṭadrṡṭī samyag{2 śā ##A. K. W. O.##}drśo ye ca viśuddhadrṡṭaya:{3 ##This quarter of the verse is left out in Cb.##} ||25|| hīneṡu co śreṡṭha{4 utkrṡṭa ##for## co śreṡṭha ##O.## co ##for## ca ##here not necessary.##}matīṡu cāpi rddhindriyeṡu pravadāmi dharmam | kilāsitāṃ sarva vivarjayitvā samyakpramuñcā{5 pravarṡā ##A.## pravarṡyā ##W.##}myahu dharmavarṡam ||26|| yathābalaṃ ca śru{6 ṇu ##Cb.##}ṇiyāna manhyaṃ vividhāsu bhūmīṡu pratiṡṭha{7 ##Sic A. W. O.## ṡṭhi ##the rest.##}hanti} | deveṡu martyeṡu manorameṡu śakreṡu brahmeṡvatha cakravartiṡu ||27|| kṡudrānukṡudrā ima{8 imi ##A.## ima ##B. K. O.## ivam ##Cb.## iti ##W.##} oṡadhīyo{9 yā ##A.## yu ##O.##} kṡudrīka{10 khuḍḍīka ##O.##} etā iha yāva loke{11 yāvalloke ##Cb.## ye ca loke ##O.##} | anyā ca madhyā mahatī ca oṡadhī śrṇotha tā: sarva prakāśayiṡye ||28|| anāsravaṃ dharma prajānamānā nirvāṇaprāptā viharanti ye narā: | ṡaḍabhijñatraividya bhavanti ye ca sā kṡudrikā{10 khuḍḍīka ##O.##} oṡadhi saṃpravuttā{12 pramucyate (##r.## pravucyate) ##O.## saṃpravrttā ##the rest.##} ||29|| girikandareṡu viharanti ye ca pratyekabodhiṃ sprhayanti ye narā: | ye īdrśā madhyaviśuddhabuddhaya: sā madhyamā oṡadhi saṃpravuttā{13 gā pravucyate ##O.## saṃpravrttā ##the rest.##} ||30|| ye prārthayante puruṡarṡabhatvaṃ buddho bhaviṡye naradevanātha: | vīryaṃ ca dhyānaṃ ca niṡevamāṇā: sā oṡadhī agra iyaṃ pravu{14 cya ##A. W. O.## cca ##B. Ca. Cb.## cyate ##O.##}ccati ||31|| @130 ye cāpi yuktā: sugatasya putrā maitrīṃ niṡevantiha śāntacaryām | niṡkāṅkṡaprāptā puruṡarṡabhatve ayaṃ drumo {1 buddhya ##A.## vucya ##W.## ucya ##O.## vuccati ##B. Ca. Cb.##}vucyati evarūpa: ||32|| {2 avaivartya ##Cb.## avivartikaṃ cakraṃ ##O.##}avivarticakraṃ hi{3 ca ##A. B. K. W.## hi ##Cb. wanting in O.##} pravartayantā{4 ##Sic O.;## yantī ##the others.##} rdvībalasminsthita ye ca dhīrā: | pramocayanto bahuprāṇikoṭī mahādrumo so ca{5 hyaṡa ##A.## heṡa ##Cb.## hyeṡa ##W.## soti ##B.## so ca ##K.## eṡa iha ##O.##} pravu{6 vucyate ##O.## pravuccate hi ##the others.##}ccate hi ||33|| samaśca so dharma jinena bhāṡito meghena vā vāri samaṃ pramuktam | citrā abhijñā ima evarūpā yathauṡadhīyo{7 yā ##A. B. Cb.## yo ##K. W. O.##} dharaṇītalasthā: ||34|| anena drṡṭāntanidarśanena upāyu{8 ya ##A. Cb. K. W. O.## yu ##B.##} jānāhi{9 ti ##Cb.## hi ##B. O.## si ##A. Ca. K. W.##} tathāgatasya | yathā ca so bhāṡati ekadharmaṃ nānāni{10 nānādhimuktī ##B. K.##}ruktī jalabindavo vā ||35|| mamāpi co varṡatu dharmavarṡaṃ loko hyayaṃ tarpitu bhoti sarva: | yathābalaṃ cānuvicintayanti subhāṡitaṃ ekarasaṃ pi dharmam ||36|| trṇagulmakā vā yatha varṡamāṇe madhyā pi vā{11 ##Sic O.## co ##the others.##} oṡadhiyo yathaiva | drumā pi vā te{12 ye ##A. W.## ye vāpi ##O.##} ca mahādrumā vā yatha śobhayante daśadikṡu sarve{13 śobhanti yatha lokadaśaddiśāsu ##O.##} ||37|| iyaṃ sadā lokahitāya dharmatā tarpeti dharmeṇimu sarvalokam | saṃtarpitaścāpyatha sarvaloka: pramuñcate oṡadhi puṡpakāṇi ||38|| @131 madhyāpi ca{1 ##Sic O.## madhyāni co ##the rest.##} oṡadhiyo vivardhayī arhanta ye te sthita āsravakṡaye | pratyekabuddhā vanaṡaṇḍacāriṇo niṡpādayī dharmamimaṃ subhāṡitam ||39|| bahubodhisattvā: smrtimanta dhīrā: sarvatra traidhātuki ye gatiṃgatā: | paryeṡamāṇā imamagrabodhiṃ drumā va {2 varddhanti te ##Cb. O.## te varddhanti hi ##K.## te varddhiṡu ##A. B. Ca.##}vardhanti te nityakālam ||40|| ya rddhimantaścatudhyānadhyāyino ye śūnyatāṃ śrutva janenti prītim | raśmīsahasrāṇi pramuñcamānāste caiva vuccanti mahādrumā iha ||41|| etādrśī kāśyapa dharmadeśanā meghena vā vāri {3 yathā ##B. K. O.##}samaṃ pramuktam | yehī vivardhanti mahauṡadhīyo manuṡya puṡpāṇi anantakāni ||42|| svapratyayaṃ dharma prakāśayāmi kālena darśemi ca buddhabodhim | upāyakauśalyu mamaitadagraṃ sarveṡa co lokavināyakānām ||43|| paramārtha eṡā {4 mama ##added by us conjecturally. O. has## rthameṡa maya dharma deśitaṃ.}mama bhūtabhāṡitā ye śrāvakā: sarvi ta enti nirvrtim{5 ##Reading conjectural. MSS.## na eti nirvrtā:; ##but O. has## kaści ##for## eti.} | caranti ete varabodhicārikāṃ buddhā bhaviṡyantimi sarvaśrāvakā: ||44|| {6 ##The following latter part of this chapter is altogether left out in Kumarajiva’s version, while it is preserved or added in the other two Chinese versions.##}punaraparaṃ kāśyapa tathāgata: sattvavinaye {7 sarvavinaya ##A.## sarvaviṡayeṡu ##B. K. W.## satvavinaya ##Cb.## satvavinayane ##O.##}samo na cāsama: | tadyathā kāśyapa candrasūrya- prabhā{8 bhā ##A. B. O.## prabhā: ##in other MSS., which also in the sequel have the plural ending in the verbs.##} sarvalokamavabhāsayati kuśalakāriṇamakuśalakāriṇaṃ cordhavāsthitamadharāvasthitaṃ ca sugandhi durgandhi ca sarvatra samaṃ prabhā nipatati na viṡamam | evameva kāśyapa tathāgatā- nāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṡu pañcagatyupapanneṡu sattveṡu yathādhimu- @132 ktiṃ{1 ktyā ##A. K.## ktā ##B. O.##} mahāyānika{2 ke ##B.##}pratyekabuddhayānika{3 keṡu ##B. K.##}śrāvakayānikeṡu{4 ##B. K. add## ca.} saddharmadeśanā samaṃ pravartate | na ca tathāgatasya jñānaprabhāyā{5 gataprajñayāna (##read## prajñāyā) ##O.##} ūnatā vātiriktatā vā yathā puṇyajñānasamudāgamāya saṃbhavati | na santi kāśyapa trīṇi yānāni kevalamanyonyacaritā: sattvā: | tena trīṇi yānāni prajñapyante || {6 ##The whole paragraph is left out in A.##}evamukta āyuṡmānmahākāśyapo bhagavantametadavocat | yadi bhagavanna santi trīṇi yānāni kiṃkāraṇaṃ pratyutpanne 'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñapti: prajñapyate || evamukte bhagavānāyuṡmantaṃ mahākāśyapametadavocat | tadyathā kāśyapa kumbhakāra:{7 ##B. K. add## ka.} samāsu mrttikāsu bhājanāni karoti | tatra kānicidguḍabhājanāni bhavanti kānicidghrtabhā- janāni{8 ##Left out in K.##} kāniciddadhikṡīra{9 kṡīra ##left out in Cb. W.##}bhājanāni kānicidhīnānyaśucibhājanāni bhavanti | na {10 ca ##left out in B. K.##}ca mrtti- kāyā nānātvamatha ca dravyaprakṡepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate | evameva kāśyapaika- mevedaṃ yānaṃ yaduta buddha{11 mahā ##B. Cb. K.##} yānaṃ na dvitīyaṃ na trtīyaṃ vā yānaṃ saṃvidyate || evamukta āyuṡmānmahākāśyapo bhagavantametadavocat | yadyapi bhagavansattvā{12 nāṃ ##added in Cb.##} nānā- dhimuktayo ye traidhātukānni:mrtā: kiṃ teṡāmekaṃ nirvāṇumatedva trīṇi vā || bhagavānāha @133 sarvadharmasamatāvabodhāddhi{1 tācabodhadhī ##A.## tācabodhāddhi ##B. Cb.## tācabodhā etaddhi ##K.## tāvabodhāddhi ##W.##} kāśyapa nirvāṇam | taccaikaṃ na dvena trīṇi | tena hi kāśyapo- pamāṃ te kariṡyāmyupamayehaikatyā{2 ##Sic O.## kasya ##for## katyā ##in other MSS. Left out in B. K.##} vijñapuruṡā bhāṡitasyārthamājānanti|| tadyathā kāśyapa jñātyandha: puruṡa: sa{3 ##Left out in O.##} evaṃ brūyānna santi suvarṇadurvarṇāni rūpāṇi na santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṡṭāro na sta:{4 saṃvidyate ##B. K.## sta: ##O.## santi ##the rest.##} sūryācandramasau na santi nakṡatrāṇi na santi grahā na santi grahāṇāṃ draṡṭāra: | athānye puruṡāstasya jātyandhasya puruṡasya purata evaṃ vadeyu: | santi suvarṇadurvarṇāni rūpāṇi santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṡṭāra: sta:{5 saṃvidyante ##A. B. K. W.## evaṃ santi ##Cb.## sta ##O.##} sūryāca- ndramasau{6 ##Sic O.## candrasūryo ##the rest.##} santi nakṡatrāṇi santi grahā: santi grahāṇāṃ draṡṭāra: | sa ca jātyandha: puruṡasteṡāṃ puruṡāṇāṃ na śraddadhyānnoktaṃ grhṇīyāt | atha kaścidvaidya: sarvavyādhijña: syāt | sa taṃ jā- tyandhaṃ puruṡaṃ paśyettasyaivaṃ syāt | asya puruṡasya {7 pūrva ##left out in B. K.##}pūrvapāpena karmaṇā vyādhirutpanna: | ye ca kecana vyādhaya utpadyate te sarve caturvidhā vātikā: paittikā: ślaiṡmikā: sāṃnipātikāśca | atha sa vaidyastasya vyādhervyupaśamanārthaṃ puna: punarūpāyaṃ cintayettasyaivaṃ syāt | yāni khalvi- māni{8 khalviha ##B. Cb. K. O.##} dravyāṇi pracaranti na tai: śakyo ‘yaṃ vyādhiścikitsituṃ santi tu himavati parva- tarāje catasra oṡadhaya:{9 ##A. W. add## saṃvidyaṃte. ##Cb. adds## vidyaṃte. ##O.## asti.} | katamāścatasra: | tadyathā | prathamā sarvavarṇarasasthānānugatā{10 sthāyanī ##B. Cb. K. Perhaps to r.## sthāma ##for## sthāna.} nāma dvitīyā sarvavyādhi{11 vi ##B. K. O.## vimoca ##A. Ca. W.##}pramocanī nāma trtīyā sarvaviṡavinā{12 vināśa ##B. K. O.## prasama ##Cb.##}śanī nāma caturthī yathāsthā{13 ma ##B. K.##}nasthi- @134 tasukhapradā nāma | imāścatasra oṡadhaya: | atha sa vaidyastasmiñjātyandhe kāruṇyamutpādya tādrśamupāyaṃ cintayedyenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum | gatvā cordhvamapyā{1 ruhet ##B.## rohet ##K. O.## rudyet ##A.##}rohe- dadho ‘pyavatarettiryagapi pravicinuyāt | sa evaṃ pravicinvaṃstāścatasra oṡadhīrārāgayedā- rāgya{2 ārāgayitvā ##A. Cb. W.## ārāgya ##B. A.## ārādhayedārādhya ##O.##} ca kāṃciddantai: kṡoditāṃ krtvā dadyātkāṃcitpeṡayitvā dadyātkāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyātkāṃcidāmadravyasaṃyojitāṃ krtvā dadyātkāṃcicchalākayā śarīrasthānaṃ{3 ##Read## sirāsthānaṃ.} vi- ddhvā dadyātkāṃcidagninā paridāhya dadyātkāṃcidanyonyadravyasaṃyuktāṃ yāvatpānabhojanādiṡva- pi yojayitvā dadyāt | atha sa jātyandhapuruṡa{4 puruṡa left out in B. Cb. O.##}stenopāpa{5 yena ##W.##}yogena cakṡu: pratilabheta | sa {6 prati ##left out in B. Cb. K.##}prati- labdhacakṡurbahiradhyātmaṃ dūra āsanne ca candrasūryaprabhāṃ nakṡatrāṇi grahānsarvarūpāṇi ca paśyet | evaṃ ca vadet | aho batāhaṃ mūḍho yo ‘haṃ pūrvamācakṡamāṇānāṃ na śradda{7 dhe ##B. K.##}dhāmi noktaṃ grhṇāmi | so ‘hamidānīṃ sarvaṃ paśyāmi mukto ‘smyandhabhāvātpratilabdhacakṡuścāsmi na ca me{8 ##Hardly right. O. has## matto. ##Perhaps to r.## matkaści.} kaścidviśiṡṭataro ‘stīti | tena ca samayena pañcābhijñā rṡayo bhaveyurdivyacakṡurdivya- śrotraparacittajñānapūrvanivāsānusmrtijñānardvivimokṡakriyākuśalāste taṃ puruṡamevaṃ vadeyu: | kevalaṃ bho: puruṡa tvayā cakṡu: pratilabdhaṃ na tu bhavānkiṃcijjānāti | kuto ‘bhimānaste samutpanna: | na ca te ‘sti prajñā na cāsi paṇḍita: | tamenamevaṃ vadeyu: | yadā tvaṃ bho: puruṡā- ntargrhaṃ{9 ha ##K. W. The true r. probably## he; ##cp. Pali antogahe.##} niṡaṇṇo bahiranyāni{10 bahirgatāni ##O.##} rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvā: sni- @135 gdhacittā vā drugdhacittā vā | na vijānīṡe pañcayojanāntarasthitasya janasya bhāṡamāṇasya{1 bhāṡato ##Cb. W. O.##} | bherīśaṅkhādīnāṃ śabdaṃ na {2 pra ##in Cb. only.##}prajānāsi na śrṇoṡi | krośāntaramapyanutkṡipya pādau na{3 dānna ##A. K. W.## dau na ##B. Cb.## dā na ##O. MSS.## anukṡipya.} śaktoṡi gantuṃ | jātasaṃvrddhaścāsi mātu: kukṡau tāṃ ca kriyāṃ na smarasi | tatkathamasi paṇḍita: kathaṃ ca{4 ##A. K. W. add## sarva jānāsi kathaṃ ca. ##O. has## sarvaṃ janāmi paśyāmīti.} sarvaṃ paśyāmīti vadasi | tatsādhu bho: puruṡa yadandhakāraṃ tatprakāśamiti saṃjā{5 saṃjānāsi ##O.##}nīṡe yacca prakāśaṃ tadandhakāramiti saṃjānīṡe || atha sa puruṡastānrṡīnevaṃ vadet | ka upāya: kiṃ vā śubhaṃ karma krtvedrśo{6 śāṃ ##B.##}prajñāṃ pratilabheya yuṡmākaṃ prasādāccaitānguṇānpratilabheya || atha khalu{7 ##In B. K. only.##} ta rṡayastasya puruṡasyaivaṃ kathayeyu: | yadīcchasyaraṇye vasa parvataguhāsu vā niṡaṇṇo dharmaṃ cintaya{8 yan ##A. Cb.## ya ##B. K. O.## ya: ##W.##} kleśāśca te{9 ##Left out in Cb.##} prahā- tavyā: | tathā dhūtaguṇasamanvāgato ‘bhijñā: pratilapsyase || atha sa puruṡastamarthaṃ grhītvā pravrajita: | araṇye vasannekāgracitto lokatrṡṇāṃ prahāya pañcābhijñā: prāpnuyāt | pratila- bdhābhijñaśca cinta{10 tañci ##B. K.##}yet | yadahaṃ pūrvamanyatkarma krtavān tena me na kaścidguṇo ‘dhigata: | idānīṃ yathācintitaṃ gacchāmi pūrvaṃ cāhamalpaprajño ‘lpapratisaṃvedyandhabhūto ‘smyāsīt{11 asmā saṃvrtta: ##A.## asmyā saṃvrtta: ##W.## āsat ##O.##} || iti hi kāśyapopamaiṡā krtāsyārthasya vijñaptaye | ayaṃ ca {12 punar ##in A. W. only.##}punaratrārtho draṡṭavya:| jātyandha iti kāśyapa {13 pañcagatika ##B. Cb. K.## pañcasaṃsāragati ##O.##}ṡaḍgatisaṃsārasthitānāṃ sattvānāmetadadhi{14 ##Sic O.; the others## pi ##for## dhi.}vacanaṃ ye saddharmaṃ na jānanti @136 kleśatamo'ndhakāraṃ ca saṃvardhayanti | te cāvidyāndhā avidyāndhāśca saṃskārānupavicinvanti saṃskārapratyayaṃ ca nāmarūpaṃ yāvadevamasya kevalasya mahato du:khaskandhasya samudayo bhavati || evamavidyāndhāstiṡṭhanti sattvā: saṃsāre tathāgatastu karuṇāṃ janayitvā{1 saṃjanayya ##B.## saṃjanayā ##K.##} traidhātukā- nni:srta: piteva priya eka{2 ##A. W. add## ca.}putrake karuṇāṃ janayitvā{1 saṃjanayya ##B.## saṃjanayā ##K.##} traidhātuke ‘vatīrya sattvā{3 sattvā: ##A. W.## sattvā ##K.##}nsaṃsāracakre paribhramata:{4 paribhramaṃti ##A.W.## bhramata:## B. Cb. K.## bhramamāṇāni ##O.##} saṃ{5 saṃdrśyate ##Cb.## saṃdrśyante ##O.##}paśyati na ca{6 ca na ##Cb. O.## tena ca ##K.##} saṃsārānni:saraṇaṃ{7 prajānātīti ##A. W.## saṃjānanti ##B.## saṃjānti ##K.## jānāti ##Cb.## jānantīti ##O.A. W. add## yathābhūtaṃ ##after## ni:saraṇaṃ.} prajānanti{7 prajānātīti ##A. W.## saṃjānanti ##B.## saṃjānti ##K.## jānantīti ##K.## janāti ##Cb.## jānantīti ##O. A.W. add## yathābhūtaṃ ##after## ni:saraṇaṃ.} | atha bhagavāṃstānprajñācakṡuṡā paśyati drṡṭvā ca jānāti | amī sattvā: pūrvaṃ kuśalaṃ{8 ##B. K. O. add## mūla.} krtvā mandadveṡāstīvrarāgā mandarāgā- stīvradveṡā:{9 tīvramohā: ##added in A. B. Ca. K.##} kecidalpaprajñā: kecitpaṇḍitā: kecitparipākaśuddhā: kecinmithyādrṡṭaya- steṡāṃ sattvānāṃ tathāgata {10bhagavānu ##B. Cb. K.##}upāyakauśalyena trīṇi yānāni deśayati || tatra yathā ta rṡaya: pañcābhijñā viśuddhacakṡuṡa evaṃ bodhisattvā bodhicittānyutpā- dyānutpattikī{11kiṃ ##Cb. v. l.## ka.} dharmakṡāntiṃ{12 dharma ##left out in O.##} pratilabhyānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante || tatra yathāsau mahāvaidya evaṃ tathāgato draṡṭavya: | yathāsau jātyandhastathā mohāndhā sattvā draṡṭavyā: | yathā vātapittaśleṡmāṇa evaṃ rāgadveṡamohā: | dvāṡaṡṭi ca drṡṭikrtāni draṡṭavyāni | yathā catasra oṡadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṃ ca draṡṭa- @137 vyam | yathā yathā dravyāṇyupayujyante tathā tathā vyādhaya: praśāmyantīti | evaṃ śūnyatāni- mittāpraṇihitāni{1 te ##Cb.## tā ##K.## ta ##O.##} vimokṡamukhāni{2 sukhāṃ ##Cb.## vimokṡa ##wanting in O.##} bhāvayitvā sattvā avidyāṃ nirodhayanti | avidyā- nirodhātsaṃskāranirodha: | yāvadevamasya kevalasya mahato du:khaskandhasya nirodho bhavati | evaṃ cāsya cittaṃ na kuśale tiṡṭhati na pāpe || yathāndhaścakṡu pratilabhate tathā śrāvakapratyekabuddhayānīyo{3 yānikā ##O.; the plural also in the sequel.##} draṡṭavya: | saṃsāra{4 re ##K.##}kleśa- bandhanāni cchinatti{5 chindanti ##O.##} kleśabandhanānnirmukta: pramucyate{6 nādvimukta vimucyate ##B. K.## nāvimukta pramuṃcate ##Cb.## nā pramuktā pramucyante ##O.##} {7 pañcagati ##Cb. K. O.##}ṡḍgatikāttraidhātukāt | tena śrāva- kayānīya evaṃ jānātyevaṃ ca vācaṃ bhāṡate | na santyapare dharmā abhisaṃboddhavyā nirvāṇaprāpto ‘smīti | atha khalu tathāgata{8 bhagavāṃ ##Cb. K. O.##}stasmai dharmaṃ deśayati | yena sarvadharmā na prāptā: kutastasya nirvāṇamiti | taṃ bhagavānbodhau samādāpayati | sa utpannabodhicitto na saṃsārasthito na nirvāṇaprāpto bhavati | so ‘vabudhya traidhātukaṃ daśasu dikṡu śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati | sa sarvadharmānanutpannānaniruddhānabaddhāna{9 avadvān ##left out in K.##}muktānna tamo’ndhakārānna prakāśānpaśyati | ya evaṃ gambhīrāndharmānpaśyati sa paśyatyapaśyanayā sarvatrai{10 sarvaṃ ##A. K.##}dhātukaṃ paripūrṇamanyonyasattvāśayādhi{11 ##Thus O.; other MSS.## ^yavi.}muktam || atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna{12 abhidyotayamāna ##O.##}stasyāṃ velāyāmimā gāthā abhāṡata || @138 candrasūryaprabhā yadvannipatanti samaṃ nrṡu | guṇavatsvatha pāpeṡu prabhāyā nonapūrṇatā ||45|| tathāgatasya prajñā ca bhāsadādityacandravat | sarvasattvānvinayate na conā naiva cādhikā ||46|| yathā kulālo mrdbhāṇḍaṃ kurvanmrtsu samāsvapi | bhavanti bhājanā{1 ##MSS.## bhājanāstasya, ##but O. has## bhājanānāṃ prthaktvaṃ syād.} tasya guḍakṡīraghrtāmbhasām ||47|| {2 dadhvaśca (##r.## dadhnaśca) ##O.##; aśuci ##the rest.##}aśuce: kānicittatra{3 ##Thus O.; the others have## datho.} daghno{4 aśuceraparāṇi ##O.;## dadhyanyāni ##the others.##} ‘nyāni bhavanti tu{5 ca ##A. O.##} | mrdamekāṃ sag rhṇāti kurvanbhāṇḍāni bhārgava: ||48|| yādrkprakṡipyate dravyaṃ bhājanaṃ tena {6 kṡya ##A. K. W.## bhya ##Ca.## kṡa ##Cb.## tasya tadbhavet ##O.##}lakṡyate | sattvā{7 satvā ##A. B. Ca. K. W.## saṃdhā ##Cb.##}viśeṡe ‘pi{8 ##Sic all MSS.##} tathā rucibhedāttathāgatā: ||49|| yānabhedaṃ varṇayanti buddhayānaṃ tu niścitam | saṃsāracakrasyājñānānnirvrtiṃ na vijānate{9 vijāyate ##W.##} ||50|| yastu śūnyānvijānāti dharmānātmavivarjitān | saṃbuddhānāṃ bhagavatāṃ bodhiṃ jānāti tattvata: ||51|| prajñāmadhyavyavasthānātpratyekajina ucyate | śūnyajñānavihīnatvā{10 jñānāvabodhātu ##O.##}cchrāvaka: saṃprabhāṡyate ||52|| @139 sarvadharmāvabodhāttu samyaksaṃbuddha ucyate | tenopāyaśatairnityaṃ dharmaṃ deśeti{1 deśaṃti ##A.## deśenti ##W.## deseti ##B.## deśeta ##Cb.## deśeti ##K. O.##} prāṇinām ||53|| yathā hi kaścijjātyandha: sūryendugrahatārakā:{2 kā ##O.;## kān ##the rest.##} | apaśyanneva{3 nai ##A. W.## ne ##B. Cb. K.##}māhāsau{4 vamohāsau ##A. W.## vamohātsau ##B.## vamahāsau ##Cb.## vamohausau ##K.## vamāhāsau ##O.##} nāsti rūpāṇi sarvaśa: ||54|| jātyandhe tu mahāvaidya: kāruṇyaṃ saṃniveśya ha{5 ##Thus O.## veśa hi ##A.## veśya hi ##Cb. W.## veśayet ##B. K.##} | himavantaṃ sa gatvā ca{6 ##Thus Cb. O.##; tu ##the rest. Perhaps to r.## gatvātha ##or## gatvāna.} tiryagūrdhvamadhastathā ||55|| sarvavarṇarasasthāmā{7 ##All## sthānā.} nagāllabhata oṡadhī:{8 ##All but O.## auṡadhīm.} | evamādīścatasro ‘tha prayogamakarottata:{9 rontu tam ##A.## ronta: ##B.## ronta tam ##Ca. W.## rotta: ##K.## rottata: ##O.##} ||56|| dantai: saṃcūrṇya kāṃcittu{10 ##All but O.## kāści^ ##and## cānyāṃsta^.} piṡṭvā cānyāṃ tathāparām | sūcyagreṇa praveśyāṅge jātyandhāya prayojayet ||57|| sa labdhacakṡu: saṃpaśyetsūryendugrahatārakā:{11 ##All but O.## kān.} | evaṃ cāsya bhavetpūrvamajñānāttadudāhrtam ||58|| evaṃ sattvā mahājñānājjātyandhā: saṃsaranti hi | pratītyotpādacakrasya ajñānāddu:khadharmaṇa:{12 varmaṇā: ##O.; one MS. has## vartmana:. ##We conjecture## dharmiṇa:.} ||59|| @140 evamajñānasaṃmūḍhe loke sarvaviduttama: | tathāgato mahāvaidya utpanna: karuṇātmaka: ||60|| upāyakuśala: śāstā saddharmaṃ deśayatyasau | anuttarāṃ buddhabodhiṃ deśapatyagrayānike{1 yāyina ##A. W.## yāyine ##Ca.## yānike ##B. K. O.##} ||61|| prakāśayati madhyāṃ tu madhyaprajñāya nāyaka: | saṃsāra{2 ra ##B. Ca. K. O.## re ##A. W.##}bhīrave bodhimanyāṃ saṃvarṇayatyapi ||62|| traidhātukānni:srtasya śrāvakasya vijānata: | bhavatyevaṃ mayā prāptaṃ nirvāṇamamalaṃ śivam ||63|| {3 ##This halfverse in A. W. only.##}tāmeva{4 ṡu ##A.## va ##W.##} tatra{5 tatra ##left out in ##W.## tāmeva ##is here meaningless; the original Prakrt may have had## taṃ va. (##Skr.## tadeva).} prakāśemi naitannirvāṇumacyate | sarvadharmāvabodhāttu nirvāṇaṃ prāpyate ‘mrtam ||64|| maharṡayo yathā tasmai karuṇāṃ saṃniveśya vai{6 ##In O.## ve; hi ##the others; originally probably## ha, ##cp. vs.55.##} | kathayanti ca mūḍho ‘si mā te ‘bhūjjānavānaham ||65|| abhyantarāvasthito ‘pi yadā bhavasi koṡṭhake | bahiryadvartate tadvai{7 kiñci ##O.##} na jānīṡe tvamalpadhī: ||66|| @141 yo 'bhyantare ‘vasthitastu {1 rjñāne ##A. Ca. K. W.## rjāne ##B.## jñosi ##O.## krtākrte ##O. Our reading conjectural.##}bahirjātaṃ krtākrtam | so adyāpi{2 dhātu ##A.## dyāpi ##B. Ca.## pyādyāpi ##K.##} na jānāti kutastvaṃ vetsyase{3 vetsyatya ##A. W.## vetsa ##B.## jñāsyase ##Ca.## vetsyase ##K.## tadvakṡyate ##O.##} ‘lpadhī:{4 nagha: ##B. K.## sadā ##O. read## tadā.} ||67|| pañcayojanamātre tu ya: śabdo niścarediha | taṃ śrotuṃ na samartho ‘si prāgevānyaṃ vidū{5 su ##for## vi ##O.##}rata: ||68|| tvayi ye pāpacittā vā anunītāstathāpare | te na śakyaṃ tvayā jñātumabhimāna:{6 naṃ ##A. W.##} kuto ‘sti te ||69|| krośamātre ‘pi gantavye{7 vyaṃ ##A. B. W.## vye ##Ca. K. O.##} padavīṃ na{8 ntu ##Ca. W.## tu ##A.## nna ##B. K.## voṃ na ##O.##} vinā gati: | mātu: kukṡau ca yadvrttaṃ vismrtaṃ tattadeva te ||70|| abhijñā yasya pañcaitā: sa sarvajña ihocyate | tvaṃ mohādapyakiṃcijjña: sarvajño ‘smīti bhāṡase ||71|| sarvajñatvaṃ prārthayase yadyabhijñā{9 jñāsu ni^ ##O.##}bhinirhare:{10 ret ##A.## ra ##O.##} | taṃ cābhijñābhinirhāramaraṇyastho vicintaya{11 yet ##A.## ya: ##B.## ye ##Ca. W.## ya ##K. O.##} | dharmaṃ viśuddhaṃ tena tvamabhijñā: pratilapsyase ||72|| @142 so ‘rthaṃ grhya gato ‘raṇyaṃ cintayetsusamāhita: | abhijñā: prāptavānyañca nacireṇa guṇānvita: ||73|| tathaiva śrāvakā: sarve prāptanirvāṇasaṃjñina: | jino ‘tha deśayettasmai viśrāmo ‘yaṃ na nirvrti: ||74|| upāya eṡa buddhānāṃ vadanti yadimaṃ{1 ##All but O.## yadidaṃ.}nayam | sarvajñatvamrte nāsti nirvāṇaṃ tatsamārabha{2 samācara ##O.##} ||75|| tryadhvajñānamanantaṃ ca ṡaṭ{3 paṃca ##A. K. W.## ṡaṭ ##B. Ca. Cb. O.##} ca pāramitā: śabhā: | śūnyatāmanimittaṃ ca praṇidhānavivarjitam ||76|| bodhicittaṃ ca ye cānye dharmā nirvāṇagāmina: | sāsravā nāsravā: śāntā: sarve {4 sarve ##Ca. K.## sarva ##the rest. The whole stanza wanting in O., and in the Chinese versions by Dharmaraksa and Kumarajiva, whereas in the translation by Jnanagupta and Dharmagupta only the first half strophe is rendered.##}gagaṇasaṃnibhā: ||77|| brahmavihārāścatvāra: saṃgrahā ye ca kīrtitā: | sattvānāṃ vinayārthāya kīrtitā: para{5 tā ye maha ##K.##}marṡibhi: ||78|| yaśca dharmānvijānāti māyāsvapnasvabhāvakān | kadalīskandhani:sārānpratiśrutkāsamānakān ||79|| tatsvabhāvaṃ ca jānāti{6 mi ##A.## si ##B.## ti: ##W.## ti ##Ca. Cb. K.##} traidhātukamaśeṡata:{7 kra: ##W.##} | abaddhama{8 dvāna ##A.##}vimuktaṃ ca{9 ktāṃśca ##A. W.## ktaśca ##Cb.## ktaṃ ca ##B. Ca.## ktañca ##K. O.##} sa vijānāti nirvrtim ||80|| @143 sarvadharmānsamāñśūnyānnirnānākaraṇātmakān | na caittā{1 caināṃ ##A. W.## caitāṃ ##B.## cennāṃ ##Ca.## cate ##Cb.## caitāmpre ##K.## caiva ##O.##}nprekṡate nāpi kiṃciddharmaṃ vipaśyati ||81|| sa paśyati mahāprajño dharmakāyamaśeṡata: | nāsti yānatrayaṃ kiṃcidekayānamihāsti tu ||82|| sarvadharmā: samā: sarve samā: samasamā: sadā | evaṃ jñātvā vijānāti nirvāṇamamrtaṃ śivam ||83|| ityāryasaddharmapuṇḍarīke dharmaparyāya oṡadhīparivarto nāma pañcama: || @144 ##VI.## atha khalu bhagavānimā gāthā bhāṡitvā sarvāvantaṃ bhikṡusaṃghamāmantrayate sma | āroca- yāmi vo bhikṡava: prativedayāmi | ayaṃ mama śrāvaka: kāśyapo bhikṡustriṃśato{1 tāṃ ##A. W.##} buddhakoṭī- sahasrāṇāmantike{2 antike ##left out in B. K.##} satkāraṃ kariṡyati gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ{3 apacāyanāṃ ##left out in Cb.##} kariṡyati teṡāṃ ca buddhānāṃ bhagavatāṃ saddharmaṃ dhārayiṡyati | sa paścime samucchraya {4 ##Wrong for## ye’va.}avabhāsaprāptāyāṃ lo- kadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato ‘rhansamyaksaṃbuddho loke{5 loke ##left out in Cb.##} bhaviṡya- ti vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manu- ṡyāṇāṃ ca buddho bhagavān | dvādaśa cā{6 cāsya ##left out in Cb. K.##}syāntarakalpānāyuṡ{7 yuṡpra ##B. Cb. K. W.## yu: pra ##A.##}pramāṇaṃ bhaviṡyati | viṃśati{8 ti ##in all MSS.##} cā- {9 asya ##left out in Cb. K.##}syāntarakalpānsaddharma: sthāsyati | viṃśatimevāntarakalpānsaddharmapratirūpaka: sthāsyati | taccāsya buddhakṡetraṃ śuddhaṃ bhaviṡyati śucyapagatapāṡāṇaśarkarakaṭhalyamapagataśvabhraprapātamapaga- tasyandanikā{10 syandanikā ##left out in B. Cb. K.##}gūthoḍigallaṃ{11 gūṭhodigallaṃ ##A.## bhūthoḍillaṃ ##B.## bhūṡotillaṃ ##Cb.## gūthoḍillaṃ ##K.## gūthoḍigallaṃ ##W.## gūthoḍyaṃ ##O. Cp. Pali oligalla.##} samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavrkṡapratimaṇḍitaṃ @145 suvarṇasūtrāṡṭāpadanibaddhaṃ puṡpābhikīrṇam | bahūni ca tatra{1 cātra ##Cb. O.##} bodhisattvaśatasahasrāṇyutpa- tsyante | aprameyāṇi ca tatra śrāvakakoṭī{2 ni ##in all MSS. but O.##}nayutaśatasahasrāṇi bhaviṡyanti | na ca tatra māra: pāpīyāna{3 mārā pāpīmanto ##O.##}vatāraṃ lapsyate na ca{4 ##From## avatāraṃ ##till## ta ca ##left out in Cb.##} māraparṡat{5 dā ##A.## t ##B.## rṡā vā ##Cb.## ṡan ##K.## rṡyadā ##W.## pariṡado ##pl. n. O.; so, too, in the sequel.##}prajñāsyate | bhaviṡyati tatra khalu punarmāraśca mā- raparṡadaśca{6 bhaviṡyanti ##K. All the other MSS. read## bhaviṡyati ^mārāśca ##after which Cb. adds## pāpīyāṃ.} | api tu khalu punastatra loka{7 ##From## khalu ##till## tau ##left out in Cb.##}dhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṡyanti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || paśyāmyahaṃ bhikṡava{8 vo ##A.## va ##K. O.##} buddhacakṡuṡā sthaviro hyayaṃ kāśyapa buddha{9 buddho ##A.##} bhe{10 bhavi ##W.##}ṡyati | anāgate ‘dhvāni asaṃkhya{11 khyeya ##A.## khyeye ##W. One folio wanting in O.##}kalpe krtvāna pūjāṃ dvipadottamānām ||1|| triṃśatsahasrā: paripūrṇakoṭyo jinānayaṃ drakṡyati kāśyapo {12 hya ##left out in Cb.## hi ##only to avoid hiatus.##}hyayam | cariṡyatī tatra ca brahmacaryaṃ bauddhasya jñānasya krtena bhikṡava: {13 bhikṡu: ##Cb. K.##} ||2|| krtvāna pūjāṃ dvipadottamānāṃ samudāniya{14 nī ##A.## niyaṃ ##Cb.##} jñānamidaṃ anuttaram | sa paścime cocchrayi lokanātho bhaviṡyate apratimo maharṡi: ||3|| @146 kṡetraṃ ca tasya pravaraṃ bhaviṡyati vicitra{1 viśiṡṭaṃ ##instead of## bhaviṡyati vicitra ##in A. W.##} śuddhaṃ śubha{2 śubha ##left out in K.##} darśanīyam{3 ##A. W. add## manoramaṃ.} | manojñarūpaṃ sada premaṇīyaṃ suvarṇasūtrai: samalaṃkrtaṃ ca ||4|| ratnā{4 ##This verse and the first quarter of the following verse are left out in A.##}mayā vrkṡa tahiṃ vicitrā aṡṭāpadasmiṃ tahi ekameke | manojñagandhaṃ ca vimuñcamānā bheṡyanti kṡetrasmi imasmi bhikṡo{5 ##Read## bhikṡū: ? ##or## bhikṡavo ?} ||5|| puṡpa{6 ##MSS.## puṡpai:.}prakārai: samalaṃkrtaṃ ca vicitrapuṡpairupaśobhitaṃ ca{7 ##This second quarter is left out in Cb.##} | śvabhraprapātā na ca tatra santi samaṃ śivaṃ bheṡyati darśanīyam ||6|| tahi bodhisattvāna sahasrakoṭya: sudāntacittāna maharddhikānām | vaipulyasūtrāntadharāṇa tāyināṃ bahū bhaviṡyanti sahasraneke ||7|| anāsravā antimadehadhāriṇo bheṡya{8 bhavi ##B.##}nti ye śrāvaka dharmarājña:{9 jña: ##A. B. K. W.## jā: ##Cb. (perhaps meant## ja:).} | pramāṇu teṡāṃ na kadāci vidyate vivyena jñānena gaṇitva{10 gaṇetva ##B. preferable##; gaṇena ##Cb.##} kalpān ||8|| so dvādaśa antarakakalpa sthāsyati saddharma viṃśāntarakalpa sthāsyati{11 ##This second quarter is left out in Cb.##} | pratirūpakaścāntarakalpaviṃśati{12 kalpu sthāsyati ##K.##} raśmiprabhāsasya viyūha{13 viyūhi ##B.## vihyaya ##Cb.## viyūha ##K.## sa vyūha ##in others.##} bheṡyati ||9|| atha khalvāyuṡmānmahāmaudgalyāyana: sthavira āyuṡmāṃśca subhūtirāyuṡmāṃśca mahākā- @147 tyāyana: praveṡamānai: kāyairbhagavantamanimiṡairnetrairvyavalokayanti sma | tasyāṃ ca velāyāṃ prtha- kprthaṅmana:{1 ##Read with O.## nasa: samasaṃ.}saṃgītyemā gāthā abhāṡanta{2 bhāṡaṃte sma ##B. K.##} || arhanta he mahāvīra śākyasiṃha narottama{3 mā: ##A.## ma ##B.## ma: ##Cb. K.## mā ##W.##} | asmākamanukampāya buddhaśabdamudīraya ||10|| avaśyamavasaraṃ jñātvā asmākaṃ pi narottama{4 ma: ##B. K. W. Quite different in O.## āśayaṃ sāramasmākaṃ kadāsma vyākariṡyasi.} | amrteneva siñcitvā vyākuruṡva{5 vyākuruṡva vi ##A. K. W.## vyākariṡyati ##B. Cb.##} vibho jina{6##The dialect requires## vyākarohi; ##cp. vs. 16.## naṃ ##A.## na: ##B. Cb. K.##} ||11|| durbhikṡa{7 ##MSS.## durbhikṡādā. ##A var. r. has## kṡa ā.} āgata: kaścinnaro labdhā subhojanam | pratīkṡa bhūya ucyeta hastaprāptasmi bhojane ||12|| evamevotsukā asmo{8 asma ##A. B.## asme ##Cb. O.## asmo ##K.## asya ##W.##} hīnayānaṃ vicintiya{9 ye ##A. W.## nta ##B.## ttaya ##Cb.## taya: ##K.## ntayā ##O.##} | duṡkālabhagnasattvā{10 satvabhagnā ##A.## bhagnasatvo ##B. Cb. W.## bhagnasatvā ##K.## durbhikṡe yatha bhuktārtho buddhayānaṃ kathaṃ labhet ##O.##} vā buddhajñānaṃ labhāmahe ||13|| na tāvadasmānsaṃbuddho vyākaroti mahāmuni: | yathā hastasmi prakṡiptaṃ na tadbhuñjīta bhojanam ||14|| evaṃ ca utsukā vīra śrutvā ghoṡamanuttaram | vyākrtā {11 yadi ##K. W.## yada bheṡyāma ##O.##}yada bheṡyāmastadā{12 tathā ##K.##} bheṡyāma nirvrtā: ||15|| @148 vyākarohi{1 ##All but O.## vyākuruṡva.} mahāvīra hitaiṡī {2 ṡī a ##A. Cb. K. W.O.## ṡinna ##B.##}anukampaka: {3 ka: ##B. K. O. The rest## ka.} | api dāridryacittānāṃ bhavedanto mahāmune ||16|| atha khalu bhagavāṃsteṡāṃ mahāśrāvakāṇāṃ sthavirāṇāmimamevaṃrūpaṃ cetasaiva ceta:pari- vitarkamājñāya punarapi sarvāvantaṃ bhikṡusaṃghamāmantrayate sma | ayaṃ me bhikṡavo mahāśrāvaka: sthavira: subhūtistriṃśata eva{4 tāmeva ##A. Cb. W.## ta eva ##B. K.## triṃśānāmeva ##O.##} buddhakoṭīnayuta{5 nayuta ##Cb. K. W. O.## niyuta ##A. B. Ca.##}śatasahasrāṇāṃ satkāraṃ kariṡyati gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṡyati | tatra {6 ca ##left out in A. B.## sarvatra ##O.##} ca brahmacaryaṃ cariṡyati bodhiṃ ca samudāna- yiṡyati | evaṃrūpāṃścādhikārānkrtvā paścime samucchraye śaśiketu{7 yaśasketu ##O.##}rnāma tathāgato ‘rhansa- myaksaṃbuddho loke bhaviṡyati vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān || ratnasaṃbhavaṃ ca{8 vaṃ ca ##A.## vāṃ cāsya ##Cb.## vañca ##B. K.## vaśca ##W. O.##} nāmāsya tadbuddhakṡetraṃ bhaviṡyati | ratnāvabhāsaśca nāma sa kalpo bhavi- ṡyati | samaṃ ca tadbuddhakṡetraṃ bhaviṡyati ramaṇīyaṃ sphaṭikamayaṃ ratnavrkṡavicitratamapagataśvabhra- prapātamapagatagūthoḍigallaṃ {9 ##MSS.## gūthoḍillaṃ ##and## gūthoḍyaṃ. ##Cp. p. 144.##}manojñaṃ puṡpābhikīrṇam | kūṭāgāraparibhogeṡu cātra puruṡā vāsaṃ kalpayiṡyanti | bahavaścāsya śrāvakā bhaviṡyantyaparimāṇā yeṡāṃ na śakyaṃ gaṇanayā paryanto ‘dhigantum | bahūni cātra bodhisattvakoṭī{10 ##All but O.## ni.}nayutaśatasahasrāṇi bhaviṡyanti | tasya ca bhagavato dvādrśāntarakalpānāyuṡpramāṇaṃ bhaviṡyati | viṃśatiṃ cāntarakalpānsaddharma: sthāsyati | @149 viṃśatimevāntarakalpānsaddharmapratirūpaka: sthāsyati{1 ##This sentence is left out in A.##} | sa ca bhagavānvaihāyasamantarīkṡe sthi- tvā tīkṡṇaṃ dharmaṃ deśayiṡyati bahūni ca bodhisattvaśatasahasrāṇi bahūni ca śrāvakaśatasa- hasrāṇi vine{2 vinayi ##Cb. O.## vineyi ##K.##}ṡyati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || ārocayāmi ahamadya bhikṡava: prativedayāmyadya mama śrṇotha | sthavira: subhūtirmama śrāvako ‘yaṃ bhaviṡyate buddha anāgate ‘dhvani ||17|| buddhāṃśca paśyitva mahānubhāvān triṃśacca pūrṇā nayutāna koṭī:{3 ṭya: ##A. Ca. Cb. W.## ṭī: ##B. K.## ṭaya: ##O.##} | cariṡyate carya tadānu{4 lomāṃ ##Cb.## lomikā ##A. B. W. O.## lomikī ##K.##}lomikīmimasya jñānasya krtena caiṡām{5 bhikṡu: ##B. K. Perhaps to r.## caiṡa:.} ||18|| sa paścime vīra samucchrayasmindvātriṃśatīlakṡaṇarūpadhārī | suvarṇayūpapratimo maharṡirbhaviṡyate{6 bhaviṡyati ##would do as well, a pause following.##} lokahitānukampī ||19|| sudarśanīyaṃ ca sukṡetra {7 subhikṡa bhavi ##A.## sukṡetra bhe ##B. Cb. K. W.##} bheṡyati iṡṭaṃ manojñaṃ ca mahājanasya | vihariṡyate yatra sa lokabandhustāritva prāṇīna{8 ṇa ##O. The lengthening not required.##}yutāna koṭī: ||20|| bahubodhisattvātra{9 tra ##in Cb. K. O. only.##} mahānubhāvā avivartyacakrasya pravartitāra: | tīkṡṇendriyāstasya jinasya śāsane ya śobhayiṡyanti {10tata ##A.## tadbu ##B.## ta ##Cb. O.## ca ##K.## ṡyaṃtama ##W.## śobha ##O. for## śodha ##of the others.##}ta buddhakṡetram ||21|| @150 bahuśrāvakāstasya na saṃkhya teṡāṃ pramā{1 ṇu ##A. K.## ṇa ##B. Cb. W. O.##}ṇu naivāsti kadāci teṡāṃ{2 tatra ##A. W.## vidyeta ##O.##} | ṡaḍabhijñatraividyamaharddhikāśca aṡṭā{3 aṡṭau ##A. Cb. K. W.##}vimokṡeṡu{4 kṡaiśca ##A.Cb. W.##} pratiṡṭhitāśca ||22|| acintiyaṃ rddhibalaṃ ca bheṡ{5 ca bhavi ##A. B.## bhavi ##K.## ca bha ##W.## bhe ##Cb.## lo sya (##Skr.## asya) bhe ##O.##}yati prakāśayantasyimamagra{6 śayiṡyaṃti mamagra ##A.## mamāgra ##K. W.## śayantasmimimagra ##Cb. We follow O.##}bodhim | devā manuṡyā yatha gaṅgavālikā bheṡyanti tasyo{7 tasya ##O., preferable.##} satataṃ krtāñjalī{8 liṃ ##B.## lī: ##K. O.##} ||23|| so dvādaśo antarakalpa sthāsyati{9 bhotsyati ##B. ## bheṡyati ##K.## thāsyati ##O., certainly more original.##} sa{10 rmu ##A.## rma ##B. Cb. K. W.## rmaṃ ##O.##}ddharmu viṃśāntarakalpa{11 lyu ##A. K.## lya ##B. Cb. W.##} sthāsyati{12 bheṡyati ##B. K.## thāsyati ##O.##} | pratirūpako viṃśatimeva sthāsyati kalpāntarāṇi dvipadottamasya ||24|| atha khalu bhagavānpunareva{13 rapi ##K.##} sarvāvantaṃ bhikṡusaṃghamāmantrayate sma | ārocayāmi vo bhikṡava: prativedayāmi | ayaṃ mama śrāvaka: sthaviro mahā{14 rakā ##B. K.##}kātyāyano ‘ṡṭānāṃ buddhakoṭīśata{15 niyutaśata, ##except in Cb. O.## nayuta ##W. O.##}sahasrā- ṇāmantike{16 antike ##left out in B. K.##} satkāraṃ kariṡyati gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṡyati | pari- nirvrtānāṃ ca teṡāṃ tathāgatānāṃ{17 buddhānāṃ ##B.## buddhānāmbhagavatāṃ ##K.##}stūpānkariṡyati yojana{18 ##B. adds## śata.}sahasraṃ{19 sahasra ##left out in K.##} samucchrayeṇa pañcāśadyoja- @151 nāni pariṇāhena{1 nyāyāmena ##B.## nyāyāma ##K. Meant## vyāmena.} saptānāṃ ratnānām | tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya saptamasya ratnasya | teṡāṃ ca stūpānāṃ pūjāṃ kariṡya- ti puṡpadhūpagandhamālyavilepanacūrṇacīvaracchatra{2 ##B. adds## ghaṇṭa.}dhvajapatākāvi{3 kābhira ##in A. K. W.##}jayantībhiśca | tataśca bhū{4 ##Our r. follows O.; cp. p. 153. Other Mss. leave out## ca bhūya:.}ya: pareṇa paratareṇa punarviṃśatīnāṃ buddhakoṭīnāmanti{5 antike ##in Cb. only##}ka evaṃrūpame{6 va ##A. W.## vaṃ ##B. Cb. K##}va satkāraṃ kariṡyati gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṡyati | {7 ##A. W. add## tata:.}sa paścime{8 ##Cb. adds## ca.} samuc{9 ##K. adds## ca.}chraye paścima ātmabhāvaprati- lambhe jāmbūnadaprabhāso nāma tathāgato ‘rhansamyaksaṃbuddho loke bhaviṡyati vidyācaraṇasaṃ- panna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | pariśruddhaṃ cāsya buddhakṡetraṃ bhaviṡyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭika- mayaṃ ratnavrkṡābhivicitritaṃ suvarṇasūtrā{10troccho ##Cb. Other MSS. badly## trācchādi.}cchoḍitaṃ puṡpasaṃstarasaṃstrtamapagatanirayatiryagyo- niyamalokāsurakāyaṃ bahu{11 ##A. W. add## ka.}naradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattva- śatasahasrālaṃkrtam | dvādaśa cā{12 asya ##left out in B. K.##}syāntarakalpānāyuṡpramāṇaṃ bhaviṡyati | viṃśatiṃ{13 ti ##in all MSS. except O. having## viṃśa.} cās{14 asya ##in Cb. only.##}yā- ntarakalpānsaddharma: sthāsyati | viṃśatimevāntarakalpānsaddharmapratirūpaka: sthāsyati{15 ##This sentence is left out in K.##} || @152 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || śrṇotha me bhikṡava adya sarve udāharantasya girāmananyathā{1 ananyathā ##O.##}m | kātyāyana: sthavi{2 ra ##A. B. W. O.## rū ##Cb. K.##}ru {3 a ##left out in K.##}ayaṃ mi śrāvaka: kariṡyate pūja vināyakānām ||25|| satkā{4 ra ##B. W.##}ru teṡāṃ ca bahuprakāraṃ bahuvidhaṃ lokavināyakānām | stūpāṃśca kārāpayi nirvrtānāṃ puṡpehi gandhehi ca pujayiṡyati ||26|| {5 su ##A. B. Cb. W.## sa ##K.## ka ##W. left out in A.##}labhitva so paścimakaṃ samucchrayaṃ pariśruddhakṡetrasmi jino bhaviṡyati | paripūrayitvā imameva jñānaṃ deśeṡyate prāṇisahasrakoṭinām ||27|| sa{6 prabhaṃkaro ##O.##} satkrto loki sadevakasmin prabhā{7 sau bhagavāṃ ##A. W.## nāma vibhar ##Cb. B.## buddha vibharu ##k.## bhagava vibhur ##O.##}karo bu{8 sa ##Cb. O.##}ddha vibhurbhaviṡyati | jāmbūnadābhā{9 caiva ##B. K.##}su sa cāpi{10 mi ##B. K.##} nāmnā saṃtārako devamanuṡyakoṭinām ||28|| bahubodhisattvāstatha śrāvakāśca amitā asaṃkhyā pi ca tatra kṡetre | upaśobhayiṡyanti te{11 nantadbhava ##K.##} buddhaśāsanaṃ bhava{12 mamāgra ##B. K.## me bhikṡava: aya ##O.##}prahīṇā vibhavāśca sarve ||29|| atha khalu bhagavānpunareva sarvāvantaṃ bhikṡusaṃghamāmantrayate sma | ārocayāmi vā bhikṡava: prativedayāmi | ayaṃ mama śrāvaka: sthaviro mahāmaudgalyāyano ‘ṡṭāviṃśati{13 rbu ##K.##}buddhasa{14 koṭisadbu ##O.##}hasrāṇ{15 ṇyā ##K.## rāṇāmā ##the others.##}yā- @153 rā{1 rādha ##O.##}gayiṡyati teṡāṃ{2 rāgya neṡāṃ ##K.##}ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṡyati gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṡyati | parinirvrtānāṃ ca teṡāṃ buddhānāṃ bhagavatāṃ stūpānkāra- yiṡyati{3 kariṡyati ##A.##} saptaratnamayān | tadyathā suvarṇāsya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktera- śmagarbhasya musāragalvasya | yo{4 ##B. adds## śata.}janasaha{5 sra ##in all MSS.##}sraṃ samucchrayeṇa pañcayojanaśatāni pariṇāhena | teṡāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṡyati puṡpadhūpagandhamālyavilepanacūrṇacīvaracchatradhva{6 ##A. W. add## ghaṇṭya.}japatā{7 ##A. W. add## bhir.}kā- vaijayantībhi: | tata{8 ##All but O.## tayo (##r.## tato).}śca bhūya: pareṇa paratareṇa viṃśaterbu{9 śatīnāṃ ##A. Cb. W.## śate ##B.## śatir ##K.##}ddhakoṭī{10 ##B. K. add## niyuta.}śatasahasrāṇāmevaṃrūpameva satkāraṃ kariṡyati gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṡyati | paścime cātmabhāvaprati- lambhe tamālapatracandanagandho nāma tathāgato ‘rhansamyaksaṃbuddho loke bhaviṡyati{11 loka utpatsyate ##A. B. W.##} vidyāca- raṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | mano’bhirāmaṃ ca nā{12 ca nāma ##left out in Cb. K. O. The name of the## ksetra ##in O. is## manāpā- bhirāmyaṃ.}māsya tadbuddhakṡetraṃ bhaviṡyati | ratiprapūrṇa{13 ##Some MSS. have## ratipratipūrṇa;##O. only## paripūrṇa.}śca nāma sa kalpo bhaviṡyati | pariśuddhaṃ cāsya tadbuddhakṡetraṃ bhaviṡyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ spha- ṭikamayaṃ ratnavrkṡābhivicitritaṃ muktakusumābhikorṇaṃ bahunaradevaprati{14 pratipūrṇa ##in B. only. O has## paripūrṇa.}pūrṇamrṡiśatasahasrani- @154 ṡevitaṃ yadu{1 yādadaṃ ##Cb. O.##}ta śrāvakaiśca bodhisattvaiśca| caturviṃśatiṃ{2 ti ##in all MSS.##} cāsyā{3 asya ##left out in A. B. K. W.##}ntarakalpānāyuppramāṇaṃ bhavi- ṡyati | catvāriṃśaccāntarakalpānsaddharma: sthāsyati | catvāriṃśade{4 śadevāṃtara ##A. B. K. W.## śaccāṃtara ##Cb.##}vāntarakalpānsaddharmaprati- rūpaka: sthāsyati || atha khalu{5 ##Left out in K.##} bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || maudgalyagotro mama śrāvako ‘yaṃ jahitva mānuṡyakamātmabhāvam | viṃśatsa{6 ##Thus O.; the others## viṃśatisa.}hasrāṇi jināna tāyināmanyā ca{7 ##MSS.## anyāṃśca.} aṡṭau virajāna drakṡyati ||30|| cariṡyate tatra ca brahmacaryaṃ bauddhaṃ imaṃ jñāna gaveṡamāṇa: | satkāru teṡāṃ dvipadottamānāṃ vividhaṃ tadā kāhi vināyakānām ||31|| sa{8 rma ##B. Cb. W. O.##}ddharmu teṡāṃ vipulaṃ praṇītaṃ dhāretva kalpāna sahasrakoṭya: | pūjāṃ ca stūpeṡu kariṡyate tadā parinirvrtānāṃ sugatāna teṡām ||32|| ratnāmayānstūpa savaijayantān kariṡyate teṡa jinottamānām | puṡpehi gandhehi ca pūjayanto vādyehi vā lokahitānukampinām ||33|| tatpaścime caiṡa samucchrayasmin priyadarśane tatra manojñakṡetre | bhaviṡyate lokahitānukampī tamālapatracandanagandhanāmnā ||34|| catuviṃśa{9 ##All## turviṃśa, ##and## śati ##for## śa ##A. W.##}pūrṇāntarakalpa tasya āyuṡpramāṇaṃ sugatasya bheṡyati | prakāśayantasyima{10 yaṃtasmiṃ su ##A.## yaṃtasmima ##B. Cb.## yantasmi su ##K.## yaṃ tasmiṃ sa ##W.## yanta- syimaṃ ##O.##} buddhanetroṃ manujeṡu deveṡu ca nityakālam ||35|| @155 bahuśrāvakāstasya jinasya tatra koṭīsahasrā yatha gaṅgavālikā: | ṡaḍabhijñatraividyamaharddhikāśca abhijñaprāptā: sugatasya śāsane ||36|| {1 ##Better## avi ##O.##}avaivartikāśca bahubodhisattvā ārabdhavīryā: sa{2 smrti ##O. sanskritized from a reading## sati, ##but the word required is## sata, ##Skr.## smrta. ##The other MSS. have## sada.}ta saṃprajānā: | abhiyuktarūpā: sugatasya śāsane teṡāṃ sahasrāṇi bahūni tatra ||37|| parinirvrtasyāpi jinasya tasya sa{3 rma ##B. Cb.##}ddharmu saṃsthāsyati tas{4 smiṃ ##A. K. W.## smin ##Cb.## smi ##B. O.##}mi kāle | viṃśacca viṃśāntarakalpa {5 rṇame ##A.## rṇā ##B. Cb.## rṇa: ##K.## rṇṃ ##W.## rṇān ##O.##}pūrṇā etatpramāṇaṃ pratirūpakas{6 ##All but O.## kaśca.}ya ||38|| maharddhikā: pañca mi śrāvakā ye{7 ##MSS. but O.## me. ##The reading in O. is## pañca mama śrāvakā ye.} nirdiṡṭa ye te maya{8 ##MSS.## nirdeṡṭā ye te mama, ##but O. has## ye ceha nirdiṡṭa mayāgra^.} ayabodhaye | anāgate ‘dhvāni jinā svayaṃbhuvasteṡāṃ ca {9 caryā ##A. Cb. K. W.## carya ##B. Rather## caryāṃ.}caryā śrṇuthā mamāntikāt ||39|| ityāryasaddharmapuṇḍarīke dharmaparyāye vyākaraṇaparivarto nāma ṡaṡṭha: || @156 VII. bhūtapūrvaṃ bhikṡavo ‘tīte ‘dhvanyasaṃkhyeyai: kalpairasaṃkhyeyatarairvipulairaprameyairacintyairapa- rimitaira{1 pari ##K.##}pramāṇaistata: pareṇa paratare{2 taraṃ ##Cb.##}ṇa yadāsīttena kālena tena samayena mahābhijñājñānābhi- bhūrnā{3 bhūto nāma ##A.## bhūto: nāma ##W.##}ma tathāgato ‘rhansamyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavida- nuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavānsaṃbhavāyāṃ lokadhātau mahārūpe kalpe | kiyacciro{4 kevaciro ##O., wholly prakrt.##}tpanna: sa bhikṡavastathāgato ‘bhūt | tadyathāpi nāma bhikṡavo yā- vāniha trisāhasramahāsā{5 srāyāṃ ##A. K. W. more usual.##}hasre lokadhātau prthivīdhātu{6 stāṃ ##Cb.##}staṃ kaścideva puruṡa: {7 sarvāṃścū ##Cb.##}sarvaṃ cūṇīrku{8 rṇā ##B. K.## rṇaṃ ##W.##}- ryā{9 mārghaṃ ##A. W.## masiṃ ##K. Our reading is that of O.##}nmasiṃkuryāt | atha khalu{10 ##In A. only.##} sa puruṡastasmāllokadhātorekaṃ paramāṇurajo grhī{11 grhya ##Cb.## ^jodgrhṇīta ##O.##}tvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṡipet | atha sa puruṡo dvitīyaṃ ca paramāṇurajo grhā{11 grhya ##Cb.## ^jodgrhṇīta ##O.##}tvā {12 ga ##K.##}tata: pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṡipet | anena paryāyeṇa sa puruṡa: sarvāvantaṃ prthivīdhātumupanikṡipetpūrvasyāṃ diśi | @157 tatkiṃ manyadhve bhikṡava: śakyaṃ teṡāṃ {1 tāsāṃ ##Cb.##}lokadhātūnāmanto vā paryanto vā gaṇanayādhigantum | ta āhu: | no hīdaṃ bhagavanno hīdaṃ sugata | bhagavānāha | śakyaṃ punarbhikṡavasteṡāṃ{1 tāsāṃ ##Cb.##} lokadhātūnāṃ kenacidgaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto ‘dhigantuṃ ye{2 yāsu ##Cb.##}ṡu vopanikṡiptāni tāni{3 ##In B. only.##} paramāṇurajāṃsi ye{2 yāsu ##Cb.##}ṡu vā nopanikṡiptāni | na tveva teṡāṃ kalpakoṭī{4 ni ##A. B.## na ##Cb. K.## ra ##W.##}nayutaśatasaha- srāṇāṃ śakyaṃ gaṇanāyoge{5 gaṇanayā ##A.##}na paryanto ‘dhigantum | yāvanta: kalpāstasya bhagavato mahābhijñā- jñānābhibhuvastathāgatasya parinirvrtasyaitāvānsa kālo{6 ro ##W.##}‘bhūdavemacintya {7 ##MSS.## ntyame.}evamapramā{8 prameya: ##K## pramāṇam ##the rest.##}ṇā: | taṃ cāhaṃ bhikṡavastathāgataṃ tāvacciraṃ parinirvrtamanena tathāgatajñānadarśa{9 darśana ##left out in K.##}nabalādhānena yathādya śvo vā parinirvrtamanusmarāmi || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || abhū atītā bahu kalpakoṭyo anusmarāmi{10 mi ##K. O. The rest## mī.} dvipadānamuttamam{11 maṃ ##Cb.##} | abhijñajñānābhibhuvaṃ mahāmunimabhūṡi tatkālamanuttamo jina: ||1|| yathā trisāhasri{12 mi ##Cb.##}ma lokadhātuṃ kaścidgajaṃ kurya aṇupramāṇam | paramāṇumekaṃ ca tato grhītvā kṡetraṃ saha{13 srāṃ ##K. W.##}sraṃ gamiyāna nikṡipet ||2|| @158 {1 ##This quarter is left out in A. MSS.## dvitīyaṃ.}dvitiyaṃ trtīyaṃ pi ca eva nikṡipet sarvaṃ pi so nikṡipi taṃ rajo gatam | riktā bhaveta iya{2 iha ##B.##} lokadhātu: sarvaśca so pāṃsu bhaveta kṡīṇa:{3 ṇaṃ ##A. W.## ṇā: ##B. Cb.## ṇa: ##K.##} ||3|| yo lokadhātūṡu bhaveta tāsu pāṃsu rajo{4 rajaṃ ##O. conform to the dialect of the verse.##} yasya pramāṇu nāsti | rajaṃ karitvāna aśeṡatastaṃ la{5 kṡaṃ ##A. B. Cb.## kṡyan ##K.## kṡye ##W.## kṡyaṃ ##O. and## smin ##for## ca. ##perhaps the original reading was## gatehi.}kṡyaṃ dade kalpaśate gate ca ||4|| evāprameyā bahukalpakoṭya: parinirvrtasya sugatasya tasya | paramāṇu sarve{6 ṇa ##in all MSS.##} na bhavanti lakṡ{7 ##MSS.## lakṡā.}yāstāvaddhahu kṡīṇa bhavanti kalpā:{8 ##This quarter is left out in Cb.##} ||5|| tāvacciraṃ nirvrtu taṃ vināyakaṃ tāñśrāvakāṃstāṃśca pi bodhisattvān | etādrśaṃ jñānu tathāgatānāṃ smarāmi saṃ^rvāyyatha adya śvo vā ||6|| etādrśaṃ bhikṡava jñānametadananta{9 tad tamananta ##K.##}jñānasya tathāgatasya | buddhaṃ mayā kalpaśatairanekai: smrtīya sūkṡmāya anāsravāya ||7|| tasya khalu punarbhikṡavo mahābhijñājñānābhibhuvastathāgatasyārhata: samyaksaṃbuddhasya catuṡpa{10 catuṡpaṃcā ##A. W.## catu: ##B. Cb.##}ñcāśatkalpakoṭī{11 ni ##A. B.## na ##Cb. K. O.##}nayutaśatasahasrāṇyāyuṡpramāṇamabhūt || pūrve{12 pūrve ca ##in Cb. O. only.##} ca sa bhagavānmahābhijñājñānābhibhūstathāgato ‘nabhisaṃbuddho ‘nuttarāṃ samyaksaṃbo- @159 dhiṃ{1 ##A. W. add## abhisaṃboddhuṃ.} bodhimaṇḍavarāyagata eva{2 gatamevaṃ ##A. W.## gata evaṃ ##B.## gatameva ##Cb.## gata eva ##K.## ta eva ##O.##} sarvāṃ{3 ##All but O. add## ca.} mārasano prābhañjītparājaiṡītprabhañjayitvā parājayi- tvānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyāmīti | na ca tāvattasya te dharmā āmukho{4 āmukhī ##K.## abhimukho ##the rest.##}bhavanti sma | sa bodhivrkṡamūle bodhimaṇḍa ekamantarakalpamasthāt | dvitīyamapyantarakalpamasthānna ca tāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate | trtī{5 ##A. K. W. add## ka.}yamapi ca{6 ##B. K. add## ka.}turthamapi pañcamamapi ṡaṡṭhamapi saptamamapyaṡṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivrkṡamūle bodhimaṇḍe ‘sthātsakrdva- rtanena paryaṅkenāntarādavyutthita: | aniñjamānena cittenācalamānenāve{7 vedha ##O., certainly more original.##}pamānena kāyenāsthānna ca tāvadasya te dharmā {8 ābhi ##A.##}āmukhībhavanti sma || tasya khalu punarbhikṡavo bhagavato{9 ##In Cb. O. only.##} bodhimaṇḍavarāyagatasya{9 ##In Cb. O. only.##} devaistrāyastriṃśairmahāsiṃ- hāsanaṃ prajñaptamabhūdyojanaśatasahasrasamucchrayeṇa yatra sa bhagavānniṡadyānuttarāṃ samyaksaṃbodhi- mabhisaṃbuddha: | samanantaraniṡaṇasya ca khalu punastasya bhagavato bodhimaṇḍe{10 bodhivrkṡamūle ##O.##} atha brahmakāyikā devaputrā divyaṃ puṡpavarṡamabhipravarṡayāmāsurbodhimaṇḍa{11 ṇḍe ##W. All but Cb. O. add## niṡaṇa.}sya parisāmantakena yojanaśatama{12 śatayojanasamaṃtarikṡe na ##A.##}ntarikṡe ca vātānpramuñcanti ye taṃ{13 ##A. grammatical error for the neuter form.##} jīrṇapuṡpamavakarṡayanti | yathāpravarṡitaṃ ca tatpuṡpavarṡaṃ tasya bhaga- vato bodhimaṇḍe niṡaṇasyāvyucchinnaṃ pravarṡayanti paripūrṇāndaśāntarakal{14 ##From## taṃ ##till## daśāntakalpān ##left out in A.##}pāṃstaṃ bhagavantama @160 bhyavakiranti {1 ##Left out in B. K. W.##}sma | tathā pravarṡitaṃ ca tatpuṡpavarṡaṃ pravarṡayanti{2 ##Left out in O. The others## pravarṡanti.} yāvatparinirvāṇakālasamaye tasya{3 yasta ##B.## yestasya ##Cb.## yastasya ##K. W.##} bhagavatastaṃ bhagavantamabhyavakiranti{4 ##B. W. add## sma.} | cāturmahārājakāyikāśca devaputrā divyāṃ deva- dundubhimabhipravādayāmāsustasya bhagavatobodhimaṇḍavarāyaga{5 prāpta ##W.## maṇḍaniṡaṇṇasya ##O.##}tasya satkārārthamavyucchinnaṃ pravādayāmāsu: | paripūrṇāndaśāntarakalpāṃstasya bhagavato niṡaṇṇasya tata uttari tāni divyāni tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakāla- samayāt{6 samayāt ##B. Cb. K.## samayobhūt ##O.## samaye ##A. Ca. W.##} || atha khalu bhikṡavo daśānāmantarakalpānāmatyayena {7 ##In B. K.##}sa bhagavānmahābhijñājñānābhibhūsta- thāgato ‘rhansamyaksaṃbuddho ‘nuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | samanantarābhisaṃbuddhaṃ ca{8 ddha taṃ ca ##A.## ddhañca taṃ ##B.## ddhaśca taṃ ##Cb. W.## ddhaṃ ca taṃ ##K.##} taṃ viditvā ye tasya bhagavata: kumārabhūtasya ṡoḍaśa putrā abhūvannaurasā jñānākaro nāma teṡāṃ jyeṡṭho ‘bhūt | teṡāṃ ca khalu punarbhikṡava: ṡoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni kroḍanakāni rāmaṇīyakānyabhūvanvicitrāṇi darśanīyāni | atha khalu bhikṡavaste ṡoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahā- bhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃ{9 iti ##added except in B. K. The whole passage after## visarjayitvā ##and before## mātr^ ##left out in O.##}buddhaṃ viditvā mātrbhirdhātrbhiśca rudantībhi:{10 ##Ungrammatical for## rudatībhi:. ##The reading in O. is## rodamānebhiśca}! parivrtā: puraskrtāstena ca mahārājñā cakravartināryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭo{11 ni ##A. B. K.## na ##Cb. W. O.##}nayutaśatasahasrai: parivrtā: puraskrtā yena @161 bhagavānmahābhijñājñānābhibhūstathāgato ‘rhansamyaksaṃbuddho bodhimaṇḍava{1 ragata ##O.##}rāgragatastenopasaṃ- krāmanti sma | tasya bhagavata: satkārārthāya gurukārārthāya mānanārthāya pūjanārthāyārcanārthā- yāpacāyanārthāyopasaṃkrāntā upasaṃkramya tasya bhagavata: pādau śirobhirvandi{2 śirasā vaṃ ##B. K.##}tvā taṃ bhagavantaṃ triṡpradakṡiṇīkrtyāñjaliṃ{3 ##MSS.## līṃ.} pragrhya taṃ bhagavantaṃ saṃmukhamābhirgāthābhi: sārūpyābhirabhiṡṭuva- nti sma || mahābhiṡaṭko ‘si anuttaro ‘si anantakalpai: samudāgato ‘si | uttāraṇārthāyiha sarvadehināṃ paripūrṇa saṃkal{4 lpu ##A.## lpa ##B. Cb. K. W.##}pu ayaṃ ti bhadraka: ||8|| suduṡkarā antarakalpime{5 ##All but O.## mā.} daśa krtā {6 sti ##A. W.## sta ##Ca. Cb. B. K.## ni ##O.##}ta ekāsani saṃniṡadya | na ca te ‘ntarā {7 na cāntare ##O.## na ca te ‘ntarānkā^ ##the others.##}kāyu kadāci cālito na hastapādaṃ na pi cānyadaṅgam{8 deśaka: ##K. the others## deśam; ##but O. has## grīva! ##Our reading conjectural.##} ||9|| cittaṃ pi te śānta{9 śānti ##O.##}gataṃ susaṃsthitamaniñjyabhūtaṃ sada aprakampyam | vikṡepu naivāsti kadācittava {10 tava ##is here impossible; O. has## tubhyam. ##The original text must have had## tuhya ##or a similar## prakrt ##form.##} atyantaśāntasthitu tvaṃ anāsrava: ||10|| diṡṭyāsi{11 drṡṭvā ca ##A. B. K. W.## diṡṭāsva ##Cb.##} kṡemeṇa ca svastinā ca aviheṭhita: prāpta imā{12 ##Thus O.;## ptimamagra ##the rest.##}grabodhim | asmākamrddhī iyamevarūpā diṡṭyā ca vardhāma{13 drṡṭvā ca varddhāya ##A. B. W.## drṡṭvā madīma ##Cb.## drṡṭvā ca vaddhāmi ##K.## drṡṭvā ca vandāma ##O. All wrong.##} narendrasiṃha ||11|| @162 anāyikeyaṃ praja sarvadu:khitā utpāṭitākṡī va nihīnasaukhyā | mārgaṃ na jānanti dukhāntagāminaṃ na mokṡahetorjanayanti vīryam ||12|| apāya vardhanti ca dīrgharātraṃ divyāśca kāyā:{1 divyāṃ ca kāyāṃ ##A.## divyāśca kāyā: ##B. K. O.## divyāṃ ca kāyā: ##Cb. W.##} parihāṇa{2 hāṇi ##K. which seems preferable.## parihāyiṡu sadā ##O.##}dharmā: | na śrūyate jātu jināna śabdastamo’ndhakāro ayu sarvaloka:{3 ke ##A. B. W.##} ||13|| prāptaṃ ca te lokavidū ihādya śivaṃ padaṃ uttamanā{4 mā ##B.##}sravaṃ ca | vayaṃ ca lo{5 kā ##K.##}kaśca anugrhī{6 tā: ##K.##}ta: śaraṇaṃ ca tvā eti vra{7 ebhi pra ##Cb.## eti vra ##O.## eta vra ##the rest.##}jāma nātha ||14|| atha khalu bhikṡavaste ṡoḍaśa rājakumārā: kumārabhūtā eva bālakāstaṃ bhagavantaṃ mahā- bhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhi: sārūpyābhirgāthābhi: saṃmukhamabhiṡṭutya taṃ bhagavantamadhyeṡante sma | dharmacakrapravartana{8 rtanāya ##O.##}tāyai deśayatu bhagavāndharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | tasyāṃ ca velāyāmimā gāthā abhāṡa{9 ṡate sma ##A. W.## ṡante sma ##B. K.## ṡata ##Cb.## ṡu: ##O.##}nta || {10 ##A. B. K. W. add## deśehi dharmaṃ dvipadānamuttamā.}deśehi dharmaṃ śatapuṇyalakṡa{11 ṇa ##W.##}ṇā vināyakā apratimā {12 rṡe ##O.## rṡī ##the rest.##}maharṡe | labdhaṃ ti{13 labdhaṃ ti ##B. Cb. K. O.## labdānta ##other MSS.##} jñānaṃ pravaraṃ viśiṡṭaṃ prakāśa{14 ya ##O. The lengthening unnecessary. The same applies to## pravartayā ##vs. 17.##}yā loki sadevakasmin ||15|| @163 asmāṃśca tārehi imāṃśca sattvānnidarśaya jñānu tathāgatānām | yathā vayaṃ pi{1 ##Thus O.; pī ##the rest.##} imamagrabodhiṃ anuprāpnuyāmo {2 puneyāma ime ##O. The original text must have had## anupāpuneyāma ime.}’tha ime ca sattvā: ||16|| caryāṃ ca jñānaṃ pi ca sarva jñānasi adhyāśayaṃ pūrvakrtaṃ ca puṇyam | adhimukti jñānāsi ca sarvaprāṇināṃ pravartayā cakravaraṃ {3 raṃ hya ##O.## rama ##the rest. Both wrong.##}anuttaramiti ||17|| tena khalu punarbhikṡava: samayena tena{4 ##In B. Cb. O. only.##} bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyamāne{5 buddhena ##B.## budhyatā ##Cb.##}na daśasu dikṡvekaikasyāṃ diśi pañcā- śallokadhātukoṭī{6 ni ##A. B. K.## na ##Cb. W. O.##}nayutaśatasahasrāṇi ṡaḍvikāraṃ prakampitānyabhūvanmahatā cāvabhāsena sphu- ṭānyabhūvan | sarveṡu ca teṡu lokadhātuṡu yā lokāntari{7 ##Var 1.## kottari.}kāstāsu ya {8 ##This ought to be## ye ‘kṡa.}akṡaṇā: saṃvrtā {9 ##A. W. add## aṃdhakārā; ##O. has## saṃvrttā. ##The whole passage has been adul- terated by the scribes. Cp.## Mahavastu ##I, 41 and Burnouf, Lotus, Append.XVI.##}andha- kāratamisrā yatremāvapi candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ mahaujaskāvābhayā- pyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubha{10 ta ##O.## tau ##the rest.##}vata: | tāsvapi tasminsamaye mahato ‘vabhā{11 ##B. K. add## loke.}sasya prādurbhāvo ‘bhūt | ye ‘pi tāsu lokāntarikāsu sattvā upapannāste ‘pyanyonyamevaṃ paśyantyanyonyamevaṃ saṃjānanti | anye ‘pi bata bho: sattvā santīhopapannā: | anye ‘pi bata bho: sattvā: santīhopapa{12 ##W. does not repeat this passage.##}nnā iti | sarveṡu ca teṡu lokadhātuṡu yāni devabhavanāni devavimānāni @164 ca yāvadbrahmalokātṡaḍvikāraṃ prakampitānyabhūvanmahatā {1 cā ##left out in K. O.##}cāvabhāsena sphuṭānyabhūvannatikramya devānāṃ devānubhāvam | iti hi bhikṡavastasminsamaye teṡu lokadhātuṡu maha{2 taśca ##Cb. K.##}ta: prthivīcā- lasya mahatmaścodārikasyāvabhāsasya loke{3 ##Left out in Cb.##} prādurbhāvo ‘bhūt || atha pūrvasyāṃ diśi teṡu pañcāśatsu lokadhātukoṭī{4 na ##W. O.## ni ##the rest.##}nayutaśatasahasreṡu yāni brāhmāṇi vimānāni tānyatīva bhrājanti{5 nte ##K.## virocanti ##O. for## virājanti ##throughout the whole chapter.##} tapanti virājanti{5 nte ##K.## virocanti ##O. for## virājanti ##throughout the whole chapter.##} śrīmantyojasvīni ca | atha khalu bhi- kṡavasteṡāṃ mahābrahmaṇāme{6 ##All but O.## brāhmaṇānām.}tadabhavat | imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca | kasya khalvidaṃ pūrvanimittaṃ bhaviṡyatīti | atha khalu bhikṡavasteṡu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṡu ye mahābrahmāṇa{7 ##Here too and in the sequel all but O.## brāhmaṇa ##for## brahmāṇa.}ste sarve ‘nyo- nya{8 nyaṃ ##A. B. Cb. K.## nya ##W.##}bhavanāni gatvārocayāmāsu: | atha khalu bhikṡava:{9 ##A. B. K.W. add## teṡu pañcāśatsu lokadhātukoṭīniyutaśatasahasreṡu; ##Cb.leaves out the whole.##} sarvasattvatrātā nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṡata || atīva no harṡita adya sarve vimānaśreṡṭhā imi prajvalanti | śriyā dyutīyā ca manoramā ye kiṃkāraṇaṃ īdrśu bheṡyate ‘dya ||18|| sādhu gaveṡāmatha etamarthaṃ ko devaputro upapannu adya | yasyānubhāvo ayamevarūpo abhūtapūrvo ayamadya drśyate ||19|| @165 yadi vā bhavedbuddha narendrarājā utpannu lokas{1 smiṃ ##K.##}mi kahiṃcidadya | ya{2 syo ##B. K. W.## syā ##A.## smin ##Cb.##}syo nimittaṃ imamevarūpaṃ śriyā {3 śo ##B. Cb. K.## śā ##A. W.##}daśo dikṡu jvalanti a{4 ##Thus O. Other MSS. seem to have## megha. ##The Locat.## dikṡu ##is unexplain- able. The## pada ##apparently corrupt; perhaps to r.## daśo(##or## daśā ##or## daśad) diśā adya śriyā jvalanti.}dya ||20|| atha khalu bhikṡavasteṡu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṡu ye mahābrahmā- ṇaste sarve sahitā: samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrānpuṡpapuṭāngrhītvā catasrṡu dikṡvanucaṅka{5 kramyamāṇā ##B. K. The words between## ^tvā ##and## pa^ ##wanting in O.##}manto ‘nuvicaranta: paścimaṃ digbhāgaṃ prakrāntā: | adrākṡu: khalu punasteṡu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṡu bhikṡavaste mahābrahmāṇa: paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivrkṡamūle siṃhāsanopaviṡṭaṃ parivrtaṃ puraskrtaṃ devanāgapakṡagandharvāsuragaruḍakiṃnaramahoragamanuṡyāmanuṡyaistaiśca putrai: ṡoḍaśabho rājakumārai- radhyeṡyamāṇaṃ dharmacakrapravartanatāyai{6 natāyai ##A. W.## nāya ##B. K. O.## nāyai ##Cb.##} | drṡṭvā ca punaryena {7 ##Left out in Cb. K.##}sa bhagavāṃstenopasaṃkrāntā upasaṃkramya tas{8 tasya ##in K. only.##}ya bhagavata: pādau śirobhirvandi{9 śirasābhivanditvā ##B. K.##}tvā taṃ bhagavantamanekaśatasahasrakrtva: pradakṡiṇokrtya taiśca sumerumātrai: puṡpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivrkṡaṃ daśayo- janapramāṇam | abhyavakīrya{10 kiritvā ##O.##} tāni brāhmāṇi vimānāni tas{11 ##All but O.## tasyaiva.}ya bhagavato niryātayāmāsu: | @166 parigrhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya | paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākramanukampāmupādāya || atha khalu bhikṡavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ{5 ##In K. O. only. In O. added## samasaṃgītyā ekasvareṇa.} bhagavantaṃ saṃmukhamābhirgāthābhi: sārūpyābhirabhiṡṭuvanti sma || āścaryabhūto{1 ryādbhuta ##A.##} jina aprameyo utpanna lokasmi{2 smiṃ ##A. All but O.## ke ##for## ka.} hitānukampī | nātho ‘si śāstāsi gurū si{2 gururasi ##A.## gurū si ##B.## gurū si ##Cb. K. W.##} jāto anugrahī{3 to ##A. Cb. W. All but O.## anugr; ##original Prakrt## anugga.}tā daśi{4 śa ##K.##}mā diśo ‘dya ||21|| pañcāśatī koṭisahasrapūrṇā yā lokadhātūna ito bhavanti | yato vayaṃ vandana āgatā jinaṃ vimānaśreṡṭhānprajahitva sarvaśa: ||22|| pūrveṇa karmeṇa krtena asminvicitracitrā hi ime vimānā: | pratigrhya asmākamanugrahārthaṃ paribhuñjatāṃ lokavidū yatheṡṭam ||23|| atha khalu bhikṡavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhi: sārūpyābhirgāthābhirabhiṡṭut{5 bhistavitvā ##Cb. O.##}ya taṃ bhagavantametadūcu: | pravartayatu bhagavāndharmacakraṃ{6 ##This passage is left out in Cb. O.##} pravartayatu sugato dharmacakraṃ loke deśayatu bhagavānnirvrtiṃ tārayatu bhagavānsa- ttvānanugrhṇā{7 ##All but O.## hṇiṡva.}tu bhagavānimaṃ lokaṃ deśayatu bhagavāndharmasvā{8 ##Left out in Cb. O.##}mī dharmamasya sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyā: prajāyā: sadevamānuṡāsurāyā: | tadbhaviṡya- @167 ti bahujanahitāya bahujanasukhāya lokānakumpāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca || atha khalu bhikṡavastāni pañcāśadbrahmakoṭīna{1 niyuta ##in A. B. Ca. W.##}yutaśatasahasrāṇyekasvareṇa samasaṃgīt{2 ##All but O.## saṃsaṃgītya.}yā taṃ{3 ##In K. only.##} bhagavantamābhi: sārūpyābhirgāthābhiradhyabhāṡa{4 ##Instead of## ābhi: ##etc. O. has## gītena dharmacakrapravartanāyai addhyeṡisu: ||}nta || deśehi bhagavandharmaṃ deśehi dvipadottama | maitrībalaṃ ca deśe{5 darśehi ##O.##}hi sattvāṃstārehi du:khitān ||24|| durlabho lokapradyota: puṡpamaudumbaraṃ yathā | utpanno ‘si mahāvīra adhyeṡāmastathāgata{6 ##This verse is wanting in the Chinese versions.##}m ||25|| atha khalu bhikṡava: sa bhagavāṃsteṡāṃ mahābrahmaṇāṃ tūṡṇībhāvenādhivāsayati sma || tena khalu punarbhikṡava: samayena pūrvadakṡiṇo digbhāge teṡu pañcāśatsu lokadhātukoṭī- {7 ni ##in all but Cb. O.##}nayutaśatasahasreṡu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrī- mantyojasvīni ca | atha khalu bhikṡavasteṡāṃ brahmaṇāmetadabhavat | imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca | kasya khalvidaṃ pūrvani- mittaṃ bhaviṡyatīti | atha khalu bhikṡavasteṡu pañcāśatsu lākadhātukoṭīnayutaśatasahasreṡu ye mahābrahmāṇaste ‘pi sarve ‘nyonyabhavanāni gatvārocayāmāsu: | atha khalu bhikṡavo ‘dhimā- trakāruṇiko nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṡata || @168 kasya pūrvanimittena māri{1 ##All but O.## mārṡā.}ṡā adya drśyate | vimānā: sarvi{2 rve ##K.## rvi ##O.## rva ##the rest.##} bhrājanti adhimātraṃ yaśasvina: ||26|| yadi vā devaputro ‘dya puṇyava{3 to ##Cb. K.##}nta ihā{4 mahāgaṇa: ##Cb.##}gata: | yasyeme{5 ##Thus O.## yasyame ##the others.##} anubhāvena vimānā: sarvi śobhitā: ||27|| atha vā buddha{6 ddho ##A. W.##} loke ‘sminnutpanno dvipadottama: | anubhāvena yasyādya vimānā imi{7 ti ##A. O.## ma ##K.## mi ##Cb. W.##} īdrśā: ||28|| sahitā: sarvi mārgāmo naitatkāraṇamalpakam | na khalvetādrśaṃ pūrvaṃ nimittaṃ jātu drśyate{8 ##All but O.## drṡṭamabhūt.} ||29|| caturdiśaṃ prapadyāmo añcā{9 aśvāma ##A. W.## andhama: ##B.## aścāmo ##Cb.## añcāma: ##K.## aṇvāma: ##O.##}ma: kṡetrakoṭiyo{10 yā ##A. Cb.## yā: ##B.## yo: ##K.## yo ##W.## ṭaya: ##O.##} | vyaktaṃ loke ‘dya buddhasya prādurbhāvo bhaviṡyati ||30|| atha khalu bhikṡavastānyapi pañcāśadbrahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrānpuṡpapuṭāngrhītvā catasrṡu dikṡvanucaṅkramanto{11 caṃkramyamāmāṇā ##K.##} ‘nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntā: | adrākṡu:{12 ##Cb. adds## atha ##O.## dadrśuśca, ##omitting## khalu punar.} khalu punarbhikṡavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathā- @169 gatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivrkṡamūle siṃhāsanopaviṡṭaṃ parivrtaṃ puraskrtaṃ devanāgayakṡagandharvāsuragaruḍakiṃnaramahoragamanuṡyāmanuṡyaistaiśca putrai: ṡoḍaśabhī rā- jakumārairadhyeṡyamāṇaṃ dharmacakrapravartanatāyai{1 vartanāya ##B. K. O.##} | drṡṭvā ca punaryena {2 sa ##in A. W. only.##}sa bhagavān{3 ##From## mahā ##till## buddha ##left out in Cb.##}mahābhijñājñānābhi- bhūstathāgato ’rhansamyaksaṃbuddhastenopasaṃkrāntā upasaṃkramya ca tas{4 ca tasya ##left out in B. Cb.##}ya bhagavata: pādau śiro- bhirvanditvā taṃ bhagavantamanekaśatasahasrakrtva: pradakṡaṇīkrtya tai: sumerumātrai: puṡpapuṭaistaṃ bhaga- vantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivrkṡaṃ daśayojanapramāṇam | abhyavakīrya tāni brāhmāṇi vimānāni tasya bhaga{5 tasmai bhagavate ##K. The other MSS. but O.## tasyaiva.}vato niryātayāmāsu: | parigrhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya | paribhuñjatu sugata imāni brāhmāṇi vimā- nānyasmākamanukampāmupādāya || atha khalu bhikṡavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ{6 tasmai bhagavate niryātyantam ##K.##} bhagavantaṃ saṃmukhamābhi: sārūpyābhirgāthābhirabhiṡṭuvanti sma || namo ‘stu te{7 ##Left out in K.##} apratimā{8 mo ##Cb. K.## maṃ ##O.##} maharṡe devātidevā kalaviṅka{9 ruta ##(for## su) ##A. W.##}susvarā | vināyakā loki sadevakasminvandāmi te lokahitānukampī{10 kaṃpaka ##A. B. K. W.## kaṃpo ##Cb.## kampaka: ##O. Rather## kampin.} ||31|| āścaryabhūto ‘si kathaṃcilloke utpannu adyo{11 adya ##O. The lengthening unnecessary.##} sucireṇa nātha | kalpāna pūrṇā śata śū{12 ##All but O.## adya.}nya āsīdaśīti buddhairayu jīvaloka: ||32|| @170 śūnyaśca {1 sūnyaṃ ca loko ##O.; r.## śūnye ca loke.}āsīddvipadottamehi apāyabhūmī tada {2 mi mada ##O.## mīstada ##the rest.##}utsadāsi | divyāśca kāyā: parihāyi{3 hāyaṡṭa ##A. W.## hāyiṡū ##B.## hāyiṡu ##O.## hāyasū ##Cb. K.##}ṡū tadā aśīti kalpāna śatā {4 yu ##A. B. K. W.## sa ##Cb.##}supūrṇā ||33|| so dāni cakṡuśca gatiśca lenaṃ trāṇaṃ pitā ca tatha bandhubhūta: | utpannu lokas{5 bhūte ##A. W. The others but O.## loke.}mi hitānukampī asmāka puṇyairiha dharmarājā ||34|| atha khalu bhikṡavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhi: sārūpyābhirgāthābhirabhiṡṭutya taṃ bhagavantametadūcu: | pravartayatu bhagavāndharmacakraṃ pravartayatu sugato dharmacakraṃ loke deśayatu bhagavānnirvrtiṃ tārayatu bhagavānsa- ttvānanugrhṇā{6 ##MSS.## hṇoṡva; ##the passage wanting in O.##}tu bhagavānimaṃ lokaṃ deśayatu bhagavāndharmamasya sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyā: prajāyā: sadevamānuṡāsurāyā: | tadbhaviṡyati bahujana- hitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca || atha khalu bhikṡavastāni pañcāśadbrahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā{7 ##All but O.## saṃma saṃgītya.} taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṡa{8 mābhi: gāthābhiradhyabhaṡaṃte sma ##A. W.## sārūpyābhira ##is added in Cb.## mābhyāṃ gāthābhyāmadhyabhāṡante sma ##B. K. Differently in O.## bhagavantaṃ gāthābhigotena dharmacakraprava- rtanāyāddhyeṡiṡu ||}nta || pravartaya cakravaraṃ mahāmune prakāśaya dharmu daśādiśāsu | tārehi sattvāndukhadharmapīḍitān prāmodyaharṡaṃ janayasva dehinām ||35|| @171 yaṃ śrutva bodhīya{1 ##All## bodhāya.} bhaveyu{2 ma ##A. B. Cb. W.## yu ##K. O.##} lābhino divyāni sthānāni vrajeyu cāpi | hāye{3 tyajeya ##A. B. W.## tyajeyu ##K.## āyeyu ##Cb. O.## hāyeyu ##O.##}yu ca āsurakāya sarve śāntāśca dāntāśca sukhībhave{4 ma: ##A. W.## ma ##B.## yu: ##Cb. O.## yu ##K.##}yu: ||36|| atha khalu bhikṡava: sa bhagavāṃsteṡāmapi mahābrahmaṇāṃ tūṡṇībhāvenādhivāsayati sma || tena khalu punarbhikṡava: samayena dakṡiṇasyāṃ diśi teṡu pañcāśatsu lokadhātukoṭīnayu- taśatasahasreṡu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śroma- ntyojasvīni ca | atha khalu bhikṡavasteṡāṃ mahābrahmaṇāmetadabhavat{5 bhūt ##A.## vocat ##B. W. Quite different and more prolix in O.##} | imāni khalu punarbrā- hmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca | kasya khalvi- damevaṃrūpaṃ pūrvanimittaṃ bhaviṡyati | atha khalu bhikṡavasteṡu pañcāśatsu lokadhātukoṭīnayuta- śatasahasreṡu ye mahābrahmāṇaste sarve ‘nyo{6 nyanyaṃ ##A. B. W.## nyanya ##Cb.## nyanyastambhava ##K.##}nyabhavanāni gatvārocayāmāsu: | atha khalu bhikṡava: sudharmo nāma mahābrahmā{7 brāhmaṇastaṃ ##Cb.##} taṃ mahāntaṃ brahmagaṇaṃ gāthābhyāmadh{8 gāthābhiradhya ##Cb.##}yabhāṡata || nāhetu nākāraṇamadya mārṡā: sarve vimānā iha jājvalanti | nimittaṃ darśenti ha kimpi{9 ##Thus O.## himasmi ##A.## hamsmi ##B.## hi kaṃpi ##Cb.## hi kasmi ##K.## hima- smiṃ ##W.##} loke sādhu gaveṡāma tame{10 matha etada ##O. preferable reading## matha etama.}tamartham ||37|| anū{11 anūna ##Cb. K.## bahūni ##O. The others## ananta.}nūna kalpāna śata hyatī{12 śatānyatītānye ##O.## śataṃ hyatītaṃ ##the others. Our reading conjectural## śatānyatītā ##would do as well.##}tā naitādrśaṃ jātu nimittamāsīt | yadi vopapanno iha devaputro utpannu loke yadi veha buddha: ||38|| @172 atha khalu bhikṡavasteṡu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṡu ye mahābrahmā- ṇaste{1 brahmaṇaste ##K.##} sarve sahitā: samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrānpuṡpapuṭāngrhītvā catasrṡu dikṡvanucaṅkamanto 'nuvicaranta uttaraṃ di- gbhāgaṃ prakrāntā: | adrākṡu: kha{2 ##A. B. W. add## atha; dadrśruśca ##O. omitting## khalu punar.}lu punarbhikṡavaste mahābrahmāṇa uttare digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivrkṡamūle siṃhāsanopaviṡṭaṃ parivrtaṃ puraskrtaṃ devanāgayakṡagandharvāsuragaruḍakiṃnaramahoragamanuṡyāma- nuṡyaistaiśca putrai: ṡoḍaśabhī rājakumārairadhyeṡyamāṇaṃ dharma{3 mahā ##added in some MSS.##}cakrapravartanatāyai{4 nāya ##K. O.##} | drṡṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntā upasaṃkramya tasya bhagavata: pādau śirobhirvandi{5 śirasābhivanditvā ##K.##}tvā taṃ bhagavantamaneka- śatasahasrakrtva: pradakṡiṇīkrtya tai: sumerumātrai: puṡpapuṭaistaṃ bhagavantamabhyavakiranti smābhi- prakiranti sma taṃ ca bodhivrkṡaṃ daśayojanapramāṇam | abhyavakīrya tāni brāhmāṇi divyāni vimānāni tasya bhaga{6 tasmai bhagavate ##B. K. The other MSS. but O.## tasyaiva.}vato niryātayāmāsu: | parigrhṇātu bhagavānimāni brāhmāṇi vimā- nānyasmākamanukampāmupādāya | paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanu- kampāmupādāya || atha khalu bhikṡavaste ‘pi{7 ##In Cb. only.##} mahābrahmāṇastāni svāni svāni vimānāni tasya bhaga{8 tasmai bhagavate ##B. K. The others as above.##}vato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhi: sārūpyābhirgāthābhirabhiṡṭuva- nti sma || @173 sudurlabhaṃ darśana{1 naṃ ##A.## nu ##B.## na ##Cb. W. O.## ta ##K.##} nāyakānāṃ svabhyāgataṃ te bhavarāgamardana{2 naṃ ##A. W.## na ##B. Cb. K. O.##} | sucirasya te darśanamadya loke paripūrṇakalpāna śatebhi{3 ##All but O.## śateti.} drśyase{4 ##MSS.## drśyate.} ||39|| trṡitāṃ prajāṃ tarpaya lokanātha adrṡṭapūrvo ‘si kathaṃci drśyase | audumbaraṃ puṡpa yathaiva durlabhaṃ tathaiva drṡṭo ‘si kathaṃci nāyaka ||40|| vimāna asmākamimā{5 ##All## ime, ##but it appears from## etāni ##in the third padu that## vimāna ##is here used in the neuter gender.##} vināyaka tavānubhāvena viśobhitādya | parigrhya etāni samantacakṡu: paribhuñja cāsmākamanugrahārtham ||41|| atha khalu bhikṡavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhi: sārūpyābhirgāthābhirabhiṡṭutya taṃ bhagavantametadūcu: | pravartayatu bhagavāndharmacakraṃ loke deśayatu bhagavānnirvrtiṃ tārayatu bhagavānsattvānanugrhṇātu bhagavā{6 ##All but O.## hṇīṡva; bhagavannimaṃ ##K.##}nimaṃ lokaṃ deśayatu bhagavāndharmamasya sadevakasya lokas{7 ##Cb. adds## purata:.}ya samārakasya sabrahmakasya saśramaṇabrāhma- ṇikāyā: prajāyā: sadevamānuṡāsurāyā: | tadbhaviṡyati bahujanahitāya bahujanasukhāya lo- kānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca || atha khalu bhikṡavastāni pañcāśadbrahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā{8 ##All but O.## samaṃ saṃgītya.} taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṡanta{9 mābhi: sārūpyābhirgāthābhiradhyabhāṡaṃte sma ##A. W.## sma ##left out in Cb.## mābhyāṃ gāthābhyāmadhyabhāṡante sma ##B. K. O. has## bhagavantamabhigītena dharmacakrapravartanāyādhyeṡiṡu: ||}|| @174 deśehi dharmaṃ bhagavanvināyaka pravarta{1 ya ##O.##}yā dharmamayaṃ ca cakram | nirnā{2 ninā ##O., better.##}dayā dharmamayaṃ ca dundubhiṃ taṃ dharmaśaṅkhaṃ ca prapūrayasva ||42|| saddharmavarṡaṃ varṡayas{3 ca pravarṡa ##O. preferable.##}va loke valgusvaraṃ bhāṡa su{4 sva ##B.##}bhāṡitaṃ ca | adhyeṡito{5 ##All but O.## taṃ.} dharmamudīrayasva mocehi sattvānayutāna koṭya: ||43|| atha khalu bhikṡava: sa bhagavāṃsteṡāṃ mahābrahmaṇāṃ tūṡṇībhāvenādhivāsayati sma || peyā{6 ##In A. W. only.##}laṃ | evaṃ dakṡiṇapaścimā diśyevaṃ paścimā{7 ##Left out in A. B. Cb.##}yāṃ diśyevaṃ paścimottaras{8 rāyāṃ ##A. W.## uttarapaścimāyāṃ ##O.##}yāṃ diśye- vamuttaras{9 ##Left out in Cb.##}yāṃ diśyevamuttarapūrvas{10 ##Left out in B.##}yāṃ diśyevamadhodiśi{11 madhyodiśi ##A.## madhadiśi ##B.## madhastāndiśi ##Cb.## madhodiśi ##K. W.## heṡṭi- māyāṃ diśi kartavyam || ##O.##} || atha khalu bhikṡava ūrdhvāyāṃ diśi{12 ūrdhvāndiśi ##Cb.##}teṡu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṡu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca | atha khalu bhikṡavasteṡāṃ mahābrahmaṇāmetadabhavat | imāni khalu punarbrāhmāṇi vimānānya- tīva bhrājanti tapanti virājanti śrīmantyojasvīni ca | kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṡyatīti | atha khalu bhikṡavasteṡu pañcāśatsu lokadhātukātīnayutaśatasahasreṡu ye mahā- @175 brahmāṇaste sarve ‘nyo{1 nyaṃ ##A.##}nyabhavanāni gatvārocayāmāsu: | atha khalu bhikṡava: śikhī nāma mahā- brahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṡata || kiṃkāraṇaṃ mārṡa idaṃ bhaviṡyati yenā vimānāni parisphuṭāni | ojena varṇena dyutīya cāpi adhimātravrddhāni kimatra kāraṇam ||44|| na īdrśaṃ no abhidrṡṭapūrvaṃ śrutaṃ ca keno tatha pūrva āsīt | ojasphuṭāni{2 ##All but O.## hi.} yatha adya e{3 ##All## ete.}tā adhimātra bhrājanti kimatra kāraṇam ||45|| yadi vā nu kaścidbhavi devaputra: śubhena karmeṇa samarpito iha | upapannu tasyo ayamānubhāvo yadi vā bhavedbuddha kadāci loke ||46|| atha khalu bhikṡavasteṡu pañcāśatsu lākadhātukoṭīnayutaśatasahasreṡu ye mahābrahmāṇaste sarve sahitā: samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya di- vyāṃśca sumerumātrānpuṡpapuṭāngrhītvā catasrṡu dikṡvanucaṅkramanto ‘nuvicaranto yenādhodigbhā- gastenopasaṃkrāntā: | adrākṡu: khalu punarbhi{4 dadrśruśca ##O., omitting## khalu punar.}kṡavaste mahābrahmāṇo{5 mahābrāhmāṇa adhardi ##O.## mahābrāhmaṇā adhodi ##the rest.##} ‘dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivrkṡamūle siṃhāsanopaviṡṭaṃ parivrtaṃ puraskrtaṃ devanāgayakṡagandharvāsuragaruḍakiṃnaramahoragamanuṡyāmanu- ṡyaistaiśca putrai: ṡoḍaśabho rājakumārairadhyaṡyemāṇaṃ {6 ##All but O.## mahādha.}dharmacakrapravartanatāyai | drṡṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntā upasaṃkramya bhagavata: pādau śirobhirvandi{7 śirasābhivanditvā ##W.## vandya ##Cb.##}tvā taṃ bhagavantamanekaśatasa- hasrakrtva: pradakṡiṇīkrtya tai: sumerumātrai: puṡpapuṭaistaṃ bhagavantamabhyavakiranti smābhipraki- @176 ranti sma taṃ ca bodhivrkṡaṃ daśayojanapramāṇam | abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagava{1 tasmai bhagavate ##B. K. The others but O.## tasyaiva bhagavato.}to niryātayāmāsu: | pratigrhṇātu bhagavānimāni brāhmā- ṇi vimānānyasmākamanukampāmupādāya | {2 ##This sentence is left out in A. Cb.##}paribhuñjatu sugata imāni brāhmāṇi vimānānya- smākamanukampāmupadāyeti || atha khalu bhikṡavaste ‘pi mahābrahmāṇastāni svāni svāni{3 ##B. K. add## brāhmāṇi.} vimānāni tasya bhagava{1 tasmai bhagavate ##B. K. The others but O.## tasyaiva bhagavato.}to niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmu{4 saṃmukham ##only in O., but see p. 172##}khamābhi: sārūpyābhirgāthābhirabhiṡṭuva- nti sma || sādhu darśana buddhānāṃ lokanāthāna tāyinām | traidhātukasmi buddhā vai sattvā{5 kesmiṃ sattvānāṃ buddhānāṃ ##A. W.## kasmiṃ sattvānāṃ buddhānāṃ ##B. Cb. O.## kasmi buddhā vai sattvānāṃ ##K.##}nāṃ ye pramocakā: ||47|| samantacakṡu{6 kṡurlo ##B.##} lokendrā{7 ndro ##A. W.## ndrā ##B. K.## ndra ##Cb.##} vyavalokenti diśo daśa | vivaritvāmrtadvāra{8 mava ##A. B. K. W.## mo ##Cb.##}motārenti bahūñjanān ||48|| śūnyā acintiyā:{9 yā ##K.##} kalpā atītā:{10 tā: ##B.##} pūrvi ye {11 bhūt ##A.## bhū: ##B. Cb. K. W. O.##}abhū: | adarśa{12 nānāṃ ##A. W.## no nare ##O.##}nā jinendrāṇāṃ andhā āsīddiśo daśa ||49|| vardhanti narakāstīvrāstiryagyonistathāsurā: | @177 preteṡu copapadyante prāṇikoṭya:{1 ṭya ##A. B. W.## ṭyā ##Cb.## ṭya: ##K.##} sahasraśa: ||50|| divyā: kāyāśca {2 ##All but Cb. O.## hīyante.}hāyante cyutā gacchanti durgatim | aśrutvā dharma buddhānāṃ gatyeṡāṃ bhoti{3 bhoṃ ##A.## bho ##Cb. K. W.## gatī ca bhavati ##O.##} pāpikā{4 pāpakā: ##A.## pāpikā: ##B.## pātikā ##Cb.## pāpikā ##K.## pāpitā ##W.## pāpakā ##O.##} ||51|| caryāśruddhigatiprajñā {2 ##All but Cb. O.## hīyante.}hāyante sarvaprāṇinām | mukhaṃ vinaśyato teṡāṃ sukhasaṃjñā ca naśyati ||52|| anācārāśca te bhonti asaddharme pratiṡṭhitā: | adāntā lokanāthena durgatiṃ prapatanti te ||53|| drṡṭo{5 diṡṭo ##O.##} ‘si lokapradyota sucireṇāsi āgata: | utpannu sarvasattvānāṃ krtena anukampaka: ||54|| di{6 ##All## drṡṭvā.}ṡṭyā kṡemeṇa prāpto ‘si buddhajñānamanuttaram | vayaṃ te anumodāmo lokaścaiva sadevaka: ||55|| vimānāni {7 vi ##Cb.##}sucitrāṇi anubhāvena te vibho | dadā{8 mi ##Cb.##}ma te mahāvīra pratigr{9 hna ##A. K. W.## hṇā ##B.## hma ##Cb.## hṇāhi nāyaka ##O.##}hṇa mahāmune ||56|| asmākamanukampārthaṃ paribhu{10 bhuktā ##B.## bhukṡyaṃ ##Cb.## bhuṃkṡva ##K.##}ñja vināyaka | vayaṃ ca sarvasattvāśca ayāṃ bodhiṃ sprśemahi{11 sprśeṡata ##A. W.## sprsemahi ##B. K.## sprhemahi ##Cb.## sprśematha ##O., probably more original; cp. similar forms## mahavastu ##III, 9.##} ||57|| @178 atha khalu bhikṡavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhi: sārūpyābhirgāthābhirabhiṡṭutya taṃ bhagavantametadūcu: | pravartayatu bhagavāndharmacakraṃ pravartayatu sugato dharmacakraṃ loke deśayatu bhagavānnirvrtiṃ tārayatu bhagavānsa- rvasattvānanugrhṇā{1 hṇīṡva ##MSS. The whole passage wanting in O.##}tu bhagavānimaṃ lokaṃ deśayatu bhagavāndharmamasya sadevakasya lokasya samāra- kasya sabrahmakasya saśramaṇabrāhmaṇikāyā: prajāyā: sadevamānuṡāsurāyā: | tadbhaviṡyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca || atha khalu bhikṡavastāni pañcāśadbrahmakoṭinayutaśatasahasrāṇyekasvareṇa samasaṃgīt{2 ##All but O.## samaṃ saṃgītya.}yā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṡa{3 mābhi: sārūpyābhirgāthābhirabhāṡate sma ##A.## ^dhyabhāṡante ##Cb.## ^bhāṡante sma ##W.## mābhyāṃ ^ṡante sma ##B.## mābhyāṃ ^ṡata ##K.## gāthābhigītena dharmacakrapravartanāyādhyeṡisu ##O.##}nta || pravartaya{4 yā ##Cb. K.##} cakravaramanuttaraṃ parāhana{3 mābhi: sārūpyābhirgāthābhirabhāṡate sma ##A.## ^dhyabhāṡante ##Cb.## ^bhāṡante sma ##W.## mābhyāṃ ^ṡante sma ##B.## mābhyāṃ ^ṡata ##K.## gāthābhigītena dharmacakrapravartanāyādhyeṡisu ##O.##}sva amrtasya dundubhim | pramoca{5 hanāhi ##O., more original.##}ya du:khaśataiśca sattvānnirvāṇamārgaṃ ca pradarśayas{6 yāhi ##O.##}va ||58|| asmābhiradhyeṡitu bhāṡa dharmamasmānanugrhṇa imaṃ ca lokam | valgusvaraṃ {7 ca ##B. K. W. O.## co ##Cb.## madhuraṃ ca ##A.##}ca madhuraṃ pramu{8 manoramaṃ ##B.##}ñca samudānitaṃ kalpasahasrakoṭibhi: ||59|| atha khalu bhikṡava: sa bhagavānmahābhijñājñānābhibhūstathāgato ‘rhansamyaksaṃbuddhasteṡāṃ brahmakoṭīnayutaśatasahasrāṇāmadhye{9 ##B. adds## mā.##}ṡaṇāṃ viditvā teṡāṃ ca ṡoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ @179 tasyāṃ velāyāṃ {1 mahā ##added except in Cb. O.##}dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāramapravartitaṃ śramaṇena vā brā- hmaṇena vā devena vā māreṇa vā brahmaṇā vānyena vā kenacitpunarloke saha dharmeṇa | {2 idam ##in Cb. only.## yaduta idaṃ ##O.##}yadidaṃ du:khamayaṃ du:khasamudayo ‘yaṃ du:khanirodha iyaṃ du:khanirodhagāminī pratipadāryasatyami- ti | pratītyasamutpādapravrttiṃ ca vistareṇa saṃprakāśayāmāsa | iti hi bhikṡavo ‘vidyā- pratya{3 yā ^rā ##K. W.##}yā: saṃskā{3 yā ^rā ##K. W.##}rā: saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṡaḍā- yatanaṃ ṡaḍāyatanapratyaya: sparśa: sparśapratyayā vedanā vedanāpratyayā trṡṇā trṡṇāpratyayamupā- dānamupādānapratyayo bhavo bhavapratyayā jātirjātipratyayā jarāmaraṇaśokaparidevadu:khadaurma- nasyopāyāsā: saṃbhavanti | evamasya kevalasya mahato du:khaskandhasya samudayo bhavati | avidyānirodhātsaṃskāranirodha: saṃskāranirodhādvijñānanirodho vijñānanirodhānnāmarūpa- nirodho nāmarūpanirodhātṡaḍāyatananirodha: ṡaḍāyatananirodhātsparśanirodha: sparśaniro- dhādvedanānirodho vedanānirodhāttrṡṇānirodhastrṡṇānirodhādupādānanirodha upādānani- rodhādbhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevadu:khadaurma- nasyopāyāsā nirudhyante | evamasya kevalasya mahato du:khaskandhasya nirodho bhavati || sahapravartitaṃ cedaṃ bhikṡavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharma{4 ##B. adds## pravartaṃ.}cakraṃ sadevakasya lokas{5 ##Left out in K.##}ya samārakasya sabrahmakasya saśra{6 va ##Cb. K. W.##}maṇabrāhmaṇi- kāyā: prajāyā: sadevamānuṡāsurāyā: parṡada: purastāda{7 ##B. O. add## khalu.}tha tasminneva kṡaṇalavamuhūrte ṡaṡṭe:{8 ṡaṡṭīnāṃ ##A. Cb. W.## ṡaṡṭe: ##B.## ṡaṡṭha: ##K.##} prā- ṇikoṭīnayutaśatasahasrāṇāmanupādāyāsravebhyaścittāni vimuktāni sarve ca te traividyā: @180 ṡaḍabhijñā aṡṭavimokṡadhyāyina:{1 ##MSS. but O. have## mokṡā ##for## mokṡa; ##O. has## arhanta:. ##But## aṡṭavimokṡā ##as a Bahuvrihi is meaningless.##} saṃvrttā: | punaranupūrveṇa bhikṡava: sa bhagavānmahābhijñājñā- nābhibhūstathāgato ‘rhansamyaksaṃ{2 ##From## mahā ##till## buddho ##left out in Cb. O.## rājakumārāṃ ##added here in A. K. W.##}buddho dvītīyāṃ dharmadeśanāmakārṡīttrtīyāmapi dharmadeśanāma- kārṡīccaturthīmapi dharmadeśanāmakārṡīt | atha khalu bhikṡavastasya bhagavato {3 ##From## maha ##till## buddhasya ##left out in Cb. O.##}mahābhijñājñānā- bhibhuvastathāgatasyārhata: samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukā{4 kopa ##Cb.## vāli ##for## vālu ##O.##}samānāṃ prāṇikoṭīnayutaśatasahasrāṇāmanupādāyāsravebhyaścittāni vimuktāni | tata: paścādbhikṡa- vastasya bhagavato gaṇanāsamatikrānta: śrāvakasaṃgho 'bhūt || tena khalu punarbhikṡava: samayena te ṡoḍaśa rājakumārā: kumārabhūtā eva samānā: śraddha- yāgārādanāgārikāṃ pravrajitā: sarve ca te śrāmaṇerā abhūvanpaṇiḍatā vyaktā medhāvina: kuśalā bahubuddhaśatasahasracaritāvino ‘rthinaścānuttarā{5 yā: ^dhe: ##B. Cb. K. O.## yāṃ ^dhau ##A. Ca. W.##}yā: samyaksaṃbodhe:{5 yā: ^dhe: ##B. Cb. K. O.## yāṃ ^dhau ##A. Ca. W.##} | atha khalu bhikṡavaste ṡoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbu- ddhametadūcu: | imāni khalu punarbhagavaṃstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśana{6 nāyāṃ ##O.##}yā pariniṡpannāni | tatsādhu bhagavāṃstathāgato ‘rhansamyaksaṃbuddho ‘smākamanukampāmupādāyānuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu yadvayamapi tathāgatasyānuśikṡemahi | arthino vayaṃ bhagavaṃstathāgatajñānadarśanena | bhagavānevāsmākamasminnevārthe sākṡī tvaṃ ca{7 ##In Cb. only.##} bhagavansarvasattvāśayajño jānīye ‘smākamadhyāśaya- miti || @181 tena khalu punarbhikṡava: samayena tānbālāndārakāntrājakumārānpravrajitāñśrāmaṇe- rāndrṡṭvā yāvāṃstasya rājñaścakravartina: parivārastato ‘rdha: pravrajito ‘bhūdaśītiprāṇiko- ṭīnayutaśatasahasrāṇi || atha khalu bhikṡava: sa bhagavānmahābhijñājñānābhibhūstathāgato ‘rhansamyaksaṃbuddhasteṡāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśate: kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ mūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasrṇāṃ parṡadām || tena khalu punarbhikṡava: samayena tasya bhagavato bhāṡitaṃ te ṡoḍaśa rājakumārā: śrāma- ṇerā{1 ##In Cb. K. only.## śrāmaṇerakā: ##O.##} udgrhī{2 hṇīṡu ##O.## hṇīta ##the rest.##}tavanto dhāritavanta{3 ##Left out in Cb.## dhārayiṡu ##O.##} ārādhita{4 ādharita ##B. left out in O.; which seems preferable.##}vanta: paryāptavanta:{5 paryāpuniṡu ##O.##} || atha khalu bhikṡava: sa bhagavānmahābhijñājñānābhibhūstathāgato ‘rhansamyaksaṃbuddhastā- nṡoḍaśa śrāmaṇerānvyākāṡīrdanuttarāyāṃ samyaksaṃbodhau | tasya khalu punarbhikṡavo mahābhi- jñājñānābhibhuvastathāgatasyārhata: samyaksaṃbuddhasyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhā{6 ṡya ##B.##}ṡamā- ṇasya śrāvakāścādhimuktavantaste{7 mucyiṡu: ##O.##} ca ṡoḍaśa śrāmaṇerā bahūni ca prāṇikoṭonayutaśatasa- hasrāṇi vici{8 ##This agrees with kumarajiva’s version, as he reads-------------‘all the rest of beings, a thousand myriads of Kotis, all felt doubts, and incertainty !,,One Msc. has## nirvi^, ##which would seem more appropriate.##}kitsāprāptānyabhūvan || @182 atha khalu bhikṡava: sa bhagavānmahābhijñājñānābhibhūstathāgato ‘rhansamyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṡṭau kalpasahasrāṇyaviśrānto bhāṡitvā vihāraṃ praviṡṭa: prati- saṃlayanāya tathā pratisaṃlīnaśca bhikṡava: sa tathāgataścaturaśīti{1 ##All but O. add## koṭī.}kalpasahasrāṇi vihārasthita evāsīt || atha khalu bhikṡavaste ṡoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathā{2 ##From## mahā ##till## gataṃ ##left out in Cb.##}gataṃ pratisaṃlīnaṃ viditvā prthakprthagdharmāsanāni siṃhāsanāni{3 ##Left out in A. Cb.##} prajñāpya teṡu niṡaṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskrtya taṃ{4 ##From## bhagavantaṃ ##till## taṃ ##left out in Cb.##} saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasrṇāṃ parṡadāṃ caturaśotikal{5 ##Some MSS. add## koṭī.}pasahasrāṇi saṃprakāśitavanta: | tatra bhikṡava ekai{6 ka: ##K.##}ka: śrāma- ṇero{7 rā ##B. W.##} bodhisattva:{8 tvā ##Cb.##} ṡaṡṭi{9 ṡaṡṭi ##is repeated in A only.}ṡaṡṭigaṅgānadīvālukāsamāni prāṇikoṭīnayutaśatasahasrāṇyanutta- rāyāṃ samyaksaṃvodhau paripācitavānsamādāpita{10 samādāpitavān ##left out in Cb.##}vānsaṃharṡita{11 saṃharṡitavān ##left out in B. Cb. O.##}vānsamuttejitavānsaṃpraharṡita- vānavatāritavān || atha khalu bhikṡava: sa bhagavānmahābhijñājñānābhibhūstathāgato ‘rhansamyaksaṃbuddhasteṡāṃ caturaśīte:{12 ti ##A. W.## te: ##B.## tīnāṃ ##Cb. K. O.##} kalpa{13 koṭī ##added in A. B. Ca. W.##}sahasrāṇāmatyayena{14 tyayāt ##K.##} smrtimānsaṃprajñānaṃstasmātsamādhervyuttiṡṭhet vyutthāya @183 ca sa bhagavānmahābhijñājñānābhibhūstathāgato{1 ##From## mahā ##till## gato ##left out in Cb.##} yena taddharmāsanaṃ tenopasaṃkrāmadupasaṃ{2 krāmadupasaṃ ##left out in A. B. W.## krāmupasaṃ ##K.##}kramya prajñapta evāsane nyaṡīdat || samanantaraniṡaṇaśca khalu punarbhikṡava: sa bhagavānmahābhijñājñānābhibhūstathāgata{3 ##From## mahā ##till## gatas ##left out in Cb. O.## tathāgatas ##left out in K.##}sta- smindharmāsane ‘tha{4 ##A. B. K. W. add## khalu.} tāvadeva sarvāvantaṃ parṡanmaṇḍalamavalokya bhikṡusaṃghamāmantrayāmāsa | āśca- ryaprāptā bhikṡavo ‘dbhutaprāptā ime ṡoḍaśa śrāmaṇerā:{5 ##From## adbhuta ##till## ṇerā: ##left out in Cb.##} prajñāvanto bahubuddhakoṭīna{6 ##All but O.## niyuta.}yutaśatasaha- sraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā{7 ##Left out in Cb.##} buddhajñānapratigrāha{8 ##In Cb. only. In O. much more prolix.##}kā buddhajñānāvatārakā buddhajñānasaṃdarśakā: | paryupāsadhvaṃ bhikṡava etānṡoḍaśa śrāmaṇerānpuna: punarye kecidbhikṡava: śrā- vakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vaiṡāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṡepsyanti na pratibādhiṡyante sarve te kṡipramanuttarāyā: samyaksaṃbodherlābhino bhavi- ṡyanti sarve ca te tathāgatajñānamanuprāpsyanti || {9 tena ##B. Cb.## taiśca ##O.##}tai: khalu punarbhikṡava: ṡoḍaśabhi: kulaputraistasya bhagavata: śāsane ‘yaṃ saddharmapuṇḍarīko dharmaparyāya: puna: puna: saṃprakāśito ‘bhūt | tai: khalu punarbhikṡava: ṡoḍaśabhi: śrāmaṇerairvodhi- sattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṡaṡṭiṡaṡṭigaṅgānadīvālukā{10 kopa ##B.##}samāni sattvakoṭīna{6 ##All but O.## niyuta.}yutaśatasahasrāṇi vodhāya samādāpitānyabhūvansarvāṇi ca tāni taireva sārdhaṃ @184 tāsu tāsu jātiṡvanupravrajitāni tānyeva samanupaśyantasteṡāmevāntikā{1 kātsaddharma ##K.##}ddharmamaśrauṡu: | taiśca- tvāriṃśadbuddhakoṭīsahasrāṇyārāgitāni kecidadyāpyārāgayanti || ārocayāmi vo bhikṡava: prativedayāmi vo ye te ṡoḍaśa rājakumārā: kumārabhūtā ye tasya bhagavata: śāsane śrāmaṇerā dharmabhāṇakā{2 ##Left out in Cb.##} abhūvansarve te ‘nuttarāṃ samyaksaṃbodhimabhisaṃ- buddhā: sarve ca ta etarhi tiṡṭhanti dhriyante yāpayanti daśasu dikṡu nānābuddhakṡetreṡu bahūnāṃ śrāvakabodhisa{3 bodhisattva ##left out in A. W.##}ttavakoṭīnayutaśatasahasrāṇāṃ dharmaṃ deśayanti | yadu{4 yadidaṃ ##Cb. O.##}ta pūrvasyāṃ diśI bhikṡavo ‘bhiratyāṃ lokadhātāvakṡobhyo 1 nāma tathāgato ‘rhansamyaksaṃbuddho 2 merukūṭaśca nāma tathā- gato ‘rhansamyaksaṃbuddha: | pūrvadakṡiṇasyāṃ diśi bhikṡava: 3 siṃhaghoṡaśca nāma tathāgato ‘rhansamyaksaṃbuddha: 4 siṃhadhvajaśca{5 brahmadhajaśca ##A. K. W.##} nāma tathāgato ‘rhansamyaksaṃbuddha: | dakṡiṇasyāṃ diśi bhikṡava 5 ākāśapratiṡṭhitaśca nāma tathāgato ‘rhansamyaksaṃbuddho 6 nityaparinirvr{6 nir ##left out in A. K. W.##}taśca nāma tathāgato ‘rhansamyaksaṃbuddha: | dakṡiṇapaścimāyāṃ diśi bhikṡava 7 indradhvajaśca nāma tathāgato ‘rhansamyaksaṃbuddho 8 brahmadhvajaśca nāma tathāgato ‘rhansamyaksaṃbuddha: | paścimāyāṃ diśi bhikṡavo 9 ‘mitāyuśca nāma tathāgato ‘rhansamyaksaṃbuddha: 10 sarvalokadhātūpadravodve- gapratyuttīrṇaśca nāma tathāgato ‘rhansamyaksaṃbuddha: | {7 ##The whole sentence is left out in A. B.##}paścimottarasyāṃ diśibhikṡavastamāla- patracandanagandhābhijñaśca 11 nāma tathāgato ‘rhansamyaksaṃbuddho 12 merukalpaśca nāma tathā- gato ‘rhansamyaksaṃbuddha: | uttarasyāṃ diśi bhikṡavo 13 meghasvaradīpa{8 meghasvaro ##B.## meghasvaradīpaśca ##Cb.## meghasvaraśca ##K.## meghasvaradīpo nāma ##O.##}śca nāma tathāgato ‘rha- @185 nsamyaksaṃbuddho 14 meghasvara{1 meghasvara ##B. W. O.## meghaśvara ##Cb.## medheśvara ##Ca.##}rājaśca nāma tathāgato ‘rhansamyaksaṃbuddha: | {2 ##This sentence till## buddha: ##is left out in A.##}uttarapūrvasyāṃ diśi bhikṡava: 15 sarvalokabha{3 bhaya ##B. W.## bhayā ##Cb. K.## lokādīptabhayamanyitavidhvaṃsa^ ##O. Var. rr. mentioned in English translation p.179:## bhayājitacchambhi^ ##and## bhayadevāgacchambhi^.}yacchambhitatvavidhvaṃsanakaraśca nāma tathāgato ‘rhansamyaksaṃbuddho ‘haṃ ca bhikṡava: 16 śākyamunirnāma tathāgato ‘rhansamyaksaṃbuddha: ṡoḍaśamo madhye khalvasyāṃ sahāyāṃ lokadhātāvanutta{4 rāyāṃ ^dhau ##A. W.##}rāṃ samyaksaṃbodhima{4 rāyāṃ ^dhau ##A. W.##}bhisaṃbuddha: || ye punaste bhikṡavastadāsmākaṃ śrāmaṇerabhūtānāṃ sattvā{5 sattvānā ##A. B. Cb.K.## sattvā ##W.##} dharmaṃ śrutavantastasya bhagavata: śāsana ekaikasya bodhisattvasya mahāsattvas{6 ##In B. only.##}ya bahūni gaṅgānadīvālukā{7 kopa ##A. B. Cb. W.##}samāni sattvakoṭī- nayutaśatasahasrāṇi yānyasmābhi: samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānye{8 etāni ##left out in W.##}tāni bhi- kṡatro ‘dyāpa śravakabhūmāvevāvasthitāni paripāc{9 padyaṃta ##Cb.##}yanta {10 eva ##left out in B.##}evānuttarāyāṃ samyaksaṃbodhau | eṡai- vaiṡāmānupūrvyanutta{11 pūrvī anu ##A. B. Cb. W.##}rāyā:{12 rāṃ ##Cb.##} samyaksaṃbodherabhisaṃvodha{13 vodhimabhisaṃbudhya ##Cb.##}nāya | tatkasya heto: | evaṃ duradhimocyaṃ{14 dhigamo vā ##A.## dhimocyāṃ ##B.## dhimokṡyaṃ ##Cb.## dhimocyaṃ ##K.## dhimocā ##W.## dhimucyanīyaṃ ##O.##} hi bhikṡavastathāgatajñānam | katame ca te bhikṡava: sattvā ye mayā bodhisattvena tasya bhagavata: @186 śāsane aprameyāṇyasaṃkhyeyāni gaṅgānadīvā{1 li ##K. W.##}lukā{2 kopa ##Cb.##}samāni sattvakoṭīnayutaśatasahasrāṇi sarva- jñatā{3 tā ##left out in B.## jñatā ##left out in Cb.## jñatāya dha ##O.##}dharmamunaśrāvitāni | yūyaṃ te bhikṡavastena kālena tena samayena sattvā abhūvan || ye{4 te ##A.##} ca mama parinirvrtasyānāgate ‘dhvani śrāvakā bhaviṡyanti bodhisattvacaryāṃ ca śroṡyanti na cāvabhotsyante bodhisattvā vayamiti | kiṃ cāpi te bhikṡava: sarve parinirvā- ṇasaṃjñina: parinirvāsyanti | api tu khalu punarbhikṡavo yadahamanyā{6 nyeṡu ##B. Ca. K.##}su lokadhātuṡvanyonyai- rnāmadheyairviharāmi{7 rvyavahriyeya ##B. K.## ^ryavahriye ##Cb.##} tatra te punarutpatsyante tathāgatajñānaṃ paryepamāṇāstatra ca te pune{8 punaretāṃ ##K.##}revaitāṃ kriyāṃ śroṡyanti | ekameva tathāgatānāṃ parinirvāṇaṃ nāstyanya{9 ddhi ##K.##}dvitīyamito vahirnirvāṇaṃ tathāgatānām | etadbhikṡava upāyakauśalyaṃ veditavyaṃ dharmadeśanābhinirhāraśca | yasminbhi- kṡava: samaye tathāgata: parinirvāṇakālasamayamātmana: samanupaśyati pari{10 pari ##in K. O. only.##}śruddhāṃ ca parṡadaṃ paśya- tyadhimuktisārāṃ śūnyadharmagatiṃgatāṃ dhyānavatīṃ mahādhyānavatīm | atha khalu bhikṡavastathā- gato ‘yaṃ kāla iti viditvā {11 sarvānsarvaśrā^ ##B.## sarvabodhi^ ##K.##}sarvānvodhisattvānsarvaśrāvakāṃśca saṃnipāt{12 saṃniyātayitvā ##Cb.## samānayitvā ##O.##}ya paścādeta{13 va ##Cb.## didamarthaṃ śrā ##O.##}marthaṃ saṃśrāvayati | na bhikṡava: kiṃcidasti loke dvitīyaṃ nā{14 ##Left out in Cb.##}ma yānaṃ parinirvāṇaṃ vā ka: puna- {5 samarṡayi ##B. W.## samayi ##K.##} @187 rvādastrtīyasya | upāyakauśalyaṃ khalivadaṃ bhikṡavastathāgatānāmarha{1 arhatāṃ ##left out in Cb.##}tāṃ dūrapraṇaṡṭaṃ sattvadhātuṃ viditvā hīnābhiratā{2 tāṃ ##A. B. Cb.## tā ##W.## taṃ ##K.##}nkāmapaṅkamagnāṃstata{3 magnāṃ tatra ##A.## māgnāṃ tata ##K.## magnāṃstata ##Cb.## vilagnaṃstata ##K.## lagnāṃ tatra ##W.## lagnā: tato bhi^ ##O.##} eṡāṃ bhikṡavastathāgatastannirvāṇaṃ bhāṡate yada- dhimucyante{4 nta: ##B.## ye ##for## yad ##O.##} || tadyathāpi nāma bhikṡava iha syātpañcayojanaśati{5 ka ##left out in K.##}kamaṭavīkāntāraṃ mahāṃścātra janakāya: pratipanno bhavet | ratnadvīpaṃ gamanāya deśikaścaiṡāmeko bhavedyakta: paṇḍito ni{6 ##Left out in Cb. O.##}puṇo medhāvo kuśala: khalvaṭavīdurgāṇāṃ sa ca taṃ sārthamaṭavīma{7 ati ##for## ava O.##}vakrāmayet | atha khalu sa mahājanakāya: śrānta: klānto bhītastrasta evaṃ vadet | {8 yat ##left out in Cb.##}yatkhalvārya deśika{9 ##A. B. K. W. O. add## ārya.} pariṇāyaka jānīyā vayaṃ hi śrāntā: klāntā bhītāstrastā anirvrtā: | punareva pratinivartayiṡyāmo ‘tidūrami{10 dūreyama ##O.##}to ‘ṭavīkāntāramiti | atha khalu bhikṡava: sa deśika upāyakuśalastānpuruṡānpratini{11 varti ##A. Cb. K.## varttayi ##B.## vartti ##W.##}varti- tukāmānviditvā evaṃ cintayet | mā khalvime tapasvinastādrśaṃ mahāratnadvīpaṃ na gaccheyu- riti | sa teṡāmanukampārthamupāyakauśalyaṃ prayojayet | {12 ##Cb. K. add## sa.}tasyā aṭavyā{13 vyāṃ ##A. Cb.## vī ##B.## vyā ##K. W. All## tasyāma^.} madhye yojanaśataṃ vā @188 dviyojanaśataṃ {1 vā dvi^ vā ##left out in A. W.##}vā triyojanaśataṃ {2 tri^ vā ##left out in B. Cb. K.##}vātikramyarddhimayaṃ nagaramabhinirbhimīyāt | tatastānpuru- ṡānevaṃ vadet | mā bhavanto bhaiṡṭa{3 ##A. adds## mito ##B. W. add## miti: ##Cb. reads## māṡadhva (##meant## bhāyadhvaṃ) ##for## bhaiṡṭa. ##O. has## bhāyatha.} mā nivartadhvamayamasau mahājanapado{4 janapade ##K.##} ‘tra viśrāmyata | {5 śrāma atra ##K.## śramatha ##O.##}atra vo yāni kānicitkaraṇīyāni tāni sarvāṇi kurudhvamatra nirvāṇaprāptā viharadhvamatra viśrā- ntā: | yasya puna: kāryaṃ bhaviṡyati sa taṃ mahāratnadvīpaṃ{6 dvīpanagaraṃ ##A. W.## mahānagaraṃ ratnadvīpaṃ ##B. K.##} gamiṡyati || atha khalu bhikṡavaste kāntāraprāptā: sattvā āścaryaprāptā adbhutaprā{7 ##Left out in Cb.##}ptā bhaveyurmuktā vaya- maṭavīkāntārādiha nirvāṇaprāptā vihariṡyāma iti | atha khalu bhikṡavaste puruṡāsta{8 mr ##B. Cb. K.##}drddhi- mayaṃ nagaraṃ praviśeyurāgatasaṃjñinaśca bhaveyurnistīrṇasaṃjñinaśca bhaveyu:{9 ##K. adds## nirvāṇasaṃjñinaśca bhaveyu:.} | nirvrtā: śītībhūtā: sma iti manyeran | tatastānsa deśiko viśrāntānviditvā {10 mr ##B. Cb. K.##}tadrddhimayaṃ nagaramantardhāpayedanta- rdhāpayitvā ca tānpuruṡānevaṃ vadet | āgacchantu bhavanta: sattvā abhyā{11 se ##B. K.## śe ##O.##}sanna eṡa mahāratnadvīpa: | idaṃ tu mayā nagaraṃ yuṡmākaṃ viśrāmaṇārthamabhinirmitamiti || evameva bhikṡavastathāgato ‘rhansamyaksaṃbuddho yuṡmākaṃ sarvasattvānāṃ ca deśika: | atha khalu bhikṡavastathāgato ‘rhansamyaksaṃbuddha evaṃ paśyati | {12 mahāṃtamidaṃ ##Cb. O.##}mahadidaṃ kleśakāntāraṃ nirga{13 rbhe ##A. B. K. W.##}ntavyaṃ @189 niṡkrānta{1 ##In Cb. only.##}vyaṃ prahātavya{2 ##Left out in B. Cb.##}m | mā khalvima ekame{3 khalu me emeva ##A.## khalvime ekameva ##B.## khalvime evameva ##Cb.## khalvidameva ##K.## khalvame ekameva ##W.## khalvime satvā eka eva ##O.##}va vuddhajñānaṃ śrutvā draveṇai{4 drāvinātha ##Cb.##}va pratinivartaye- purnaivopasaṃkrameyu: | vahu{5 ##A. W. add## saṃ.}parikleśamidaṃ buddhajñānaṃ samudānayitavyamiti | tatra tathāgata: sattvāndurbalāśayānviditvā yathā sa deśikastadrddhimayaṃ nagaramabhinirbhimīte teṡāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ cai{6 ##K. adds## sattvānām ##before## evam.}ṡāmevaṃ kathayatīdaṃ khalvrddhimayaṃ nagaramiti | evameva bhikṡava- stathāgato ‘pyarhansamyaksaṃbuddho mahopāyakauśalyenāntarā dve nirvāṇabhūmī sattvānāṃ viśrā- maṇārthaṃ deśayati saṃprakāśayati{7 ##In A. W. only.##} | yadidaṃ śrāvakabhūmiṃ pratyekavuddhabhūmiṃ ca | yasmiṃśca bhikṡava: samaye te sattvāstatra sthitā bhavanti | atha khalu{8 ##Left out in A. K. W.##} bhikṡavastathāgato ‘pyevaṃ saṃśrāvayati | na khalu punarbhi{9 punar ##left out in A. B. Cb. K.##}kṡavo yūyaṃ krtakrtyā: krtakaraṇīyā: | {10 ##From## api ##till## nirvāṇam ##left out in A.##}api tu khalu punarbhikṡavo yuṡmākamabhyā{11 abhyāse ##in B. K. W.##}śa itastathāgatajñānaṃ vyavalokayadhvaṃ bhikṡavo vyavacārayadhvaṃ yadyuṡmākaṃ nirvāṇaṃ naiva nirvā{12 naitanni ##K.## naiva ##O.## naivaṃ ##the rest.##}ṇām | api tu khalu punarūpāyakauśalyametadbhikṡavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yattrāṇi yānāni saṃprakāśayantīti || atha khalu bhagavānimame{13 rthagatiṃ ##A. B. W.## māmevārthagatiṃ ##K.##}vārthaṃ bhūyasyā mātrayopadarśayamānastasyāṃ velāyāmimā gāthā abhāṡata || @190 abhijñajñānābhibhu lokanāyako {1 yadi ##Cb. O.##}yadbodhimaṇḍasmi niṡaṇa āsīt | daśeha{2 daśasahasro ##K.##} so antarakalpa pūrṇānna lapsi bodhiṃ paramārthadarśī ||60|| devātha nāgā asurātha guhyakā udyukta pūjārtha jinasya tasya | puṡpāṇa varṡaṃ pramumocu tatra buddhe ca bodhiṃ naranāyake ‘smin ||61|| upariṃ {3 upari khe ##A.## upariñca khe ##B. K.## upareva ca ##Cb.## upariṃ khe ##W.## upare ca te ##O.##}ca khe dundubhayo vine{4 vinadaṃti ##Cb.## ninādayo ##O.##}du: satkārapūjārtha jinasya tasya | mudu:khitā cāpi jinena tatra cirabudhyamānena anuttaraṃ padam ||62|| daśāna co antarakalpa{6 ma ##Cb. O.##} atyayātsprśe sa bodhiṃ bhagavānanābhibhū: | hrṡṭā udagrāstada ā{7 so ##A.## sa ##B.## si ##Cb. W. O.## su ##K.##}mu sarve devā manuṡyā bhujagāmurāśca ||63|| vīrā: kumārā atha tasya ṡoḍaśa putrā guṇādyā naranāyakasya | upasaṃkramī prāṇisahasrakoṭibhi: puraskrtāstaṃ dvipadendramagryam ||64|| vanditva pādau ca vināyakasya adhyeṡiṡū dharma prakāśayasva | asmāṃśca tarpehi imaṃ ca lokaṃ subhāṡiteneha narendrasiṃha ||65|| cirasya lokasya daśaddiśe ‘sminvidito ‘si utpannu mahāvināyaka | nimittasaṃcodanahetu prāṇināṃ brā{8 brāhmaṃ ##K. W.##}hmā vimānāni prakam{9 prakāśa ##Cb.## ^yanto ##O.##}payanta: ||66|| diśāya pūrvāya sahasrakoṭya: kṡetrāṇa pañcāśadabhūṡi kampitā: | tatrāpi ye {10 bra ##A. W.##}brāhmavimāna agrāste tejavanto adhimātramāsi{11 adhimānamāsī ##A. W.## adhimātra āsi ##B. Cb. K. O.##} ||67|| @191 viditva te pūrvanimittamīdrśamupasaṃkramī lokavināyakendram | puṡpairihā{1 abhyo ##B. K. O.## abhyā ##the rest.##}bhyokiriyāṇa nāyakamarpenti{2 spaśeṡu ##Cb.## ^kiri taṃ mahāmuni niryādayinsuśca vi ##O.##} te sarva vimāna tasya ||68|| adhyeṡiṡū cakrapravartanāya gāthābhigītena{3 gītena ##A. K. W. O.## gītebhi ##the rest.##} abhistaviṃsu | tūṡṇīṃ ca so āsi narendra{4 jine ##Cb.##}rājā na tāva kālo mama dharma bhāṡitum ||69|| evaṃ diśā dakṡiṇayāpi tatra atha paścimāheṡṭi{5 mahe ##A. W.## mehe ##B.## māhe ##Cb.## mahye ##K.## paścimāyottaraheṡṭimāyām ##O.##}ma uttarasyām | upariṡṭimāyāṃ vidiśāsu caiva āgatya brahmā{6 brahmaṇa ##W.## brāhmaṇa ##Cb.##}ṇa sahasrakoṭya: ||70|| puṡpebhi{7 ##Only in O.##} abhyokiriyāṇa nāyakaṃ{8 ca tatha tāyinaṃ ##B.## abhyokirīyāna ca te tāyinaṃ ##K.## abhyokiriya vināyakaṃ ##O.## abhyākiriyāṇa ca ##Cb.##} pādau ca vanditva vināyakasya | niryātayitvā ca vimāna sarvā{9 sarve ##K. O.##}nabhiṡṭavitvā punarabhyayāci{10 punarabhyayāci ##A. B. K. W.## punarapyavāci ##Cb.## punareva yāci ##O.##} ||71|| pravartayā{11 ya ##K. O. The final vowel long before the pause.##} cakramanantacakṡu: sudurlabhastvaṃ bahukalpakoṭibhi: | darśehi maitrī{12 maitrābala ##O.; cp. pali metta.##}bala pūrvasevitamapāvrṇohī{13 vrṇāhi ##O.; better.##} amrtasya dvāram ||72|| adhyeṡaṇāṃ jñātva anantacakṡu: prakāśate{14 prabhāṡate ##Cb.## prakāśi sa ##O.##} dharma bahuprakāram | catvāri satyāni ca vistareṇa pratītya sarve imi{15 ima ##K.##} bhāva utthitā:{16 utthitā ##A. W.## ucchitā ##B.## saṃbhutā ##Cb.## utthitā: ##K.##} ||73|| @192 avidya {1 ādi ##A. W.## āśī ##B. Cb.## ādī ##K. O.##}ādīkariyā{2 ṇāya ##K.##}ṇa cakṡumānprabhāṡate sa maraṇā{3 ##All but O.## maraṇamananta.}ntadu:kham | jātiprasūtā imi sarvadoṡā mrtyuṃ ca mānuṡyamimeva jānatha ||74|| samanantaraṃ bhāṡitu{4 ta ##K. O.##} dharma tena vahuprakārā vividhā anantā: | śrutvā{5 ##Left out in Cb.##}naśītonayutāna koṭya: sattvā: sthitā: śrāvakabhūtale laghu{6 bhūmiye laghu ##O.; the others## bhūtaleghum.}m ||75|| kṡaṇaṃ dvitīyaṃ aparaṃ abhūṡi jinasya tasyo{7 tasya ##O., preferable.##} bahudharma bhāṡata: | viśuddhasattvā yatha gaṅgavā{8 li ##Cb. K. W. O.##}lukā: kṡaṇena te śrāvakabhūta{9 bhūmi ##B. K.## sarvi ##Cb. O.##} āsīt ||76|| tatottarī{10 raṃ ##A. read## riṃ.} agaṇiyu{11 ya ##A. B. W.##} tasya āsītsaṃghastadā lokavināyakasya | kalpāna koṭīnayutā gaṇenta{12 gaṇento ##K.## gaṇeyā ##O.##} ekaika{13 ku ##Cb. K.## ki ##O.##} no cā{14 nta ##A. Cb. K. W.## ntu ##B.## no ca labheta antam ##O. The others have## labheyu.}ntu labheya teṡām ||77|| ye cāpi te ṡoḍaśa rājaputrā ye orasā caila{15 bala ##A.## cella ##B. K.## vella ##Cb.## cela ##W.## ceḍa ##O.##}kabhūta sarve | te śrāmaṇerā avaciṃ{16 ^citsu ##K.## cinsu ##O.##}su taṃ jinaṃ prakāśa{17 śaya ##O.; correctly.##}yā nāyaka agradharmam ||78|| @193 {1 ya ##A. B. Cb. W.## ta ##K.##}yathā vayaṃ lokavidū bhavema yathaiva tvaṃ sarvaji{2 prajā ##A. B. K. W.## jinā ##Cb.## prajāna u ##O.##}nānamutta{3 mā ##K.##}ma | ime ca sattvā bhavi sarvi e{4 sarva evaṃ ##A. W.## sarvameva ##B.## satva eva ##Cb.## sarvi eva ##K.##}va yathaiva tvaṃ vīra viśuddhaca{5 cakṡuṡā ##Cb.; i. e.## cakṡuṡa:.}kṡu: ||79|| so cā jino{6 cajjinā ##Cb.## cajjino ##K.## ca jino ##A. B. Ca. W.## ca jina ##O.##} āśayu jñātva teṡāṃ kumārabhūtāna ta{7 dā ##Cb.##}thātmajānām | prakāśayī uttamamagrabodhiṃ drṡṭāntakoṭīnayutairanekai: ||80|| hetūsahasrairupadarśayanto{8 yaṃta ##A. B. W. O.## yaṃto ##Cb. K.##} abhijñajñānaṃ ca pravartaya{9 pravartayaṃta: ##A. B.## prakīrtayaṃto ##Cb.## pravarttayaṃto ##K.## pravarttayaṃto ##W.##}nta: | bhūtāṃ{10 śca ##Cb. W.##} cariṃ darśayi{11 deśaya ##Cb.##} lokanātho yathā {12 va ##B. Cb. W.## ca ##K. Read## caranti.}caranto vidubodhisattvā: ||81|| idameva saddharmasu{13 sa ##B.## su ##K. left out in Cb. W. From## abhijñānaṃ ##until## vaitulya^ ##want- ing in O.##}puṇḍarīkaṃ vaipulyasūtraṃ bhagavānuvāca | gāthāsahasrehi ana{14 nta ##Cb.## anūnakebhir ##O.##}lpakehi yeṡāṃ pramāṇaṃ yatha gaṅgavālikā:{15 ##In all but A. W.## kā.} ||82|| so cā jino{16 cajjino ##W.## ca jino ##the rest.##} bhāṡiya sūtrametadvi{17 ra ##A. Cb. K. W. O.## rū ##B.##}hārū praviśi{18 prāṃṡasitva ##A. W.## pravisitva ##B.## pratisitva ##Cb.## praviśitva ##K. O.##}tva vilakṡayī{19 yīta ##A. Cb. W.## yīt ##K.## yitvā ##B.## yīta: ##O.##} ta | pūrṇānaśītiñcaturaśca kalpānsamāhitaikāsani lokanātha: ||83|| @194 te śrāmaṇerāśca viditva nāyakaṃ vihāri{1 ra ##A. B. Cb. K.## ri ##W.## ramā ##o.##} āsannamaniṡkramantam | saṃśrāvayiṃ{2 yatsu ##A.## yaṃsū ##B.## yiṃsū ##Cb. K.## yinsu ##O.## yit ##W.##}su bahuprāṇikoṭināṃ bauddhaṃ imaṃ jñānamanāsravaṃ śivam ||84|| prthakprthagā{3 ##All but O.## ni; ##but āsanam ##is of the neuter gender.##}sana prajñapitvā abhāṡi teṡāmidameva sūtram | sugatasya ta{4 ##All## tasyo, ##except O.##}sya tada śāsanasmin adhi{5 ru ##K.##}kāra kurvantimamevarūpam ||85|| gaṅgā yathā vāluka aprame{6 yo ##W. Rather## yā:.}yā sahasraṡaṡṭiṃ tada śrāvayiṃsu | ekai{7 ka ##A. B. K. W. O.## ku ##Cb.##}ku tas{8 tatra ##B. K.##}ya sugatasya putro vineti sattvāni analpakāni ||86|| ta{9 ya ##A. Cb. W. O.## syo ##B. K.##}syo jinas{9 ya ##A. Cb. W. O.## syo ##B. K.##}ya parinirvrtasya caritva te paśyi{10 cariṡyate pasyisu ##Cb.##}su buddhakoṭya: | tehī{11 tehi ##K.## tebhi: saha ##O.##} tadā śrāvitakehi sārdhaṃ kurvanti pūjāṃ dvipadottamānām ||87|| caritva caryāṃ vi{12 vimalāṃ ##O.##}pulāṃ viśiṡṭāṃ bu{13 budhyā ##A.## budhvā ##W.## prāptāśca ##O.##}ddhvā ca te bodhi daśaddi{14 daśandi ##O.##}śāsu | te ṡoḍaśā tasya jinasya putrā diśāsu sarvāsu dvayo dvayo jinā: ||88|| @195 ye cāpi saṃśrāvitakā ta{1 si ##B. K.##}dāso te śrāvakā te{2 ṡu ##A. K.##}ṡa jināna sarve | {3 da ##A. B. K. W.## ma ##Cb.## hameva bādhau ##O.##}imameva bodhiṃ upanāmayanti kramakrame{4 ṇa ##A. B. K. W. O.## ṇā ##Cb.##}ṇa vividhairupāyai: ||89|| ahaṃ pi abhyantari{5 ru ##Cb.## ra ##O.## ri ##the rest.##} teṡa{6 ṡu ##A. Cb. K. W.## ṡa ##B. O.##} āsīnmayāpi saṃśrāvita sarvi yū{7 yuṡmi sarve ##O. Cp.## yuṡme mahāvastu I, 313, s; III, 86, 7.##}yma | teno{8 tena ##A. B. W. O.## teno ##Cb. K.##} mama śrāvaka yūyamadya bodhāvupāyena{9 naha ##A. W. O.## tima ##Cb.## niha ##B. Ca. K.## ha = hu, ##skr.## ahaṃ.} ha sarvi nemi ||90|| {10 ahaṃ ##Cb.##}ayaṃ khu hetustada pūrva āsīdayaṃ pratyayo yena hu dharma bhāṡe | nayāmyahaṃ ye{11 yoni ##B.## yemi ##K. W.## yena yamagra ##O. Read## yenimamagra^.}na mamāgrabodhiṃ mā bhikṡavo uttrasatheha sthāne ||91|| yathāṭavī ugra bhave{12 yathāpi aṭavī bhavi agra ##Cb.## yathāpi aṭavī bhavi durga ##O.##}ya dāruṇā śūnyā nirālamba nirāśrayā ca bahuśvāpadā caiva apāniyā ca{13 caiva padāniyā ca ##A. W.## caiva apāniyāni ##B.## caiva apāniyā ca ##K.## a- pāna ##Cb.##} bālāna sā bhīṡaṇikā bhaveta ||92|| puruṡāṇa ca tatra sahasrane{14 kā ##A. O.## ka ##B.## ke ##Cb. K.## ko ##W.##}kā ye prasthitāstāmaṭavīṃ bhaveyu: | aṭavī ca sā śūnya bhaveta dīrghā pūrṇāni pañcāśa{15 ti ##A. B. K. W.## ta ##Cb. O.##}ta yojanāni ||93|| @196 puruṡaśca ādya: smrtima{1 nta ##B. O.##}ntu vyakto dhīro vinītaśca viśāradaśca yo deśikaste{2 tatra bhaveta teṡām ##O. The others have## tasya ##for## teṡa.}ṡa bhave{3 bhavecca ##K.##}ta tatra aṭavīya durgāya subhairavāya ||94|| {4 ye ##K.##}te cāpi khinnā bahu{5 prāṇa ##K. O.##}prāṇikoṭ{6 ṭyā: ##B## ṭyo ##Cb.## ṭya ##O.##}ya uvāca taṃ deśika tas{7 tasmiṃ ##K. W.## tasmin ##A.##}mi kāle | khinnā vayaṃ ārya na śaknuyā{8 kāmā ##A. W.## karmā ##B.## cāso ##Cb.## yāmo ##K.## yāmu ##O.##}ma nivartanaṃ adyi{9 addiha ##K.##}ha rocate na: ||95|| kuśalaśca so pi{10 pi ##A. B. K. W. O.## pī ##Cb.##} tada paṇḍitaśca praṇāyakopā{11 yu ##K.##}ya tadā vicintayet | dhikkaṡṭa ratnairimi sarvi bā{12 cātra ##Cb.## vārā ##W.##}lā bhraśyanti{13 vasaṃti ##B.## bhraṃśinsu ##O.##} ātmāna nivartayanta: ||96|| {14 ##The whole of the 97th verse and the first half of the next are left out in Cb.##}yannūna haṃ rddhibalena {15 cā ##K. W.## a ##O.##}vādya nagaraṃ mahantaṃ abhinirmiṇeyam{16 ^rmiyaṇitvā ##A.## ^rminitvā ##B.## ^rmiṇitvā ##K.## arnimilitvā ##W.## ^rmi-ṇeyam ##O.##} | pratimaṇḍitaṃ veśmasahasrakoṭibhirvihāra udyānupaśobhitaṃ ca ||97|| vāpī nadīyo{17 yā ##A.## yo ##B. K. left out in W.##}abhinirmiṇeya{16 ^rmiyaṇitvā ##A.## ^rminitvā ##B.## ^rmiṇitvā ##K.## arnimilitvā ##W.## ^rmi- ṇeyam ##O.##}m ārāma{18 ṡya ##A. K. W. O.## ṡye ##B.##}puṡpe pratimaṇḍitaṃ ca | prākāradvārairupaśobhataṃ ca nārīnaraiścāpratimairupetam ||98|| @197 nirmā{1 ṇa ##A. Cb. K. W.## ṇu ##B.## abhinirmiṇitvā ##O.##}ṇu krtvā iti tānvadeya mā {2 abhāsaṃ ##A. W.## mā nā ##K.## tha ##for## thā ##O., correctly.##}bhāyathā harṡa karotha caiva | prāptā bhavanto nagaraṃ varieṡṭhaṃ praviśya kāryāṇi kuru{3 dhvaṃ ##W.## karotha ##O., better.##}dhva kṡipram ||99|| udagracittā bhavatheha nirvrtā nistīrṇa{4 ##All but O. absurdly## vi ##for## ni.} sarvā aṭavī aśeṡata: | āśvāsanārthāya vadeti vācaṃ kathaṃ {5 ca ##B.## nu ##in the others.##}na pratyāga{6 gata ##left out in A. W.##}ta sarvi as{7 asmā ##A. W.## asyā, ##Skr.## syāt ##for## asyu, ##Skr.## syu:.}yā ||100|| viśrāntarūpāṃśca viditva sarvānsamānayitvā ca punarbravīti | āgaccha{8 dhva ##K.## thā ##the rest but O.##}tha mahā śrṇotha bhāṡato rddhīmayaṃ nagaramidaṃ vinirmitam ||101|| yuṡmāka khedaṃ ca mayā viditvā nivartanaṃ mā ca bhavi{9 ^rttana mākhu na bheṡya ##K.## tu ##for## ca ##O. The original r. perhaps## mā su, ##Skr.## mā sma.}ṡyatīti | upāyakauśalyamidaṃ mameti janetha vīryaṃ gamanāya dvīpam ||102|| emeva{10 evamevāhaṃ ##A.##} haṃ bhikṡava deśiko vā {11 pari ##O.##}praṇāyaka: prāṇisahasrakoṭinām | khidyanta paśyāmi tathaiva prāṇina: kleśāṇḍakośaṃ na prabhonti bhettum ||103|| tato mayā cintitu eṡa artho viśrāmabhūtā imi{12 iya ##B. K.##} nirvrtīkrtā:{13 tā ##in all MSS.##} | sarvasya du:khasya nirodha{14 nirodha ##O.## nubodha ##in all other MSS. But Kumarajiva seems to read## nirodha.} eṡa arhantabhūmau krtakrtya yūyam ||104|| @198 samaye yadā tu sthita atra sthāne paśyāmi yūyamarhata{1 rhaṃta ##A. Cb. K. W. O.## rhata ##B. To read## vo ##for## yūyam?} tatra{2 ##In B. only.##} sarvān{3 satvāt ##Cb. O. has## bhūmau ##for## tatra sarvān.} | ta{4 tathā ##A. B. W.## tato ha ##O.##}dā ca sarvāniha saṃnipātya{5 dya ##B.##} bhūtārthamākhyāmi yathaiṡa dharma: ||105|| upāyakauśal{6 lya ##A. B. K. W. O.## lyu ##Cb.##}ya vināyakānāṃ yadyāna deśenti trayo maharṡī | ekaṃ hi yānaṃ {7 yaśca ##A.## ca ##B.## na ##K.## rca ##W. left out in Cb.##}na dvitīyamasti viśrāmaṇārthaṃ tu dvi yāna deśi{8 tā ##A. W.## te ##Cb.## deśanā ##B. K.##}tā || 106|| tato vademi{9 ##All but O.## vadāmī.} ahamadya bhikṡavo janetha vīryaṃ paramaṃ udāram | sarvajñajñānasya krtena yūyaṃ naitāvatā nirvrti kāci bhoti{10 ##This latter half of the verse is left out in Cb. MSS.## vi ##for## ci.} ||107|| sarvajñajñānaṃ tu yadā sprśiṡyatha daśo balā ye ca jināna dharmā: | dvātriṃśatīlakṡaṇarūpadhārī buddhā bhavitvāna bhavetha nirvrtā: ||108|| etādrśī deśana nāyakānāṃ viśrāmaheto: pravadanti nirvrtim | viśrānta jñātvā na ca nirvrtīye{11 yā ##O.; should be## ya.} sarvajñajñāne upanenti sarvān{12 sarvamiti ##B.## sarvānniti ##Cb.## sarve ##O.## upaneti sarvāniti ##K.##} ||109|| ityāryasaddharmapuṇḍarīke dharmaparyāye{13 iti saddharmapuṇḍarīke ##A. W.## āryasaddharmapuṃḍarīkasya dharmaparyāya ##B.## ārya ^paryāyaṃ ##K. left out altogether in Ca. Cb.##} pūrvayogaparivarto nāma saptama: || @199 ##VIII.## atha khalvāyuṡmān{1 rṇa ##B.##}pūrṇo maitrāyaṇīputro bhagavato ‘ntikādidamevaṃrūpamupāyakauśalya- jñānadarśanaṃ{2 na ##Cb. K. W.##} saṃdhābhāṡi{3 taṃ ##K.##}tanirdeśaṃ śrutvaiṡāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvemāṃ ca pūrvayogapra- tisaṃyuktāṃ kathāṃ śrutvemāṃ ca bhagavato vrṡa{4 bhi ##Cb. K.## bhitaṃ ##O.##}bhatāṃ śrutvāścaryaprāpto ‘bhūda{5 bhūt ##in Cb. only.## babhūva ##in O.##}dbhutaprāpto ‘bhūnnirāmiṡeṇa ca{6 ##In Cb. only.##} cittena{7 ##Left out in B. Cb. K.## bhojanaṃ ##is added in A. W.##} prītiprāmodyena sphuṭo ‘bhūt | mahatā ca prītiprāmodyena mahatā ca dharmagaurave- ṇotthāyāsanādbhagavataścaraṇayo: praṇi{8 yorni ##K.## pādayo: śirasā ##O.##}patyaivaṃ cittamutpāditavān{9 ##A. W. add## utpādayāmāsu:; ##Cb. O. read## ^māsa.} | āścaryaṃ bhagavannāścaryaṃ sugata paramaduṡkaraṃ tathāgatā arhanta: samyaksaṃbuddhā: kurvanti ya imaṃ nānādhātukaṃ lokamanu- vartayante{10 rttanti ##B. Cb. K.## rtatiti ##O..##} bahubhiścopāyakauśalyajñānanidarśanai: sattvānāṃ dharmaṃ deśayanti{11 ##A. adds## sma.} tasmiṃstasmiṃśca sattvā- nvilagrānupāyakauśalyena pramocayanti | kimatra bhagavannasmābhi: śakyaṃ kartum | tathāgata evāsmākaṃ jānīta āśayaṃ pūrvayogacaryāṃ ca | sa bhagavata: pādau śirasābhivandyaikānte sthito ‘bhūdbhagavantameva namaskurvannanimiṡābhyāṃ ca netrā{12 nayanā ##B. K.## ^bhirnetrebhi pre^ ##O.##}bhyāṃ saṃprekṡamāṇa: || @200 atha khalu bhagavānāyuṡmata: pūrṇasya maitrāyaṇīputrasya cittāśayamavalokya sarvāvantaṃ bhikṡusaṃghamāmantrayate sma | paś{1 ##Some MSS. have## paśyadhvaṃ}yatha bhikṡavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayās{2 sya ##left out in A. W.## ghe ##O.##}ya bhikṡusaṃghasya dharmakathikānāma{3 gro ##B. K. O.##}gryo nirdiṡṭo bahubhiśca bhūtairguṇairabhiṡṭuto bahubhiśca prakāraira- sminmama śāsane saddharmaparigrahāyābhi{4 grahāyabhi ##K.## grahāyābhi ##O,; the rest## grahābhi.}yukta: | catasrṇāṃ rpaṡadāṃ saṃharṡa{5 darśaka: ##K.##}ka: samādāpaka: samutte- jaka: saṃpraharṡako{6 ##Left out in Cb.##} ‘klānto dharmadeśanayā{7 yai ##A. Cb. W.## yā ##B. O.## nayā ##K.##} anālasasya dharmasyākhyātā {8 tā a ##A. Cb. W.## tā: a ##B.## tāla ##K.##}alamanugrahītā sabra- hmacāriṇām | mukttvā bhikṡavastathāgataṃ nānya: śakta: {9 rṇa ##A. K. W.##}pūrṇaṃ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum | tatkiṃ manyadhve bhikṡavo mamaivāyaṃ saddharmaparigrāhaka iti | na khalu {10 punarevaṃ bhi ##B. K.## yuṡmābhir ##wanting in O.##}punarbhi- kṡavo yuṡmābhirevaṃ draṡṭavyam | tatkasya heto: | abhijñānāmyahaṃ bhikṡavo ‘tīte ‘dhvani nava- navatīnāṃ buddhakoṭīnāṃ yatrānenaiva teṡāṃ buddhānāṃ bhagavatāṃ śāsane saddharma: parigrhīta: | tadya- thāpi nāma mamaitarhi sarvatra cā{11 caiṡāgryo ##O.##}gryo dharmakathikānāmabhūtsarvatra {12 ##Left out in K. W.##}ca śrūnya{13 ##A. W. add## yāna; ##B. K. add## yoga. śrūnyatāyā ga ##O.; read ^yāṃ.}tāgatiṃgato ‘bhūtsa- rvatra ca pratisaṃvidāṃ lābhyabhūtsarvatra ca bodhisattvābhijñāsu gatiṃgato ‘bhūt | suviniści- tadharmadeśako nirvicikitsadharmadeśaka: pariśuddhadharmadeśakaścābhūt | teṡāṃ ca buddhānāṃ bhagava- tāṃ śāsane yāvadāyuṡpra{14 pramāṇaṃ ##in K. only.## ṡkaṃ ##O.; preferable.##}māṇaṃ brahmacaryaṃ caritavānsarvatra ca śrāvaka iti saṃjñāyate sma | sa @201 khalvanenopā{1 atha khalu teṡāṃ teno ##A. W.##}yenāprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakāṡīrdaprameyāna- saṃkhyeyāṃśca sattvānparipācitavānanuttarāyāṃ samyaksaṃbodhau | sarvatra ca buddhakrtyena sattvānāṃ pratyupasthito ‘bhūtsarvatra cātmano buddhakṡetraṃ pariśodhayati sma sattvānāṃ ca{2 ##In K. only.##} paripākāyā{3 paripākāyābhi ##B. K. O.## paripākābhi ##Cb.## vipākābhi ##A. Ca. W.##}bhi- yukto ‘bhūt | eṡāmapi bhikṡavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṡāmahaṃ saptama eṡa evāgryo dharmakathikānāmabhūt{4 ##From## bhūt ##till## dharmakathikānāṃ ##in the following paragraph is left out in A.##} || yadapi tadbhikṡavo bhaviṡyatyanāgate ‘dhvanyasminbhadrakalpe caturbhirbuddhairūnaṃ{5 buddhairbhagavadbhirūṇaṃ ##B. K.##} buddhasahasraṃ teṡāmapi śāsana eṡaiva{6 vaṃ ##Cb.## ṡa eva ##O..correctly.##} pūrṇo maitrāpaṇīputro ‘gryo dharmakathikānāṃ bhaviṡyati saddharmaparigrā-{7 prati ##Cb.##} hakaśca bhaviṡyati | evamanāgate ‘dhvanyaprameyāṇāmasaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ saddharmamādhā- rayiṡ{8 māgami ##B. Cb.## mārāgayi ##K. This points to a r.## ārādhayiṡyati.}yatyaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kariṡyatya{9 krvā apra ##B. K.##}prameyānasaṃkhyeyāṃśca sattvānparipāca- yiṡyatyanuttarāyāṃ samyaksaṃbodhau | satatasamitaṃ cābhiyukto bhaviṡyatyātmano buddhakṡetrapa- riśuddhaye sattvaparipācanāya{10 pākāya ca ##B. K. O.##} | sa imāmevaṃrūpāṃ bodhisattvacaryāṃ pari{11 pūrayitvā ##A. Cb. W. O. more original.##}pūryāprameyairasaṃkhyeyai: kalpai- ranuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate | dharmaprabhāso nāma tathāgato ‘rhansamyaksaṃbuddho loke bhaviṡyati vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavānasminneva buddhakṡetra upapatsyate || @202 tena khalu punarbhikṡava: samayena {1 ##From## gaṅgā ##till## samayenedaṃ ##left out in Cb.##}gaṅgānadīvālukopamāstrisāhasramahāsāhasralokadhā- tava {2 vaṃ ##B.##}ekaṃ buddhakṡetraṃ bhaviṡyati | samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayai: kūṭāgārai: paripūrṇaṃ bhaviṡyati | devavimānāni cākāśasthitā{3 sthāni ##A. W.##}ni bhaviṡyanti devā api manuṡyāndrakṡyanti manuṡyā {4 manuśyāśca ##B.##}api devāndrakṡyanti | tena khalu punarbhikṡava: samayenedaṃ buddhakṡetrama- pagatapāpaṃ bhaviṡyatyapagatamātrgrāmaṃ ca | sarve ca te sattvā aupapādukā bhaviṡyanti brahmacā- riṇo manomapairātmabhāvai: svayaṃprabhā rddhimanto vaihāyasaṃgamā vīryavanta: smrtivanta: prajñāvanta: suvarṇavarṇai: samucchrayairdvātriṃśadbhirmahāpuruṡalakṡaṇai: samalaṃkrtavigrahā: | tena khalu punarbhikṡava: samayena tasminbuddhakṡetre teṡāṃ sattvānāṃ dvāvāhārau bhaviṡyata: | katamā dvau | yaduta{6 yaditaṃ ##Cb., meant## yadidaṃ. katamau dvau | yaduta ##wanting in O.##} dharmaprī- tyāhāro dhyānaprītyāhāraśca | aprameyāṇi cā{7 cāsyāsaṃ ##in K.##}saṃkhyepāni bodhisattvakoṭīnayutaśatasahasrā ṇi bhaviṡyanti sarveṡāṃ ca {8 ##O. has## sarve ca ##and instead of the following Genitives## ni. ##Read## sarve ca ##and## ^ptā:, ^gatā: ##and## lā:.}mahābhijñāprāptānāṃ pratisaṃvidgatiṃgatānāṃ sattvāvavā{9 sattvānāmava ##A. W.##}dakuśalānām | gaṇanāsamatikrāntāścāsya śrāvakā bhaviṡyanti maharddhikā mahānubhāvā aṡṭavimokṡadhyā- yina: | evamaparimitaguṇasamanvāgataṃ tadbuddhakṡetraṃ bhaviṡyati | ratnāvabhāsaśca nāma sa kalpo bhaviṡyati | suviśuddhā ca nāma sā lokadhāturbhaviṡyati | aprameyānasaṃkhyepāṃścāsya kalpā- nāyuṡpramāṇaṃ bhaviṡyati | parinirvrtasya ca tasya bhagava{10 ##O. has## tathāgatasya dharma^; ##the following words## dharmapra^ tathā^ ##and## sad ##are wanting in O.##}to dharmaprabhāsasya tathāgatasyārhata: {5 ##Left out in Cb. MSS. except K. add## kāyair. ##The words## vīrya^ ##till## ^grahā: ##wanting in O.##} @203 samyaksaṃbuddhasya saddharmaścirasthāyī bhaviṡyati | ratnamayaiśca stūpai: sā lokadhātu: sphuṭā bhaviṡyati | evamacintyaguṇasamanvāgataṃ bhikṡavastasya bhagavatastaddhuddhakṡetraṃ bhaviṡyati || idamavocadbhagavān | idaṃ vaditvā sugato hyathā{1 hi ##wanting in O.##}parametaduvāca śāstā || śrṇotha me bhikṡava{2 va: ##W.##} etamarthaṃ yathā carī mahya mutena {3 tāna ##O.##}cīrṇā | upāyakauśalyasuśikṡitena{3 tāna ##O.##} yathā ca cīrṇā iya{4 yaṃ ##A.## caranti ima bodhicārikām ##O.##} bodhicaryā ||1|| hīnādhimuktā ima {5 muktānimimeva ##A. W.## muktimiti sarva ##B.## muktānima sarva ##Cb.## muktānimi sarva ##K.## muktā ima jñātva satvā ##O.##} sattva jñātvā udārayāne ca samuttrasanti | tatu{6 tatra ##A. W.## tata: ##B. K.## na tu ##Cb.## tatu ##O.##}śrāvakā bhontimi bodhisattvā: pratyekabodhiṃ ca nidarśayanti ||2|| upāyakauśalyaśatairanekai: paripāca{7 nti ##Cb. K. O.## nte ##the rest.##}yanti bahubodhisattvān | evaṃ ca bhāṡanti vayaṃ hi śrāvakā dūre vayaṃ uttamamagrabodhiyā {8 ##All but O.## dhaye. ##The m after## uttama ##to avoid hiatus.##} ||3|| etāṃ cariṃ teṡa{9 ##All but O.## te a.}nuśikṡamāṇā: paripāku{10 ka ##B. K. W. O.##} gacchanti hi{11 ha ##O.##} sattvakoṭya: | hīnādhimuktāśca kusīdarūpā anupūrva te sarvi bhavanti buddhā: ||4|| @204 ajñānacaryāṃ ca{1 ājñātacaryāya ##O.##}caranti {2 ye te ##O.##}ete vayaṃ khalu{3 kila ##O.; preferable.##} śrāvaka alpakrtyā: | nirviṇṇa sarvāsu cyutopapattiṡu{4 satvābhi cutopapattibhi^ ##O.##} svakaṃ ca kṡetraṃ pariśodhayanti ||5|| sarāgatāmātma nidarśayanti sadoṡatāṃ cāpi samohatāṃ ca | drṡṭīvilagrāṃśca viditva sattvāṃsteṡāṃ pi drṡṭīṃ samupāśrayanti ||6|| evaṃ caran{5 taṃ ##A. W.## tā ##B.## te ##Cb.## tto ##K.##}to bahu mahya śrāvakā: sattvānupāyena vimoca{6 kṡa ##A. W.## ca ##B. Cb. K. O.##}yanti | utpādu{7 utpādu ##A. B.## utpāda ##Cb. O.## utpādur ##K.## upādu ##W. To r.## unmāda ? ##Cp. English translation.##} gaccheyu narā avidvasū sacaiva sarvaṃ caritaṃ prakāśayet ||7|| pūrṇo ayaṃ śrāvaka mahya bhikṡavaścarito purā buddhasahasrakoṭiṡu | teṡāṃ ca saddharma parigraheṡīdbauddhaṃ {8 daṃ ##A. W.## maṃ ##B. Cb. K.##}idaṃ jñāna gaveṡamāṇa:{9 ṇo ##A. B.## ṇā: ##Cb.## ṇa ##K.## no ##W.## ṇa: ##O.##} ||8|| sarvatra caiṡo abhu agraśrāvako bahuśrutaścitrakathī viśārada: | saṃharṡakaścā{10 śca ##K. correctly.##} akilāsi nityaṃ sada buddhakrtyena ca pratyupasthita: ||9|| mahāabhijñāsu sadā gatiṃgata: pratisaṃvidānāṃ ca abhūṡi lāgī | sattvāna{11 ca ##A. W. O. correctly.##} co indriyagocarajño dharmaṃ ca deśeti{12 si ##O.##} sadā viśruddham ||10|| saddharmaśreṡṭhaṃ ca prakāśayanta: paripācayī sattva sahasrakoṭya: | anuttarasminniha agrayāne kṡetraṃ svakaṃ śreṡṭhu viśodhayanta: ||11|| @205 anāgate cāpi{1 caiva ##B. K.## adhvi ##O.##} tathaiva {2 arthe ##K.## kāle ##O.##}adhve pūjeṡya{3 te ##O.##}tī buddhasahasrakoṭya: | saddharmaśreṡṭhaṃ ca parigrahoṡyati svakaṃ ca kṡetraṃ pariśodhayiṡyati ||12|| deśeṡya{3 te ##O.##}tī dharma sadā viśārado upāyakauśalyasahasrakoṭibhi: | bahūṃśca sattvānparipācayiṡyati sarvajñajñānasmi anāsravasmin ||13|| so{4 sa ##A. W. O.##} pūja krtvā naranāyakānāṃ saddharmaśreṡṭhaṃ sada dhārayitvā{5 yiṡyati ##B. K.##} | bhaviṡyatī {3 te ##O.##}buddha svayaṃbhu loke dharmaprabhāso diśatāsu viśruta: ||14|| kṡetraṃ ca tasya{6 tasya ##A. Cb. O. K. W.## taso ##B.## tasyo ##Ca.##} suviśruddha bheṡya{7 ti ##A. W. O.## tī ##B. Cb. K.##}tī ratnāna saptāna sadā viśiṡṭam | ratnāva{8 pra ##for## ava ##O.##}bhāsaśca sa kalpu bheṡya{7 ti ##A. W. O.## tī ##B. Cb. K.##}tī suviśruddha so bheṡyati lokadhātu: ||15|| bahubrodhisattvāna sahasrakoṭyo mahāabhijñāsu {9 su ##left out in Cb.##}sukovidānām | yehi{10 hī ##K.## bhi ##for## hi ##O. throughout.##} sphuṭo bheṡyati lokadhātu: suviśruddha śruddhehi maharddhikehi ||16|| atha śrāvakāṇāṃ pi sahasrakoṭya: saṃghastadā bheṡyati nāyakasya | maharddhikānaṡṭavimokṡadhyāyināṃ pratisaṃvidāsū ca gatiṃgatānām ||17|| sarve ca sattvāstahi buddhakṡetre śruddhā bhaviṡyanti ca brahmacāriṇa: | upapādukā: sarvi suvarṇavarṇā dvātriṃśatīlakṡaṇarūpadhāriṇa: ||18|| @206 āhārasaṃjñā ca na{1 na ca ##B. Cb.##} tatra bheṡyati anyatra dharme rati dhyāna{2 ##MSS.## jñāna ##for## dhyāna ##O.##}prīti: | na mātrgrāmo ‘pi ca tatra bheṡyati na cāpyapāyāna{3 tī na caivapāyāna ##K.##} ca durgatībhayam ||19|| etādrśaṃ kṡetravaraṃ bhaviṡyati pūrṇasya saṃpūrṇaguṇānvitasya | ākīrṇa sattvehi subhadrakehi yatkiṃcimātraṃ pi{4 pi ##A. W. O.## syi ##B. Cb. left out in K.##} idaṃ prakāśitam{5 prakāśyapati ##A. W.## prakāśitaṃ ##B. K. O.## prakāśitamiti ##Cb.##} ||20|| atha khalu teṡāṃ dvādaśānāṃ vaśībhūtaśatānāmetadabhavat | āścaryaprāptā:{6 ptā ##in all MSS.## sma ##badly for## sma: ##throughout in all.##} smā{7 śca ##B.## sma a^ ##O.; better.##}dbhutaprāptā: sma{8 adbhutaprāptā: ##A. W.## ^ptā sma ##K. O. left out altogether in B. Cb.##} | sacedasmākamapi bhagavānyatheme{9 ime ##left out in A. W.##}’nye mahāśrāvakā vyākrtā {10 ##From## eva ##till## āyuṡmaṃtaṃ ##left out in A.##}evamasmākamapi tathāgata: prthakprthagvyākuryāt | atha khalu bhagavāṃsteṡāṃ mahāśrāvakāṇāṃ cetasaiva ceta: parivitarka- mājñāyāyuṡmantaṃ mahākāśyapamāmantrayate {11 yāmāsa ##A. W.## yati sma ##O.##}sma | imāni {12 mahā ##is added in K.##}kāśyapa dvādaśa vaśībhūtaśatāni yeṡā- mahametarhi saṃmukhībhūta: sarvāṇyetānyahaṃ kāśyapa dvādaśa vaśībhūtaśatānyanantaraṃ vyākaromi | tatra kāśyapa kauṇḍinyo bhikṡurmahāśrāvako dvāṡaṡṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhā{13 prabho ##O. So too in the sequel. Cp. vs. 22.##}so nāma tathāgato ‘rhansamyaksaṃbuddho loke bhaviṡyati vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | @207 tatra kāśyapānenaikena{1 eva ##added in Cb. K.## ekena ##left out in Cb.##} nāmadheyena pañca tathāgataśatāni bhaviṡyanti | ata:{2 tata: ##Cb.##} pañca mahāśrāvaka- śatāni sarvāṇyanantara{3 ṇyantarānantara ##K.## ṇyantarāntareṇā ##O., but below after## ^śatāni ##it repeats## sarvāṇyantareṇānuttarāṃ sa^ sambodhimabhisaṃbhotsyanti.}manuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante sarvāṇyeva samantaprabhāsanāma- dheyāni bhaviṡyanti | tadyathā gayākāśyapo nadīkāśyapa uruvilvākāśyapa: kāla: kālo- {4 da ##A. Cb. MSS. but O. add## udāyya.}dāyyaniru{5 nu ##for## ni ##in O.##}ddho revata: kapphi{6 sphi ##B. Cb. K.## phi ##W.## pphi ##A.## pphino ##O.##}ṇo vakku{7 ku ##A. W.##}laścunda: svāgata ityevaṃpramukhāni pañca vaśībhūtaśa- tāni || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || kauṇḍinyagotro mama śrāvako ‘yaṃ tathāgato bheṡyati lokanātha: | anāgate ‘dhvāni anantakalpe vineṡyate prāṇisahasrakoṭya: ||21|| samantaprabho nāma jino bhaviṡyati kṡetraṃ ca tasya{8 tasyā ##A. K. W.## tasyo ##B.## tasya ##Cb. O.##} pariśruddha bheṡyati | anantakal{9 lpe ##A. W.##}pasmi anāgate ‘dhvani drṡṭvāna buddhānbaha{10 buddhā ##A. B. Cb.## buddhāṃ ##K. W.##}vo hyanantān ||22|| prabhāsvaro buddhabalenupeto vighuṡṭaśabdo daśasu diśāsu | puraskrta: prāṇisahasrakoṭibhirdeśeṡyatī {11 te ##O.##}uttamamagrabodhim ||23|| te hi bodhisattvā abhiyuktarūpā vimānaśreṡṭhānyabhiruhya cāpi | @208 viharanta ta{1 tatra ##A.## tatro ##B. K. W.## tatrā ##Cb.## viharanti tatra anucintayantā ##O.##}tra anucintayanti viśuddhaśīlā sada sādhuvrttaya:{2 vrttā: ##A. Cb. W.## vrttaya: ##B. K. The 2d pada wanting in O.##} ||24|| śrutvāna {3 dharmaṃ ##A. W.## śabdaṃ ##B.## śolaṃ ##Cb.## śabdāṃ ##K.##}dharmaṃ dvipadottamasya anyāni kṡetrāṇyapi co sadā te{4 kṡetrāṇi anyāni ca nityakālaṃ ##B. K.## anyatra kṡetreṡu sadā vrajñanti ##O.##} | vrajanti{5 ##MSS.## paśyanti; ##O. wholly different.##} te buddhasahasravandakā: pūjāṃ ca teṡāṃ vipulāṃ karonti{6 kariṃṡu ##B.## karitsu ##K.## karonti ##O.##} ||25|| kṡaṇena te cāpi tadāsya kṡetraṃ pratyāgamiṡyanti vināyakasya | prabhāsanāmasya narottamasya{7 samantaprabhānāṃ puruṡottamānāṃ ##O.##} caryābalaṃ tādrśakaṃ bhaviṡyati ||26|| ṡaṡṭhi{8 ṡaṡṭi: ##B. K.##}sahasrā{9 sraṃ ##A.## srā ##K. O.##} paripūrṇakalpānā{10 lpā ##K., better.##}yuṡpramāṇaṃ sugatasya tasya | tataśca bhūyo dviguṇena tāyina: parinirvrtasyeha sa dha{11 saddharma ##A. B. Cb. O.## saddharmu ##K.## sadharma ##W. To r.## sudharma.}rma sthāsyati ||27|| pratirūpakaścāsya bhaviṡyate punastriguṇaṃ tato ettakameva kālam {12 dviguṇaṃ tata ekameva kalpān ##A.## triguṇaṃ tatro entakameka kalpān ##B.## trguṇaṃ tadā eṃtekameva kālam ##Cb.## triguṇantato entakameva kalpān ##K.## dviguṇaṃ tato ekameva kalpān ##W.## dviguṇe tato ettakakalpameva ##O.##} | saddharmabhraṡṭe tada tasya tāyino du:khitā{13 du:khī ##K. To r.## dukhitā.} bhaviṡyanti narā marū ca ||28|| jināna teṡāṃ{14 jinasya tasya ##A. K. W.## ji^ tasyo ##B.## ji^ me sya ##Cb. Our reading is that of O.##} samanāmakānāṃ samantaprabhāṇāṃ puruṡottamānām | paripūrṇapañcāśatanāyakānāṃ ete bhaviṡyanti paraṃparāya ||29|| @209 sarveṡa{1 sarveṡa ##A. K. W. O.## sarve ta ##B.## me sya ##Cb.##}etādrśakāśca vyūhā rddhībalaṃ{2 ##A. W. add## tasya.} ca tatha buddhakṡetram | gaṇa{3 ṇā ##A.##}śca saddha{4 saddharmu ##K.##}rma tathaiva īdrśa: saddharmasthānaṃ ca samaṃ bhaviṡyati ||30|| {5 sya ##A. W.## ṡa e ##O.##}sarveṡametādrśakaṃ bhaviṡyati nā{6 ##All but O.## śabdastadā; ##O. has## etādrśanāmadheyaṃ bhaviṡyate; ##our r. conjectural.##}maṃ tadā loki sadevakasmin | yathā mayā pūrvi prakīrtitāsītsamantaprabhāsasya narotta{7 ^prabhāsasya narotta ##A. B. K. W.## ^prabhasya narotta ##Cb. O.##}masya ||31|| paraṃparā eva{8 eka ##K.## rāya tatha a ##O. The original Prakrt## paraṃparāe (= ^rāya) ##misunderstood; we have to follow O.##} tathānyamanyaṃ te vyākariṡyanti hitānukampī | anantarā{9 anuttarāyāṃ ##A. Cb. W.##}yaṃ mama adya bheṡyati yathaiva śāsāmyahu{10 bhāṡāmyahu ##K.## śāstāmyaha ##O.##} sarvalokam ||32|| evaṃ khu{11 khalu ##A. W.## kha ##B.## khu ##Cb. K.## tu ##O.##} ete tvamihādya kāśyapa dhārehi pañcāśatanūnakāni | vaśibhūta ye cāpi mamānyaśrāvakā: kathayā{12 ya ##A. B.## yāhi ##O.## yesi ##the rest.##}hi cānyeṡvapi śrāvakeṡu{13 ##Cb. adds## iti; ##K. reads## ^kebhya iti; ##O.## ṡa ca śrāvakānām.} ||33|| atha khalu tāni pañcārhacchatāni bhagavata: saṃmukhamātmano vyākaraṇāni śrutvā {14 anuttarāyāṃ samyaksaṃbodhau ##put in before## śrutvā ##in A. W., and after it in B. K. O., but left out in Cb.##} tuṡṭā udagrā āttamanasa: pramuditā: prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntā upasaṃkramya @210 bhagavata: pādayo: śirobhirnipatyai{1 bhi: praṇipa ##K.##}vamāhu: | atyayaṃ vayaṃ{2 ##In A. O. only.##} bhagavandeśayāmo yairasmābhirbhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitamidamasmā{3 tamasmakaṃ ##B.## tāmiti asmākaṃ ##Cb.##}kaṃ parinirvāṇaṃ | parinirvrtā vayamiti yathāpīdaṃ bhagavannavyaktā akuśalā avidhijñā: | tatkasya heto: | yairnā{4 mā ##left out in A. K.##}māsmābhirbhagavaṃstathāgatajñāne ‘bhisaṃboddhavya{5 dhaye ##A. W.## ddhavye ##B.## ddhavya ##Cb.## dhavye ##K.## jñānamabhisaṃboddhavyamabhaviṡyate (##r.## tte) vayamevarū^ ##O.##} evaṃrūpeṇa parīttena jñānena paritoṡaṃ gatā: sma || tadyathāpi nāma bhagavankasyacideva{6 ##In O. the construction of the following lines quite different; instead of the Genitive case it has the Nomin. case## kaścideva puruṡa: ##etc.##} puruṡasya kaṃcideva mitragrhaṃ praviṡṭsya{7 sya ##left out in K.##} mattasya vā suptasya vā sa mitro ‘nardhamaṇiratnaṃ vastrānte badhrīyādasyedaṃ {8 ##K. adds## mahā.}maṇiratnaṃ bhavatviti | atha khalu bhagavansa{9 sa ##left out in K.##} puruṡa utthāyāsanātprakrāmet{10 krā ##B. K.## kra ##W. O.## kramya ##Cb.left out in A.##} | so ‘nyaṃ janapadapradeśaṃ prapadyeta {11 dyate ##A. W.## dyeta ##B. Cb.## pratipadyeta ##K.##} | sa tatra krcchraprāpto bhavedāhāracīvaraparyeṡṭiheto: krcchramāpadyeta{12 dyet ##K. left out in Cb.##} | mahatā ca vyāyāmena kathaṃci- tkaṃcidāhāraṃ pratilabheta tena ca saṃtuṡṭo bhavedāttamanaska: pramudita:{13 ##In A. W. only.##} | atha khalu{14 ##Left out in B. Cb. K. O.##} bhagavaṃstasya puruṡasya sa{15 ##In K. O. only.##} purāṇamitra: puruṡo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddhaṃ sa taṃ punareva @211 paśyettamevaṃ vadet | kiṃ tvaṃ bho: puruṡa krcchramāpadyasa{1 si ##A. W. O.## se ##B. Cb. K.##} āhāracīvaraparyeṡṭihetorpadā{2 tā ##B. K.## yadidānī ##O.##} yāvadbho: puruṡa mayā tava sukhavihā{3 sarvasukhaphāsavi ##O. Cp.Pali phasu.##}rārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānta upanibaddham | niryātitaṃ te bho: puruṡa mamaitanmaṇiratnaṃ | tadevamupanibaddhameva bho: puruṡa vastrānte maṇiratnaṃ | na ca nāma tvaṃ bho: puruṡa pratyavekṡase | kiṃ mama baddhaṃ kena vā baddhaṃ ko hetu:{4 kasya heto: ##B. K.## kasya hetorvā ##O.; a better reading.##} kiṃnidānaṃ vā baddham | etadvālajātīyastvaṃ{5 jātikosi ##O.##} bho: puruṡa yastvaṃ krcchreṇāhāracīvaraṃ paryeṡamāṇastuṡṭimāpadyase | gaccha tvaṃ bho: puruṡaitanmaṇirantaṃ grahāya{6 ##Rather## grhāya, ##i. e. having taken.##} mahānagaraṃ gatvā parivartayasva | tena ca dhanena sarvā- ṇi dhanakaraṇīyāni kuruṡveti || evameva bhagavannasmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittā- nyutpāditānyabhūvan tāni ca vayaṃ bhagavanna jānīmo na budhyāmahe | te vayaṃ bhagavannarhadbhūmau nirvrtā: sma iti saṃjānīma: | va{7 bahe ##A.## vayaṃ he ##W. left out in B. Cb. K. O.##}yaṃ krcchraṃ jīvamo yadva{8 ye va ##O.##}yaṃ bhagavannevaṃ parīttena jñānena pari- toṡamāpadyāma:{9 mahe ##A. W.##} sarvajñajñānapraṇidhānena sadāvinaṡṭena te vayaṃ bhagavaṃstathāgatena saṃbodhyamānā: | mā yūyaṃ bhikṡava etannirvāṇaṃ manya{11 ##From## se^ ##till## manyadhvaṃ ##before## evaṃ ca ##left out in A.##}dhvaṃ saṃvidyante bhikṡavo yuṡmākaṃ saṃtāne kuśalamūlāni yāni mayā pūrvaṃ paripācitāni | etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena {12 yad ##wanting in all but O.##}yadyūyameta- {10 evaṃ pariṇirvāṇaṃ manyadhvaṃ ##K.## manyatha ##O.## manyadhve ##the rest.##} @212 rhi nirvāṇamiti manyadhve | evaṃ ca vayaṃ bhagavatā saṃbodhayitvādyānu{1 sambodhyānu ##B. K.##}ttarāyāṃ samyaksaṃbodhau vyākrtā: || atha khalu tāni pañcavaśībhūtaśatānyājñātakauṇḍinyapramukhāni tasyāṃ velāyāmimā gāthā abhāṡanta{2 ṡante sma ##A. W.## babhāṡu: ##O.##} || hrṡṭā prahrṡṭā sma{3 tuṡṭāśca ##Cb.## hrṡṭā: prahrṡṭā sma ##K. O.##} śruṇitva etāṃ āśvāsanāmīdrśikāmanuttarām | {4 yāṃ ##Cb.## yaṃ ##Prakrt for## yat.}yaṃ vyākrtā sma{5 sma ##A. Cb. W. O.## smai ##B.## smo ##K.##} paramāgrabodhaye namo ‘stu te nāyaka nanta{6 bhagavannanaṃta ##A. Cb. W. O.## nāyaka ananta ##B.## nāyaka nanta ##K.##}cakṡu: ||34|| deśemahe atyayu tubhyamantike yathaiva bālā avidū ajānakā: | yaṃ vai{7 yaṃhī ##A. W.## yathai ##B.## yacai ##Cb.## yaṃ vai ##K.## yaṃ ##for## yat.} vayaṃ nirvrtimātrakeṇa parituṡṭa āsītsugatasya śāsane ||35|| yathāpi puruṡo bhavi kaścideva praviṡṭa sa syā{8 pravrṡṭaṃ asyā ##K.## praviṡṭaka syā^ ##O.##}diha mitraśālām | mitraṃ ca tasya{9 tasya ##A. Cb. W. O.## tasyā ##B.## tasyo ##K.## mitraśca tasya dhanavānsu ādya sa ##O.##} dhanavantamādyaṃ so tasya dadyādbahu khādyabhojyam ||36|| saṃtarpayitvāna ca bhojanena anekamūlyaṃ ratanaṃ sa dadyāt | baddhvāntarīye{10 bandhitvā ca antarime nivāsane granthīni krtvā ca bha^ ##O.## baddho’ntarīye ##the rest.##} vasanānti granthiṃ dattvā ca tasyeha bhaveta tuṡṭa: ||37|| {11 sa ##A. B. K. W. O.## so ##Cb.##}so cāpi prakrāntu bhaveta bālo utthāya so ‘nyaṃ nagaraṃ vrajeta | so krcchraprāpta: krpaṇo gaveṡī āhāra paryeṡati khidyamāna: ||38|| @213 paryeṡi{1 paryaṡyatāṃ ##K.## paryatāṃ ##A. B.## paryeṡatāṃ ##Cb.## paryeṡātaṃ ##W.## paryeṡitaṃ ##O.##}tabhojananirvrta: syādbhaktaṃ udāraṃ avicintayanta: | taṃ{2 ##Prakrt for## tat.} cāpi ratnaṃ hi bhaveta vismrtaṃ baddhvāntarīye smrtirasya nāsti ||39|| tameva so paśyati pūrvamitro yenāsya dattaṃ ratanaṃ grhe sve | tamena muṡṭhū paribhāṡayitvā darśeti ratnaṃ vasanāntarasmin ||40|| drṡṭvā ca so paramasukhai:{3 khī ##Cb. One would expect## sukhā, ##Instrumental case, singular.##} samarpito ratnasya tasyo anubhāva īdrśa:{4 śaṃ ##A. K. W.## edr ##O.##} | mahādhanī kośabalī ca so bhavetsamarpita: kāmaguṇehi pañcahi{5 ṡu ^bhi: ##A. W.## hi ^hi ##B.## ṡu ^su ##Cb. K.## bhi: pañcabhi ##O.##} ||41|| {6 eva ##A. B. W.##}emeva {7 ##A. W. add## tāyin ##B. K. have it for## bhagavan. ##Here and vs. 43## bhaga ##equal to once long syllable.##}bhagavanvayamevarūpamajānamānā praṇidhānapūrvakam | tathāgatenaiva idaṃ hi dattaṃ bhaveṡu{8 sa ##A. W.##} pūrveṡviha dīrgharātram ||42|| vayaṃ ca bhagavanniha{9 saṃbodhinihi ##A.## nāthā iha ##B.## bhagavanniha ##Cb. O.## saṃbodhiniha ##W.## nātho iha ##K.##} bālabuddhayo ajānakā sma{10 sma ##A. O.## smo ##the others.##} sugatasya śāsane | nirvāṇamātreṇa vayaṃ hi{11 ca ##A. W.##} tuṡṭā na uttarī prārthayi nāpi cintayī ||43|| @214 vayaṃ ca saṃbodhita lokavandhunā na eṡa etādrśa{1 śi ##Cb. K.## prodaśikayāna ni ##O.##} kāci nirvrti: | jñānaṃ praṇītaṃ puruṡottamānāṃ yā nirvrtīyaṃ{2 tissā ##O. Have we to r.## sā ##for## yā?} paramaṃ ca saukhyam ||44|| idaṃ cudāraṃ vipulaṃ bahūvidhaṃ anuttaraṃ vyākaraṇaṃ ca śrutvā | prīto{3 tyā ##Cb.## tya ##K.## tiru^ ##O.##} udagrā vipulā sma jātā:{4 tā ##A. B. Cb. W.## tā: ##K.##} parasparaṃ vyākaraṇāya nātha{5 ṇe nā iti ##Cb.## iti ##also in other MSS.##} ||45|| ityāryasaddharmapuṇḍarīke dharmaparyāye pañcabhikṡuśatavyākaraṇaparivarto nāmāṡṭama: || @215 ##IX.## atha khalvāyuṡmānānandastasyāṃ velāyāmevaṃ cintayāmāsa | apyeva nāma vayamevaṃrū{1 vayamapyevaṃ ##B. K. O.##}paṃ vyākaraṇaṃ pratilabhemahi | evaṃ ca{2 ##A. adds## vi} cintayitvānuvicintya{3 anuvicinya ##left out in Cb. K.##} prā{4 prāṡṭharya ##Ca. K.##}rthayitvotthāyāsanādbhagavata: pādayornipat{5 śirasā nipatita ##O. In Ca. added## eva vācamabhāṡata.}ya | āyuṡmāṃśca rāhulo ‘pyevaṃ cintayitvānuvicintya prārthayitvā bhagavata: pādayornipatyaivaṃ vācamabhāṡata{6 ṡate sma ##A. Cb. W.## vācaṃ bhāṡaṃte sma ##B. K.##} | asmākamapi tāvadbhagannavasaro bhavatvasmākamapi tāva- tsugatāvasaro bhavatu | asmākaṃ hi bhagavānpitā janako layanaṃ trāṇaṃ ca | vayaṃ hi{7 vayamapi ##B. K.##} bhaga- vansadevamānuṡāsure loke ‘tīva citrīkrtā: | bhagavataścaite putrā bhagavataścopasthāyakā bhagavataśca dharmakośaṃ dhārayantīti | tannāma bhagavankṡiprameva pratirūpaṃ bhavedya{8 yad ##wanting in all but O.##}dbhagavānasmākaṃ vyākuryādanuttarāyāṃ samyaksaṃbodhau || {9 ##This whole paragraph is left out in Cb.## rekaṃ śaikṡāṇāṃ śrāvakāṇāṃ u^ ##O.## kṡe te co^ ##the rest, but cp. below after vs. 11.##}anye ca dve bhikṡusahasre sātireke śaikṡāśaikṡāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamu- ttarāsa{10 saṃgāni ##B. K. O.##}ṅgaṃ krtvāñjaliṃ pragrhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne {11 nāstasthu ##O.##}tasthaturetāmeva cintā- @216 manuvicintayamāne yadutedameva buddhajñānam | apyeva nāma vayamapi vyākaraṇaṃ pratilabhemahya- nuttarāyāṃ samyaksaṃbodhāviti{1 vityartha: ##A.##} || atha khalu bhagavānāyuṡmantamānandamāmantrayate sma | bhaviṡyasi tvamānandānāgate ‘dhvani sāgaravaradhara{2 sāgaravarabaddha ##O. So too in the sequel.##}buddhivikrīḍitābhijño nāma tathāgato ‘rhansamyaksaṃbu{3 ##B. K. add## loke.}ddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | dvāṡaṡṭīnāṃ buddha{4 koṭīniyunaśatasahasrāṇāṃ ##B. K.##}koṭīnāṃ satkāraṃ krtvā gurukā{5 ##A. W. add## krtvā.}raṃ mānanāṃ pūjanāṃ{6 pūjanāmarthanāmavacāyanāṃ ##Cb.## pūjanamapacayanāṃ ##O.## ca ##is put in after## teṡāṃ ##in K.## ca krtvā ##left out in O.##} ca krtvā teṡāṃ buddhānāṃ bhagavatāṃ saddha{7 rpa ##A. B. Cb. W.## rmaṃ ##K.##}rmaṃ dhārayitvā śāsanaparigrahaṃ ca krtvānuttarāṃ samyaksaṃbodhimabhisaṃbho- tsyasi | sa tvamānanda anuttarāṃ samyavasaṃbuddha: samāno viṃśatigaṅgānadīvālukā- samā{9 bālikopamā ##Ca. O.## bālukopamā ##Cb.##}ni bodhisattvakoṭīnayutaśatasahasrāṇi paripācayiṡyasyanuttarāyāṃ samyaksaṃbodhau | samr{10 saṃśruddhaṃ ##O.##}ddhaṃ ca te buddhakṡetraṃ bhaviṡyati vaiḍūryamayaṃ ca{11 ##Left out in K. O.##} | anavanāmitavaijayantī ca nāma {12 ntaśca sa ##B. K.##}sā lokadhāturbhaviṡyati | manojñaśabdābhigarjitaśca nāma sa kalpo bhaviṡyati | apari- mitāṃśca kalpāṃstasya bhagavata: sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhata: samyaksaṃbuddhasyāyuṡpramāṇaṃ bhaviṡyati yeṡāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto ‘dhigantum | {8 ##Sic O. In the other MSS.## abhisaṃbhotsyasi sa tvamānanda ##wanting.} @217 tāvadasaṃkhyeyāni tāni kalpakoṭīnayutaśatasahasrāṇi tasya bhagavata āyuṡpramāṇaṃ bhaviṡya- ti yāvaccānanda tasya bhagavata: sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhata: samyaksaṃbuddhasyāyuṡpramāṇaṃ bhaviṡyati | taddviguṇaṃ parinirvrtasya saddharma: sthāsyati | yā- vāṃstasya bhagavata: saddharma: sthāsyati{1 ##This passage is left out in Cb., but more amplified in O.##} taddviguṇaṃ saddharmapratirūpakaṃ sthāsyati | tasya khalu punarānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṡu bahūni gaṅgānadī- vālukāsamā{2 kopamā ##A. B. Cb. W.## kāsamā ##K.## vālikāsamā ##O.##}ni buddhakoṭīnayutaśatasahasrāṇi varṇaṃ bhāṡiṡyanti{3 nta iti ##Ca. K.## guṇānprakāśayiṡyanti ##added in O.##} || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || ārocayāmī ahu bhikṡusaṃghe ānandabhadro mama dharmadhāraka:{4 dharmabhāṇaka: ##B. Ca. K.##} | anāgate ‘dhvāni jino bhaviṡyati pū{5 je ##Cb. K.##}jitva ṡaṡṭiṃ sugatāna{6 ##O. has## dvāṡaṡṭi jināna, ##agreeing with the foregoing prose.##} koṭya: || || nāmena so sāgarabuddhidhārī{7 rako ##O.##} abhijñaprāpto iti tatra viśruta: | pariśruddhakṡetrasmiṃ sudarśanīye anonatāyāṃ dhvajavaijayantyām{8 anunāmita so dhvajavaijayanta: ##O.##} ||2|| tahi bodhisattvā yatha gaṅgavālikāstataśca bhūyo paripācayiṡyati | maharddhikaśca sa jino bhaviṡyati daśa{9 di ##A. B. Cb. K. W.## ddi ##Ca.## śadi ##O.##}ddiśe lokavighuṡṭa{10 loke ##O.##}śabda: ||3|| @218 amitaṃ ca tasyāyu{1 ##Sic O., but## yadā ##for## tadā; āyuṡyu ##seems to be the r. of the other MSS.; a mistaken## āyu sya.}yu tadā bhāvaṡyati ya:{2 ##All but O.## saṃ.}sthāsyate lokahitānukampaka: | parinirvrtasyāpi jinasya{3 ca tasya ##Cb.## tathaiva bhūyo ##O.##} tāyino dviguṇaṃ ca {4 ṇena ##O.##}saddharmu sa tasya sthāsyati ||4|| pratirūpakaṃ taddviguṇena bhūya: saṃsthāsyate {5 ti ##K. O. better.##} tasya jinasya śāsane | tadāpi sattvā yatha gaṅgavālikā hetuṃ janeṡyantiha buddhabodhau ||5|| atha khalu tasyāṃ parṡadi navayānasaṃprasthitānāmaṡṭānāṃ bodhisattvasahasrāṇāmetadabha- vat{6 dabhūt ##K.##} | na bodhisattvānāmapi tāvadasmābhirevamudāraṃ vyākaraṇaṃ śrutapūrvam ka: punarvāda: śrā- vakāṇām | ka: khalvatra heturbhaviṡyati ka: pratyaya iti | atha khalu bhagavāṃsteṡāṃ bodhisa- ttvānāṃ cetasaiva ceta: parivitarkamājñāya tānbodhisattvānāmantrayāmā{7 yate sma ##B. K.## yati sma ##O.##}sa | samamasmābhi: kula- putrā ekakṡaṇa ekamuhū{8 ekasmiṃ kṡaṇe ekasmimmūhūrte ##B. K.## ekakṡaṇenaikamuhūrtena ##Ca. Cb. O.##}rte mayā cānandena cānuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharma- gaga{9 ma ##Ca.##}nābhyudgatarājasya tathāgatasyārhata: samyaksaṃbuddhasya saṃmukham | tatraiṡa kulaputrā bāhu- śrutye ca satatasamitamabhiyukto ‘bhūdahaṃ ca vīryārambhe ‘bhiyukta: | tena mayā kṡiprata{10 tara ##in A. W. only.##}ramanuttarā{11 rāṃ ##A. B. Ca. K. W.## rā ##Cb.##} samyaksaṃbodhi{12 ma ##A. B. Ca. K. W.## ra ##K. O.##}rabhisaṃbuddhā ayaṃ punarānandabhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati @219 sma | yaduta bodhisattvānāṃ pariniṡpa{1 niṡpādana ##O.##}ttiheto: praṇidhānametatkulaputrā asya kulaputra- syeti || atha khalvāyuṡmānānando bhagavato ‘ntikādātmano vyākaraṇaṃ śrutvānuttarāyāṃ samya- ksaṃbodhāvātmanaśca buddhakṡetraguṇavyūhāñśrutvā pūrvapraṇidhānacaryāṃ ca{2 ca ##in Ca. Cb. O. only.##} śrutvā tuṡṭa udagra ātta- manaska:{3 manā ##Ca. O.##} pramudita: prītisaumanasyajāto ‘bhūt | tasmiṃśca samaye bahūnāṃ buddhakoṭīnayutaśa- tasahasrāṇāṃ saddharmanu{4 rmaṃ samanusmarati ##O.##}smarati smātmanaśca pūrvapraṇidhānam || atha khalvāyuṡmānānandastasyāṃ velāyāmimā gāthā abhāṡata || āścaryabhūtā jina aprameyā ye smārayanti{5 ti ##K. O.## tī ##Cb.## te ##the rest.##} mama dharmadeśanām{6 nā ##Cb.##} | parinirvrtānāṃ hi jināna tāyināṃ samanusmarā{7 mi ##K. O.## mī ##the other MSS.##}mī yatha adya śvo vā ||6|| niṡkāṅkṡaprāpto ‘smi sthito ‘smi bodhaye upāyakauśalya mamedamīdrśam | paricārako ‘haṃ sugatasya bhomi saddharma dhāremi ca bodhikāraṇāt{8 kāraṇoti ##A.## kāraṇa iti ##W.## kāraṇāditi ##B. Ca. Cb. K.## heto: ##O. Cp. X, vs. 3.##} ||7|| atha khalu bhagavānāyuṡmantaṃ rāhulabhadramāmantrayate sma | bhaviṡyasi tvaṃ rāhulabhadrā- nāgate ‘dhvani saptaratnapadmavikrāntagā{9 krāmī ##B. Cb.## kramo ##O. So too in the sequel.##}mī nāma tathāgato ‘rhansamyaksaṃbuddho vidyācaraṇasaṃ- panna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devanāṃ ca manuṡyāṇāṃ ca buddho bhaga- vān | daśalokadhātuparamāṇuraja:samāṃstathāgatānarhata: samyaksaṃbuddhānsatkrtya{10 tvā ##A. B. Cb. K. W.## tya ##Ca.## gurukrtya ##left out in Ca.##} gurukrtya{10 tvā ##A. B. Cb. K. W.## tya ##Ca.## gurukrtya ##left out in Ca.##} @220 mānayitvā pūjayitvārcayitvā{1 arcayitvā ##in B. K. only.##}sadā teṡāṃ buddhānāṃ bhagavatāṃ jyeṡṭhaputro bhaviṡyasi tadyathāpi nāma mamaitarhi | tasya khalu punā rāhulabhadra bhagavata: saptaratnapadmavikrāntagāminastathāga- tasyārhata: samyaksaṃbuddhasyaivaṃrūpamevāyuṡpramāṇaṃ bhaviṡyatyevaṃrūpaiva sarvākāraguṇasaṃpadbhavi- ṡyati tadyathāpi nāma tasya bhagavata: sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyā- rhata: samyaksaṃbuddhasya sarvākāragu{2 varo ##A. B. Cb. K. W.## guṇo ##Ca.##}ṇopetā{3 ##All but O.## to ##and## ho.} buddhakṡetraguṇavyūhā{3 ##All but O.## to ##and## ho.} bhaviṡyanti | tasyāpi rāhula sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhata: samyaksaṃbuddhasya tvameva jyeṡṭhaputro bhaviṡyasi | tata: paścātpareṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasīti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || ayaṃ mama{4 ##All but O.## mamā.} rāhula jyeṡṭhaputro yo auraso āsi{5 bhāvi ##A.##} kumārabhāve | bodhiṃ mi prāptasya mamaiṡa putro dharmasya dāyādyadharo maharṡi: ||8|| anāgate ‘dhve bahubuddhakoṭyo yāndrakṡyate yeṡa pramāṇu nāsti | sarveṡa teṡāṃ hi jināna putro bhaviṡyati bodhi gaveṡamāṇa: ||9|| ajñāta caryā iya rāhulasya praṇidhānametasya ahaṃ prajānami{6 mī ##Cb. K.##} | karoti saṃvarṇana lokabandhuṡa{7 nā ##A. W.## nāṃ ##O. The original reading certainly## no.##} ahaṃ kila putra tathāgatasya ||10|| guṇāna koṭīnayutāprameyā: pramāṇu yeṡāṃ na kadācidasti | ye rāhukasyeha mamaurasasya tathā hi eṡo sthitu bodhikāraṇāt{8 raṇeti ##A. Ca. Cb. W.## raṇāditi ##B. K.## raṇaṃ ##O. Cp. X, vs. 3.##} ||11|| @221 adrākṡītkhalu punarbhagavāṃste dve śrāvakasahasre śaikṡāśaikṡāṇāṃ {1 śrāvakāṇāṃ ##wanting in Ca. K.##}śrāvakāṇāṃ bhagavantamava- lokayamā{2 yaṃto ##A. Ca. Cb. W.## yamāne ##B.## yaṃtyabhimukhaṃ ##K.## yamānāni ##O.##}ne ‘bhimukhaṃ prasannacitte{3 cittāṃ ##A. W.## citte ##B. K.## cittāt ##Ca. Cb.## cittāni ##O.##} mrducitte{3 cittāṃ ##A. W.## citte ##B. K.## cittāt ##Ca. Cb.## cittāni ##O.##} mārdavacitte{3 cittāṃ ##A. W.## citte ##B. K.## cittāt ##Ca. Cb.## cittāni ##O.##} | atha khalu bhagavāṃstasyāṃ velāyā- māyuṡmantamānandamāmantrayate sma | paśyasi tvamānandaite dve śrāvakasahasre śaikṡāśaikṡāṇāṃ śrāva- kāṇā{4 ##Only in O.##}m | āha | paśyāmi bhagavanyaśyāmi sugata | bhagavānāha | sarva evaita ānanda dve bhikṡusahasre samaṃ bodhisattvacaryāṃ samudānayiṡyanti pañcāśallokadhātuparamāṇuraja:samāṃśca buddhā- nbhagavata: satkrtya{5 tvā ##A. B. Cb. O. K. W.## tya Ca.##} gurukrtya{5 tvā ##A. B. Cb. O. K. W.## tya Ca.##} mānayitvā pūjayitvārcayitvāpacāyitvā{6 arcayitvā apacāyitvā ##in B. K. only. Cp. above p. 220.##} saddharmaṃ ca dhārayitvā paścime samucchraya ekakṡaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṡvanyonyāsu lokadhā- tuṡu sveṡu{7 teṡu ##A. W.## sveṡu ##B. Ca. Cb.## svakasvakeṡu ##O. left out in K.##} sveṡu{7 teṡu ##A. W.## sveṡu ##B. Ca. Cb.## svakasvakeṡu ##O. left out in K.##} buddhakṡetreṡvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante | ratnaketurājo{8 rājāno ##B. Ca. Cb. O.## rājo ##A. B. K. W., which is correct Skr., but certainly not the original reading.##} nāma tathāgatā arhanta samyaksaṃbuddhā bhaviṡyanti | paripūrṇaṃ caiṡāṃ kalpamāyuṡpramāṇaṃ bhaviṡyati | samāścaiṡāṃ buddhakṡetraguṇavyūhā bhaviṡyanti | sama: śrāvakagaṇo bodhisattvagaṇaśca bhaviṡyati | samaṃ caiṡāṃ parinirvāṇaṃ bhaviṡyati | samaścaiṡāṃ saddharma: sthāsyati{9 ##W. adds## iti.} || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || dve vai sahasre imi śrāvakāṇāṃ ānanda ye te mama agrata: sthitā: | tānvyākaromī ahamadya paṇḍitānanāgate 'dhvāni tathāgatatve ||12|| @222 anantaaupamyanidarśanehi buddhāna ayyāṃ kariyāṇa pūjām | ārāgayiṡyanti mamāgrabodhiṃ sthihitva carima{1 me ##A. B. K. W.## ma ##Cb. O.## ye ##Ca.##}smi samucchrayasmin ||13|| ekena nāmena daśaddi{2 di ##A. B. O. Cb. K. W.## ddi ##Ca.##}śāsu kṡaṇasmi ekasmi tathā muhūrte | niṡadya ca drumapravarāṇa{3 co (ca ##B##) drumavararāja ##B. K.##} mūle buddhā bhaviṡyanti sprśitva jñānam ||14|| ekaṃ ca teṡāmiti nāma bheṡyati ratnasya{4 ratanasya ##K.##}ketūtiha{5 ketūtihi ##A.## ketūniha ##B. Cb. K.## ketūnibhihi ##W.## ketūriha ##O.##} loki viśrutā: | samāni kṡetrāṇi varā{6 kṡetrāpravarā ##K.##}ṇi teṡāṃ samo gaṇa:{7 samo gaṇa: ##K. O.## samā gaṇā: ##the rest.##} śrāvakabodhisattvā: ||15|| rddhiprabhūtā iha sarvi loke samantataste daśasu ddiśā{8 ##All but O.## di.}su | dharmaṃ prakāśetva ya{9 ##All have## sadā ##except O.##}dāpi nirvrtā: saddharmu teṡāṃ samameva sthāsyati{10 iti ##added in all but A. W. O.##} ||16|| atha khalu te śaikṡāśaikṡā: śrāvakā bhagavato ‘ntikātsaṃmukhaṃ svāni svāni vyākara- ṇāni śrutvā tuṡṭā udagrā āttamanaskā:{11 manasa: ##Ca. O.##} pramuditā: prītisaumanasyajātā bhagavantaṃ gāthābhyā- {12 bhira ##Cb. O.##}madhyabhāṡanta || trptā sma lokapradyota śrutvā vyākaraṇaṃ idam{13 ma ##B. Cb. K. W.##} | amrtena yathā siktā: sukhitā sma tathāgata ||17|| @223 nāsmākaṃ kāṅkṡā vimatirna{1 matirvā na ##A. B. Cb.## matirna ##Ca.## kāṃkṡa vimatirvā na ##K.## vimati yā na ##W.## vimatirvā ##O.##} bheṡyāma narottamā: | adyāsmābhi: sukhaṃ prāptaṃ śrutvā vyākaraṇaṃ ida{2 ##All but O. add## iti.}m ||18|| ityāryasaddharmapuṇḍarīke dharmaparyāya ānandarāhulābhyāmanyābhyāṃ ca dvābhyāṃ bhikṡusaha- srābhyāṃ vyākaraṇaparivarto nāma navama: || @224 ##X.## {1 ##Dharmaraksa has in his Chinese version a long prose passage and 12 verses at the beginning of this chapter.##}atha khalu bhagavānbhaiṡajyarā{1 jānaṃ ##A. K. W. O.##}jaṃ bodhisattvaṃ mahāsattvamārabhya tānyaśītiṃ{2 ti ##W.##} bodhisattva- sahasrāṇyāmantrayate sma | paśyasi tvaṃ bhaiṡajyarājāsyāṃ parṡadi{3 pariṡadi ##K.## rāja ye imasmiṃ pariṡadi ##O.##} bahu{4 hūndeva ##B. Ca. K. W.## havo ##O.##}devanāgayakṡagandharvāsuraga- ruḍakiṃnaramahoragamanuṡyāmanuṡyā{5 ṡyānbhi ##B. Cb. K.## ṡyā vā ##O.## ṡyabhi ##A. Ca.##}nbhikṡubhikṡuṇyupāsakopāsikā:{6 kā ##A.## kāṃ ##Cb. K.## kā vā ##O.##}śrāvakayānīyānpratyekabu- dvayānīyānbodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śruta: | āha | paśyāmi bhagavanpaśyāmi sugata | bhagavānāha | sarve khalvete bhaiṡajyarāja bodhisattvā mahāsattvā yairasyāṃ parṡadyantaśa ekāpi gāthā śrutai{7 tvai ##A. B. W.##}kapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpyanumodi- tamidaṃ sūtraṃ sar{8 bhaviṡyati ##A.##}vā etā{8 bhaviṡyati ##A.##} ahaṃ bhaiṡajyarāja catasra: parṡado{9 pariṡado ##K. O.##} vyākaromyanuttarāyāṃ samyaksaṃbodhau | ye{10 pi ##in A. B. Ca. W. O. only.##}'pi kecidbhaiṡajyarāja tathāgatasya parinirvrtasyemaṃ dharmaparyāyaṃ śroṡyantyantaśa ekagāthā- mapi{11 ekāmapi gāthāṃ ##Ca. K.##} śrutvāntaśa ekenāpi cittotpādenābhyanumodayiṡyanti{12 ##Sic O.; the rest## pyanumoditaṃ bhaviṡyanti.} tānapyahaṃ bhaiṡajyarāja kulaputrā- nvā kuladuhitr#rvā vyākaromyanuttarāyāṃ samyaksaṃbodhau | paripūrṇabuddhakoṭīnayutaśatasa- @225 hasraparyupāsitāvinaste bhaiṡajyarāja kulaputrā vā kuladuhitaro vā bhaviṡyanti | bu{1 ##B. K. O. add## bahu.}ddhako- ṭīnayataśatasahasrakrtapraṇidhānāste bhaiṡajyarāja kulaputrā vā kuladuhitaro vā bhaviṡya- nti | sattvānāmanukampārthamasmiñjambudvīpe manuṡyeṡu pratyājātā veditavyā: | ya ito dharmapa- ryāyādantaśa ekagāthāmapi dhārayiṡyanti vācayiṡyanti{2 ##Left out in W.##} prakāśayiṡyanti saṃgrāhayiṡyanti li- khiṡyanti{3 ##A. adds## likhāpayiṡyanti mānayiṡyānta.} likhitvā cānusmariṡyanti kālena ca kālaṃ vyavalokayiṡyanti | tasmiṃśca pustake tathāgatagauravamutpādayiṡyanti śāstrgauraveṇa satkariṡyanti gurukariṡyanti māna- yiṡyanti pūjayiṡyanti | taṃ{4 ##Sic all for## tacca.}ca pustakaṃ puṡpadhūpagandhamālyavilepanacūrṇacīvaracchantradhvajapatā- kāvādyā{5 vādyai ##A. W.##}dibhirnamaskārāñjalikarmabhiśca pūjayiṡyanti | ye kecidbhaiṡajyarāja kulaputrā vā kuladuhitaro veto dharmaparyāyādantaśa ekagāthā{6 śaścatuṡpadikāmapi gāthāṃ ##B. K.##}mapi dhārayiṡyantyanumodayiṡyanti vā sarvāṃ- stānahaṃ bhaiṡajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau || tatra bhaiṡajyarāja ya: kaścidanyatara: vā puru{7 strī vā puruṡo ##A. W.## puruṡo vā strī ##B. Ca. Cb. O.## puruṡa: strī ##K.##}ṡo strī vaivaṃ vadet | kodrśā: khalvapi te sattvā bhaviṡyantyanāgate ‘dhvani tathāgatā arhanta: samyaksuṃbaddhā iti | tasya bhaiṡajyarāja puruṡasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavya: | ya ito dharmaparyā- yādantaśaścatuṡpādikāmapi gāthāṃ {8 kāyā gāthāyā ##Cb.## kāyā api gāthāyā ##K.## ṡpadiyā gāthayā ##O.##} dhārayitā{9 ##Left out in K.##} śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye | ayaṃ sa kulaputro vā kuladuhitā vā yo hyanāgate ‘dhvani tathāgato ‘rhansamya- @226 ksaṃbuddho{1 ##K. adds## loke.} bhaviṡyati | evaṃ paśya{2 ##K. adds## ti. evaṃ paśya ##left out in A. O.##} | tatkasya heto: | sa hi bhaiṡajyarāja kulaputro vā kuladu- hitā vā tathāgato veditavya: sadevakena lokena{3 ##All but Cb. O. add## samārakeṇa.} tasya ca tathāgata{4 gate ##K.##}syaivaṃ satkāra: kartavyo ya: khalvasmāddharmaparyāyādantaśa ekagāthā{5 ekāmapi catuṡpadīgāthāṃ ##O.##}mapi dhārayetka: punarvādo ya imaṃ dharmaparyāyaṃ sakala- samāptamudgrhṇīyāddhārayedvā vācayedvā {6 ##Left out in B. Ca. Cb.##} paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā{7 ##Left out in Cb. O.##} li- khitvā cānusmarettatra ca pustake satkāraṃ kuryā{8 ##From## guru ##till## pacāyanāṃ ##left out in Cb. Differently in O.##}dgurukāraṃ kuryānmānanāṃ pūjanāmarcanāmapacāyanāṃ puṡpadhūpa{9 ##W. adds## dīpa.}gandhamālyavilepanacūrṇacīvaracchattra{10 ##B. adds## ghaṇṭā.}dhvajapatākā{11 kābhi: ##A. K. W.## kādīpapaṅktikā ##O.##}vādyāñjalinamaskārai: praṇāmai:{12 maiśca ##B. K.## mebhirvā ##O.##} | pa- riniṡpanna: sa bhaiṡajyarāja kulaputro vā kuladuhitā vānuttarāyāṃ samyaksaṃbodhau veditavya- stathāgatadarśī ca{13 ##Cb. K. add## sa. ti ##for## ca ##in O.##} veditavyo lokasya{14 sya ##left out in A. W.##} hitānukampaka: praṇidhānavaśenopapanno ‘smiñjambu- dvīpe manuṡyeṡvasya dharmaparyāyasya saṃprakāśanatā{15 śanāya ##B. K. O.##}yai | ya: svayamudāraṃ dharmābhisaṃskāramudārāṃ ca buddhakṡetropapattiṃ sthāpayitvāsya dharmaparyāyasya saṃprakāśanahetormayi parinirvrte sattvānāṃ hi- tārthamanukampā{16 ##Left out in K.##}rthaṃ cehopapanno veditavyastathāgatadūta: sa bhaiṡajyarāja kulaputro vā kuladu- @227 hitā vo vaditavya: | tathāgatakrtyakaras{1 ##K. adds## sa bhaiṡajyarāja, ##while Cb. leaves out## tathāgatasaṃpreṡita:.}tathāgatasaṃpreṡita: sa{2 ##Left out in K. O.##} bhaiṡajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvrtasya saṃprakāśayedantaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṡīta vā || ya: khalu punarbhaiṡajyarāja kaścideva sattvo duṡṭacitta: pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṡet | yaśca teṡāṃ tathārūpā{3 ##K. adds## pudgalānāṃ.}ṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakā- ṇāṃ grhasthānāṃ vā pravrajitānāṃ vaikāmapi vācamapriyāṃ saṃśrāvayedbhūtāṃ vābhūtāṃ vā | idamā- gāḍha{4 ##All but O.## dha.}taraṃ pāpakaṃ karmeti vadāmi | tatkasya heto: | tathāgatābharaṇapratimaṇḍita: sa bhaiṡajya- rāja kulaputro vā kuladuhitā vā veditavya: | tathāgataṃ sa{5 ##Left out in A. Ca. W.##} bhaiṡajyarājāṃsena pariharati{6 ##A. Cb. W. add## sma.}ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ krtvāṃsena pariharati{7 ##A. W. add## sma.} | sa yena yenaiva prakrāmettena tenaiva sattvairañjalīkaraṇīya:{8 li: kartavyā ##A.## lī: karaṇīyā ##B.## liṃ karaṇīya: ##Ca.## līkaraṇīyā ##Cb.## lī: karaṇīyā: ##K.## liṃ karaṇīyā: ##W.## līkaraṇīyaṃ ##O.##} satkartavyo gurukartavyo mānayitavya: pūjayitavyo ‘rcayitavyo{9 ##In Ca. only.##} ’pa- cāyita{9 ##In Ca. only.##}vyo divyamānuṡyakai: puṡpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvādya- khādyabhojyānnapānayānairagraprāptaiśca divyai ratnarāśibhi: | sa {10 saddha ##A. B. Ca. Cb. O. W.## sa dha ##K.##}dharmabhāṇaka: satkartavyo guruka- rtavyo{11 ##Left out in Ca. Cb. O.##} mānayitavya:{11 ##Left out in Ca. Cb. O.##}pūjayita{11 ##Left out in Ca. Cb. O.##}vyo divyāśca ratnarāśayastasya dharmabhāṇakasyopanāmayitavyā: | @228 tatkasya heto: | apyeva nāmaikavārama{1 api ##left out in A. Ca. W.##}pīmaṃ dharmaparyāyaṃ saṃśrāva{2 saṃprakāśaye ##Cb. K.##}yedyaṃ śrutvāprameyā asaṃkhyeyā: sattvā: kṡipramanuttarāyāṃ samyaksaṃbodhau pariniṡpadyeyu:{3 ##All but O. add## iti.} || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || buddhatve sthātukāmena svayaṃbhūjñānamicchatā | satkartavyāśca te sattvā ye dhārenti imaṃ nayam ||1|| sarvajñatvaṃ ca yo icchetkathaṃ śīghraṃ bhavediti | sa imaṃ dhārayetsūtraṃ satkuryādvāpi dhārakam ||2|| preṡito lokanāthena sattvavaineyakāraṇāt{4 sattvānāṃ vināyakāraṇaṃ ##A. W.## satvānāṃ vinayādiha ##O.##} | sattvānāmanukampārthaṃ sūtraṃ yo vācayedidam ||3|| upapattiṃ śrubhāṃ tyaktvā sa dhīra iha āgata: | sattvānāmanukampārthaṃ sūtraṃ yo dhārayedidam ||4|| upapattivaśā{5 śaṃ ##A.## śitāsya tasya yayā ##O. metrically wrong. The other MSS.## śo. ##Our reading## śā ##(Instr. c. or Abl. c.) conjectural.##} tasya yena{6 sā ##A. B. Cb. W.## so ##K.## sau ##O.##} so drśyate tahi | paścime kāli bhāṡanto idaṃ sūtraṃ niruttaram ||5|| divyehi puṡpehi ta{7 taṃ ##A. W.## sa ##B. Ca.## ca ##K. O.##} satkareta mānuṡyakaiścāpi hi sarvagandhai: | divyehi vastrehi ta{8 taṃ ##A. W.## ca ##B. Ca. K. O.## saṃ ##Cb.##} chādayeyā ratnehi abhyokiri dharmabhāṇakam ||6|| @229 krtāñjalī tasya bhaveta nityaṃ yathā jinendrasya svayaṃbhuvastathā | ya: paścime kāli subhairave ‘sminparinirvrtasya ida{1 idaṃ ##Ca.## mama ##O.##} sūtra dhārayet ||7|| khādyaṃ ca bhojyaṃ ca tathānnapānaṃ vihāraśayyāsanavastrakoṭya: | dadeya pūjārtha jinātmajasya apyekavāraṃ pi vadeta sūtram ||8|| tathāgatānāṃ karaṇīya kur{2 ti ##B. Cb. K. O.##}vate mayā ca so preṡitu mānuṡaṃ bhavam | ya: sūtrametaccarimasmi{3 taccarasmi ##A.## taṃ carimasmi ##B. K. Ca.## tañcarismi ##Cb.## taṃcarathāsmi ##W.##} kāle likheya dhāreya śruṇeya vāpi ||9|| yaścaiva sthitveha jinasya saṃmukhaṃ śrāvedavarṇaṃ paripūrṇakalpam | praduṡṭacitto bhrkuṭiṃ karitvā bahuṃ naro ‘sau prasaveta pāpam{4 bahūtarāsau pravena pāpaṃ ##K.read## prasaveta.} ||10|| {5 ##This verse is left out in W.##}yaścāpi sūtrāntadharāṇa teṡāṃ prakāśayantāniha sūtrametat | avarṇamākrośa vadeya teṡāṃ bahū{6 ti ##O.## maṃ ##rest.##}taraṃ tasya vadāmi pāpam ||11|| naraśca yo saṃmukha saṃstaveyā krtāñjalī{6 ti ##O.## maṃ ##rest.##} māṃ paripūrṇakalpam | gāthāna koṭīna{7 ni ##A. K.##}yutairanekai: paryeṡamāṇo imamagrabodhim ||12|| bahuṃ khu{8 khalu ##A.##} so tatra labheta puṇyaṃ māṃ saṃstavitvāna praharṡajāta: | ataśca so bahutarakaṃ {9 rakaṃ ##A. B. K.## raṃ ##Ca. Cb. O.## raṃ ka ##W.##}labheta yo varṇa teṡāṃ pravadenmanuṡya: ||13|| @230 aṡṭādaśa{1 śa ##A. B.## sa: ##Ca. O.## śo ##Cb.## śā ##K. W.##} kal{2 varṡa ##Cb.##}pasahasrakoṭyo yasteṡu pusteṡu karoti{3 kareta ##Cb.## pasthāna kareta kaścit ##O.##} pūjām | śabdehi rūpehi rasehi cāpi divyaiśca gandhaiśca sparśaiśca divyai: ||14|| karitva pustāna tathaiva {4 kartavya vasthāna saddharmadhārake ##O.##}pūjāṃ aṡṭādaśa kalpasahasrakoṭya: | yadi śruṇo ekaśa{5 śrṇodekāpi ##A.## śrute ekaṃ pi ##B.## śruṇo eka pi ##Ca. K.## śruṇai eka pi ##Cb.## śruṇodekapi ##W.## śrāvaye ekaśa ##O.##} eta sūtraṃ āścaryalābho ‘sya bhavenmahāniti{6 hāṃmiti ##A. W.## hāṃta iti ##B. Ca. Cb. K. Probably to r.## mahanta: ||} ||15|| ārocayāmi te bhaiṡajyarāja prativedayāmi te | bahavo hi mayā bhaiṡajyarāja dharmapa- ryāyā bhāṡitā bhāṡāmi{7 bhāṡe ##B. K., more consistent.##} bhāṡiṡye{8 bhāṡiṡyāmi ##Ca. Cb., more original.## bhāṡiṡyāma ##O.##} ca | sarveṡāṃ ca teṡāṃ bhaiṡajyarāja dharmaparyāyāṇāmayameva dhamaparyāya: sarvalokavipratyanīka:{9 nīkabhūta: ##A. W.## nī ##B.## nīya: ##Ca. Cb. O.## nīka: ##K.##} sarvalokā{10 kaśra ##A. B. Ca. W.## kāśra ##Cb. K. O.##}śraddadhanīya: | tathāgatasyāpyetadbhaiṡajyarāja ādhyātyika{11 rāja adhyātmika ##B. Ca. Cb. (r.## ā^=##O.##). rāja apyātmikaṃ ##K.##}dharmarahasyaṃ tathāgatabala{12 laṃ ##A. Cb. W.##}saṃrakṡitama{13 ti ##left out in B. Cb. O.##}pratibhinnapūrvamanācakṡitapūrvamanākhyātamidaṃ sthānam | bahujanapratikṡipto ‘yaṃ bhaiṡajyarāja dharmaparyāyastiṡṭhato ‘pi tathāgatasya ka: punarvāda: parinirvrtasya || api tu khalu punarbhaiṡajyarāja tathāgatacīvaracchannāste kulaputrā{14 ##Left out in B. K. O.##} vā kuladuhitaro @231 vā{1 raśca ##B. K.##} veditavyā: | anya{2 anyatra ##A. K. W.##}lokadhātu{3 dhātau ##A. W.##}sthitaiśca tathāgatairavalokitāścādhiṡṭhitāśca | pratyātmikaṃ ca teṡāṃ śraddhābalaṃ bhaviṡyati kuśalamūlabalaṃ ca praṇidhānabalaṃ{4 ##Left out in B. Cb.##} ca{4 ##Left out in B. Cb.##} | tathāgatavihāraika{5 eka ##left out in Cb.##}sthā- nanivā{6 ni ##in A. Cb. only.##}sinaśca te bhaiṡajyarāja kulaputrā vā kuladuhitaro vā bhaviṡyanti | tathāgatapāṇipa-{7 ṇinā ##W.##} rimārjitamūrdhānaśca{8 mūrddhā ca ##A.## mūrdhrānaśca ##B.## mūrdhnā ca ##Ca.## mūrdhānaśca ##Cb. K. O.## mūrdhrāśca ##W.##} te {9 ##K. adds## satvā.} bhaviṡyanti | ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvrtasya śraddadhi- ṡyanti{10 śraddhāsyaṃti ##A. B. K. W.## śraddadhāsyanti ##O.##}vācayiṡyanti likhiṡyanti satkariṡyanti gurukariṡyanti{11 ##A. B. K. W. add## vistareṇa.} pareṡāṃ {11 ##A. B. K. W. add## vistareṇa.}ca saṃśrāvayi- ṡyanti{12 saṃprakāśayiṡyanti ##K.## śrāvaṡyinti ##O.##} || yasminkhalu{13 yasmiṃśca khalu ##Cb.##} punarbhaiṡajyarāja prthivīpradeśe ‘yaṃ dharmaparyāyo bhāṡyeta vā deśyeta vā likhyeta vā likhito{14 ##Left out in Ca. Cb.##} vā{14 ##Left out in Ca. Cb.##} pustakagata: {14 ##Left out in Ca. Cb.##} svādhyāyeta vā saṃgāyeta vā tasminbhaiṡajyarāja prthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragrhītaṃ na ca tasminnavaśyaṃ tathāgataśarīrāṇi pratiṡṭhāpayitavyāni | tatkasya heto: | ekaghanameva tasmiṃstathāgata śarīramupanikṡiptaṃ bhavati{15 bhaviṡyati ##A. B. Cb. W.##} | yasminprthivīpradeśe ‘yaṃ dharmaparyāyo bhāṡyeta vā deśyeta vā paṭhyeta{16 vācyeta vā svādhyāyeta vā ##leaving out## paṭhyeta vā ##in K. This reading agrees better with the preceding.##} @232 vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṡṭhettasmiṃśca stūpe{1 stūpasyaiva ##A. W.##} satkāro gurukā{2 ##Left out in Cb. W.##}ro mānanā pūjanārcanā{3 arcanā ##left out in Ca. Cb.##} karaṇīyā sarvapuṡpadhūpagandhamālyavilepanacūrṇacīvaracchattradhva- japa{4 ##B. adds## ghaṇṭā.}tākāvaijayantībhi: sarvagīta{5 tya ##K.##}vādyanrtyatūryatāḍāvacara{6 rai: ##B.##}saṃgītisaṃ{7 saṃgīti ##left out in Ca. O.##}pravāditai: pūjā karaṇīyā | ye ca khalu punarbhaiṡajyarāja sattvāstaṃ tathāgatacaityaṃ labheranvandanāya{8 yai ##in A. B. W.## pūjanāyai ##left out in Ca. Cb.## vācanāya ##is added after## darśa- nāya ##in Cb.## darśanāya vandanāya ##O.##} pūjanāya{8 yai ##in A. B. W.## pūjanāyai ##left out in Ca. Cb.## vācanāya ##is added after## darśa- nāya ##in Cb.## darśanāya vandanāya ##O.##} darśanāya{8 yai ##in A. B. W.## pūjanāyai ##left out in Ca. Cb.## vācanāya ##is added after## darśa- nāya ##in Cb.## darśanāya vandanāya ##O.##} vā sarve te bhaiṡajyarājābhyāsannībhū{9 ^sanne ve^ ##O.##}tā veditavyā anuttarāyā:{10 yāṃ ##Cb. O.##} samyaksaṃbodhe:{11 dhau ##Ca.##} | tatkasya heto: | bahavo bhaiṡajyarāja grhasthā: pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ {12 ##K. adds## paryupāsanāya.}dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likha{12 ##K. adds## paryupāsanāya.}nāya vā pūjanāya vā | na tāvatte bhaiṡajyarāja bodhi- sattvacaryāyāṃ kuśalā bhavanti yāvannemaṃ dharmaparyāyaṃ śrṇvanti | ye{13 yadā ##A. K. W.## yadāho puna: ##O.##} tvimaṃ dharmaparyāyaṃ śrṇvanti śrutvā cādhimucyant{14 ##B. K. W. add## budhyante ##before## ‘vataranti. ##O. adds## pattīyanti buddhyanti ##before## vijānanti.}yavataranti vijānanti parigrhṇanti tasminsamaye ta āsannasthāyino bhaviṡyantyanuttarāyāṃ samyaksaṃbodhāvabhyāśībhūtā: || @233 tadyathāpi nāma bhaiṡajyarāja kaścideva puruṡo bhavedudakārthyudakagaveṡī | sa udakārtha- mujjaṅgale prthivīpradeśa uda{1 tadu^ ##Cb.##}pānaṃ khānayet | sa yāvatpaśyecchuṡkaṃ pāṇḍaraṃ{2 pāṃsu ##B.##}pāṃsuṃ nirvāhyamānaṃ tāvajjānīyāt{3 ##Sic O.## drṡṭvā ca punastasyaivaṃ bhavet ##the rest.##} | dūra{4 dūraṃ ##O.##} itastāvadudakamiti | atha pareṇa samayena sa puruṡa ārdrapāṃsumu- dakasaṃmiśraṃ kardamapaṅkabhūtamudakabindubhi: sravadbhirnirvāhyamānaṃ paśyettāṃśca puruṡānudapānakhā- nakānkardamapaṅkadigdhāṅgān{5 digdhāgaṃ ##A. K. W.## digdhān ##B. Ca. Cb.##} | atha khalu punarbhaiṡajyarāja sa puruṡastatpūrvanimittaṃ drṡṭvā ni- ṡkāṅkṡo bhavennirvicikitsa āsannamidaṃ khalūdakamiti | evameva bhaiṡajyarāja dūre te bo- dhisattvā mahāsattvā{6 ##Left out in Ca. Cb.##} bhavantyanuttarāyāṃ samyaksaṃbodhau yāvannemaṃ dharmaparyāyaṃ śrṇvanti nodgrhṇanti nāvataranti nāvagāhante na cintayanti | yadā khalu punarbhaiṡajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrṇvantyudgrhṇanti dhārayanti{6 ##Left out in Ca. Cb.##} vācapantya{6 ##Left out in Ca. Cb.##}vataranti svādhyāyanti cintayanti bhāvayanti tadā te ‘bhyāśībhūtā bhaviṡyantyanuttarāyāṃ samyaksaṃbodhau{7 ^yā ^dhe: ##O. better.##} | sattvānāmito bhaiṡajyarāja{8 ##Left out in K.##} dharma- paryāyādanuttarā samyaksaṃbodhirājā{9 rupajā ##Ca.## rāyattā ##O.##}yate | tatkasya heto: | paramasandhābhāṡita{10 ##Sic O.## paramasaṃbhāṡitaṃ ##K.## paramatvā ##and## paramatvāṃ ##the rest.##}vivaraṇo hyayaṃ dharmaparyāyastathāgatairarhadbhi: samyaksaṃbuddhairdharmanigūḍhasthānamākhyātaṃ{11 te ##K.## niṡkuṭa ##for## nigūḍha ##O.##} bodhisattvānāṃ mahāsattvā- nāṃ pariniṡpa{12 paripādana ##O.##}ttiheto: | ya: kaścidbhaiṡajyarāja bodhisattvo ‘sya dharmaparyāyasyo{13 sye ##A. K. W.##}ttrasetsaṃtrase{13 sye ##A. K. W.##}tsaṃ- trāsamāpadyennavayānasaṃprasthita: sa bhaiṡajyarāja bodhisattvo mahāsattvo veditavya: | sacetpuna: @234 śrāvakayānīyo{1 yānika iti ##O.##} ‘sya dharmaparyāyasyottrasetsaṃtrasetsaṃtrāsamāpadyedadhimānika: sa bhaiṡajyarāja śrāvakayānika: pudgalo veditavya: || ya: kaścidbhaiṡajyarāja bodhisattvo mahāsattvastathāgatasya parinirvrtasya paścime kāle paścime samaya imaṃ dharmaparyāyaṃ catasrṇāṃ parṡadāṃ saṃprakāśayettena bhaiṡajyarāja bodhisattvena mahā- sattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvrtya{2 prāvaritvā ##Cb. O.; more original.##} tathāgatasyāsane niṡadyāyaṃ dharmaparyā- yaścatasrṇāṃ parṡadāṃ saṃprakāśayitavya: | katamacca{3 śca ##in all MSS. barring that O. has## maṃ ca; ##the more original reading.##} bhaiṡajyarāja tathāgatalayanam | sarvasattvamaitrī- vihāra: {4 maitrāvihāritā ##O.##}khalu punarbhaiṡajyarāja tathāgatalayanaṃ | tatra tena kulaputreṇa praveṡṭavyam | katamacca{5 śca ##A. B. K. W.## cca ##Ca. Cb.## ñca ##O.##} bhaiṡajyarāja tathāgatacīvaram{6 ##A. K. W. put## cīvara ##after## āsana.} | mahākṡāntisaurat{7 ##All## bhyaṃ ##Cp. Pali soracca.##}yaṃ khalu punarbhaiṡajyarāja tathāgatacīvaraṃ | tattena kulaputreṇa vā kuladuhitrā vā prāvaritavyam | katamacca{8 śca ##A. B. K. W.## cca ##Ca. Cb.## ñca ##O.##} bhaiṡajyarāja tathāgatasya dharmāsa- nam | sarvadharmaśūnyatāpraveśa: khalu punarbhaiṡajyarāja tathāgatasya dharmāsanaṃ | tatra tena kulaputreṇa niṡattavyaṃ niṡadya{9 nisīttavyaṃ niṡīditvā ##A. W.## niṡattavyaṃ niṡadya ##B.## niṡatavya: niṡīdi- tvā ##Ca.## nisīditavyam | nisīditvā ##K.## niṡīditavyaṃ niṡīditvā ##O.##} cāyaṃ dharmaparyāyaścatasrṇāṃ parṡadāṃ saṃprakāśayitavya: | anavalī{10 nena ##B. O.##}nacittena bodhisattvena{11 ##Cb. adds## mahāsattvena.} purastādbodhisattva{12 gaṇasya bodhisattva ##left out in A. W.##}gaṇasya bodhisattva{13 ##B. adds## bhikṡu.}yānasaṃprasthitānāṃ catasrṇāṃ parṡadāṃ saṃprakā- @235 śayitavya: | anyalokadhātusthitaścāhaṃ bhaiṡajyarāja tasya kulaputrasya nirmitai: parṡada: samāvartayiṡyāmi | nirmitāṃśca bhikṡubhikṡuṇyupāsakopāsikā: saṃpreṡayiṡyāmi {1 ##K. adds## parṡadāṃ ##O.## pariṡada: ##wanting in the others; from## dharma ##till## saṃpreṡayiṡyā- mi ##left out in Cb.##}dharmaśravaṇāya | te tasya dharmabhāṇakasya bhāṡitaṃ na pratibādhi{2 ##All but O.## vādi.}ṡyanti na pratikṡepsyanti | sacetkhalu punararaṇya- gato bhaviṡyati tatrāpyahamasya {3 bahūṃ ##K.##}bahudevanāgayakṡagandharvāsuragaruḍakiṃnaramahoragānsaṃpreṡa- yiṡyāmi dharmaśravaṇāya | anyalokadhātusthitaścāhaṃ bhaiṡajyarāja tasya kulaputrasya{4 ##K. adds## saṃ ##In O.## mukhadarśanaṃ kariṡyāmi.}mukhamupa- darśayiṡyāmi | yāni cāsyāsmāddharmaparyāyātpadavyañjanāni paribhraṡṭāni bhaviṡyanti tāni tasya svādhyāyata:{5 tasya vāsya (?) ghaṭantasya vyāyamantasya svādhyāyaṃ karantasya (##r.## karontasya) ##O.##} pratyuccārayiṡyāmi{6 iti ##added in all but B., O. Added in O.## anuprabudhyā cāsyemaṃ dharmaparyāya- manupradāsyāmi.} || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || līyanāṃ sarva varjitvā śrṇuyātsūtramīdrśam | durlabho vai śravo hyasya{7 hyeṡa ##Cb.##} adhimuktī pi durlabhā ||16|| udakārthī yathā kaścitkhānayetkūpa jaṅgale | śuṡkaṃ ca pāṃsu paśyeta khānyamāne puna: puna: ||17|| so drṡṭvā cintayettatra dūre vāri ito bhavet | idaṃ nimittaṃ dūre syāt śuṡkapāṃsuritocchrta: ||18|| tadā tu ārdraṃ paśyeta pāṃsuṃ snigdhaṃ puna: puna: | niṡṭhā tasya bhavettatra nāsti dūre jalaṃ iha ||19|| @236 evameva tu te dūre buddhajñānasya tādrśā: | aśrṇvanta idaṃ sūtramabhāvitvā puna: puna: ||20|| yadā tu gambhīramidaṃ śrāvakāṇāṃ viniścayam | sūtrarājaṃ śruṇiṡyanti cintayiṡyanti vāsakrt ||21|| te bhonti saṃnikrṡṭā vai buddhajñānasya paṇḍitā: | yathaiva cārdre{1 ādro ##K.##}pāṃsusmin{2 sveha ##A. B. Cb. K. W.## sveva ##Ca.## susminnāsanne vārimucyate ##O.##} āsannaṃ jalamucyate ||22|| jinasya lenaṃ{3 ##All but O.## layanaṃ.}praviśitvā{4 prācaṃ ##A.## pravisitvā ##B. Cb. W.## prāvisya ##Ca.## praviśitvā ##K. O.##} prāvaritvā{5 mi ##A. B. K. W. Cb. O.## na ##Ca.##} mi cīvaram | mamāsane niṡīditvā abhīto bhāṡi paṇḍita:{6 sūtrametat ##A.## aṃtimaṃ ##B.## sūtrimaṃ ##Ca. Cb. K.## atrimaṃ ##W.## paṇḍita: ##O.##} ||23|| maitrībalaṃ ca{7 ##Ca. K. W. add## me maitrābalaṃ mama līna (##r.## lenaṃ) ##O.##} layanaṃ kṡāntisauratya cīvaram | śūnyatā cāsanaṃ mahmamatra sthitvā hi{8 ca ##B. K.##} deśayet ||24|| loṡṭaṃ daṇḍaṃ vātha śa{9 ##All but O.## śaktiṃvā. ##Quite differently in O.## ye leṇḍudaṇḍaśastrebhi.}ktī ākrośatarjanātha vā | bhāṡantasya bhavettatra smaranto mama tā sahet{10 bhavet ##A.## kṡamet ##B.## sahet ##Ca. Cb. K. O.## samet ##W.## tā ##our conjecture for## taṃ ##in O.,## tāṃ ##in the other MSS.##} ||25|| kṡetrakoṭīsahasreṡu ātmabhāvo drḍho mama | deśemi dharma sattvānāṃ kalpakoṭīracintiyā: ||26|| @237 ahaṃ pi tasya vīrasya yo mahya{1 mahyam ##K.## mama ##O.##} parinirvrte | idaṃ sūtraṃ prakāśeyā preṡeṡye bahunirmitān{2 idamprakāśyeyā preṡyeyā preṡyaṃ bahuvinirmitaṃ ##K.##} ||27|| bhikṡavo bhikṡuṇīyā ca{3 ##Rather## yo ca, ##Prakr.= Skr.## ṇyaśca. ##In O.## ṇikāścaiva.} upāsakā upāsikā: | tasya pūjāṃ kariṡyanti parṡadaśca samā api ||28|| loṡṭaṃ daṇḍāṃstathā{4 leḍudaṇḍeṇa ā ##O.##}krośāṃstarjanāṃ paribhāṡaṇām | ye cāpi tasya dāsyanti dhāriṡyanti {5 dhārayaṃti ca ##A. W.## dhāriṡyanti ca ##B. Ca. Cb. K.## dhāriṡyante sya ##O.##}sya nirmitā: ||29|| yadāpi caiko viharansvādhyāyanto bhaviṡyati | narairvirahite deśe aṭa{6 niṡpuruṡaśabda gatvāna aṭavīṃ ##O.##}vyāṃ parvateṡu vā ||30|| tato ‘sya ahaṃ darśiṡye{7 ##Sic O.;## tasyāhaṃ darśayiṡye ##the rest, against the metre.##} ātmabhāva prabhāsvaram | skhalitaṃ cāsya svādhyāyamuccāriṡye puna: puna: ||31|| tahiṃ ca se{8 ca viharantasya ##O.## ca so viharato ##the rest;## so ##points to## se, ##Skr.## asya ##The r. of O. seems preferable.##} viharato ekasya vanacāriṇa: | devānyakṡāṃśca preṡiṡye sahāyāṃstasya naikaśa: ||32|| etādrśāstasya guṇā bhavanti caturṇa parṡāṇa{9 caturṇāṃ parṡadāṃ ##A. W.## cataśr parṡa ##B.## catasrṇāṃ parṡaṇa ##Ca.## catasrṇāṃ parṡaṇe ##Cb.## cataśr parṡāṇa ##K.## caturṇa pariṡāṇa ##O.##} prakāśakasya{10 ##Conjectural; MSS.## prakāśato ‘sya ##and## prakāśayanta:} | eko vihārī vanakandareṡu{11 varaṃ sa eko ##A.## caraṃ sa eko ##W.## eko hi vistare ##B.## eko vihare ##Ca. Cb.## eko hi viharedvana ##K.## eko vihāre ##O.##} svādhyāya kurvantu mamā hi paśyet ||33|| @238 pratibhāna{1 nu ##A. Ca. Cb.## na ##W. O.## ṇa ##B. K.##} tasya bhavatī asaṅgaṃ nirukti{2 vibhakti ##O.##}dharmāṇa bahū prajānati | toṡeti so prāṇisahasrakoṭya: yathāpi buddhena{3 buddhebhira ##O. All but O.## stathāpi.} adhiṡṭhitatvāt ||34|| ye cāpi tasyāśrita bhonti sattvāste bodhisattvā laghu bhonti sarve | tatsaṃgatiṃ cāpi niṡevamāṇā: paśyanti buddhānyatha gaṅgavālikā: ||35|| ityāryasaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakaparivarto nāma daśama: || @239 ##XI.## atha khalu bhagavata: purastāttata: prthivīpradeśātparṡanmadhyātsaptaratnamaya:{2 ye ##A.## ya ##B. W.## ya: ##Cb. K. In O.## stūpa ##throughout of neuter g.##} stūpo ‘bhyu- dgata: pañcayojanaśatānyuccaistvena{3 stena ##K.##} tadanurūpeṇa ca {4 ##B. K. adds## siṃhāsana.}pariṇāhena | abhyudgamya vaihāyasamantarīkṡe samavātiṡṭha{5 sthāsīt ##O.##}ccitro darśanīya: pañcabhi: puṡpagrahaṇī{6 ya ##left out in B. K. W. O.##}yavedikāsahasrai: svabhya{7 bhya ##left out in K. O.##}laṃkrto bahutora- ṇasahasrai:{8 sra ##Cb. O.##} pratimaṇḍita: patākā{9 kā ##K.## ka ##the rest.##}vaijayantīsahasrā{10 srālaṅkrto (##for## bhi: pralaṃbito) ##K.## śatasahasrebhiralaṃkrtaṃ ratna ##O.##}bhi: pralambito ratnadāmasahasrābhi:{11 bhi ##K.## ratna^ ##till## ta: ##left out in Cb.## dāmaśatasahasrebhiravasī (##r.## sa) ktebhi: ##O.##} prala- mbita: paṭṭaghaṇṭṭāsahasrapralambitastamālapatracandanagandhaṃ pramuñcamānastena ca gandhena sarvāva- tīyaṃ{12 sarvāvanto ##O.##}lokadhātu: saṃmūrchitābhūt {13 tagandhena sphuṭo babhūva ##O.##} | chattrā{14 cchatra ##A. B. K.## chatra ##Cb.##}valī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritā{15 to bhūt ##A. B. K. W.## tāni | ##Cb.## anuprāptā ##O.##}bhūtsaptaratnamayī | tadyathā suvarṇasya rūpyasya vaiḍūryasya {16 ##A. W. add## sphaṭikasya.}musāragalvasyāśmagarbhasya {1 ##Better in O.## pariṡanmaṇḍalamadhye.} @240 lohitamukte: karketanasya{1 ##A. W. add## padmarāgasya; ##B. K. add## saptamasya.} | {2 trayastriṃśā de ##O.##}tasmiṃśca stūpe trāyastriṃśatkāyikā devaputrā divyairmāndāravama- hāmāndāravai: puṡpaistaṃ ra{3 ratnamayaṃ ##W.##}tnastūpamavakirantyadhyavakirantyabhiprakiranti{4 abhiprakiranti ##left out in K. In O. follows a long description of other acts of worship to the Stupa.##} | tasmācca ratnastūpāde- vaṃrūpa: śabdo niścarati sma | sādhu sādhu bhagavañśākyamune | subhāṡitaste ‘yaṃ saddharmapuṇḍarī- ko dharmaparyāya: | evametadbhagavannevametatsugata || atha khalu tāścatasra: parṡadastaṃ mahāntaṃ ratnastūpaṃ drṡṭvā vaihāyasamantarīkṡe sthitaṃ saṃjā- taharṡā: prītiprāmodyaprasādaprāptā:{5 prītiprasādapratilabdhā: prāmodyaprāptā: ##B. K. W.## prītisphuṭā: prāmodyajātā ##O.##} | tasyāṃ velāyāmutthāyāsanebhyo 'ñja{6 lo ##B. Cb. K.## li ##W.##}liṃ pragrhyāvasthi- tā: | atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma{7 nāma ##left out in B. Cb. K.##} bodhisattvo mahāsattva: sadevamānuṡāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat | ko bhagavanhetu: ka: pratyayo ‘syaivaṃrū- pasya mahāratnastūpasya loke prādurbhāvāya | ko vā{8 vāyaṃ ##W.##} bhagavannasmānmahāratnastūpādevaṃrūpaṃ śabdaṃ niścārayati | evamukte bhagavānmahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat | asminma- hāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṡṭhatyekaghanastasyaiṡa stūpa: | sa eṡa śabdaṃ niścārayati | asti mahāpratibhānādhastāyāṃ diśyasaṃkhyeyāni lokadhātukoṭīnayuta- śatasahasrāṇyatikramya ratnaviśruddhā nāma lokadhātu: | tasyāṃ {9 tatra viśuddharatnāyāṃ lokadhātau ##O.##}prabhūtaratno nāma tathāgato ‘rhansamyaksaṃbuddho ‘bhūt | tasyaitadbhagavata: pūrvapraṇidhānamabhūt | ahaṃ khalu{10 puna: ##added in A. W.##} pūrve{11 ##Sic O.;## pūrva, ##r.## pūrvaṃ ##the rest.##} bodhisattva- @241 caryāṃ caramāṇo na tāvanniryāto{1 tpariniṡpanno ##O.##} ‘nuttarāyāṃ samyaksaṃbodhau yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto ‘bhūt | yadā tu mayāyaṃ saddharmapuṇḍarīko dharmaparyāya: śrutastadā{2 tata: ##O.##} paścādahaṃ parinippanno ‘bhūvamanuttarāyāṃ samyaksaṃbodhau | tena khalu punarmahāpra- tibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sade- vakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyā: prajāyā: purastādevamā- rocitam | mama khalu bhikṡava: parinirvrtasyāsya{3 asya ##left out in K.## imasya ##O.##} tathāgatātma{4 tasyātma ##K. O.##}bhāvavigrahasyaiko mahāratna- stūpa: kartavya: | śeṡā: puna: stūpā mamoddiśya kartavyā: | tasya khalu punarmahāpratibhāna bhagavata: prabhūtaratnasya tathāgatasyārhata: samyaksaṃbuddhasyaitadadhiṡṭhānamabhūt | ayaṃ mama stūpo daśasu dikṡu sarvalokadhātuṡu yeṡu buddhakṡetreṡvayaṃ saddharmapuṇḍarīko dharmaparyāya: saṃprakāśyeta teṡu teṡvayaṃ mamātmabhāvavigrahastūpa: samabhyudgacchet | taistairbuddhairbhagavadbhirasminsaddharmapuṇḍarīke dharmaparyāye bhāṡyamāṇe parṡanmaṇḍalasyoparivaihāyasaṃ{5 saṃ ##A. Cb. W.## sye ##B.## sa ##K.## se ntarīkṡe ##O. Cp. Pali vehayasa.thito.##} tiṡṭhet | teṡāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ{6 ##A. adds## nāma.} dharmaparyāyaṃ bhāṡamāṇānāmayaṃ mamātmabhāvavigrahastūpa: sādhukāraṃ dadyāt | tadayaṃ mahāpratibhāna tasya bhagavata: prabhūtaratnasya tathāgatasyārhata: samyaksaṃbuddhasya śarī- rastūpo ‘syāṃ sahāyāṃ lokadhātāvasminsaddharmapuṇḍarīke dharmaparyāye mayā bhāṡyamāṇe ‘smā- tparṡanmaṇḍalamadhyādabhyudgamyoparyantarīkṡe vaihāyasaṃ{7 ##All## se.} sthitvā sādhukāraṃ dadāti sma{8 sma ##left out in Cb. K. O.##} || @242 atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat | paśyāma{1 ##Conjectural for## mo; ##in O.## draṡṭukāmā.} vayaṃ bhagavannetaṃ{2 imaṃ ##O.;## evaṃ ##the rest.##}tathāgatavigrahaṃ bhagavato ‘nubhāvena | evamukte bhagavānmahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat | tasya khalu punarmahāpratibhāna bhagavata: prabhūtaratnasya tathāgatasyārhata: samyaksaṃbuddhasya praṇidhānaṃ gurukamabhūt{3 garukaṃ praṇidhānaṃ krtaṃ babhūva ##O.##} | etadasya praṇidhānam | yadā khalvanyeṡu buddhakṡetreṡu buddhā bhagavanta {4 ##Sic O.;## daṃ ##the rest.##}imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṡeyus{5 ṡeransta ##B. K.##}tadāyaṃ mamātmabhāvavigrahastūpo ‘sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya{6 śruṇanāya ##O.##} gacchettathāgatānāmantikam{7 ke ##K.##} | yadā punaste buddhā bhagavanto mamātmabhāvavigrahamuddhāṭya darśayitukāmā{8 śca ##in Cb. In O. the singular throughout.##} bhaveyuścatasrṇāṃ parṡadām atha taistathāga- tairdaśasu dikṡvanyonyeṡu buddhakṡetreṡu ya ātmabhāvanirmitāstathāgatavigrahā anyonyanāmadhe- yāsteṡu teṡu buddhakṡetreṡu sattvānāṃ dharmaṃ deśayanti tānsar{9 sattvān ##K.##}vānsaṃnipātya tairātmabhāvanirmitaista- thāgatavigrahai: sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpa: samuddhāṭyopa{10 upa ##left out in A. W.##}darśayitavyaścatasrṇāṃ parṡadām | tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitā ye daśasu dikṡvanyo- nyeṡu buddhakṡetreṡu lokadhātusahasreṡu sattvānāṃ dharmaṃ deśayanti te sarve khalvihānayitavyā{11 hāgatā: ##A. W.##} bhaviṡyanti{12 ##All but O. add## iti.} || @243 atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat | tānapi tāva- dbhagavaṃstathāgatātmabhāvāṃstathāgatanirmitānsarvā{1 drakṡyāma sarvānvandema ##O.##}nvandāmahai{2 ##Conjectural for## mahe.} || atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcat{3 pramumoca ##K.## pramuñcayāmāsa ##O.##} | yayā raśmyā samananta- rapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṡu{4 kāsameṡu ##A. Ca. Cb. W. O.## kopameṡu ##B. K.##} lokadhātukoṭīnayutaśatasaha- sreṡu ye{5 ye ##left out in K.##} buddhā bhagavanto viharanti sma te sarve saṃdrśyante sma | tāni ca buddhakṡetrāṇi spha- ṭikamayāni saṃdrśyante sma ratnavrkṡaiśca citrāṇi saṃdrśyante sma dūṡyapatrdāmasamalaṃkrtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni | teṡu teṡu{6 ca ##B. K. W.##} buddhā bhagavanto madhureṇa valgunā svareṇa sattvānāṃ dharmaṃ deśayamānā: saṃdrśyante sma | bo- dhisattvaśatasahasraiśca paripūrṇāni tāni buddhakṡetrāṇi saṃdrśyante sma | evaṃ pūrvadakṡiṇasyāṃ diśi | evaṃ dakṡiṇasyāṃ{7 dakṡiṇāyāṃ ##A.W.##} diśi | evaṃ dakṡiṇapaścimāyāṃ diśi | evaṃ paścimāyāṃ{8 paścimasyāṃ ##A.##} diśi | evaṃ paścimottarāyāṃ{9 rasyāṃ ##B. K.##} diśi | evamuttarā{9 rasyāṃ ##B. K.##}yāṃ diśi |evamuttarapūrvasyāṃ{10 pūrvāyāṃ ##A. W. O.##} diśi | evamadhastāyāṃ {11 heṡṭimāyāṃ ##O.##} di- śi | evamūrdhvāyāṃ diśi | evaṃ samantāddaśasu dikṡvekaikasyāṃ diśi bahūni gaṅgānadīvālu- @244 kopa{1 kāsamā ##A. W.##}māni buddhakṡetra{2 kṡetrāṇi ##K.##}koṭīnayutaśata{3 niyuta ##K.## nayuta ##O., and left out in the other MSS.##}sahasrāṇi bahuṡu gaṅgānadīvālu{4 vālikasa ##O.##}kopameṡu lokadhātuko- ṭīnayutaśatasahasreṡu ye buddhā bhagavantastiṡṭhanti te sarve saṃdrśyante sma || atha khalu te daśasu dikṡu tathāgatā arhanta: samyaksaṃbuddhā: svānsvānbodhisattvaga- ṇānāmantrayanti sma | gantavyaṃ khalu puna: kulaputrā bhaviṡyatyasmābhi: sahāṃ lokadhātuṃ bhaga- vata: śākyamunestathāgatasyārhata: samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhata: samyaksaṃbuddhasya śarīrastūpavandanāya{5 ##Sic O.,## paṃ darśanāya vandanāyai ##the others.##} | atha khalu te buddhā bhagavanta: svai: svairupasthāyakai: sārdhamātmadvitīyā{6 yā ##A. B. K. W. O.## yaṃ ##Cb.##} ātmatrtīyā{6 yā ##A. B. K. W. O.## yaṃ ##Cb.##} imāṃ sahāṃ lokadhātumāgacchanti sma | iti hi tasminsa- maya iyaṃ sarvāvatī lokadhātū ratnavrkṡapratimaṇḍitābhūdvaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpana{7 dhūpeṇa ##A. W.##}dhūpitā māndāravamahāmāndāravapuṡpasaṃstīrṇā{8 saṃkīrṇā ##A.##} kiṅkiṇījālālaṃkrtā suvarṇasūtrāṡṭāpadavinadvā{9 ##Sic O.; the other MSS. have## dabhinaddhā; ##elsewhere## danibaddha.}pagatagrāmanagaranigamajanapadarāṡṭrarājadhānyapagatakālaparvatāpagatamu- cilindamahāmucilindaparvatāpagata{10 ##B. Cb. put here## sumeruparvatā; ##K. reads## meruparvata ##Wholly different in O.##}cakravāḍamahācakravāḍaparvatāpagatasumeruparvatāpagatatada- nyamahāparvatāpagatamahāsamudrāpagatanadīmahānadīparisaṃsthitābhūda{11 parisaṃsthāpayatya ##Cb.## ^sthito bhūda ##B.## ^sthitābhūda ##A. K. W.## ^sthāpayā- māsa ##O. Cf. p. 246 below.##}pagatadevamanuṡyāsurakāyā- pagatanirayatiryagyoniyamalokā | iti hi tasminsamaye ye ‘syāṃ sahāyāṃ lokadhātau ṡaḍgatyupapannā: sattvāste sarve ‘nyeṡu lokadhātuṡūpanikṡiptā abhūvansthāpayitvā ye tasyāṃ @245 parṡadi saṃnipatitā abhūvan | atha khalu te buddhā bhagavanta upasthāya{1 pa ##K.##}kadvitīyā upasthāyaka-{1 pa ##K.##} trtīyā imāṃ sahāṃ lokadhātumāgacchanti sma | āgatāgatāśca te tathāgatā ratnavrkṡamūle siṃhāsanamu{2 leṡu (##r.## ṡū) pa ##O.##}paniśritya viharanti sma | ekaikaśca ratnavrkṡa: pañcayojanaśatānyuccaistvenābhūdanu- pūrvaśā{3 ^bhūt ardhayojanaparisāmantakenānupūrva ##B.## ^bhūdardhve yojanaparisāmantatenānupūrve ##K.##}khāpatrapalāśapariṇāha: puṡpaphalapratimaṇḍita: | ekaikasmiṃśca ratnavrkṡamūle siṃhā- sanaṃ prajñaptamabhūtpañcayojanaśatā{4 śata ##left out in B. K.##}nyuccaistvena mahāratnapratimaṇḍitam | tasminnekaikastathāgata: paryaṅkaṃ baddhvā{5 ābaddhvā ##O.##} niṡaṇṇo ‘bhūt | anena paryāyeṇa sarvasyāṃ{6 sarve ##K.## sarvatra ##O.##} trisāhasramahāsāhasrāyāṃ{7 sre ##B. O.##} lokadhātau sarvaratnavrkṡamūleṡu{8 ##In K. only added## siṃhāsaneṡu.} tathāgata: paryaṅkaṃ baddhvā{5 ābaddhvā ##O.##} niṡaṇṇā abhūvan || tena khalu puna: samayeneyaṃ trisāhasramahāsāha{9 nāyaṃ trsāhasramahāsāhasro ##O.; Cp. note 7 above.##}srī lokadhātustathāgataparipūrṇābhūnna{10 ##B. K. add## ca.} tāvadbhagavata: śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgātsarva āgatā abhūvan{11 ##In the following the text in O. much amplified.##} | atha khalu punarbhagavāñśākyamunistathāgato ‘rhansamyaksaṃbuddhasteṡāṃ tathāgatavi- grahāṇāmāgatāgatā{12 ##2-nd## gatā ##in Cb. only.##}nāmavakāśaṃ nirmimīte sma | samantādaṡṭabhyo digbhyo viṃśatibuddhakṡetra- koṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāṇi saptaratnahemajālasaṃchannāni kiṅkiṇījā- @246 lālaṃkrtāni māndāravamahāmāndāravapuṡpasaṃ{1 kī ##A. Cb. W.## stī ##B. K. O.##}stīrṇāni divyavi{2 mā ##B. K.##}tānavitatāni divyapuṡpadā- mābhipralambitāni divyagandhadhūpana{3 dhūpana ##in Cb. O. only.## paridhūpi ##O.##}dhūpitāni | sarvāṇi ca tāni viṃśatibuddhakṡetrakoṭī- nayutaśatasahasrāṇyapagatagrāmanagara nigamajanapadarāṡṭṭrarājadhānīnyapagatakālaparvatānyapagatamu- cilindamahāmucilindaparvatānyapagatacakravāḍamahācakravāḍaparvatānyapagatasumeruparvatānyapa- gatatadanyamahāparvatānyapagata{4 ##K. O. add## samudra.}mahāsamudrāṇyapagatanadīmahānadīni parisaṃsthāpayatya{5 parisaṃsthāpayati apagata ##B. O.## ^sthāpya ##W. Cp. p. 244 above.##}pagatadeva- manuṡyāsurakāyānyapagatanirayatiryagyoniyamalokāni{6 ##A. W. add## ca.} | tāni ca sarvāṇi bahubuddhakṡetrā- ṇyekameva buddhakṡetramekameva prthivīpradeśaṃ parisaṃs{7 paristhā ##Cb.## parisaṃsthā ##K. O. Without## pari ##the rest.##}thāpayāmāsa samaṃ ramaṇīyaṃ{8 ##B. K. add## prāsādikaṃ.} saptaratnamayaiśca vrkṡaiścitritaṃ teṡāṃ ca ratna{9 ratna ##only in O.##}vrkṡāṇāṃ pañcayojanaśatānyārohapariṇāho ‘nupūrva{10 rve ##A.##}śākhāpatrapuṡpa- phalopeta: | sarvasmiṃśca ratna{11 ratna ##in O. B. K. only.##}vrkṡamūle pañcayojana{12 śata ##left out in K. O.##}śatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt | te{13 tasmiṃśca ##A. Cb. K. O. W.## teṡu ##B.##}ṡu ratnavrkṡamūleṡvāga{14 mūle āgatā ##A. Cb. O. K. W.## mūlaṡu ā^ ##B. Rather to r.## mūla ā^ ##and## ^sane.}tāgatāstathāgatā: siṃhāsaneṡu paryaṅkaṃ baddhvā{15 ābaddhvā ##O., as above.##} niṡīdante sma | anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayataśata- @247 sahasrāṇyekaikasyāṃ diśi śākyamunistathāgata: pariśodhayati sma | teṡāṃ{1 ye ##Cb.##} tathāgatānāmā- gatā{2 ##2-nd## gatā ##in Cb. O. only.##}gatānāmavakāśārthaṃ tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇyekaikasyāṃ di- śyapagatagrāmanagaranigamajanapadarāṡtrarājadhānīnyapagatakālaparvatānyapagatamucilindamahāmu- cilindaparvatānyapagatacakravāḍmahācakravāḍaparvatānyapagatasumeruparvatānyapagatatadanyamahā- parvatānyapagatamahā{3 ##K. O. add## samudra.}samudrāṇyapagatanadīmahānadīni parisaṃsthāpayatyapagatadevamanuṡyāsurakā- yānyapagatanirayatiryagyoniyamalokāni | te ca sarvasattvā anyeṡu{4 nyalo ##O. The reading## nyeṡu ##in the other MSS. is inconsistent.##} lokadhātuṡūpanikṡiptā: | tānyapi{5 ptānye pi ##Cb.## ptānyapi ##K.##} buddhakṡaitrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkr- tāni māndāravamahāmāndāravapuṡpasaṃstī{6 kī ##A. B. Cb.## sto ##K. W. O.##}ṇāni divyavitānavitatāni divyapaṡpudāmā- bhiprala{7 ##All but O. have## bhiprati; ##but see above p. 246, 1. 2.##}mbitāni divyagandhadhūpana{8 paridhū ##O.##}dhūpitāni ratnavrkṡopaśobhitāni | sarve ca te ratnavrkṡā: pañcayojanaśata{9 śaṃta ##left out in B.## sahasra ##W.##}pramāṇā: pañcayojana{10 ##W. adds## śata.}pramāṇāni ca siṃhāsanānyabhinirmitāni{11 prajñaptāni nirmiṇoti | tatra ##O.##} | tataste tathā- gatā niṡīdante sma prthakprthaksiṃhāsaneṡu ratnavrkṡamūleṡu{12 mūle ##O.##}paryaṅkaṃ baddhvā || tena khalu puna: samayena bhagavatā śākyamuninā{13 ##B. adds## tathāgatenārhatā. ##K. adds## tathāgatena.} ye nirbhitāstathāgatā: pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma {14 sma ##left out in Cb. K. O.##} gaṅgānadīvālukopameṡu{15 kasameṡu (##r.## kā^) ##O.##}buddhakṡetrakoṭīnayutaśatasahasreṡu @248 te sarve samāgatā daśabhyo digbhyaste cāgatā aṡṭāsu dikṡu niṡaṇā abhūvan | tena khalu puna: samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṡṭabhyo digbhya: samantāttai- stathāgatairākrāntā abhūvan | atha khalu te tathāgatā: sveṡu sveṡu siṃhāsaneṡūpaviṡṭā: svānsvānupasthāyakānsaṃpreṡayanti{1 nte ##B. Cb. K.## nti ##A. W. O.##} sma bhagavata: śākyamunerantikaṃ{2 ##A. W. add## vaihāyasaṃ sthitaṃ.}ratnapuṡpapuṭānda{3 krtvā ##A.##}ttvaivaṃ vada- nti sma | gacchata yūyaṃ grdhrakūṭaṃ parvataṃ gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgata- marhantaṃ sasyaksaṃbuddhaṃ vanditvāsmadvacanādalpābādhatāṃ mandaglānatāṃ ca balaṃ ca{4 ca ##B. O. left out in Cb. K.##} spa{5 ##All but O.## saṃsparśa.}rśavihā- ratāṃ ca pariprcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena | anena ca ratnarāśinābhyavakiradhva- mevaṃ ca vadadhvam{6 abhyavakiratha evaṃ ca vadatha ##O. The others## vi ##for## abhi, ##but see p. 249, below.##} | dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samudghāṭane | evaṃ te{7 tena ##A. Cb. W.## te ##B. K. O.##} tathāgatā: sarve svānsvānupasthāpakānsaṃpreṡayāmāsu: || atha khalu bhagavāñśākyamunistathāgatastasyāṃ velāyāṃ svānnirbhitānaśaṡata: samā- gatānviditvā prthakprthaksiṃhāsaneṡu niṡaṇāṃśca viditvā tāṃścopasthāyakāṃsteṡāṃ tathāga- tānāmarhatāṃ samyaksaṃbuddhānāmāgatānviditvā chandaṃ ca taistathāgatairarhadbhi: samyaksaṃbuddhai- rārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarokṡe ‘tiṡṭhat | atha khalu bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihā{8 saṃ ##A. Cb. W.## si ##B.## se ##K. O.##}yasaṃ sthitaṃ dakṡiṇayā hastāṅgulyā madhye samu- @249 dghāṭayati sma samudghāṭya ca dve bhittī{1 dvau bhittau ##Cb.##} pravisārayati{2 pravicārayati ##A.## pratisārayati ##B. K.## prasārayati ##Cb.## pravicārayate ##W.## pravisārayāmāsa ##O.##} sma | tadyathāpi nāma mahānagaradvāreṡu{3 ṡu ##left out in B.##} mahākapāṭasaṃpuṭāvarga{4 cagati ##A.## vargaca ##B.## vargaḍa ##Cb. K.## cargati ca ##W.## kavāṭasamūhatā argaṭapra- muktā ##O.##}lavimuktau pravisāryete{5 apābrṇvanti ##O.## pratisāryate ##the others.##} | evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṡiṇayā hastāṅgulyā madhye samudghāṭyāpāvr{6 ṭyāprāvr ##A. W.## ṭyāpāvr ##B.## ṭyāvavr ##Cb.## ṭya prāvr ##K.## samutpāḍayitvā dve dve bhittāṃ visārayati sma ##O.##}ṇoti sma | samanantaravivrtasya khalu punastasya mahāratnastūpasya atha khalu bhagavānprabhūtaratnastathāgatastathāgato ‘rhansamyaksaṃ- buddha: siṃhāsanopaviṡṭa: paryaṅka baddhvā{7 paryaṅkena bandhena ##O.##} pariśruṡkagātra: saṃghaṭitakāyo yathā samādhisamāpanna- stathā saṃdrśyate sma | evaṃ ca vācamabhāṡata{8 bhāṡate sma ##Cb. K.## bhāṡati ##O.##} | sādhu sādhu bhagavañśākyamune | subhāṡitaste ‘yaṃ saddharmapuṇḍarīko dharmaparyāya: | sādhu khalu punastvaṃ bhagavañśākyamune yastvamimaṃ saddharmapuṇḍa- rīkaṃ dharmaparyāyaṃ parṡanmadhye bhāṡase | asyaivāhaṃ bhagavansaddharmapuṇḍarīkasya dharmaparyāyasya śrava- ṇāyehāgata: || atha khalu tāścatasra: parṡadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ{10 ##A. Cb. W. add## bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ.} bahu- kalpakoṭīnayutaśatasahasraparinirvrtaṃ tathā bhāṡamāṇaṃ drṡṭvāścaryaprāptā adbhutaprāptā abhūvana | tasyāṃ velāyāṃ taṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ śāhyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ divyamānuṡyakai{11 ṡyai ##K.## ṡyakebhi puṡpebhi: ratnapuṡparā ##O.##}ratnarāśibhirabhyavakiranti sma | atha khalu {9 bhagavata: śākyamune: ##K.##} @250 bhagavānprabhūtaratnastathāgato ‘rhansamyaksaṃbuddho bhagavata: śākāmunestathāgatasyārhata: samya- ksaṃbuddhasya tasminneva siṃhāsane ‘rdhāsanamadāsīttasyaiva mahāratnastūpābhyantara evaṃ ca vada- ti | ihaiva bhagavāñśākāmunistathāgato niṡīdatu | atha khalu bhagavāñśākāmunistathāga- tastasminnardhāsane niṡasāda tenaiva tathāgatena sārdhamubhau ca tau tathāgatau tasya mahāratnastū- pasya madhye siṃhāsanopaviṡṭau vaihāyasamantarī{1 kṡe ##A. K.##}kṡasthau saṃdrśyete{2 drśyate ##A.## saṃdrśyate ##B.## saṃdrśyaṃte ##Cb.## saṃdrśyete ##K.## drśyante ##W.## drśyata ##O.##} || atha khalu tāsāṃ catasrṇāṃ parṡadāmetadabhavat | dūrasthā vayamābhyāṃ tathāgatābhyāṃ | yannūnaṃ vayamapi tathāgatānubhāvena vaihāyasamabhyudgacchema iti | atha khalu bhagavāñśākyamuni- stathāgatastāsāṃ catasrṇāṃ parṡadāṃ cetasaiva ceta: parivitarkamājñāya tasyāṃ velāyāmrddhibalena tāścatasra: parṡado vaihāyasamuparyantarīkṡe pratiṡṭhāpayati sma | atha khalu bhagavāñśākyamuni- stathāgatastasyāṃ velāyāṃ tāścatasra: parṡada āmantrayate sma | ko bhikṡavo yusmākamutsahate tasyāṃ sahāyāṃ lokadhātāvimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśayitum | ayaṃ sa kālo ‘yaṃ sa samaya: saṃmukhībhū{3 ta: ##A. Cb.## tā ##B. K.## taṃ ##W.## tas ##Cb. O.##}tastathāgata: parinirvāyitu{4 vāpayi ##in all but B. K. which have## vā ##for## vāyi.}kāmo bhikṡavastathāgata imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamupanikṡipya || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || ayamāgato nirvrtako maharṡī ratanāma{6 ratnāmayāṃ ##A.## ratnāmayaṃ ##B. K.## ratanāmayaṃ ##Cb.## rantamayaṃ ##W.##}yaṃ stūpa praviśya nāyaka: | śravaṇārtha dharmasya imasya bhikṡava: ko dharmahetorna janeta{7 torna janeta ##B. O.## to na jane ##Cb.## to na jayeta ##W.## torjanayeta ##A. Ca.##}vīryam ||1|| bahukalpakoṭīparinirvrto ‘pi so nāma adyāpi śrṇoti dharmam | tahiṃ tahiṃ gacchati dharmaheto: sudurlabho dharma yamevarūpa: ||2|| {5 kṡipitvā ##Cb.##} @251 praṇidhānametasya vināyakasya niṡevitaṃ pūrvabhave padāsīt | parinirvrtopi{1 pi ##B.Cb. W.O.## pī ##the rest.##} imu sarvalokaṃ paryeṡatī{2 paryāsyatī ##B.## paryaṇṭhate ##0.##} sarvadśaddi{3 ddi ##A. W. O.## di ##B. Cb. K.##}śāsu ||3|| ime ca sarve mama ātmabhāvā: sahasrakoṭyo yatha gaṅgavālikā: | te dharmakrtyasya krtena āgatā: parinirvrtaṃ ca{4 co ##B.## draṡṭumimaṃ vināyakam ##O.##}imu draṡṭu nātham ||4|| choritva kṡetrāṇi svakasvakāni tatha śrāvakānnaramarutaśca{5 kanaramarutāṃśca ##A.## kā naramarutaśca ##B. K.## kānānnaramaruśca ##Cb.## kā naramaru- tāṃśca ##W.## kānnaramaruṇaśca sarve ##O.##} sarvān | saddharmasaṃrakṡaṇahetu sarve yathā{6 ##All but O.## kathaṃ.} ciraṃ tiṡṭhi{7 tiṡṭheyu ##A. Cb. W.## tiṡṭhaya ##B.## tiṡṭhayu ##K.## tiṡṭhiya ##O.##}ya dharmanetrī{8 tīṃ ##K. W.##} ||5|| eteṡa buddhāna niṡīdanārthaṃ bahulokadhātūna sahasrakoṭya: | saṃkrāmitā me tatha sarvasattvā rddhībalena{9 valena ##A. K. W.## balo so ##B.## balaṃ ca ##Cb.##} pariśodhitāśca ||6|| etādrśī utsukatā{10 utsahatā ##A.##} iyaṃ me kathaṃ prakāśediya{11 ya ##A. Cb. K. W.## ma ##B. O.##} dhamanetrī {12 trī ##A. B. W. O.## trīṃ ##Cb. K.##}| ime ca buddhā sthita aprameyā drumāṇa mūle yatha padmarāśi: {13 si ##A. Cb. W.## śiṃ ##B.## śi: ##K.##} ||7|| drumamūlakoṭīya analpakā{14 kāni ##A. W.## kāya ##B.## kāyo ##Cb. K.## anantakāni ##O.##}yo siṃhāsanasthehi vināyakehi | śobhanti tiṡṭhanti ca{15 ##All but O.## na.} nityakālaṃ hutāśaneneva yathāndhakāram ||8|| @252 gandho manojño daśasū{1 su ##in all MSS.##} diśāsu pravāyate lokavināyakānām | yenā{2 yena ##A. W. O.## yeno ## B. K.## yenā ##Cb.##} ime mūrchita sarvasattvā vāte pravāte iha nityakālam ||9|| mayi nirvrte{3 mama nirvrtasya ##A. Cb. W.## mayi nirvrte ##B.## mayi nirvrta ##K.##} yo etaṃ dharmaparyāyu dhārayet | kṡipraṃ vyāharatāṃ vācaṃ lokanāthāna saṃmukham ||10|| parinirvrto hi saṃbuddha: prabhūtaratano{4 ratno ##A. W.## tanā ##B. Cb.## tano ##K. O.##} muni: | siṃhanādaṃ śruṇe{5 śrṇva ##A.## śruteṃ ##B.## sruṇai ##Cb.## śruṇe ##K. O.## śrṇvan ##W.##} tasya vyavasāyaṃ karoti ya: ||11|| ahaṃ dvitīyo bahavo ime ca ye koṭiyo āgata nāyakānām | vyavasāya{6 vyavalokaya ##A. W.##} śroṡyāmi jinasya putrā{7 putrā ##B.## jinātmajānāṃ ##O.##}t yo utsaheddharmamimaṃ prakāśitum ||12|| ahaṃ ca tena{8 tena ##A. K. W. O.## teno ##B.## te ##Cb.##} bhavi pūjita: sadā prabhūtaratnaśca jina: svayaṃbhū: | yo gacchate diśa{9 diśi ##A. B. K. W.## deśa ##Cb.## diśa ##O.##}vidiśāsu nityaṃ śravaṇāya dharma imamevarūpam ||13|| ime ca ye āgata lokanāthā vicitritā yairiya śobhitā bhū: | teṡāṃ pi pūjā vipulā analpakā krtā bhavetsūtraprakāśane{10 prakāśanena ##B. Cb. K. O.## prakāśitena ##the others.##}na ||14|| ahaṃ ca drṡṭo iha āsana{11 ne ##W.##}smimbhagavāṃśca yo ‘yaṃ sthitu stūpamadhye | ime ca anye bahulokanāthā ye āgatā: kṡetrasahasrakoṭibhi:{12 kṡetrasahasrakoṭibhi: ##B. O., an erroneous Sanskritisation of a prakrt Ablat. c. pl. in## bhi ##or## hi. ##Wholly wrong in the other MSS.## kṡetraśatairanekai:.} ||15|| @253 cintetha{1 ##MSS. except O. add## yūyaṃ.} kulaputrāho{2 ##All but O.## kulaputrā:} sarvasattvānukampayā | suduṡkaramidaṃ sthānamutsahanti vināyakā:{3 ##Sic O.;## hati sa nāyaka: ##the rest.##} ||16|| bahusūtrasahasrāṇi yathā gaṅgāya vāli{4 lu ##in all MSS. but O.##}kā: | tāni kaścitprakāśeta na tadbhavati duṡkaram ||17|| sumeruṃ yaśca hastena adhyālambitva muṡṭinā | kṡipeta kṡetrakoṭīyo na tadbhavati duṡkaram ||18|| yaśca imāṃ{5 yaścemāṃ ##A. B. W. O.## yaśca imaṃ ##Cb. K.##} trisāhasro{6 srāṃ ##A. W.## sriṃ ##B.## srīṃ ##Cb. K. O.##} pādāṅguṡṭhena kampayet | kṡipeta kṡetrakoṭīyo na tadbhavati duṡkaram ||19|| bhavāgre yaśca tiṡṭhitvā{7 yaśca bhavāgre sthitvā ##A. Cb. W.## ^tiṡṭhitvā ##K.## bhavāgre yaśca tiṡṭhitvā ##B.##} dharmaṃ bhāṡennaro iha | anyasūtrasahasrāṇi na tadbhavati duṡkaram ||20|| nirvrtasmintu{8 ##All## te ’smi. ##Many lines wanting in O.##}lokendre paścātkāle mudāruṇe | ya idaṃ dhārayetsūtraṃ bhāṡedvā tatsuduṡkaram ||21|| ākāśadhātuṃ ya: sarvamekamuṡṭiṃtu{9 sukṡi ##A.## suprakṡi ##W.## tu nikṡi ##Cb. K.##} nikṡipet | prakṡipitvā ca gaccheta na tadbhavati duṡkaram ||22|| yastu īdrśakaṃ sūtraṃ nirvrtasmintadā mapi | paścātkāle likheccāpi idaṃ bhavati duṡkaram ||23|| @254 prthivīdhātuṃ ca ya: sarvāṃ nakhāgre saṃpraveśayet | prakṡipitvā ca gaccheta brahmalokaṃ pi āruhen ||24|| na duṡkaraṃ hi so ku{1 satka ##A.## satku ##B. W.## sa: ku ##Cb.## so ku. ##K.##}ryānna ca vīrya sya tattakam | taṃ{2 ##Prakrt for## tad.}duṡkaraṃ karitvāna sarvalokasyihāgra{3 smihāgrato ##A. W.## mihāgrato ##Cb.## smihāgata: ##B. K. Our r. conjectural.##}ta: ||25|| ato’pi duṡkarataraṃ{4 ##All MSS. add## kuryān ##but see vs. 28 below.##}nirvrtasya tadā mama | paścātkāle{5 le ##in all MSS.##} idaṃ sūtraṃ vadeyā yo muhūrtakam ||26|| na duṡkaramidaṃ loke kalpadāhasmi yo nara: | madhye gaccheta dahya{6 dāhyento ##A.## dahyanto ##B. Cb. K. W., the more original reading.##}ntastrṇabhāraṃ vaheta ca ||27|| ato ‘pi duṡkarataraṃ nirvrtasya tadā mama | dhārayitvā idaṃ{7 imaṃ ##Cb. K.##} sūtramekasattvaṃ pi śrāvayet ||28|| dharmaskandhasahasrāṇi caturaśītiṃ pi{8 śītiṃ pi ##B. K. The other MSS. have## ti dhā, ##omitting## pi; ##metrically wrong.##} dhārayet | sopadeśānyavāproktāndeśayetprāṇikoṭinām ||29|| na hyetaṃ{9 hyetaṃ ##A. W.## etaṃ ##B. Cb.## eta ##K. Skr.## etad.}duṡkaraṃ bhoti tasminkālasmi{10 kāletha ##K.## kālesmi ##Cb.##}bhikṡuṇām | vinayecchrāvakānmahyaṃ pañcābhijñāsu sthāpayet ||30|| @255 tasyedaṃ duṡkarataraṃ idaṃ sūtraṃ ca dhā{1 ya idaṃ sūtra dhā ##O.##}rayet | śraddadhedadhimucyedvā bhāṡedvāpi puna: puna: ||31|| koṭīsahasrānvahava:{2 srāṃ bahava: ##A. W.## srabahava: ##B.## srabahava ##Cb. K. O.##} arhatve yo ‘pi sthāpayet | ṡaḍabhijñānmahābhāgānyathā gaṅgāya vālikā: ||32|| ato vahutaraṃ{3 duṡkarataraṃ ##Cb.##} karma karoti sa narottama: | nirvrtasya hi yo mahyaṃ sūtraṃ dhārayate varam ||33|| lokadhātusahasreṡu bahu me dharma bhāṡitā: | adyāpi cāhaṃ bhāṡāmi buddhajñānasya kāraṇāt ||34|| idaṃ tu sarvasūtreṡu sūtramagraṃ pravucyate{4 prabuccati ##A. Cb. W.## prabuddhati ##B.## prabudhyate ##K. The original r.## pavuccati.} | dhāreti yo idaṃ sūtraṃ sa dhāre jinavigraham ||35|| bhāṡadhvaṃ kulaputrāho{5 he ##A.## ho ##B. Cb. K.## haṃ ##W.##} saṃmukhaṃ vastathāgata: | ya utsahati va: kaścitpaścātkā{6 le ##W.##}lasmi dhāraṇam{7 ṇāṃ ##A.##} ||36|| mahatpriyaṃ{8 mahatpriyaṃ ##Cb. K.## mahāpriyaṃ ##the rest.##}krtaṃ bhoti lokanāthāna sarvaśa: | durādhāramidaṃ sūtraṃ dhārayedyo muhūrtakam ||37|| saṃvarṇitaśca so bhāti lokanāthehi{9 thena ##K.## thāna ##Cb.##} sarvadā | śūra: śauṭīryavāṃścāpi{10 sauṭīravāṃścāpi ##A.## sauṭīravaṃ caiva ##B.## sauṭīryavāścaipiva ##Cb.## sauṭīravāṃścaiva ##K.## sauṭīrakāṃścāpi ##W.##} kṡiprābhijñaśca bodhaye ||38|| @256 dhurāvāhaśca so bhoti lokanāthāna aurasa: | dāntabhūmimanuprāpta: sūtraṃ dhāreti yo idam{1 imaṃ ##in all MSS.##} ||39|| cakṡubhūtaśca so bhoti loke sāma{2 ru ##Cb., which is admissible, provided one r.## samara.}ramānuṡe | idaṃ{3 imaṃ ##B. K.##} sūtraṃ prakāśitvā nirvrte naranāyake ||40|| vandanīyaśca so bhoti sarvasattvāna paṇḍita: | paścime kāli yo bhāṡetsūtramekaṃ{4 metatmu ##A. K. W.## metaṃ ##B.## mekaṃ mu ##Cb. MSS. add.## iti.}muhūrtaka{5 ##Hereafter Kumarajiva makes the 12 th chapter entitled Devadatta- parivarta; so does dharmaraksa sometimes under the title of Brahmacariparivarta. The whole up to the beginning of Ch. XII is a clumsy interpolation.##}m ||41|| atha khalu bhagavānkrtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantryaitadavocat | bhūta- pūrvaṃ bhikṡavo ‘tīte ‘dhvanyahamaprameyāsaṃkhyeyānkalpānsaddharmapuṇḍarīkaṃ{6 ##Cb. adds.## dharmaparyāyaṃ.}sūtraṃ paryeṡitavāna- khinno ‘viśrānta: | pūrvaṃ cāhamanekānkalpānanekāni kalpaśata{7 śata ##left out in B. Cb. But K. reads## kalpaśatāni anekāni kalpasahasrāṇi.}sahasrāṇi rājābhūvam | anuttarāyāṃ samyaksaṃbodhau krtapraṇidhāno{8 ne ##B.##}na ca me cittavyāvrttirabhūt | ṡaṇṇāṃ ca pārami- tānāṃ paripū{9 paripūrya ##A.## ^rye ##B.## ^ryai ##Cb. K. W.##}ryā udyukto ‘bhūvamaprameyadānaprada: suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍa- jātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṡṭrarājadhānībhāryā- putraduhitrdāsīdāsakarmakarapauruṡe{10 karma^ṡeya ##in B. K. only.##}yahastyaśvarathapāvadātmaśarīraparityāgī karacaraṇaśi- @257 rottamāṅgapratyaṅgajīvitadātā{1 dātrā ##K.##} | na ca me kadācidāgraha{2 ha ##left out in Cb.##}cittamu{3 cinta ##in all MSS.##}tpannam | tena ca samayenāyaṃ loko dīrghāyurabhūdanekavarṡaśatasahasrajīvitena cāhaṃ kālena dharmārthaṃ{4 rtha ##A. B. Cb. W.## rthaṃ ##K.##} rājyaṃ kāritavānna viṡayārtham | so ‘haṃ jyeṡṭhaṃ kumāraṃ rājye ‘bhiṡicya caturdiśaṃ jyeṡṭhadharmagaveṡaṇāyodyukto ‘bhūvamevaṃ ghaṇṭayā ghoṡāpayitavān | yo me jyeṡṭhaṃ dharmamanupradāsyatyarthaṃ cākhyāsyati tasyāhaṃ dāso bhūyāsam{5 bhūyāt ##A. W.## bhūtayaṃ ##B.## bhūyāṃ ##Cb. O.## bhūyā ##K.##} | tena ca kālenarṡirabhūt sa māmetadavocat | asti mahārāja saddharmapuṇḍarīkaṃ nāma sūtraṃ{6 ##MSS. but Cb. add## dharmaparyāyaṃ}jyeṡṭhadharmanirdeśakam | tadyadi dāsyama{7 ##Sic O.;## dāsyatva ##the rest.##} bhyupagacchasi tataste ‘haṃ taṃ dharma śrāvayi- ṡyāmi | so ‘haṃ śrutvā tasyarṡervacanaṃ hrṡṭastuṡṭa udagra āttamanā: {8 ##All but Cb. add## pramudita.} prītisaumanasyajā{9 ##In B. K. O. only.##}to yena sa{10 ##A. W. read## mahā rṡi.}rṡistenopeyivā{11 nopayivā ##A. W.## nopetayivā ##B.## nopayitavā ##Cb.## nopasaṃpeyivā ##K.## no- pakrāmi ##O.##}nupetyāvocat{12 ##Badly for## cam. ##O. has correctly## uvāca.} | yatte dāsena karma karaṇīyaṃ tatkaromi | so ‘haṃ tasyarṡerdāsabhāvamabhyupetya trṇakāṡṭhapānīyakandamūlaphalādīni preṡyakarmāṇi krtavānyāva- ddvārādhyakṡo ‘pyahamāsam | divasaṃ {13 divasaṃ ##is put after## karma ##in K.##}caivaṃvidhaṃ karma krtvā rātrau śayānasya{14 naṃ ##A. W.## na ##K.## śayyānasya ##B.## śayānasya ##Cb. O.## śayyāsanamañcake ##the rest.##}mañcake pādā- ndhārayāmi | na ca me kāyaklamo na cetasi{15 ##K. adds## ka:.}klamo ‘bhūt | evaṃ ca me kurvata: paripūrṇaṃ- varṡasahasraṃ gatam || @258 atha khalu bhagavāṃstasyāṃ velāyāmetamevārthe paridyotayannimā gāthā abhāṡata || kalpānatītānsamanusma{1 mī ##Cb.##}rāmi yadāhamāsaṃ {2 dhā ##A. B. Cb. W.## dha ##K. "The text of these verses is one mass of corrup- tion, as is proved by the repeated offences against the metre".-Prof. Kern’s note on his version, p. 245.##}dharmiko dharmarājā | rājyaṃ ca me dharma{3 dharmasya ##K.##}heto: krtaṃ tanna{4 tan ##in B. K. only.##} ca kāmahetorjyeṡṭha{5 dharmasya ##A. B. W.## dharmārthasya ##Cb.## dharmārtha ##K.##}dharmaheto: ||42|| caturdiśaṃ me krta ghoṡaṇo ‘yaṃ dharmaṃ vacedyastasya dāsyaṃ vrajeyam | āsīdrṡistena kālena dhīmānsūtrasya saddharmanāmna: pravaktā ||43|| sa māmavocadyadi te dharmakāṅkṡā upehi dāsyaṃ dharma tata: pravakṡye | tuṡṭaścāhaṃ vacanaṃ taṃ niśāmya karmākaroddā{6 karmākarṡadāsya ##A. W.## karmākarodāsa ##B.## karmakarodyasa ##Cb.## karmakāryaṃ dāsa ##K.##}sayogyaṃ tadā yata{7 tadāyaṃ ##A. Cb.## tadāyata ##B. K.## tadāyat ##W.## yata, ##Skr.## yata:.} ||44|| na kāyacittaklamatho sprśenmāṃ saddharmahetordāsa{8 ##B. Cb. K. W. add.## tā. ##To read## dāsatāṃ gatasya.}māgatasya | praṇidhistadā me bhavi{9 bhava ##A. W.##}sattvahetornātmānamuddiśya na kāmaheto: ||45|| sa rāja {10 rājāsī ##A. B. K. W.## rāja āsī ##Cb.##}āsīttadālabdhavīryo ananyakarmāṇi darśāda{11 ddi ##A. The foregoing## karmāṇi ##impossible.##}śāsu | paripūrṇakalpāna sahasra khinno yāvatsūtraṃ labdhavānyadharmanā{12 nāmāṃ ##A.## nāma ##B. Cb.## nāmaṃ ##K.## nāmasa ##W.##}ma ||46|| tatkiṃ manyadhve bhikṡavo ‘nya: sa tena kālena tena samayena rājābhūt | na khalu punarevaṃ draṡṭavyam | tatkasya heto: | ahaṃ sa tena kālena tena samayena rājābhū{13 bhūt ##A. W.##}vam | syātkhalu puna- @259 rbhikṡavo ‘nya: sa tena kālena tena samayenarṡirabhūt | na khalu punarevaṃ draṡṭavyam | ayameva sa tena kālena tena samayena devadatto bhikṡurrṡirabhūt | devadatto hi bhikṡavo mama kalyāṇami- tram | devadattameva cāgamya{1 ttaṃ hyāgamya ##A. W.## ttameva cāgamya ##B. K.## ttaṃ cāgamya ##Cb.##}mayā ṡaṭpāramitā: paripūritā mahāmaitrī mahākaruṇā mahāmuditā mahopekṡā dvātriṃśanmahāpuruṡalakṡaṇānyaśītyanuvyañjanāni{2 ##A. W. add## vyomaprabhāvatā, ##B. adds.## vyāmapratā, ##K. adds## vyomaprabhatā. ##But Cb. and the two Chinese versions leave it out.##} suvarṇavarṇacchavitā daśabalāni catvāri vaiśāradyāni catvāri saṃgrahavastūnyaṡṭādaśāveṇikabuddhadharmā mahardvivalatā{3 balā ##K.##} daśadi- ksattvanistāraṇa{4 vā ##added in all but K. W.##}tā sarvametaddevadattamāgamya | ārocayāmi vo bhikṡava: prativedayāmyeṡa deva- datto bhikṡuranāgate ‘dhvanyaprameyai: kalpairasaṃkhyeyairdeva{5 ##B. K. add## tara ##after## asaṃkhyeya.}rājo nāma tathāgato ‘rhansamyaksaṃbuddho bhavi{6 loke ##is added here in Cb. K.##}ṡyati vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca bhagavāndevasopānāyāṃ lokadhātau | devarājasya khalu punarbhikṡavastathāgatasya{7 ##B. K. add## arhata: samyaksaṃbuddhasya.} viṃśatyantarakalpānāyuṡpramāṇaṃ bhaviṡyati | vistareṇa ca dharmaṃ deśayiṡyati | gaṅgānadī- vālukā{8 kāsa ##Cb. K. W.## kopa ##B.##}samāśca sattvā: sarvakleśaprahāṇādarhattvaṃ sākṡātkariṡyanti | aneke ca sattvā: pratye- kabodhau cittamutpādayiṡyanti | gaṅgānadīvālukā{9 kāsa ##A. Cb. K. W.## kopa ##B.##}samāśca sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṡyantyavaivartikakṡāntipratilabdhāśca bhaviṡyanti | devarājasya khalu punarbhikṡa- vastathāgatasya parinirvrtasya viṃśatyattarakalpānsaddharma: sthāsyati | na ca śarīraṃ dhātu- bhedena bhetsyate{10 saṃdrśyate ##A. W.## bhotsyate ##B. K.## bhesyate ##Cb.##} | ekaghanaṃ cāsya śarīraṃ bhaviṡyati saptaratnastūpaṃ praviṡṭam | sa ca stūpa: @260 ṡaṡṭiyojanaśatā{1 śata ##left out in B. Cb. K.##}nyuccaistvena bhaviṡyati catvāriṃśadyojanānyāyāmena | sarve ca tatra devamanuṡyā: pūjāṃ kariṡyanti puṡpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākābhirgāthābhirgītena cābhiṡṭoṡyanti | ye ca taṃ stūpaṃ pradakṡiṇaṃ kariṡyanti praṇāmaṃ vā teṡāṃ kecidagraphalamarhattvaṃ sākṡātkariṡyanti kecitpratyekabodhimanuprāpsyante | acintyāścāprameyā deva{2 ##B. adds## nāga.}manuṡyā anu- ttarāyāṃ samyaksaṃbodhau cittānyutpādyāvinivartanīyā bhaviṡyanti || atha khalu bhagavānpunareva bhikṡusaṃghamāmantrayate sma | ya: kaścidbhikṡavo ‘nāgate ‘dhvani kulaputro vā kuladuhitā vedaṃ{3 vā etat ##Cb. K.##} saddharmapuṇḍarīkaṃ sūtrapariparivartaṃ śroṡyati śrutvā ca na kāṅkṡiṡyati {4 ##Left out in A.##}na vicikitsiṡyati{4 ##Left out in A.##} viśuddhicittaścādhimokṡyate | tena tisrṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṡyati | narakatiryagyoniyamalokopapattiṡu na patiṡyati | daśadig{5 daśasu dikṡu ##B.##}buddha- kṡetropapannaścedameva sūtraṃ janmani janmani śroṡyati | devamanuṡyalokopapannasya cāsya viśi- ṡṭasthānaprāptirbhaviṡyati | yasmiṃśca buddhakṡetra upapats{6 utpatsyate ##A.##}yate tasminnaupapāduke saptaratnamaye padma upapatsyate tathāgatasya saṃmukham{7 saṃmukhobhūta: ##Cb. K.##} || atha khalu tasyāṃ velāyāmadhastāddiśa: {8 ##K. adds## bhagavata: ##leaving out## tathāgatasya.}prabhūtaratnasya tathāgatasya buddhakṡetrādāgata: prajñākuṭo nāma bodhisa{9 ##B. K. add## mahāsattva:.##}ttva: | sa taṃ prabhūtaratnaṃ tathāgatametadavocat | gacchāmo bhagavansvakaṃ buddhakṡetram | atha khalu bhagavāñśākyamunistathāgata: prajñākūṭaṃ bodhisattvametadavocat | muhūrtaṃ tāvatkulaputrāgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ {10 kaści ##cb. K.## kiṃci ##the rest.##}kaṃcideva @261 dharmaviniścayaṃ krtvā paścātsvakaṃ buddhakṡetraṃ gamiṡyasi | atha khalu tasyāṃ velāyāṃ mañjuśrī: kumārabhūta: sahasrapatre padme śakaṭacakrapramāṇamātre niṡaṇṇo ‘nekabodhisattvaparivrta: puraskrta:{1 ##Left out in Cb.##} samudramadhyātsāgaranāgarājabhavanādabhyudgamyopari{2 mya upari ##B.##} vaihāyasaṃ khagapathena grdhrakūṭe parvate bhagavato ‘ntikamupasaṃkrānta: | atha{3 ##Cb. adds## ca.} mañjuśrī: kumārabhūta: padmādavatīrya bhagavata:{4 ##Left out in B. Cb. K.##} śākyamune: prabhūtara- trasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrānta upasaṃkramya prajñākūṭena bodhisattvena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrajanīṃ vividhāṃ kathāmupasaṃgrhau- kānte nyaṡīdat | atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtametadavocat | samudra- madhya{5 madhya ##Left out in B. Cb. K.##}gatena tvayā mañjuśrī: kiyānsattvadhāturvinīta: | mañjuśrīrāha | anekānyaprameyāṇya- saṃkhyeyāni sattvāni vinītāni | tāvadaprameyāṇyamaṃkhyeyāni{6 asaṃkhyeyāni ##left out in Cb.##} yāvadvācā na{7 ##Left out in Cb. Then follows in the rest## na śakyamabhipālayituṃ ##a mistake for## ^lāpayituṃ, ##which ought to be ^lapituṃ.} śakyaṃ{7 ##Left out in Cb.Then follows in the rest## na śakyamabhipālayituṃ ##a mistake for## ^lāpayituṃ, ##which ought to be ^lapituṃ.} vijñāpa{7 ##Left out in Cb. Then follows in the rest## na śakyamabhipālayituṃ, ## a mistake for## ^lāpayituṃ, ##which ought to be ^lapituṃ-}yituṃ cittena vā cittayitum | muhūrtaṃ tāvatkulaputrāgamayasva yāvatpūrvanimittaṃ drakṡyasi | sama- nantarabhāṡitā ceyaṃ mañjuśriyā kumārabhūtena vāk tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatānyupari vaihāyasaṃ teṡu ca{8 ##Left out in Cb. K.##} padmeṡvanekāni bodhisattvasahasrāṇi saṃniṡa- ṇāni | atha te bodhisattvāstenaiva khagapathena yena grdhrakūṭa: parvatastenopasaṃkrāntā upasaṃkramya tataścopari vaihāyasaṃ sthitā: saṃdrśyante sma | sarve ca te mañjuśriyā kumārabhūtena vinītā anuttarāyāṃ samyaksaṃbodhau | tatra ye bodhisattvā{9 ##cb. adds## mahāsattvā.} mahāyanasaṃprasthitā: pūrvamabhūvaṃste mahāyā- @262 naguṇānṡaṭpāramitā: saṃvarṇayanti | ye śrāvaka{1 śrāvakapūrva ##A. W.## śrāvakapūrvā ##B.## śrāvakapūrvā ##Cb. K.##}pūrvā bodhisattvāste śrāvakayānameva saṃvarṇāya- nti | sarve ca te {2 sarvān ##B. K.##}sarvadharmāñśūnyāniti saṃjānanti sma{3 ##Left out in O.##} mahāyānaguṇāṃśca | atha khalu mañjuśrī: kumārabhūta: prajñākūṭaṃ bodhisattvametadavocat | sarvo ‘yaṃ kulaputra mayā {4 ##MSS. but O.## saṃvi^.}samudramadhyagatena sattva- vinaya:{4 ##MSS. but O.## saṃvi^.} krta: sa cāyaṃ saṃdrśyate | atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtaṃ gāthā- bhigītena pariprcchati sma{5 paryaprcchata ##Cb.## paryaprcchat ##K.## pariprcchat ##O.##} || mahābhadra prajñayā sūranāmannasaṃkhye{6 khya ##K. W.##}yā ye vinītāstvayādya{7 ##The whole verse very different in O.## mahāsamudra mahāprajña mahāśūra mahā bala | asaṃkhyeyā vinītā... ##It is hardly necessary to read## śūra ##for## sūra, ##and to leave out## tam ##before## etat.} | sattvā amī kasya cāyaṃ prabhāvastadbūhi prṡṭo naradeva tvametat ||47|| {8 kiṃ ##A. B. K. W.## kaṃ ##Cb.##}kaṃ vā dharmaṃ deśita{9 ##The short syllable against the metre. The original reading probably## tāvī.}vānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopade{10 ##MSS.## deśeyam.}śam | {11 yac ##in B. only.##} yacchrutvāmī bodhaye jātacittā: sarvajñatve niścitaṃ labdhagā{12 labdhagā ##A.## labdhalābhā: ##B.## labdhagābhā: ##Cb.## labdhagāthā ##K. W. Cor- rected by us.##}dhā: ||48|| mañjuśrīrāha | samudramadhye sadvarmapuṇḍarīkaṃ {13 ##Left out in B. Cb. K.##}sūtraṃ bhāṡitavānna cānyat | prajñākūṭa @263 āha | idaṃ sūtraṃ gambhīraṃ sūkṡmaṃ durdrśaṃ{1 darśanaṃ ##A.## durdarśanaṃ ##W.##} na cānena sūtreṇa kiṃcidanyatsūtraṃ samamasti | asti kaścitsattvo ya idaṃ sūtrara{2 ratnasūtraṃ ##B. K.##}tnaṃ satkurvādavabodbhumanuttarāṃ samyaksaṃbodhimabhisaṃboddhum | mañjuśrī- rāha | asti kulaputra sāgarasya nāgarājño duhitāṡṭavarṡā jātyā mahāprajñā tīkṡṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṡitavyañjanārthodgrahaṇe dhāra- ṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṡaṇapratilābhinī | bodhicittāvini- vartinī{3 rtanīya ##B.##} vistīrṇapraṇidhānā sarvasattveṡvātmapremānugatā guṇotpā{4 nena ##B. K.##}dane ca samarthā na ca tebhya: parihīyate | smitamukhī paramayā śubhavarṇapuṡkaratayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṡate | sā samyaksaṃbodhimabhisaṃboddhuṃ samarthā | prajñākūṭo bodhisattva āha | drṡṭo mayā bhagavāñśākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto ‘nekāni puṇyāni krtavā- nanekāni ca kalpasahasrāṇi {5 ##B. adds## ca.}na kadācidvīryaṃ sraṃsitavān | trisāhasramahāsāhasrāyāṃ lo- kadhātau nāsti kaścidantaśa: sarṡapamātro ‘pi prthivīpradeśo yatrānena śarīraṃ na nikṡiptaṃ sattvahitaheto: | paścādbodhimabhisaṃbuddha: | ka {6 enaṃ ##B. K.## etāṃ ##W.## etaṃ ##O.##}evaṃ śraddadhyādyadanayā{7 śraddadhyāyaṃdanayā ##A.## śraddhāsyati yattayā ##B.## śraddadhāt | yadā ‘nyayā ##Cb.## śradva- dhyāt | yattayā ##K.## śraddadhyādyadinayā ##W.## śraddadhāsyati ya: ##O.##} śakyaṃ muhūrtenānuttarāṃ samyaksaṃbodhimabhisaṃboddhum || atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitāgrata: sthitā saṃdrśyate sma{8 ##Left out in A. W. O.##} | sā bhagavata: pādau śirasābhivandyaikā{9 sā vanditvā ##A. W.## sā vandyai ##O.##}nte ‘sthāttasyāṃ velāyāmimā gāthā abhāṡata || @264 puṇyaṃ puṇyaṃ gambhīraṃ ca diśa: sphurati sarvaśa: | sūkṡmaṃ śarīraṃ dvātriṃśallakṡaṇai: samalaṃkrtam ||49|| anuvyañjanayuktaṃ ca sarvasattvanamaskrtam | sarvasattvābhigamyaṃ ca attarāpaṇavadyathā ||50|| yathecchayā me saṃbodhi: sākṡī me ‘tra tathāgata: | vistīrṇaṃ deśayiṡyāmi dharmaṃ du:khapramocanam ||51|| atha khalu tasyāṃ velāyāmāyuṡmāñśāriputrastāṃ sāgaranāgarājaduhitarametadavocat | kevalaṃ kulaputri{1 te kulaputri ##B. Cb. K.## kuladuhite ##O.## bhagini ##the others.##} bodhāya cittumatpannamavivartyāprameyaprajñā cāsi samyaksaṃbuddhatvaṃ tu durla- bham | asti kula {1 te kulaputri ##B. Cb. K.## kuladuhite ##O.## bhagini ##the others.##}putri strī na ca vīryaṃ sraṃsayat{2 saṃmayati ##B. K.## janayati ##Cb.## praśayati ##W.## sraṃsayati ##O.##}yanekāni ca kalpaśatānyanekāni ca kalpa- sahasrāṇi puṇyāni karotiṃ ṡaṭpāramitā: paripūrayati na cādyāpi buddhatvaṃ prāpnoti | kiṃ- kāraṇaṃ | pañca sthānāni stryadyāpi na prāpnoti | katamāni{3 ##Left out in O.##} pañca | {3 ##Left out in O.##}prathamaṃ brahmasthānaṃ dvitīyaṃ śakrasthānaṃ trtīyaṃ mahārāja{4 rājika ##Cb.##}sthānaṃ caturthaṃ cakravartisthānaṃ pañcamamavaivartikabodhisattvasthā- nam || atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇi{5 kamaṇiratnama ##B. K.## kaṃ maṇiratnam ##O.##}rasti ya: krtsnāṃ trisā- hasrāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṡamate {6 kṡapayati ##K.## kṡamati ##O.##} | sa ca maṇistayā sāgaranāgarājaduhitrā bhaga- vate datta: | sa bhagavatā cānukampāmupādāya pratigrhīta: | atha sāgaranāgarājaduhitā prajñākūṭaṃ bodhisattvaṃ sthaviraṃ ca śāriputrametadavocat | yo ‘yaṃ maṇirmayā bhagavato datta: sa ca @265 bhagava{1 anu ^ya kampāmupādāya ##added in B.##}tā śīghraṃ pratigrhīto neti{2 hīta ##A.## ^ta uta ##B.## ^to neti ##Cb.## ^to utteti ##K.## ^ta utareti ##W.## to neti sthavira āha ##O.## na ##is here "or not". The reading in B. W. points to## uta neti.} sthavira āha | tvayā ca śīghraṃ datto bhagavatā ca śīghraṃ pratigrhīta: | sāgaranāgarājaduhitāha | yadyahaṃ bhadanta śāriputra maharddhikī syāṃ śīghra{3 tareṇa ##Cb.##}taraṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ na cāsya maṇe: pratigrāhaka: syāt || atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṡaṃ sthavirasya ca śāripu- trasya pratyakṡaṃ tatstrīndriyamantarhitaṃ puruṡendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśa- yati | tasyāṃ velāyāṃ dakṡiṇāṃ diśaṃ prakrānta:{4 tā ##B. K.##} | atha dakṡiṇasyāṃ diśi vimalā nāma lo- kadhātustatra saptaratnamaye bodhivr{5 bodhi ##left out in B. K.##}kṡamūle niṡaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma{6 ##Left out in K.##} dvātriṃśa- llakṡaṇadharaṃ sarvānuvyañjanarūpaṃ prabhayā ca{6 ##Left out in K.##} daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam | ye ca sahāyāṃ lokadhātau sattvāste sarve taṃ tathāgataṃ{7 bhagavantaṃ ##A. W.##} paśyanti sma{8 ##In B. only.##} sarvaiśca devanāgayakṡagandharvāsura- garuḍakiṃnaramunaṡyāmanuṡyairnamasyamānaṃ{9 namaskāraṃ ##Cb.##} dharmadeśanāṃ ca kurvantam {10 kurvāṇaṃ ##B.##} | ye ca sattvāstasya tathāgatasya dharmadeśanāṃ śrṇvanti sarve te ‘vinivartanīyā{11 avaivartikā ##Cb.##} bhavantya{12 bhaviṡyanti ##A. K. W.##}nuttarāyāṃ samyaksaṃbodhau | sā ca vi- malā lokadhāturiyaṃ ca sahā lokadhātu: ṡaḍvikāraṃ prākampat | bhagavataśca śākyamune: parṡa- @266 nmaṇḍalānāṃ trayāṇāṃ prāṇisahasrāṇāmanutpattikadharmakṡāntipratilābho ‘bhūt | trayāṇāṃ ca prāṇi{1 śata ##added in Cb. only.##}śatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilābho ‘bhūt || atha prajñākūṭo bodhisattvo mahāsattva:{2 ##Left out in A. W.##} sthaviraśca śāriputrastūṡṇīmabhūtām || || ityāryasaddharmapuṇḍarīke dharmaparyāye stūpasaṃdarśanaparivarto nāmaikādaśama:{3 daśa: ##Cb.##} || @267 ##XII.## atha khalu bhaiṡajyarājo bodhisattvo mahāsattvo mahāpratibhānaśca{1 ṇa ##K.##} bodhisattvo mahāsattvo viṃśatibodhisattvaśatasahasraparivāro bhagavata: saṃmukhamimāṃ vācamabhāṡetām{2 mabhāṡata ##A. Cb. W.## mabhāṡetāṃ ##B. K.##} | alpotsuko bhagavānbhavatvasminnarthe | vayamimaṃ bhagavandharmaparyāyaṃ tathāgatasya parinirvrtasya sattvānāṃ deśa{3 ##A. B. K. add## dharmaṃ.}- yiṡyāma: saṃprakāśayiṡyāma:{4 ##In A. W. only.##} | kiṃ cāpi bhagavan śaṭhakā: sattvāstasminkāle bhaviṡyanti parīttakuśalamūlā adhimā{5 abhi ##K.##}nikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā: | api tu khalu punarvayaṃ bhagavankṡantibalamupada- rśayitvā{6 padarśya ##K.## padarśayaṃti sma ##W.##} tasminkāla idaṃ sūtramuddekṡ{7 mupade ##Cb.##}yāmo dhārayiṡyā{8 ##Left out in Cb.##}mo deśayiṡyāmo likhiṡyāma: satka- riṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: kāyajīvitaṃ ca vayaṃ bhagavannutsrjyedaṃ sūtraṃ prakāśayiṡyāma: | alpotsuko bhagavānbhavatviti || atha khalu tasyāṃ parṡadi śaikṡaśikṡāṇāṃ bhikṡūṇāṃ pañcamātrāṇi bhikṡuśatāni bhagavantame- tadūcu:{9 davocat ##A. B. K. W.## ducu: ##Cb.##} | vayamapi bhagavannutsahāmaha imaṃ dharmaparyāyaṃ saṃprakāśayitumapi tu khalu punarbhagavanna- nyāsu{10 nye ##Cb. K.##} lokadhātuṡviti | atha khalu yāvantaste bhagavata: śravakā: śaikṡāśaikṡā{11 ye te ##added in A. W.##} bhagavatā vyā- @268 krtā anuttarāyāṃ samyaksaṃbodhāvaṡṭau bhikṡusahasrāṇi sarvāṇi tāni yena bhagavāṃstenāñjaliṃ praṇamayya{1 praṇāmapya ##A. W.## praṇamya ##the rest.##} bhagavantametadūcu:{2 davocat ##A. B. Cb. W.## dūcu: ##K.##} | alpotsuko bhagavānbhavatu vayamapīmaṃ dharmaparyāyaṃ saṃprakāśayi- ṡyāmastathāgatasya parinirvrtasya paścime kāle paścime samaye ‘pi tvanyā{3 nye ##A. K. W.##}su lokadhātuṡu | tatkasya heto: | asyāṃ{4 asmin ##K.##} bhagavansahā{5 yāṃ ##left out in K.##}yāṃ lokadhātāvadhimānīkā: sattvā alpakuśalamūlā nityaṃ vyāpannacittā: śaṭhā vaṅka{6 vaṅka ##K.## vañcaka ##the rest.##}jātīyā: || atha khalu mahāprajñāpatī gautamī bhagavato mātrbhaginī{7 mātrsvaṡā ##added in K.## sā ##in A. B. Cb. W.##} ṡaḍbhirbhikṡuṇīsahasre: sārdhaṃ śaikṡāśaikṡābhirbhikṡuṇībhirutthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamayya{8 praṇāmapya ##A.## praṇamya ##the others.##} bhagavantamullokayantī sthitābhūt | atha khalu bhagavāṃstasyāṃ velāyāṃ mahāprajāpato gautamīmāmantrayāmāsa | ki tvaṃ gautami dur{9 du ##A. W.## dau ##the others; reading of O. unknown.##}manasvinī sthitā tathāgataṃ vyavalokayasi | nāhaṃ parikortitā vyākrtā cānuttarāyāṃ samyaksaṃbodhau | api tu khalu punargautami sarvaparṡadvyākaraṇena vyākrtāsi | api tu khalu punastvaṃ gautami ita upādāyāṡṭātriṃ{10 tastvaṃ cyutā samānā anupūrveṇa saparivārā istribhāvaṃ vivartapitvā aṡṭātriṃ ##O.##}śatāṃ buddhakoṭīnayutaśatasahasrāṇāmantike [satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ {11 ##The words between brackets wanting in O. See Engl. transl. P. 257, note 1.##}krtvā bodhisattvo [mahāsattvo]{12 ##Wanting in O.##} dharmabhā- ṇako bhaviṡyasi | imānyapi ṡaḍbhikṡuṇīsahasrāṇi śaikṡāśaikṡāṇāṃ bhikṡuṇīnāṃ tvayaiva sārdhaṃ teṡāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṡyanti | tata: @269 pareṇa paratareṇa{1 ##A. Cb. W. O. add## te.} bodhisattvacaryāṃ paripūrya{2 pūrayitvā ##A. Cb. W. O.##} sarvasattvapriyadarśano nāma tathāgato ‘rhansamyaksaṃ- buddho loke bhaviṡyasi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | sa ca gautami sarvasattvapriyadarśanastathāgato ‘rhansa- myaksaṃbuddhastāni ṡaḍbhodhisattvasahasrāṇi paraṃparāvyākaraṇena vyākariṡyatyanuttarāyāṃ samya- ksaṃbodhau || atha khalu rāhulamāturyaśodharāyā bhikṡuṇ{3 bhikṡuṇyā ##is put before## yaśodharāyā ##except in K.##}ṇyā etadabhavat | na me bhagavatā nāmadheyaṃ parikīrtitam | atha khalu bhagavānyaśodharāyā{4 yāṃ ##K.##} bhikṡuṇyāścetasaiva ceta: parivitarkamājñāya yaśodharāṃ bhikṡuṇīmetadavocat | ārocayāmi te yaśodhare prativedayāmi te | tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike{5 itaścavitvā strībhāvaṃ vivartayitvā yaśodhare buddhakoṭinayutaśatasahasrāṇāṃ sā- ntike ##O.##}[satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ{6 ##See above.##} krtvā] bo- dhisattvo dharmabhāṇako bhaviṡyasi | bodhisattvacaryāṃ cānupūrveṇa paripūrya{7 pūrayitvā ##A. Cb. W. O. In O. added## paścime samucchraye.} raśmiśatasahasrapari- pūrṇadhvajo nāma tathāgato ‘rhansamyakasaṃbuddho loke{8 loke ##omitted in A. Ca.##} bhaviṡyasi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavānbhadrāyāṃ lokadhātau | aparimitaṃ ca tasya bhagavato raśmiśatasahasraparipūrṇādhvajasya tathāgatasyārhata: samyaksaṃbuddhasyāyuṡpramāṇaṃ bhaviṡyati || atha khalu mahāprajā{9 prajñā ##left out in K.##}patī gautamī bhikṡuṇī ṡaḍbhikṡuṇīsahasraparivārā yaśodharā ca @270 bhikṡuṇī{1 ##Left out in K.##} caturbhikṡuṇīsahasraparivārā bhagavato ‘ntikātsvakaṃ vyākaraṇāṃ śrutvānuttarāyāṃ samyaksaṃbodhāvāścaryaprāptā adbhutaprāptāśca{2 ptāsta ##A. B. Cb. W.## ptāśca ta ##K. The whole passage amplified in O.##} tasyāṃ velāyāmimāṃ gāthāmabhāṡanta{3 ṡata ##A. B.## ṡaṃta ##Cb. K.## ṡata: ##W.## ṡiṃmu ##O.##} || bhagavanvinetāsi vināyako ‘si śāstāsi lokasya sadevakasya | āśvāsadātā naradevapūjito{4 tā ##A. Cb. W.## to ##K.##} vayampi{5 vayamapi ##A. B. W.## vayampi ##Cb. K.## vayaṃti ##O.##} saṃtoṡita adya nātha ||1|| atha khalu tā bhikṡuṇya imāṃ gāthāṃ bhāṡitvā bhagavantametadūcu: | vayamapi bhagavansamu{6 sam ##Left out in B. Cb. K. O.##} tsahāmaha imaṃ dharmaparyyāyaṃ saṃprakāśayituṃ{7 kāsituṃ ##K.##} paścime kāle paścime samaye ‘pi tvanyāsu {8 nyeṡu ##in all MSS., but see above.##} loka- dhātuṡviti || atha khalu bhagavānyena tānyaśītibodhisattvakoṭīnayutaśatasahasrāṇi dhāraṇīprati- labdhānāṃ bodhisattvānāmavaivartikadharmacakrapravartakānāṃ tenāvalokayāmāsa | atha khalu te vodhisattvā mahāsattvā: samanantarāvalokitā{9 ##All but O.## te.} bhagavatā utthāyāsanebhyo yena bhagavāṃstenāñja- liṃ praṇāmyaivaṃ{10 praṇāmapyaivaṃ ##A. W.## praṇāmyaivaṃ ##B. Cb.## praṇāmyaivaṃ ##K.## praṇāmayitvā ##O.##} cintayāmāsu: | asmākambha{11 smānbha ##Cb. W.##}gavānadhye{12 ##Sie K.## ṡyati ##O. The others have## ṡayati.}ṡatyasya dharmaparyāyasya saṃprakāśanatā- yai{13 nāyeti ##A. W.## natāyai ##Cb. K.## nāya ##B.## natāya ##O.##} | te khalvevamanuvicintya saṃprakampitā: paras{14 paraṃpa ##B.##}paramūcu: | kathaṃ vayaṃ kulaputrā:{15 trāho ##O.##} kariṡyāmo @271 yadbhagavānadhyeṡa{1 ayaṃ bhagavānasmākamadhye ##O.##}tyasya dharmaparyāyasyānāgate ‘dhvani saṃprakāśanatāyai{2 natāyai ##A. W.## nāyeti ##B. K.## nāyati ##Cb.## natāya ##O.##} || atha khalu te kulaputrā bhagavato gauraveṇātmanaśca pūrvacaryāpraṇidhānena bhagavato ‘bhimukhaṃ siṃhanādaṃ nadante sma | vayaṃ bhagavannanāgate ‘dhvanīmaṃ dharmaparyāyaṃ tathāgate parinirvrte daśasu dikṡu gatvā sarvasattvaṃ^llekha- yiṡyāma:{3 likhāpayiṡyāma vācāpayiṡyāma svādhyāpayiṡyāma ci^ ##O.##} pāṭhayiṡyāmaścintāpayiṡyāma: prakāśayiṡyāmo bhagavata evānubhāvena | bhagavāṃścā- smākamanyalokadhātusthito{4 dhātusthe ##K.## dhātustho ##B.##} rakṡāvaraṇaguptiṃ kariṡyati || atha khalu te bodhisattvā mahāsattvā: samaṃ saṃgītyā{5 samasaṃgītyā ekasvareṇā bha^ ##O.##} bhagavantamābhirgāthābhiradhyabhāṡanta{6 ṡaṃte sma ##A. B. K.## ṡaṃte ##Cb.## ṡate sma ##W.## ṡiṃsu ##O.##} || alpotsukastvaṃ bhagavanbhavasva vayaṃ tadā te{7 vayaṃti sūtraṃ ##O.##} parinirvrtasya | {8 ##K. adds## svaṃ. ##O. has## kṡayānti subhairavakāli paścime apa^ ##our conjecture for## pa^.} apaścime kāli{9 le ##W.##}subhairavasminprakāśayiṡyāmida{10 mīmaṃ ##A. W.## myama ##B.## mi | mama ##Cb.## mima ##K.## sūtramidaṃ vistarata prakā- śayet ##O.##} sūtramuttamam ||2|| ākrośāṃstarjanāścaiva daṇḍa{11 mu ##A. W.## śatāṭanā bhokṡma daṇḍāni mudgarāṇi ca ##O.## gū ##for## go ##in the other MSS. our conjecture.##} dgūraṇāni ca | bālānāṃ saṃsahiṡyāmo ‘dhivāsiṡyāma nāyaka ||3|| @272 durbuddhinaśca vaṅkāśca śaṭhā bālādhi{1 dhi ##A. W.## bhi ##B. Cb. K.## durbuddhīnāṃ ca vaṅkānāṃ caṇḍā bālādhimāninām ##O.##}mānina: | aprāpte prāptamaṃjñī ca ghore kālasmi{2 saṃjñīnāṃ bhikṡuṇāṃ kāli ##O.##} paścime ||4|| araṇyavrtta{3 ##Sic O.;## cinta ##the rest.##}kāścaiva kanthāṃ{4 kanthāṃ ##left out in K.## kasthāṃ ##A.## kanthā ##B. O.## kathaṃ ##Cb.## kācchāṃ ##W.##} prāvariyāṇa ca | saṃlekhacaritā {5 ##Sic O.## vrttiṃ kariṡyāma ##A. W.## vrtti dhārasyaṃ ##B.## vrtta cārisya ##Cb.## vrtti cariṡyāma ##K.##}asme evaṃ vakṡyanti durmatī{6 tī ##A. B. K.## tī: ##Cb.## tīm ##W.##} ||5|| rameṡu grddha saktāśca grhīṇāṃ dharmadeśayī{7 śanāṃ ##A. W.##} | satkrtāśca bhaviṡyanti ṡaḍabhijñā{8 ṡaḍbhijñāśca ##Cb.##} yathā tathā ||6|| raudracittāśca duṡṭāśca grhacintāvivintakā: | araṇyaguptiṃ praviśitvā asmākaṃ parivāda{9 vāra ##A. Cb.## vādi ##B.## vāda ##K. W.## kutrkā: ##O.##}kā: ||7|| asmākaṃ caitra vakṡyanti lābhasatkāraniśritā: | tīrthikā{10 ti ##Cb.## ^ke vādi ##O.## ta ##the others.## vata ##for## bata, ##cf. Pali.##} vatime bhikṡu{11 kṡu ##A. W.## kṡūṃ ##B. Cb.## kṡū ##k.##} svāni kāvyāni{12 karyā ##A. W.## vākyā ##B. Cb. K.## kāvyāni ##Ca. O.##} deśayu: ||8|| svayaṃ sūtrāṇi granthitvā lābhasatkārahetava: | {13 paryāya ##A. W.## parṡāya ##B. Cb. K.## pariṡāya ##O.##}parṡāya madhye bhāṡante {14 bhāṡyanti ##O.##} asmākamanu{15 ka pari ##O.##}kuṭṭakā: ||9|| @273 rājeṡu rājaputreṡu rājāmātyeṡu vā tathā | viprāṇāṃ grhapatīnāṃ ca anyeṡāṃ cāpi bhikṡuṇām ||10|| vakṡyantyavarṇamasmākaṃ tīrthyavādaṃ ca cārayī {1 yi ##B. K.## tīrthikā vāca cārayī ##O.##} | sarvaṃ vayaṃ kṡamiṡyāmo gauraveṇa maharṡiṇām ||11|| ye cāsmānkutsayiṡyanti tasminkālasmi durmatī | ime buddhā bhaviṡyanti kṡamiṡyāmatha{2 buddhā ti vakṡyanti adhivāsiṡyāma ##O.## kṡamayiṡyāmatha ##the rest.##} sarvaśa: ||12|| kalpasaṃkṡobhabhīṡma{3 sme ##A. Cb. W.## ṡma ##B.## ṡme ##K.## kṡa ##O., meant## kṡma. ##Perhaps to r.## kṡobhi (=kṡobhe.)smindāruṇasmi mahābhaye | yakṡarūpā bahū bhikṡū asmākaṃ paribhāṡakā: ||13|| gauraveṇeha{4 ṇa hvi ##Cb. K.## ṇāti ##O.##} lokendre utsahāma suduṡkaram | kṡāntīya kakṡyāṃ bandhitvā{5 bandhantā ##O.##} sūtrametaṃ prakāśaye ||14|| anarthikā sma kāyena jīvitena ca nāyaka{6 ##This line is left out in Cb.##} | arthikāśca{7 ścā ##in all MSS. O. excepted, which has## kā vayaṃ.} sma bodhīya{8 ##All## bodhāya.} tava nikṡepadhārakā: ||15|| bhagavāneva jānīte yādrśā: pāpabhikṡava: | paścime kāli bheṡyanti saṃdhābhāṡyamajānakā: ||16|| @274 bhrkuṭī{1 ṭī ##A. W.## ṭi: ##B.## ṭa ##Cb.## ṭīssarva ##K.## ṭī tīvra ##O.##} soḍhvyā aprajñapti: puna: puna: | niṡkāsa{2 niṡkālanā ##O.##}naṃ vihārebhyo bahukuṭṭī{3 upakrośā ##O.##} bahūvidhā ||17|| ājña{4 aprājñaptiṃ ##B.## aprāptiṃ ##Cb.##}ptiṃ lokanāthasya smarantā{5 tā ##A. B. K. W.## to ##Cb.## ta ##O.##} kāli paścime | bhāṡiṡyāma idaṃ sūtraṃ parṡanmadhye viśāradā:{6 dā ##W.##} ||18|| nagareṡu ca grāmeṡu ye bheṡyanti {7 ce ##A.## bhaviṡyanti arthi ##O.##}ihārthikā: | gatvā gatvāsya dāsyāmo nikṡepaṃ tubh{8 ##Sic O.;## taṃ ca (##a misread## tava ?) ##the rest.##}ya nāyaka ||19|| preṡaṇaṃ tava lokendra kariṡyāmo mahāmune | alpotsuko bhava tvaṃ hi{9 bhavāhi tvaṃ ##O.##} śāntiprāpto {10 ##All but O.## ti ##for## su.} sunirvrta: ||20|| sarve ca lokapradyotā āgatā ye diśo daśa{11 daśa diśā ##A. B.## daśa disā: ##Cb.## daśa diśā: ##K.## diśo daśa: ##W.## daśo diśa ##O.##} | satyāṃ vācaṃ prabhāṡā{12 ṡāmo ##A. W.## ṡyāma ##B. Cb. K.## ṡāma ##O.##}mo adhimuktiṃ vijñānasi ||21|| || ityāryasaddharmapuṇḍarīke dharmaparyāya utsāha{13 hana ##O.##}parivarto nāma dvādaśama:{14 trayoda ##O.##} || @275 ##XIII.## atha khalu mañjuśrī: kumārabhūto bhagavantametadavocat | duṡkaraṃ bhagavan{1 ##A. B. W. add## paścime kāle paścime samaye.}paramaduṡkarame- bhirbodhisattvairmahāsattvairutsoḍhaṃ{2 tsoḍhuṃ ##A. W.## tsūṭaṃ ##B.## tsahāṃ ##Cb.## tsoḍhaṃ ##K.## tsīḍhaṃ ##O.##} bhagavato gauraveṇa | kathaṃ bhagavannebhirvodhisattvairmahāsattvairayaṃ dharmaparyāya: paścime kāle paścime samaye saṃprakāśayitavya: | evamukte bhagavānmañjuśriyaṃ kumā- rabhūtametadavocat | caturṡu mañjuśrīrdharmeṡu pratiṡṭhitena bodhisattvena mahāsattvenāyaṃ dharmaparyāya: paścime kāle paścime samaye saṃprakāśayitavya: | katameṡu caturṡu | iha mañjuśrīrbodhisattvena mahāsattvenācāragocara{3 gauraveṇa ##B.## gocare ##W.##}pratiṡṭhitenāyaṃ dharmaparyāya:[paścime kāle paścime samaye]{4 ##The words between brackets wanting in O.##} saṃprakāśayi- tavya: | kathaṃ ca mañjuśrīrbodhisattvo mahāsattva ācāragocara{5 re ##A. W.##}pratiṡṭhito bhavati | yadā [ca] mañjuśrīrbodhisattvo mahāsattva: kṡā{6 kṡanto ##Cb. O.## kṡamī ##the others.##}nto bhavati dānto dāntabhūmimanuprāpto ‘nuttra[stāsaṃtra]sta- manā{7 anuttrastamānasa ##O.##} anabhyasūyako yadā ca mañjuśrīrbodhisattvo na kasmiṃści{8 kvaciddharmeṡvabhirajyati na kvaciddharmāṇāṃ svabhāvalakṡaṇaṃ vya ##O.##}ddharme rajyati yathābhūtaṃ ca dharmāṇāṃ svalakṡaṇaṃ vyavalokayati | yā{9 ya: ##A.## sa ##B.## yā ##Cb. K.## yā: ##W.##} khalveṡu{10 ##Left out in Cb. O.##} dharmeṡvavicāraṇāvika{11 ṇā avi ##in all MSS.##.}lpanā {12 nā aya ##A. B. Cb. K.## nāya ##W.## natā aviparikalpanatā aya ##O.##}ayamucyate mañjuśrīrbodhisattvasya mahāsattvasyācāra: | katamaśca mañjuśrīrbodhisattvasya mahāsattvasya go- @276 cara: | yadā [ca] mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrā{1 rājamātrān ##Cb., which is added after## putrānna ##in K. Likewise## rājāmā- tyān ##in O.##}nna rājamahā- mātrānna rājapuruṡānsaṃsevate na bhajate na paryupāste [nopasaṃkrāmati] nānyatīrthyāṃśca{2 tīrthikānsevati na ca carakānna pa ##O.##}rakapa- rivrājakājīvakanirgranthānna kāvyaśāstraprasrtānsattvānsaṃsevate na bhajate na paryupāste | na ca lokāyatamantradhārakānna lokāyatikānsevate na{3 na ##in O. only.##} bhajate na {4 na saunikānnaurabhrikānna ##O.##} puryupāste na ca tai: sārdhaṃ saṃstavaṃ karoti | na caṇḍālānna mauṡṭikānna saukarikānna kaukkuṭikānna{5 na śākunikānna jālagrāhakānsattvānseva^ ##etc. O.##} mrgalubdhakānna māsikā{6 nartta ##K.## nāṭakānna nrtyakā ##O.##} nna naṭanr{7 jyallānna ##A. W.## mallānna ##B.## sallānna ##Cb.## rallānna ##K.## jallānna ##O.##} ttakānna kallā{8 ##Cb. adds## pana ##O. has## ṡamasaṃvrtānāṃ krīḍāhāsyaratisthā.}nna mallānnānyāni pareṡāṃ ratikroḍā{9 ra ##K.##}sthānāni tāni nopasaṃkrāmati | na ca tai: sārdhaṃ saṃstavaṃ karotyanyatropasaṃkrāntānāṃ kālena kālaṃ dharmaṃ bhāṡate taṃ cāniśrito bhāṡate | śrāvakayānīyāṃśca bhikṡubhikṡuṇyupāsakopāsikā na sevate na bhajate na paryupāste na ca tai: sārdhaṃ saṃstavaṃ karoti | na ca tai: saha samatradhāna{10 ##Cb. adds## mālā (?)}gocaro bhavati caṅkrame vā{11 ##A. W. add## mālavihāre ##without## vā; ##in O.## mahāvihāre vā.}vihāre{12 ##Left out in Cb.; and it is put in after## kālaṃ ##in B. K.##}vā- nyatropasaṃkrāntānāṃ caiṡāṃ {13 tāṃ ##A. W.##}kālena kālaṃ dharmaṃ bhāṡate taṃ{14 prathamo ##added in O. It is in fact the first## gocara:, ##but in vs. 15 is called the first what in O. is the second.##} cāniśrito bhāṡate | ayaṃ mañjuśrī- rbodhisattvasya mahāsattva{14 prathamo ##added in O. It is in fact the first## gocara:, ##but in vs. 15 is called the first what in O. is the second.##}sya gocara: || @277 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātrgrāmasyānyatarānya{1 rānyata ##left out in B. Cb. W.##}taramanunayanimittaṃ grhyā{2 ##All but O.## yaṃ nimittamudgrhya.}bhīkṡṇaṃ dharmaṃ deśayati na ca mātrgrāmasyābhīkṡṇaṃ darśanakāmo bhavati | na ca kulānyupa- saṃkramati na ca dārikāṃ vā kanyāṃ vā vadhukāṃ vābhīkṡṇamābhāṡitavyāṃ manyate na pratisaṃmo- dayati{3 moditavyāmucyate ##A. W.## moditavyāṃ manyate ##O.## modanīti ##Cb.##} | na ca paṇḍakasya dharmaṃ deśayati na ca tena sārdhaṃ saṃstavaṃ karoti na ca pratisaṃmodaya- ti | na caikā{4 caiko hi ##Cb.##}kī bhikṡārthamanta{5 bhaikṡārtha ##K. Cb. below vs. 14.## bhikṡurekapaṇḍaka antargrhe pra ##O.##}rgrhaṃ praviśatyanyatra tathāgatānusmrtiṃ bhāvayamāna: | sacetpuna- rmātrgrāmasya dharmaṃ deśayati sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ deśayati ka: punarvāda: strīsaṃ- rāgeṇa{6 ##All but O. add## sārdhaṃ deśayati.} | nāntaśo dantāvalīmapyupadarśayati ka: punarvāda audārikamukhavikāram | na ca śrā- maṇeraṃ na ca śrāmaṇerīṃ na bhikṡuṃ na bhikṡuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati{7 sādīyati ##O. Cp. pali sadiyati and## svādīyati ##mahavastu II. 145.##}na ca tai: sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti na ca pratisaṃlāpa{8 lapana ##K.##}guruko bhavati na cābhīkṡṇaṃ pratisaṃla{9 ##MSS.## lāpanaṃ.}panaṃ sevate | ayamucyate mañjuśrīrbodhisattvasya mahāsattvasya prathamo{10 dvitīyo ##O. See remark above p. 276.##} gocara: || punaraparaṃ mañjuśrārbodhisattvo mahāsattva: sarvadharmāñśūnyā{11 dharmaśūnyaṃ ##Cb.##}nvyavalokayati yathāvatpra- tiṡṭhitāndharmānavi{12 mānasārānavi ##A. W.## tāṃnumārānavi ##B.## tānāṃ sāgarāṇāṃ saṃstavaṃ karoti | navī ##Cb.## mānsārānavi ##K.## asārān ##wanting in O.##}parītasthā{13 ##A. K. W. add## bhāvā.}yino yathābhūtasthitāna{14 bhūtasthitāna ##A. B. K. W.## bhūtān ##Cb.##}calānakampyānavivartyānaparivartānsa- @278 mādā{1 varttā samādāya ##A.## varttā na samādāya ##B.## varttā sadā ##Cb.## vartānsadā ##O.## vartā- nsamādāya ##K.## varttāṃ samādāpaya ##W.##}ya yathābhū{2 te ##Cb.##}tasthitānākāśasvabhāvānniruktivyavahāra{3 raṃ ##Cb.##}vivarjitānajātānabhūtānna{4 ^tānasaṃskrtānasaṃskrtānasaṃkhyātānnasato ##O.##} saṃskr- tānnāsaṃskrtānna sato nāsato ‘nabhilā{5 pya ##Ca. Another var. r. mentioned in Engl. translation P. 264.##}papravyāhrtānasaṃgasthānasthitā{6 nasaṃgacchātasthitāṃ ##A.## nasaṃgacchānasthitāna ##B.## nasaṃsthāna ##Cb.## nasaṃsthānasthi- tāna ##K.## nasaṃsthānasthitāṃ ##W.## nasantānasaṃgasthānasthitānabhāvānasvabhāvā ##O.## asaṃga ##an old error for.## asaṃta, ##Skr.## asat ?}nsaṃjñāviparyāsaprā- durbhūtān | evaṃ hi mañjuśrīrbodhisattvo mahāsattvo ‘bhīkṡṇaṃ sarvadharmānvyavalokayanvihara- ti | anena vihāreṇa vihara{7 raśca bo ##Cb.##}nbodhisattvo mahāsattvo gocare sthito bhavati | ayaṃ mañjuśrī- rbodhisattvasya{8 tr ##for.## triṃ ##O.##}dvitīyo gocara: || atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṡata || yo bodhisattva{9 tvo ##A. B. K.## tva ##Cb. O.## tvā ##W.##}iccheyā{10 iccheta paścākālesmi bhairava ##O.##} paścātkāle sudāruṇe | idaṃ sūtraṃ prakāśetuṃ{11 śayituṃ ##A. W.##}{12 ano ##A. K. W. O.## anona ##B.## anā ##W.##} anolīno viśārada: ||1|| ācāragocaraṃ rakṡedasaṃsrṡṭa: śucirbhavet{13 asaṃkliṡṭo bhave śuci ##O.##} | varjayetsaṃstavaṃ nityaṃ rājaputrehi rājabhi: ||2|| @279 ye cāpi rājapuruṡā:{1 ṡāṃ ##K.## rājña: puruṡā ye bhonti ##O.##}kuryāntehi na saṃstavam | caṇḍālamuṡṭikai: śauṇḍaistīrthikaiścāpi sarvaśa: ||3|| adhi{2 bhi ##A. B. K. W.## dhi ##Cb. O.##}mānīnna seveta vinayedāga{3 vinayenāgama ##A. B. W.## vinayedāgame ##Cb.## vinayenāgame ##K.## āgame vinaye sthitvā ##(intended## sthita: ?) ##O.##}masthitān | arhantasaṃmatānbhikṡundu:śīlāṃścaiva varjayet ||4|| bhikṡuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām{4 ṇyo ##and## rā (##Skr.## rā:) ##O., preferable.##} | upāsikāśca varjeta{5 ##All but O.## varjayet.} prākaṭā yā avasthitā: {6 tān ##Cb.## tāṃ ##K.## na vasthitā: ##O.##} ||5|| yā nirvrtiṃ gaveṡanti drṡṭe dharme upāsikā: | varjayetsaṃstavaṃ tābhi:{7 bhi ##A. B. K. W.## bhi: | ##Cb. O.##} ācāro ayamucyate ||6|| yaścai{8 va ##Cb.##}namupasaṃkramya dharmaṃ prcche ‘grabodhaye | tasya bhāṡetsadā dhīro anolīno aniśrita: ||7|| strī paṇḍakāśca ye sattvā: saṃstavaṃ tairvivarjayet | kuleṡu cāpi vadhukāṃ{9 vadhukāścāpi ##O.##} kumāryaśca vivarjayet ||8|| @280 na tā: saṃmodayejjātu kauśalyaṃ{1 kuśalaṃ ##B.## hāsya kauśalya ##O.##} sādhu{2 sādhu ##A. K. W.## (=##Skr.## sārdha ?). hāsu ##B.## jātu ##Cb.## varjayet ##O.## yo ##A. W.## yā ##B. K.##} prcchitum | saṃstavaṃ tehi{3 tebhi ##O.,## ca vi ##the rest.##} varjeta {4 jayo ##A. W.## jayā ##B. K.## jayet ##Cb.##} saukaraurabhrikai:{5 smi ##A.## kṡi ##B.## bhri ##K.## nti ##W.## rotrakaihi vaha ##Cb.## saunikaurabhrikena ca ##O.##} saha ||9|| ye cāpi vividhānprāṇīnhiṃseyurbho{6 sayeyu ##A. W.## seyu ##B. K.## sayu ##Cb.## haṃsanti ##O.##}gakāraṇāt | māṃsaṃ sūnāya vikrenti saṃstavaṃ tairvivarjayet ||10|| strīpoṡakāśca ye sattvā varjayettehi saṃstavam | naṭebhirkallama{7 ##All but O.## ṭai ##for## ṭebhi. r ##K.##}llebhirye cānye tādrśā bhavet ||11|| vāramukhyā{8 mūcyaṃ ##A.## mukhaṃ ##W.## mukhyāṃ ##B. Cb. K.## mukhyā ##O.##}na seveta ye cānye bhogavrttina:{9 vrttaye ##A. W.## vrttikā ##O.##} | pratisaṃmodanaṃ tebhi:{10 teṡāṃ ##O.##} sarvaśa: parivarjayet ||12|| yadā ca{11 rma ##B.## deśayeddharmaṃ ##O.##} dharmaṃ deśeyā mātrgrāmasya paṇḍita: | na caika:{12 kaṃ ##A. W.## ta: ##B.## ka: ##Cb. K. O.##} praviśettatra nāpi hāsyasthito bhavet ||13|| yadāpi praviśedgāmaṃ bhojanārthī puna: puna: | dvitīyambhi{13 yabhi ##A. B. Cb. W.## yambhi ##K.## yaṃ bhi ##O.##}kṡu mārgeta buddhaṃ vā samanusmaret ||14|| @281 ācāragocaro hyeṡa prathamo me nidarśita: | viharanti yena satprajñā dhārentā{1 dhārettā ##B.## dhārayet ##Cb.## dhāritā ##W.## dhārenti ##O.##} sūtramīdrśam ||15|| yadā na carate{2 rme ##K. O. But the following consists of three words. One would expect## hīnamu.} dharmaṃ hīna utkrṡṭamadhyame | saṃskrtāsaṃskrte cāpi bhūtābhūte ca sarvaśa: ||16|| stroti nācarate dhīro puruṡeti na kalpayet{3 ##All but O.## yī.} | sarvadharma ajātatvā{4 tvād ##O.##} gaveṡanto na paśyati ||17|| ācāro hi ayaṃ ukto bodhisattvāna sarvaśa: | gocaro yādrśasteṡāṃ taṃ śrṇotha prakāśata: ||18|| asantakrā{5 tatā ##A.##} dharma ime prakāśitā aprādu{6 durbhūtā ##O.## durbhāvā ##the others.##}bhūtāśca ajātakāśca{7 ajāte sarve ##Cb.## ajāta sarve ##O.##} | śūnyā nirīhā{8 vihārī ##A. W.##} sthita nitya{9 sarva ##B. Cb. K.##}kālaṃ ayaṃ{10 ayaṃ ##A. Cb. W.## aya ##B. O.## ayu ##K.##} gocaro ucyati paṇḍitānām ||19|| viparītasaṃjñīhi ime vikalpitā asantasantā hi abhūtabhūtata: | anusthitāścāpi ajātadharmā jātā abhūtā viparītakalpitā: ||20|| ekāgracitto hi samāhita: sadā sumerukūṭo yatha susthitaśca | evaṃ sthitaścāpi hi tānnirīkṡedākāśabhūtānima sarvadharmān{11 ##O. has## ekāgracitta: susamāhita: sadā sumerukūṭevasusaṃsthitātmā | evaṃ sthi- to citta (##r.## cāpi) nirīkṡayeyamākāśabhūtā ime dharmā. ##We propose to r.## imi ##for.## ima.} ||21|| @282 {1 ya ##A. W.##}sadā pi ākāśasamā na sārakā{2 hyasārakā.} aniñjitā manyanavarjitāśca{3 ##All but O.## satyena viva, ##metrically impossible.##} | sthitā hi dharmā imi nityakālaṃ {4 yaṃ ##A. B. Cb. W.## yu ##K.## ya ##O.##}ayu gocaro ucyati paṇḍitānām ||22|| īryāpathaṃ yo mama rakṡamāṇo bhaveta bhikṡū{5 ##O. has## bhikṡurma. ##The original r. certainly bhikkhu.##}mama nirvrtasya | prakāśayetsūtramidaṃ hi loke na cāpi saṃlīyana tasya kācit{6 kaścit ##A.## na ca līnacitto bhavi ya: kadācit ##O.## kācit ##suspect.##} ||23|| kālena co cittayamātu paṇḍita: praviśya lenaṃ{7 ##All but O.## layanaṃ} tatha {8 dvāra khaṭṭayet ##O.##}ghaṭryitvā | vipaśya dharmaṃ imu sarva yoniśo utthāpa deśeta alīnacitta: ||24|| rājāna tasyeha karonti{9 roti ##Cb. K. O.##} rakṡāṃ ye rājaputrāśca śrṇonti{10 ṇoti ##Cb. O.##} dharmam | anye ‘pi co grhapati brāhmaṇāśca parivārya sarve sya sthitā bhavanti ||25|| punaraparaṃ mañjuśrīrvodhisattvo mahāsattvastathāgatasya parinirvrtasya paścime kāle paścime samaye paścimā{11 ##Omitted in O.##}yāṃ pañcāśatyāṃ{11 ##Omitted in O.##} saddharmavipralope vartamāna imaṃ dharmaparyāyaṃ saṃprakāśayitu- kāma: sukhasthito bhavati sa sukhasthitaśca dharmaṃ bhā{12 ti ##Cb. O.##}ṡate kāyagataṃ vā pustakagataṃ vā | pareṡāṃ ca deśayamāno nādhimātramupālambhajātīyo{13 rambhajātiko ##O. Cp. pali jatika.##}bhavati na cānyāndharmabhāṇakānbhikṡūnparivadati na cāvarṇaṃ bhāṡate na cāvarṇaṃ niścārayati na cānyeṡāṃ śrāvakayānīyā{14 nikānāṃ ##O.##}nāṃ bhikṡūṇāṃ nāma grhī- @283 tvāvarṇaṃ bhāṡate na cāvarṇaṃ cārayati na ca teṡāmantike pratyarthikasaṃjñī bhavati | tatkasya heto: | yathāpīdaṃ sukhasthānasthitatvāt | sa āgatāgatānāṃ dhārmaśrā{1 ##All but O.## dharmaśrava.}vaṇikānāmanuparigrā- hikā anabhyasūyayā{2 hyanabhyasūyikayā ##O.## ananyasūcanayā ##the rest. Our r. conjectural.##} dharmaṃ deśayati | avivadamāno na ca praśnaṃ prṡṭa: śrāvakayānena visarjaya- ti | api tu khalu punastathā visarjayati yathā buddhajñānamabhisaṃbudhyate || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || sukhasthito bhoti sadā vicakṡaṇa: sukhaṃ niṡaṇṇastatha {3 ṇṇā tatha dharmu ##A.## ṇṇaṃ tatha dharma ##B.## ṇṇo tatha dharma ##Cb. W.## ṇṇastatha dharma ##K. O.##}dharmu bhāṡate | udāra prajñapta karitva āsanaṃ caukṡe manojñe prthivīpradeśe ||26|| caukṡaṃ ca so cīvara prāvaritvā suraktaraṅgaṃ{4 ṅgā ##Cb.## ṅgaṃ ##K.##} supraśastaraṅgai: | āsevaka{5 kāṃ ##A. K. W.## kaṃ ##B.## kā ##O. Doubtful. Have we to r.## āsecanaṃ ?}krṡṇa tathā daditvā mahāpramāṇaṃ ca nivāsayitvā ||27|| sapādapīṭhasmi niṡadya āsane vicitradūṡyehi susaṃstrtasmin | {6 sa ##A. B. Cb. W.## su ##K.##}sudhautapādaśca upāruhitvā snigdhena śīrṡeṇa mukhena cāpi ||28|| dharmāsane cātra{7 tatra ##B. Cb. K. W.## cātra ##A.##} niṡīdayāna{8 yānameka ##A.## yāna eka ##B. K. W.## yāne eka ##Cb.## yitvā ##O.##} ekāgrasattveṡu samāgateṡu | upasaṃhareccitrakathā bahūśca{9 kathāṃ bahuṃvidhāṃ ##O.## kathānbahūṃśca ##the others.##} bhikṡūṇa cā bhikṡuṇiyāna caiva{10 kāṇaścaiva ##A.## kāṇa caiva ##W. O.##} ||29|| upāsakānāṃ ca upāsikānāṃ rājñāṃ tathā rājasutāna caiva | vicitritārthāṃ madhurāṃ katheyā anabh{11 ##All but O.## ananya.}yasūyantu sadā sa paṇḍita: ||30|| @284 prṡṭo ‘pi cāsau tada praśna{1 srū ##A.## sna ##B.## snū ##Cb.## snu ##K. W.## praśna} tehi anulomamarthaṃ punarnirdiśeya{2 nipuṇaṃ nidarśayet ##O., which is at least metrically correct##} | tathā ca deśeya tamarthajātaṃ yatha śrutva bodhīya{3 ##All## bodhāya.}bhaveyu lābhina: ||31|| kilāsitāṃ cāpi vivarjayeta{4 yitvā ##in all but O.##} na cāpi utpādayi khedasaṃjñām{5 saṃjñā: ##O.## saṃjñā ##the rest.##} | aratiṃ ca sarvāṃ vijaheta paṇḍito maitrībalaṃ ca pariṡāya bhāvayet ||32|| bhāṡecca{6 yu ##A. W.## ca ##B. K. O.## dya ##Cb.##} rātriṃdivamagradharmaṃ drṡṭāntakoṭīnayutai: sa paṇḍita: | saṃharṡayetparṡa tathaiva toṡayenna cāpi kiṃcitta{7 kiṃci tu na ##A.## kiṃcā tu na ##W.## kiñcittanu ##K.## kiṃcittatu ##O.##}tu jātu prārthayet ||33|| khādyaṃ ca bhojyaṃ ca tathānnapānaṃ vastrāṇi śayyā{8 ##All but O.## śayanā.}manacīvaraṃ vā | gilānabhaiṡajya na cintayeta na vijñapeyā{9 vijñāpayāye ##Cb.## vijñapetā ##O.##}pariṡāya kiṃcit ||34|| anyatra cinteya sadā vicakṡaṇo bhaveya buddho ‘hamime ca sattvā: | evaṃ {10 ##MSS. have## evaṃ ##or## etat mamasarva. ##Perhaps to r.## evaṃ imaṃ.}samasattvasukhopadhānaṃ saddharma śrāvemi hitāya loke ||35|| yaścāpi{11 ye cāpi ##A. K.##} bhikṡū mama nirvrtasya anīrṡuko eva{12 eṡa ##K.##} prakāśayeyā | na tasya du:khaṃ na ca antaranyo śokopayāsā na bhavetkadācit{13 āyāsu soko ca na tasya kecit ##B.## āyāsu soke na ca tasya kecit ##K.## āyāsu loke na ca tasya kecit ##W.## śokaṃ ca okrāśa na jātu tasya ##O.##} ||36|| @285 na tasya saṃtrāsana kaści ku{1 kaścitku ##Cb.##}ryānna tāḍanāṃ nāpi avarṇa bhāṡet | na cāpi niṡkāsana{2 niṡkālana ##O.##} jātu tasya{3 tasyo ##K.##} tathā hi so kṡāntibale pratiṡṭhita: ||37|| sukhasthitasya{4 syo ##B.##} tada paṇḍitasya evaṃ sthitasya yatha bhāṡitaṃ mayā | guṇāna koṭīśata bhontyaneke na śakyate kalpaśa{5 tai ##K.## tairhi ##A.## tebhi ##O.##}tehi vaktum{6 ##All but O. add## iti.} ||38|| punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvrtasya saddharmakṡayāntakāle vartamāna idaṃ sūtraṃ dhāraya{7 prakāśaya ##B. K.##}māṇo bodhisattvo mahāsattvo ‘nīrṡuko bhavatyaśaṭho‘māyāvī na cānyeṡāṃ bodhisattvayānīyā{8 nikānāṃ ##B. Cb. K. O.## nīyānāṃ ##A. W.##}nāṃ pudgalānāmavarṇaṃ bhāṡate nāpavadati nāvasādayāta | na cānyeṡāṃ bhikṡubhikṡuṇyupāsakopāsikānāṃ śrāvakayānīyā{9 kā ##B.##}nāṃ vā pratyekabuddhayānīyānāṃ vā bodhisa- ttvayānīyānāṃ{10 nikā ##B.##} vā{11 bodhi^ vā ##left out in W.##} kaukrtyamupasaṃharati | dūre yūyaṃ kulaputrā anuttarāyā: samyaksaṃbodherna {12 tasyā ##A. B.## tasyāṃ ##Cb. K.## tasya ##W.##}tasyāṃ yūyaṃ saṃdrṡyadhve{13 dhve ##A. W.## dhva ##Ca.## tha ##B. Cb. K.## śatha ##O.##} | atyantapramā{14 māda ##A. Cb. K. W.## matta ##O.##}davihāriṇo yūyaṃ | na pratibalāstaṃ jñānamabhisaṃboddhumi- tyevaṃ na kasyacidbodhisattvayānīyasya kaukrtyamupasaṃharati | na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvanāṃ cāntike maitrībalaṃ{15 maitrya ##K.## maitrā ##O. Cp. Pali metta.##} na vijahāti | sarvatathāgatānāṃ @286 cāntike pitrsaṃjñāmutpādayati sarvabodhisattvānāṃ cāntike śāstrsaṃjñāmutpādayati | ye ca daśasu dikṡu loke bodhisattvā mahāsattvāstānabhokṡṇamadhyāśayena gauraveṇa ca namaskurute | dharmaṃ ca deśayamāno ‘nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā{1 premeṇa ##O.##} na ca kasyacidantaśo dharma- premṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamāna: || anena mañjuśrīstrtīyena dharmeṇa samanvāgato bodhisattvo mahāsattastathāgatasya pari- nirvrtasya saddharmaparikṡayāntakāle vartamāna imaṃ dharmaparyāyaṃ saṃprakāśayamāna: sukhaspa{2 ##B. K. add## saṃ.}rśaṃ vihara- tyaviheṭhitaścemaṃ dharmaparyāyaṃ saṃprakāśayati | bhavanti cāsya dharmasaṃgītyāṃ sahāyakā utpa{3 ut ##Cb. K. O.## upa ##the rest.##}- tsyante cāsya dhārmaśrāvaṇikā ye ‘syemaṃ dharmaparyāyaṃ śroṡyanti{4 śrṇvanti śraddadhanti ##etc. Pres. T.;## śraddadhāsyanti ##the other MSS.##} śraddhāsyanti pattīyiṡya{5 ##Left out in B. K.##}nti dhārayiṡyanti{6 ##MSS. but Cb. O. add## vācayiṡyanti.} paryavāpsyanti likhiṡyanti likhāpayiṡyanti {7 ##Some MSS. add## likhitvā} pustakagataṃ{8 taṃ ##Cb.##} ca{9 ca ##is put in before## pusta^ ##in B. K.##} krtvā satka- riṡyanti gurukariṡyānta mānayiṡyanti pūjayiṡyanti || idamavocadbhagavānidaṃ vaditvā{10 vidi ##A.## vandi ##K.##} sugato hyathāparametaduvāca śāstā || śāṭhyaṃ ca mānaṃ tatha kūṭanāṃ ca aśeṡato ujkiya dharmabhāṇaka: | īrṡyāṃ na kuryāttatha jātu paṇḍito ya icchate sūtramidaṃ prakāśitum ||39|| @287 avarṇa{1 ##All but O. add## so ##before## jātu.}jātu na vadeya kasyaciddrṡṭīvivādaṃ ca na jātu kuryāt | kaukrtyasthānaṃ ca na jātu kuryā{2 kuryāt sa ##A. W.## ^a ##B.## ^na ##Cb.## ^na saṃlapsyate ##K. All## ^psyate.}nna lapsyase jñānamanuttara tvam ||40|| sadā ca so ārjavu mārdavaśca kṡānta{3 kṡamī ca ##B. K.##}śca bhotī sugatasya putra: | dharmaṃ prakāśetu{4 śatu ##A. Cb.## śentu ##B. K.## śatuṃ ##W.## śeta ##O.##} puna: punaścimaṃ na tasya khedo bhavatī kadācit ||41|| ye bodhisattvā daśasu diśāsu sattvānukampāya caranti loke | te sarvi śāstāra{5 rū ##Cb.##} bhavanti mahyaṃ gurugauravaṃ teṡu janeta{6 janitva ##Cb.##} paṇḍita: ||42|| smaritva buddhāndvipadānamuttamāñjineṡu nityaṃ pitrsaṃjña{7 jñā ca ##Cb.##} kuryāt | adhi{8 bhi ##B. K.##}mānasaṃjñāṃ ca vihāya sarvāṃ na tasya bhotī tada antarāya: ||43|| śruṇitva dharmaṃ imamevarūpaṃ sa rakṡitavyastada paṇḍitena{9 paṇḍitasya ##Cb.##} | sukhaṃ vihārāya samāhitaśca surakṡito bhoti ca prāṇikoṭibhi: {10 ##A. B. Ca. Cb. add## iti.} ||44|| punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvrtasya saddharmapratikṡayā{11 kṡepa ##Cb. W. O.## pratikṡaya ##probably an erroneous Sanskritisation of a prak.## paḍikkhaya, ##i. e.## parikṡaya.}- ntakāle vartamāna imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṡuṇā grhasthapravrajitānāmantikā- ddūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa{12 maitryā ##A. W.## maitrā ##O.##} ca vihartavyam{13 ##B. adds## api tu khalvaha etānanuttarāṃ samyaksaṃbodhiṃ, ##leaving out## ye ca ^teṡāṃ.} | ye ca sattvā bodhāya saṃprasthitā @288 bhavanti teṡāṃ sarveṡāmantike sprhot{1 krpo ##O.##}tpādayitavyā | evaṃ cānena cittamutpādayitavyam | mahā- duṡprajajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṡitaṃ na śrṇvanti na jāna- nti na budh{2 nti ##A. B. Cb. W.## nte ##K. O.##}yante na prcchanti na śraddadhanti nādhimucyante | kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante{3 nti ##A. B. Cb. W.## nāvabudhyante ##K.## nādhimucyanti ##O.##} | api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasminsthito bhaviṡyati taṃ tasminnevarddhibalenāvarjayiṡyāmi pattīyā{4 saṃtāpa ##B.## pratyayāca ##K.## pattīyāpayāmi ##O. The whole word is left out in Cb.##}payiṡyāmyavatāra- yiṡyāmi paripā{5 vāra (##for## pāca) ##A.##} cayiṡyāmi || anenāpi{6 api ##left out in B. K. O.##} mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvrtasyemaṃ dharmaparyāyaṃ saṃprakāśa{7 saṃśravaya ##B. K.##}yamāno ‘vyāvā{8 avyāvadvo ##A. W.## ^vadhyo ##B. Cb.## ^vādhā ##K.## ^vādyo ##O. (r.## ^dhyo.) ##Cp.## avyāvadhya ##mahavastu, II, 259, but also pali avyapojiha and vyabadha.##}dho bhavati satkrto gurukrto mānita: pūjito{9 ##B. K. add.## ‘rjito (##r.## ‘rcito) ‘pacāyito.} bhikṡubhikṡuṇyupāsakopāsikānāṃ rājñāṃ rājaputrāṇāṃ rājāmātyānāṃ rājamahāmā- trāṇāṃ naigamajānapadānāṃ brāhmaṇagrhapatīnāmantarīkṡāvacarāścāsya devatā: śrāddhā: prṡṭhato ‘nubaddhā bhaviṡyanti dharmaśravaṇāya devaputrāścāsya sadānubadhvā bhaviṡyantyārakṡāyai grāmagatasya vā{10 ##In B. added## nagaragatasya vā.} vihāragatasya vopasaṃkramiṡyanti rātriṃdivaṃ dharmaṃ pariprcchakāstasya ca vyākaraṇena tuṡṭā udagrā āttamanaskā bhaviṡyanti | tatkasya heto: | sarvabuddhādhiṡṭhito ‘yaṃ mañjuśrī- rdharmaparyāya: | atītānāgatapratyutpannairmañjuśrīstathāgatairarhadbhi: samyaksaṃbuddhairayaṃ dharmaparyāyo @289 nityādhiṡṭhita: | durlabho 'sya mañjuśrīrdharmaparyāyasya bahuṡu lokadhātuṡu śabdo vā ghoṡo vā nāmaśravo vā || tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī balena taṃ svakaṃ rājyaṃ nirjinā- ti | tato ‘sya pratyarthikā: pratyamitrā:{1 ##Left out in Cb. O. The word is, fact, superfluous.##} pratirājānastena sārdhaṃ vigra{2 ##All but O. add## vivādam.}hamāpannā bhavanti | atha tasya rājño balacakravartino vividhā yodhā bhavanti | te tai: śatrubhi: sārdhaṃ yudhya{3 nti ##A. Cb. W. O.## nte ##B. K.##}nte | atha sa rājā tānyodhānyudhyamānāndrṡṭvā teṡāṃ yodhānāṃ prīto bhavatyāttamanaska: | sa prīta āttamanā: samānasteṡāṃ yodhānāṃ vividhāni dānāni dadāti | tadyathā grāmaṃ vā{4 ##In A. W. only.## api ##for## vā ##O.##} grāmakṡetrā- ṇi {4 ##In A. W. only.## api ##for## vā ##O.##}vā dadāti nagaraṃ nagarakṡetrāṇi vā{5 ##In A. only.##} dadāti vastrāṇi dadāti{6 ##Left out in Cb.##} veṡṭanāni hastābharaṇāni pādābharaṇāni{7 ##Left out in B. Cb.##} kaṇṭhābharaṇāni karṇābharaṇāni{8 ##This word is put in after## sau^ ##in B. Cb. K. O.##}sauvarṇāsūtrāṇi hārārdhahārāṇi hiraṇya- suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍānyapi dadāti hastyaśvarathapatti{9 pattī ##A. B. K. W.## patti ##Cb.##}dāsīdāsānapi dadā- ti yānāni śivikāśca dadāti | na puna: kasyaciccūḍāmaṇiṃ dadāti | tatkasya heto: | eka eva hi sa cūḍāmaṇī{10 ṇiṃ ##A.## ṇi ##B. Cb. O.## ṇī ##K.## ṇī: ##W.##}rājño mūrdhasthāpī | yadā punarmañjuśrī rājā tamapi cūḍāmaṇiṃ dadāti tadā sa sarvo rājñaścaturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāpta: | evameva mañju- śrīstathāgato ‘pyarhansamyaksaṃbuddho dharmasvāmī dharmarāja: svena bāhubalanirjitena puṇya- balanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati | tasya māra: pāpīyāṃ{11 pāpīmāṃ ##O. more original. Cp. mahavastu I, 42; III, 28## pāpīmāṃ; ##pali papima.##}straidhātukamākrāma- @290 ti | atha khalu{1 ##Left out in Cb. B. K.##} tathāgatasyāpyāryā yodhā māreṇa{2 ##O. adds## pāpīmatā. ##Cp. mahavastu I, 270##} | sārdhaṃ yudhyante{3 nti ##A. Cb. W.## nte ##B. K.## yuddhyanti ##O.##} | atha khalu mañjuśrīstathāgato ‘pyarhansamyaksaṃbuddho dharmasvāmī dharmarājā{4 ##Sic O.;## rāja: ##the rest.##} teṡāmāryāṇāṃ yodhānāṃ yudhyatāṃ drṡṭvā vividhāni sūtra{5 sūtrāṇi ##K.## sūtrānta ##O.##}śatasahasrāṇi bhāṡate sma catasrṇāṃ parṡadāṃ saṃharṡa{6 saṃpraharṡa ##K.##}ṇārtham | nirvāṇanagaraṃ caiṡāṃ mahādharma- nagaraṃ dadāti nirvrtyā cainānpralobhayati sma na punarimamevaṃrūpaṃ dharmaparyāyaṃ bhāṡate sma || tatra{7 tato ##A.## tata: ##W.##} mañjuśrīryathā sa rājā balacakravartī teṡāṃ yodhānāṃ yudhyatāṃ mahatā puruṡakāreṇa vismāpita:{8 vismito bhavati ##O.##} samāna: paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtaṃ{9 vismayanīyaṃ tadyathā ##O.##} | yathā mañjuśrīstasya rājña: sa cūḍāmaṇiścirarakṡito mūrdhasthāpī | evameva mañjuśrīstathāgato 'rha- nsamyaksaṃbuddhastraidhātuke dharmarājo{10 rājā ##O. more original.##} dharmeṇa rājyaṃ kāraya{11 ##B. K. add## ti. kārāpayamāṇo ##O.##}māṇo yasminsamaye paśyati śrāva- kāścaṃ bodhisattvāṃśa skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānān taiśca sārdhaṃ yudhya- mānairyadā rāgadveṡamohakṡaya: sarvatraidhātukānni:saraṇaṃ{12 ##Sic O.## ni:śaraṇa: ##and## ^tano ##the rest. We suppose the original reading to have been## ^ṇe ##and## ^ne.} sarvamāranirghātanaṃ{12 ##Sic O.## ni:śaraṇa: ##and## ^tano ##the rest. We suppose the original reading to have been## ^ṇe ##and## ^ne.} mahāpuruṡakāra: krto bhavati | tadā tathāgato ‘rhansamyaksaṃbuddho ‘pyārāgita:{13 ārādhito bhavati | ārādhita: samā^ ##O.##} samānasteṡāmāryāṇāṃ yodhānāmi- mamevaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyamabhāṡitapūrvamanirdiṡṭapūrvaṃ dharmaparyāyaṃ bhā- @291 ṡate sma | sarveṡāṃ sarvajñatāhā{1 bhā ##A. Cb.##}rakaṃ mahācūḍāmaṇiprakhyaṃ tathāgata: śrāvakebhyo ‘nuprayacchati sma{2 sma ##in Cb. O. only.##} | eṡā hi mañjuśrīstathāgatānāṃ paramā dharmadeśanāyaṃ paścimastathāgatānāṃ dharmaparyāya: sarveṡāṃ dharmaparyāyāṇāmayaṃ dharmaparyāya: sarvagambhīra: sarvalokavipratyanīka:{3 ya: ##Cb.## ^pratyayanīya: ##O.##} | yo ‘yaṃ mañjuśrī- stathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṡitaścūḍāmaṇiravamucya yodhebhyo datta: | evameva mañjuśrīsta{4 ##In B. O. only.##}thāgato ‘pīmaṃ {5 ##A. W. add## dharmaparyāyaṃ; imaṃ ##prakrticism for## idaṃ.}dharmaguhyaṃ{6 dharmaniṡkūṭaṃ dharmaguhyasthānaṃ ##O.##} cirānurakṡitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthā- yi tathāgatavijñeyaṃ tadidaṃ tathāgatenādya saṃprakāśitamiti{7 iti ##wanting in O.##.} || atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṡata || maitrībalaṃ ca sada darśayanta:{8 yanti ##A.##} krpāyamāṇa: sada sarvasattvān | prakāśayeddharmamimeva{9 mimame ##A.## mime ##Cb. O.## miname ##W.## ime ##B. K.##}rūpaṃ sūtraṃ viśiṡṭaṃ sugatehi varṇitam ||45|| gahastha ye pravrajitāśca ye syuratha bodhisattvāstada kāli paścime | sarveṡu maitrībala so hi darśayī mā haiva kṡepsyanti śruṇitva{10 mo hontu jīrṇā aśruṇanta ##O.##}dharmam ||46|| ahaṃ tu bodhimanuprāpuṇitvā yadā sthito bhoṡyi tathāgatatve | tato upāneṡyi upāyayitvā{11 upayisthitvā ##A. K.## upasthitvā ##Cb.## upāyasthitvā ##B.## upāyisthitvā ##W.## upāyakoṭibhi: ##O. All## pane ##for## pāne. ##One would expect## upānayitvā.}saṃśrāvayiṡye imamagrabodhim ||47|| @292 yathāpi rājā balacakravartī yodhāna dadyādvividhaṃ hiraṇyam | hastīṃśca aśvāṃśca rathānpadātīnna{1 taṃ ##A. Cb.## tīn ##B.## tīṃ ##K.## tim ##W.## pattipīṭhakān ##O.##}garāṇi grāmāṃśca{2 rāṡṭrāṇi ##B.## rāṡṭrāṃśca ##K.## grāmaṃ ca ##O. but## rāṡṭraṃ ##for## tuṡṭa:.}dadāti tuṡṭa: ||48|| keṡāṃci hastābharaṇāni prīto dadāti rūpyaṃ ca suvarṇasūtram | muktāmaṇiṃ śaṅkhaśilāpravāḍaṃ vividhāṃśca dāsānsa dadāti prīta: {3 prītiṃ ##A. W.## prīti ##B.## prīta: ##Cb. K. O.##} ||49|| yadā tu so uttamasāhasena vismāpito kenaci tatra bhoti | vijñāya āścaryamidaṃ krtaṃ ti mukuṭaṃ sa muñcitva maṇiṃ dadāti ||50|| tathaiva buddho ahu dharmarājā kṡāntībala: prajña{4 jñāna ##O.##}prabhūtakośa: | dharmeṇa śāsāmimu sarvalokaṃ hitānukampo karuṇāyamāna: ||51|| sattvāṃ{5 sarvāṃ ##A. W.##}śca drṡṭvātha vihanyamānānbhāṡāmi sūtrāntasahasrakoṭya: | parākramaṃ jāniya teṡa prāṇināṃ ye śuddhasattvā iha kleśaghātina: ||52|| atha dharmarājāpi{6 ##All but O.## rājo ‘pi.} mahābhiṡṭka: paryāyakoṭiśata bhāṡamāṇa: | jñātvā ca sattvānbalavantu jñānī cūḍāmaṇiṃ {7 ṇiṃ ##A. W.## ṇī ##the rest.##} va ima sūtra deśayī ||53|| imu paścimu loki vadāmi sūtraṃ sūtrāṇa{8 ṇi ##A. W.##} sarveṡa{9 sarvesvima ##O.## sarve’pi ##the others.##} mamāgrabhūtam | saṃrakṡitaṃ me na ca jātu proktaṃ taṃ śrāvayāmyadya śrṇotha sarve ||54|| catvāri dharmā imi evarūpā mayi nirvrte ye ca niṡevitavyā: | ye cārthikā uttamamagrabodhau vyāpā{10 ka ##Cb.## vyākaraṇaṃ teṡa ahaṃ karomi ##O.##}raṇaṃ ye ca karonti mahyam ||55|| @293 na tasya śoko na pi cāntarāyo dauvarṇikaṃ{1 dauvarttikaṃ ##A. Cb.## dauvarṇikaṃ ##B.## dauvarṇikan ##K.## dauvarṇikaṃ ##W. O.##} nāpi gilānakatvam | na ca cchatrī krṡṇi{2 ṡṇa ##K.##}ka tasya bhoti na cāpi hīne nagarasmi vāsa: ||56|| priyadarśano ‘sau{3 so ##Cb.##} satataṃ maharṡī tathāgato vā yatha pūjya bhoti | upasthāyakāstasya bhavanti nityaṃ ye devaputrā daharā bhavanti ||57|| na tasya śastraṃ na viṡaṃ kadācitkāye krame nāpi ca daṇḍaloṡṭam | saṃmīlitaṃ tasya mukhaṃ bhaveya{4 ##Reading conjectural;## mucidva so yastasya ##O.## bhavedyo tasya ##the others.##} yo tasya ākrośamapi vadeyā{5 ākrośamapīha dadyāt ##A. W.## vadeta kaścit ##O.##} ||58|| so bandhubhūto bhavatīha prāṇināmālokajāto vicarantu medinīṃ | timiraṃ haranto bahuprāṇakoṭināṃ yo {6 ya: ##O.##}sūtra dhāre imu{7 mama ##Cb.## ima ##O.##} nirvrte mayi ||59|| supināṃśca{8 ##To r.## supine ca ?} so paśyati buddha{9 pāṃ ##A. Cb. K. W.## paṃ ##B.##}rūpaṃ bhikṡuṃśca{10 kṡuṃśca ##A.## kṡūṃśca ##B. O.## kṡūśca ## Cb. K.## kṡu ##W.##} so paśyati bhikṡuṇīśca {11 ṇī ca ##A.## ṇīṃśca ##B. W.## ṇīśca ##Cb. K.## ṇī ca ##O.##} | siṃhāsanasthaṃ{12 sthaṃśca ##A. W.##} ca tathā{13 tadā ##Cb.##}tmabhā{14 bhāvāṃ ##A.## bhāvān ##W.##}vaṃ dharmaṃ prakāśentu{15 seta ##Cb. O.## śenta K.##} bahuprakāram ||60|| @294 devāṃśca yakṡānyatha gaṅgavālikā{1 kā ##A. B. Cb. W. O.## kān ##K.##} asurāṃśca nāgāṃśca bahuprakārān | teṡāṃ ca so bhāṡati agra{2 rmān ##K.##}dharmaṃ supinasmi{3 tasmiṃśca ##B.## svaptasmi ##O.##} sarveṡa krtāñjalīnām ||61|| tathāgataṃ so supinasmi paśyati deśenta dharmaṃ bahuprāṇikoṭinām | raśmīsahasrāṇi pramuñcamānaṃ valgusvaraṃ kāñcanavarṇanātham ||62|| so cā tahī{4 cattahī ##A. Cb. W.## caturhī ##B.## cā tahī ##K.## sa ce tahi ##O.##} bhoti krtāñjali{5 lī ##K. better.##} sthato abhiṡṭavanto dvipaduttamaṃ munim | so cā jino{6 ccajjino ##Cb.## cajjino ##K.##} bhāṡati agradharmaṃ catu{7 ##All but O.## catasraṇāṃ. ##Cf.## parṡāścatvāri ##vs. 66.##}rṇa parṡāṇa mahābhiṡaṭka: ||63|| so ca prahrṡṭo bhavatī śruṇitvā pramodyajātaśca karoti pūjām | supine ca so dhāraṇi prāpuṇoti avivartiyaṃ jñāna sprśitva kṡipram ||64|| jñātvā ca so āśayu lokanāthastaṃ vyākaroti puruṡarṡabhatve | kulaputra tvaṃ pīha anuttaraṃ śivaṃ sprśiṡyasi{8 se ##B. Cb. K.##} jñānamanāgate 'dhvani ||65|| tavāpi kṡetraṃ vipulaṃ bhaviṡyati parṡā{9 payārya ca ##A.## paryāya ##W.##}śca catvāri yathaiva mahyam | śroṡyanti dharmaṃ vipulaṃ anāsra{10 śra ##for## sra ##in all but O.##}vaṃ sagauravā bhūtva krtāñjalī ca ||66|| punaśca so paś{11 bhāṡa ##Cb.##}yati ātmabhāvaṃ bhāventa{12 nta ##A. B. K.## tva ##Cb.## tta ##W.##} dharma girikandareṡu | bhāvitva{13 ##For## bhāvetvā.} dharmaṃ ca sprśitva dharmatāṃ samādhi so labdhu jinaṃ ca paśyati ||67|| @295 suvarṇavarṇaṃ śatapuṇyalakṡaṇaṃ supinasmi drṡṭvā ca śrṇoti dharmam | śrutvā ca taṃ parṡadi saṃprakāśayī supine khu tasyo ayamevarūpa:{1 paṃ ##A. B.## pa: ##Cb. K.## po ##W.##} ||68|| svapne 'pi {2 svaprati ##A. W.## svapne hi ##B. K.## svapne pi ##Cb.##} sarvaṃ prajahitva rājyamanta:puraṃ jñātigaṇaṃ tathaiva | abhiniṡkramī sarva jahitva kāmānupasaṃkramī yena ca bodhimaṇḍam ||69|| siṃhāsane tatra niṡīdiyāno drumasya mūle tahi bodhi arthika: | divasāna saptāna tathātyayena anuprāpsyate jñā{3 na ##Cb. K. W.##}nu tathāgatānām ||70|| bodhiṃ ca prāptastatu vyutthahitvā pravartayī cakramanāsravaṃ hi{4 cakramanuttaraṃ śivaṃ ##B. K.##} | catu{5 catasrṇāṃ ##A.## catasrāṇa ##B.## catasrṇa ##Cb.## cataśr ##K.## catasrtīṇāṃ ##W. The reading of O. unknown.##}rṇa parṡā{6 pariṡāṇa ##W.##}ṇa sa dharma deśayī acintiyā kalpasahasrakoṭya: ||71|| prakāśayitvā tahi dharma nāsra{7 dhamamanāśravaṃ hi ##A. W.## dharmaṇāśravaṃ ##B.## dharmamanāśravaṃ śivaṃ ##Cb. K.##}vaṃ nirvāpayitvā bahuprā{8 ##B. adds## sahasra.}ṇikoṭya: | nirvāyati{9 nirvāpayī hetukṡeye ##Cb.## nirvāyati hetukṡayopa ##K.##} hetukṡaye va dīpa: supino ayaṃ so bhavate{10 ca ##A. W.##}varūpa: ||72|| @296 bahu ānuśaṃsāśca anantakāśca ye mañjughoṡā{1 ṡo ##B.##} sada tasya bhonti{2 sāṃti ##Cb.## bhoti ##K.##} | yo paścime kāli imagradha{3 imamagradharmaṃ ##A. W.## imagrabodhiṃ ##B.## ima gradharmaṃ ##K.## mamāgradharmaṃ ##Cb.##} rmaṃ sūtraṃ prakāśeya mayā{4 ##Left out in Cb.##} sudeśitam{5 ##MSS. add## iti.} ||73|| ||ityāryasaddharmapuṇḍarīke dharmaparyāye sukhavihāraparivarto nāma trayodaśama:{6 caturdaśama: ##O.##} || @297 ##XIV.## atha khalvanyalokadhātvāgatānāṃ bodhisattvānāṃ mahāsattvānāmaṡṭau gaṅgānadīvālukā- sa{1 kāsa ##B. K.## vālikāsa ##O.## kopa ##the rest.##}mā bodhisattvā mahāsattvāsta{2 ##O. adds## gaṇanāvītivrttāste.}sminsamaye tata: parṡanmaṇḍalādabhyutthitā abhūvan | te ‘ñja{3 lī ##A. B. W.## līṃ ##K.## daśakhāñjaliṃ ##O.##}liṃ- pragrhya bhagavato ‘bhimukhā {4 khādbha ##K.##}bhagavantaṃ namasyamānā bhagavantametadūcū: | sacedbhagavānasmākamanu{5 smānanu ##A. W.##}jā- nīyādvayamapi bhagavannimaṃ dharmaparyāyaṃ tathāgatasya parinirvrtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśayema vācayema lekhayema{6 likhema: ##K. B. Cb.##} pūjayema asmiṃśca dharmaparyāye yogamāpadyemahi | tatsādhu bhaga- vānasmākamapīmaṃ dharmaparyāyamanujānātu | atha khalu bhagavāṃstānbodhisattvānetadavocat | alaṃ kulaputrā: kiṃ yuṡmākamanena krtyena | santi {7 kulaputrā ##only in O.##}kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṡaṡṭigaṅgānadīvālukāsamāni{1 kāsa ## B. K.## vālikāsa ##O.## kopa ##the rest. The reading of K. O. preferable.##} bodhisattva{8 ##B. K. add## koṭīniyutaśata; ##O.## koṭinayutaśata.}sahasrāṇyekasya bodhisattvasya parivāra: | evaṃrū- pāṇāṃ ca bodhisattvānāṃ ṡaṡṭyeva{9 ṡaṡṭe ca ##W.##} gaṅgānadīvālukāsamā{1 kāsa ##K.## vālikāsa ##O.## kopa ##the rest. The reading of K. O. preferable.##}ni bodhisattva{8 ##B. K. add## koṭīniyutaśata; ##O.## koṭinayutaśata.}sahasrāṇi yeṡāmekaikasya bodhisattvasyeyāneva{10 iyanta eva ##Cb.## syaittakameva ##O., r.## ^ka eva; ##cp. pali ettaka.##} parivāro ye mama parinirvrtasya paścime kāle paścime samaya imaṃ dharmapa- ryāyaṃ dhārayiṡyanti vācayiṡyanti saṃprakāśayiṡyanti || samanantarabhāṡitā ceyaṃ bhagavatā vāgatheyaṃ sahālokadhātu: samantātsphuṭitā visphu- @298 ṭitā{1 ##K. W. have## sphuṭebhyo vispho.}bhūttebhyaśca sphoṭā{2 ṭake ##A.##}ntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṡṭha{3 nti ##A. Cb. W. O. has## utkasanti; ##it leaves out## sma ##also in the sequel.##}nte sma suva- rṇavarṇai: kāyairdvātriṃśadbhirmahāpuruṡalakṡaṇai: samanvāgatā: | ye 'syāṃ mahāprthivyāmadha{4 heṡṭamākā ##O.##} ākā- śadhātau viharanti smemāmeva sahāṃ lokadhātuṃ niśritya te khalvimamevarūpaṃ bhagavata: śabdaṃ śrutvā prthivyā a{5 heṡṭimaṃ bhūmitale nirbhinditvā ##O.##}dha: samutthitā: | yeṡāmekaiko bodhisattva: ṡaṡṭigaṅgānadīvālukopama{6 vālikāsamā ##O.## vālukopama ##the rest.##}bo- dhisattvaparivāro gaṇī mahāgaṇī gaṇācārya: | tādrśānāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇī- nāṃ{7 gaṇīnāṃ ##Prakrtic for## gaṇināṃ.} mahāgaṇīnāṃ{7 gaṇīnāṃ ##Prakrtic for## gaṇināṃ} gaṇācāryāṇāṃ ṡaṡṭigaṅgānadīvālukopamā{8 likāsa ##K. O.## lukopa ##The rest.##}ni bodhisattvakoṭīnayutaśatasa- hasrāṇi ya ita: sahāyā{9 yā ##left out in B. K. W. The whole passags from## ya ##to## sma ##runs thus in O.:## bhūmitale nirbhinditvā utkasanti.} lokadhātordharaṇīvivarebhya: samunmajjante sma | ka: punarvāda: pañcā- śadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvāda- ścatvāriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvādastriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvādo viṃśatibodhisattvaparivā{10 ##In a fragment of O.## viṃśadgaṅgānadīvālukāsamānāṃ bodhisattvasahasrapa. ##So too in the following clauses.##}rāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: panarvādo daśaga- ṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvāda: pañca- catustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvādo ‘rdhagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: @299 punarvādaścaturbhāgaṡaḍbhāgāṡṭabhāgadaśabhāgaviṃśatibhāgatriṃśadbhāgacatvāriṃśadbhāgapañcāśadbhāgaśata- bhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭīsahasrabhāgakoṭīśatasahasrabhāgako- ṭīnayutaśatasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvā- nām | ka: punarvādo bahubodhisattva{1 ##O. has## ṭibhāgo gaṅgānadīvālukasamānāṃ bodhisatvasahasraparivārāṇāṃ bodhi- satvānāṃ. ##Throughout## sama ##for## upama.}koṭīnayutaśatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsa- ttvānām | ka: punarvāda: koṭīparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvāda: śata- sahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvāda: sahasraparivārāṇāṃ bodhi- sattvānāṃ mahāsattvānām | ka: panarvāda: pañca{2 ##K. adds## sahasra.}śataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvādaścatu:śatatriśatadviśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvāda ekaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvāda: pañcāśadbodhisattvaparivā- rāṇāṃ bodhisattvānāṃ mahāsattvānāṃ | pepālam | ka: punarvādaścatvāriṃśattriṃśadviśatidaśapañcaca- tustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvāda ātmadvitīyānāṃ bodhisattvānāṃ mahāsattvānām | ka: punarvādo ‘parivārāṇāmekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām | na teṡāṃ saṃkhyā vā gaṇanā vopamā{3 ##In Cb. added## vopamyo.} vopaniṡadvopalabhyate ya iha{4 ita: ##A. K. W.## iha ##B. Cb.##} sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvā: samunmajjante sma | te conmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṡe sthito yasminsa bhagavānprabhūtaratnastathāgato ‘rha- nsamyaksaṃbuddha: parinirvrto bhagavatā śākyamuninā tathāgatenārhatā samyakasaṃbuddhena sārdhaṃ siṃhāsane niṡaṇṇastenopasaṃkrāmanti sma | upasaṃkramya cobhayayostathāgatayorarhato: samya- ksaṃbuddhayo: pādau śirobhirvanditvā sarvāṃśca tānbhagavata: śākyamunestathāgatasyātmīyānni- rmitāṃstathāgatavigrahānye te samantato daśasu dikṡvanyonyāsu lokadhātuṡu saṃnipatitā nā- @300 nāratnavrkṡamūleṡu siṃhāsanopaviṡṭā: | tānsarvānabhivandya namaskrtya cānekaśatasahasrakr- tvastāṃstathāgatānarhata: samyaksaṃbuddhānpradakṡiṇīkrtya nānāprakārairbodhisattvastavairabhiṡṭu- tyaikānte tasthurañcaliṃ pragrhya bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhamabhisaṃmukhaṃ namaskuvīnta sma || tena khalu puna: samayena teṡāṃ bodhisattvānāṃ mahāsattvānāṃ prthivīvivarebhya unmajja{1 utsarjatāṃ ##A. Cb. W.## utsarjatānāṃ ##B. K.## utpajjaṃtānāṃ ##O.##}tāṃ tathāgatāṃśca vandamānānāṃ nānāprakārairbodhisattvastavairabhiṡṭuvatāṃ paripūrṇā: pañcaśadantaraka- lpā gacchanti sma | tāṃśca pañcāśadantarakalpānsa bhagavāñśakyamunistathāgato ‘rhansamya- ksaṃbuddhastūṡṇīmabhūttāścatasra: parṡadastāneva pañcāśadantarakalpāṃstūṡṇībhāvenāvasthitā abhū- van | atha khalu bhagavāṃstathārūpamrddhyabhisaṃskāramakarodyathārūpeṇarddhyabhisaṃskāreṇābhisaṃskrtena tāścātasra: parṡadastamevaikaṃ paścādbhaktaṃ saṃjānante smemāṃ ca sahāṃ lokadhātuṃ śatasahasrākāśa{2 ra ##B.##}pa- rigrhītāṃ bodhisattvaparipūrṇāmadrākṡu: | tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā{3 ##Left out in K. The following## ye ##wanting in O.##} ye pramukhā abhūvan | tadyathā viśiṡṭacāritraśca nāma bodhisattvo mahāsattvo ‘nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattva: su{4 su ##wanting in O.##}pratiṡṭhitacāritraśca nāma bodhisattvo mahāsattva: | ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśe: pramukhā abhū- van | atha khalu catvā{5 te ##instead of## catvāro ## in Cb. O.##}ro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bo- dhisattvarāśeragrata: sthi{6 tā ##Cb.##}tvā bhagavato’bhimukhamañjaliṃ{7 mukhā bhagavantamavalokayamānā daśanakhamañja^ ##O.##}pragrhya bhagavantametadūcu: | kacci{8 kaści ##A. B. Cb## kacci ##K. W.## kāci ##O.##}dbhagavato @301 ‘lpābādhatā mandaglānatā sukha{1 saṃ ##omitted in O.##}saṃsparśavihāratā ca | kaccidbhagavan{2 kaścidbhagavāṃ ##A. K.## ^gavan##B. O.## ^gavato ##Cb.## kaccidbhagavān ##W.##}sattvā: svākārā: suvi- jñāpakā:{3 suvijñapakārā: ##A. K. W.## suvijñapakā ##O.##} suvineyā:{4 veneyā:; ##O. cp. Pali veneyya.##}suviśodhakā mā haiva bhagavata: khedamutpādayanti || atha khalu te{5 ##In B. O. only.##} catvāro bodhisattvā mahāsattvā bhagavantamābhyāṃ gāthābhyāmadhyabhāṡanta || kaccitsukhaṃ vihara{6 se ##O.## ti ##the rest.##}si lokanātha prabhaṃkara{7 ##All## ra:.} | ābādhavipramukto ‘si sparśa:{8 rśaṃ ##O.## rśa ##the rest.##} kāye tavānagha ||1|| svākārāścaiva te sattvā: suvineyā: suśodhakā: || mā haiva khedaṃ janayanti{9 ##Thus all, evidently corrupt. We propose to r.## janayet, ##the singular being used for the plural.} lokanāthasya bhāṡata:{10 ##MSS. add## iti.} ||2|| atha khalu bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśe: pramukhāṃśca- turo bodhisattvānmahā{11 mahāsattvān ##in B. only.##}sattvānetadavocat | evametatkulaputrā evametat | sukhasaṃsparśavihāro ‘smyalpābādho mandaglāna: svākārāśca mamaiva te sattvā: suvi{12 jña ##A. K. W. O.##}jñāpakā: {13 vaineyā: ##O.##}suvineyā: suviśodha- kā na ca me khedaṃ janayanti viśodhyamānā: | tatkasya heto: | mamaiva hyete kulaputrā: sattvā: paurvakeṡu samyaksaṃbuddheṡu krtaparikarmāṇo darśanādeva hi kulaputrā: śravaṇācca mamādhimu- @302 cyante buddhajñānamavatarantyavagāhante | yatra ye ‘pi{1 ##Left out in K.##} śrāvakabhūmau vā{2 ##A grammatical error for## abhāṡanta; ##O. has## gāthā babhāṡu ||} pratyekabuddhabhūmau vā krta- paricaryā abhūvaṃste ‘pi mayaivaitarhi buddhadharmajñānamavatāritā saṃśrāvitāśca paramārtham || atha khalu te bodhisattvā mahāsattvāstasyāṃ velāyāmime gāthe{2 ##A grammatical error for## abhāṡanta; ##O. has## gāthā babhāṡu||}’bhāṡanta || sādhu sādhu mahāvīra anumodāmahe vayam | svākārā yena te sattvā: suvineyā: suśodhakā: ||3|| ye cedaṃ jñāna gambhīraṃ śrṇvanti tava nāyaka | śrutvā ca adhimucyante {3 ota ##B. rightly.##} uttaranti {4 vi ##B.##}ca nāyaka{5 ##Some MSS. add## iti.} ||4|| evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśe: pramukhebhya- ścaturbhyo bodhisattvebhyo mahāsattvebhya: sādhukāramadāt | sādhu sādhu kulaputrā ye yūyaṃ tathāga- tamabhinandatheti || tena khalu puna: samayena maitreyasya bodhisattvasya mahāsattvasyānyeṡāṃ cāṡṭānāṃ gaṅgāna- dīvālukopamānāṃ{6 kasa ##O.##} bodhisattvakoṭīnayutaśatasahasrāṇāmetadabhavat | adrṡṭapūrvo ‘yamasmābhirma- hābodhisattvagaṇo mahābodhisattvarāśiraśrutapūrvaśca yo ‘yaṃ prthivīvivarebhya: samunmajjaya{7 samutpajjatvā ##O.## samutsarjya ##the rest; botha readings wrong.##} bhagavata: purata: sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante kuta: khalvime bodhisattvā mahāsattvā āgatā iti || atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā @303 teṡāṃ gaṅgānadīvālukopamānāṃ{1 kāsa ##A. K. W. O.##} bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva ceta: parivirtaka- mājñāya tasyāṃ velāyāma{2 līṃ ##in all MSS. but O., which has## li.}ñjaliṃ pragrhya bhagavantaṃ gāthābhigītenaitamevārthaṃ pariprcchati sma || bahusahasrā nayutā: koṭīyo ca anantakā: | apūrvā bodhisattvānāmākhyāhi dvipadottama ||5|| kuto ime kathaṃ vāpi āgacchanti maharddhikā: | mahātmabhāvā rūpeṇa kuta eteṡa{3 ##All but O.## eteṡu.} āgama:{4 ##All## gatā:.} ||6|| dhrtimantāścime sarve smrtimanto maharṡaya: | priyadarśanāśca rūpeṇa kuta eteṡa āgama:{5 ##Sic. O.;## eteṡu āgatā: ##the rest.##} ||7|| ekaikasya ca lokendra bodhisattvasya vijñina: | aprameyaparivāro yathā gaṅgāya vālikā:{6 kā ##A. B. K. W.## kā: ##Cb.##} ||8|| gaṅgāvālika{7 ka ##A. Cb. K. W.## kā ##B.##}samā ṡaṡṭi paripūrṇā yaśasvina: | parivāro bodhisattvasya sarve bodhāya prasthitā: ||9|| evaṃrūpāṇa vīrāṇāṃ parṡavantāna tāyinām | ṡaṡṭireva pramāṇena gaṅgāvālikayā{8 kā ##A. W.##} ime{9 ##Read## samā. ##Differently in O.## ṡaṡṭimeva parivāro pramāṇaṃ gaṅgavālikā.} ||10|| @304 ato bahutarāścā{1 nyo ##A. K. W.## ye ca ##O.##}nye parivārairanantakai: | pañcāśatīya gaṅgāya catvāriṃśacca triṃśati{2 ##All but O.## triṃśacca; ##r.## ^śa ca.} ||11|| samo viṃśatigaṅgāyā parivāra: samantata:{3 samaṃtato ##A. W.## ṡatāntako ##B. Cb.## samantako ##k.## vāro yeṡa etakā: ##O.##} | ato bahutarāścānye yeṡāṃ daśa ca pañca ca ||12|| ekaikasya parīvāro buddhaputrasya tāyina: | kuto ‘yamīdrśī parṡadāgatādya{4 parṡadāgatā ye ##A.## parṡā āgatādya ##B.## parṡo āgatādye ##Cb.## parṡāgatā ye ##K. W.## tādrśā vīrā āgacchanti ##O.##} vināyaka ||13|| catvāri trīṇi dve cāpi gaṅgāvālikayā samā:{5 same ##A.## samā: ##B. Cb.## samā ##K. W. Differently in O.##} | ekaikasya parīvārā ye ‘nuśikṡā{6 anuśikṡā: ##O.## yenaśikṡā (?) ##the rest.}sahāyakā: ||14|| ato bahutarāścā{7 taro cānye ##A. K. W.## taraścānye ##B. Cb. But see vr. 17 below.##}nye gaṇanā yeṡa tattikā{8 tātikā: ##O.##} | kalpakoṭīsahasreṡu{9 bhi ##A. O.## ṡu ##B. Cb.## hi ##K. W. preferable.##} upametuṃ na śaknuyāt{10 na śakyaṃ sarvi paṇḍitum ##O.##} ||15|| ardhagaṅgā tribhāgaśca daśaviṃśatibhāgika:{11 kā: ##A.## ka: ##B. K. W.## na: ##Cb.##} | parivāro ‘tha vīrāṇāṃ bodhisattvāna tāyinām ||16|| @305 ato bahutarāścā{1 rā cānye ##A. W.## rāścānye ##B.## raścānye ##Cb.## ro cānye ##K.##}nye pramā{2 ṇe ##Cb.##}ṇaiṡāṃ na vidyate | ekaikaṃ gaṇayantena kalpakoṭīśatairapi ||17|| ato bahutarā{3 rāścānye ##A. B. W.## raścānye ##Cb.## ro cānye ##K.##}ścānye parivārairananta{4 nalpa ##B. Cb.##}kai: | koṭī koṭī ca koṭī ca ardhakoṭī tathaiva ca ||18|| gaṇanāvyativrttā{5 tā ca ##Cb.##}śca anye bhūyo maharṡiṇām | bodhisattvā mahāprajñā: sthitā: sarve sagauravā: ||19|| parivārasahasraṃ ca śatapañcāśadeva ca | gaṇanā nāsti eteṡāṃ kalpakoṭīśatairapi ||20|| viṃśatiddaśa{6 ##All but O.## tidaśa.} pañcātha{7 pañcaṡaṭ ##A. K. W.## paṃcāsac ##B.## paṃcāsa ##Cb. Our reading conjectural.##} catvāri trīṇi dve tathā | parivāro ‘thavīrāṇāṃ {8 ne ##K.##}gaṇanaiṡāṃ na vidyate ||21|| carantyekātmakā ye{9 kā anye ##O. better.##} ca śāntiṃ vidanti caikakā: | gaṇanā teṡa{10 ste ##A. K. W.## te ##B. Cb. All but O.## cehādya.} naivāsti ye ihādya samāgatā:{11 tā: ##Cb. O.## tā ##A. B. K. W.##} ||22|| gaṅgāvā{12 lu ##B.##}likāsamānkalpāngaṇayeta yadī nara: | śalākāṃ grhya hastena{13 hasti grhṇitvā ##O.##} paryantaṃ naiva so labhet ||23|| @306 mahātmanāṃ sa sarveṡāṃ vīryavantāna tāyinām | bodhisattvāna vīrāṇāṃ kuta eteṡa saṃbhava: ||24|| kenaiṡāṃ deśito dharma: kena bodhīya{1 ##All## bodhāya.} sthāpitā: | rocanti śāsanaṃ kasya kasya{2 kasye ma ##A. W.## kasya sa ##B.## kasyeme ##K.##} śāsanadhārakā: ||25|| bhittvā hi prthivīṃ sarvāṃ samantena caturdiśam | utmajjanti mahāprajñā rddhimantā vicakṡaṇā: ||26|| jarjarā loka{3 tve ##in all MSS.##}dhātveyaṃ samantena krtā mune | unmajjamānairetairhi{4 ##O. has## utpajjatebhiretebhir.} bodhisattvairviśāradai: ||27|| na hyete jātu asmābhirdrṡṭapūrvā: kadācana | ākhyāhi no tasya nāma lokadhātorvi{5 nāmaṃ kṡatrasya lokavi ##K.## no ##omitted in O.; further## tasya kṡetrasya nāma lokavi.}nāyaka ||28|| diśādiśā hi asmābhiranvitāyo puna:{6 dise diśā yo ##B.## diśo daśo asmābhirañcitāye ##Cb. O. has## diśadiśāsu hi asme aṇyitā (##r.## aṇvitā ##or## aṇṭhitā) sma.}puna: | na ca drṡṭā ime ‘smābhirbodhisattvā: kadācana ||29|| drṡṭo na jāturasmābhireko ‘pi {7 tarayastava ##K. in O. a break.##}tanayastava | ime ‘dya sahasā drṡṭā{8 drṡṭvā ##K.##} ākhyāhi caritaṃ mune ||30|| bodhisattvasahasrāṇi śatāni nayutāni ca | sarve kautūhalaprāptā: paśyanti dvipadottamam ||31|| @307 vyākuṡva mahāvīra aprameya niropadhe{1 niropathe: ##K.## nirāyadhe: ##A.## nirāpadhe ##B.## niropadhe ##Cb. W. O. More usual is## anūpadhi.} | kuta eti ime śūrā bodhisattvā viśāradā:{2 ##All but O. add## iti.} ||32|| tena khalu puna: samayena ye te tathāgatā arhanta: samyaksaṃbuddhā anyebhyo lokadhātu- koṭīnayutaśatasahasrebhyo ‘bhyāgatā bhagavata: śākyamunestathāgatasya nirmitā ye ‘nyeṡu{3 anyāsu ##O., but inconsistently## ^dhātukoṭinayutaśatasahasreṡu.} lokadhātuṡu sattvānāṃ dharmaṃ deśayanti sma ye bhagavata: śākyamunestathāgatasyārhata: samyaksaṃ- buddhasya samantādaṡṭabhyo digbhyo{4 ṡṭādikṡu ##Cb.##} ratnavrkṡamūleṡu mahāratnasiṃhāsaneṡūpaviṡṭā: paryaṅkabaddhā: {5 paryaṅkena ##O.## paryaṅkabadhvā: ##in the other MSS.##} | teṡāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakāste ‘pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ drṡṭvā samantātprthivīvivarebhya utmajjanta{6 utmajjata ā^ ##O.##}mākāśadhātuprati- ṡṭhitaṃ te ‘yāścaryaprāptāstānsvānsvāṃstathāgatānetadūcu: | kuto bhagavanniyanto {7 ime etakā ##O.##}bodhisattvā mahāsattvā āgacchantyaprameyā asaṃkhyeyā:{8 ##O. adds## atulyā agaṇyanīyā: ##Cp. below p. 309, 1.3.##} | evamuktāste tathāgatā arhanta: samyaksaṃbuddhā- stānsvānsvānupasthāpakānetadūcu: | āgamayadhvaṃ yūyaṃ kulaputrā muhūrtam | eṡa maitreyo nāma{9 ##Left out in K.##} bodhisattvo mahāsattvo bhagavata: śākyamuneranantaraṃ vyākrto ‘nuttarāyāṃ samyaksaṃbodhau | sa etaṃ {10 evaṃ ##A.## etaṃ ##B. Cb. W.## evaṃ taṃ ##K.##}bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhameta{11 tathāgatametamarthaṃ ##K.##}marthaṃ pariprcchatyeṡa ca bhagavāñśā- kyamunistathāgato ’rhansamyaksaṃbuddho vyākariṡyati | tato yūyaṃ śroṡyatheti{12 taṃ śrṇutha ##O.##} || @308 atha khalu bhagavānmaitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma | sādhu sādhvajita | udā- rametadajita sthānaṃ {1 yathā ##O.## yastvaṃ ##the rest.##}yattvaṃ māṃ pariprcchasi | atha khalu bhagavānsarvāvantaṃ bodhisattvagaṇamāmantra- yate sma | tena hi kulaputrā: sarva eva prayatā bhavadhvaṃ susaṃnaddhā drḍhasthāmāśca bhavadhvaṃ sarvaścāyaṃ bodhisattvagaṇa: | tathāgatajñānadarśanaṃ kulaputrāstathāgato ‘rhansamyaksaṃbuddha: sāṃprataṃ saṃprakā- śayati tathāgata{2 ##MSS. give## bhitāṃ ##and## bhitaṃ.}vrṡabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijrmbhitaṃ tathāgataparā- kramamiti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || prayatā bhavadhvaṃ kulaputra sarve imāṃ pramuñcāmi girāmananyathām | mā khū viṡādaṃ{3 viṡādaṃ ##A. W. O.## visādaṃ ##B.## vivādaṃ ##Cb.## riṡyadaṃ ##K.##} kurutheha paṇḍitā acintiyaṃ jñānu{4 na ##B. Cb. W. O.##} tathāgatānām ||33|| dhrtimanta bhūtvā smrtimanta sarve samāhitā: sarvi sthitā bhavadhvam | apūrva{5 rma ##A. K. W. Better, because the lengthening is not necessary.##}dharmā śruṇitavyu{6 vya ##A. B.## vā ##W.## vyamadya ##O. with m to avoid hiatus.##}adya āścaryabhūto hi tathāgatānām ||34|| vicikitsa mā jātu kurudhva sarve ahaṃ hi yuṡmānya{7 yūyaṃ ##A. B. W.## yuṡmāṃ ##Cb. K.##}risaṃsthapemi | ananyathāvādirahaṃ vināyako jñānaṃ ca me yasya na kāci saṃkhyā ||35|| gambhīradharmā: sugatena buddhā atarkiyā yeṡa pramāṇu nāsti | tānadya{8 yeṡāmahaṃ ##A. K. O.## tāmahaṃ ##W.##}haṃ dharma{9 ##Rather## dharma (##Skr.## dharmān) ##or to r. with O.## teṡāmahaṃ} prakāśayiṡye śrṇotha me yādrśakā yathā ca te ||36|| @309 atha khalu bhagavānimā gāthā bhāṡitvā tasyāṃ{1 ##Left out in K. O.##} velāyāṃ{1 ##Left out in K. O.##} maitreyaṃ bodhisattvaṃ mahāsattvamā- mantrayate sma | ārocayāmi te ‘jita prativedayāmi | ya ime ‘jita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṡmābhiradrṡṭapūrvā ya etarhi prthivīvivare- bhyo niṡkrāntā: | {2 ##Cb. K. W. add## va.}mayaite ‘jita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ{3 ##O has generally the masc. form## saha; ##here## iha sahe.##} lokadhātāvanu- ttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitā: samuttejitā: saṃpraharṡitā anuttarāyāṃ samya- ksaṃbodhau pariṇāmitā: | mayā caite kulaputrā asminbodhisattvadharme paripācitā: prati- ṡṭhāpitā niveśitā: parisaṃsthāpitā avatāritā:{4 ##In Cb. O. Only.##} paribodhitā:{5 ##Left out in B. Cb.##} pariśodhitā: | ete cājita bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātā adhastādā{6 heṡṭimā ##O.##}kāśadhātuparigrahe prativasanti | svādhyāyodveśacintā yoniśo manasikārapravrttā {7 prayattā ##O.##}ete kulaputrā asaṅgaṇi- kārāmā asaṃsargābhiratā anikṡipta{8 ##All but O.## vi.}dhurā ārabdhavīryā: | ete ‘jita kulaputrā vivekārāmā vivekābhiratā: | naite kulaputrā devamanuṡyā{9 devānāṃ manuṡyānāṃ vā.}nupaniśrāya viharantyasaṃsargacaryābhiratā: | ete kulaputrā dharmārāmābhiratā buddhajñāne ‘bhiyuktā: || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || ye bodhisattvā imi aprameyā acintiyā yeṡa pramāṇu{10 ṇa ##O.##} nāsti | rddhīya prajñāya śrutenupetā bahukalpakoṭīcaritāśca jñāne ||37|| @310 paripācitā: sarvi mayaiti bodhaye mamaiva kṡetrasmi vasanti caite | paripācitā: sarvi mayaiva ete mamaiva putrāścimi bodhisattvā: ||38|| sarve ti āraṇyadhutābhiyuktā:{1 dhimuktā: ##O.##} saṃsargabhūmiṃ sada varjayanti | asaṅgacārī ca mamaiti putrā mamottamāṃ caryanuśikṡamāṇā: ||39|| vasanti ākāśaparigrahasminkṡetrasya heṡṭā{2 heṡṭe ##A. W.## hyeṡṭha ##B.## hyaṡṭe ##Cb. K.## heṡṭhe ##W.## heṡṭhina ##O.##}pari{3 gu ##A. B. Cb. W.## ga ##K.## gi ##our conjecture. Differntly in O.## imasya paṇḍitā:}bhāgi vīrā: | samudānayantā imamagrabodhiṃ udyukta rātriṃ divamapramattā: ||40|| ārabdhavīryā smrtimanta sarve prajñābalasminsthita aprameye | viśāradā dharmu kathenti caite prabhāsvarā putra mamaiti sarve ||41|| mayā ca prāpya{4 praghyā ##A.## śradhyā ##B.## prādhyā ##Cb.## prāpya ##B. W.## prāptenima ##O.##} imamagrabodhiṃ nagare gayāyāṃ drumamūli tatra | anuttaraṃ vartiya dharmacakraṃ paripācitā:{5 ṇāmitā: ##O.##} sarvi ihāgrabodhau ||42|| anāsravā bhūta{6 imā ##O.## imaṃ ##A. B. K.## iyaṃ ##Ca. Cb.## iye ##W.##}iyaṃ mi vācā śruṇitva sarve mama śraddhadhvam{7 pattiyātha ##O.##} | evaṃ ciraṃ prāptaṃ mayāgrabodhi paripācitāścaiti mayaiva sarve ||43|| atha khalu maitreyo bodhisattvo mahāsattvastāni ca saṃbahulāni bodhisattvakoṭīnayu- taśatasahasrāṇyāścaryaprāptānyabhūvannaddhutaprāptāni{8 adbhutaprāptāni ##left out in K. O.##} vismayaprāptāni | kathaṃ nāma bhagavatānena kṡaṇavihā{9 vīti ##for## vi ##O, certainly the original reading; cp. Mahavastu III, 425, 16.##}reṇālpena{10 reṇālpena ##K. A. W.## reṇānena ##B. Cb.## reṇa evaparitena (##i. e.## evaṃparīttena) ##O.##} kālāntareṇāmī etāvanto bodhisattvā mahāsattvā asaṃkhyeyā: samādā- @311 pitā: paripācitāścānuttarāyāṃ samyaksaṃbodhau || atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat | kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastuna: śākya{1 śākyānāṃ na ##O.##}naga- rānniṡkramya gayānagarānnā{2 nagarasya nā ##A. K. W.## nagare ati ##O.##}tidūre bodhimaṇḍavarāgragatenānuttarā samyak{3 ##All## rāṃ ##and## dhima.}saṃbodhirabhisaṃbuddhā{4 ddhā ##O.## ddhasta ##the others##.} | tasyādya bhagavankālasya sātirekāṇi catvāriṃśadvarṡāṇi | tatkathaṃ bhagavaṃstathāgateneyatā kālāntareṇedamaparimitaṃ tathāgatakrtyaṃ krtaṃ tathāgatena tathāgatavrṡabhitā{5 bhitaṃ ##O.## bhitā ##the rest.##} tathāgataparākrama: krta: | yo ‘yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavankālāntareṇānuttarāyāṃ samya- ksaṃbodhau samādāpita:{6 tāśca ##A. B. K. W.## tā: ##Cb.## dapita: ##O.##} paripācitaścāsya bhagavanbodhisattvagaṇasya bodhisattvarāśergaṇyamā- nasya kalpakoṭīnayutaśatasahasraipyanto nopalabhyate {7 bhyaṃte ##A. B. K. W.## bhyate ##Cb.## na labhyate ##O.##} evamaprameyā bhagavannime bodhisattvā mahāsattvā evamasaṃkhyeyāściracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahu- kalpaśatasahasrapariniṡpannā: || tadyathāpi nāma bhagavankaścideva puruṡo navo dahara: śiśu: krṡṇa{8 daharastaruṇa: kāḍa ##O.##}keśa: prathamena vayasā samanvāgata: pañcaviṃśativarṡo jātyā bhavet | sa varṡaśatikānputrānā{9 putrāṃ darśa ##A. K.##}darśayedevaṃ ca vadet | ete kulaputrā mama putrā iti | te ca varṡaśatikā: puruṡā evaṃ ca vadeyu: | eṡo ‘smākaṃ pitā janaka iti | tasya ca puruṡasya bhagavaṃstadvacanamaśraddheyaṃ bhavellokasya du:śraddheyam | evameva bhagavannacirābhisaṃbuddho{10 ##B. Cb. have## ddhastathāgato ‘rhatsamyaksaṃbuddho} ‘nuttarāṃ samyaksaṃbodhimime ca bodhisattvā mahāsattvā bahva{11 ##Rather## bahavo.}prameyā @312 bahukalpakoṭīnayutaśatasahasracīrṇacarita{1 carita, ##Cb.## caritā ##redundant. Some lines illegible in O.##}brahmacaryā dīrgharātraṃ hi krtaniścayā buddhajñāne samādhimukha{2 ##Some words wanting in O.##}śatasahasrasamāpadyanavyutthānakuśalā mahābhijñāparikarmaniryātā mahābhijñā{3 ##A various reading adds## jñāna.}kr- taparikarmāṇa: paṇḍitā buddhabhūmau saṃgītikuśalāstathāgatadharmā{4 praśneṡu ##for## dharmāṇām ##O.##}ṇāmāścaryādbhutā lokasya mahāvīryabalasthāmaprāptā: | tāṃśca bhagavānevaṃ vadati | mayaita ādita eva samādāpitā: samuttejitā: paripācitā: pariṇāmitāścāsyāṃ bodhisattvabhūmāviti | anuttarāṃ samyaksaṃ- bodhimabhisaṃbuddhena mayaiṡa sarvavīryaparākrama: krta iti | kiṃ cāpi vayaṃ bhagavaṃstathāgatasya vacanaṃ śraddhayā gamiṡyāma: | ananyathāvādī tathāgata iti | tathāgata evaitamarthaṃ jānīyāt | navayānasaṃprasthitā: khalu punarbhagavanbodhisattvā mahāsattvā vicikitsāmāpadyante | atra sthāne parinirvrte tathāgata imaṃ dharmaparyāyaṃ śrutvā na pattīyiṡyanti na śraddhāsyanti{5 śraddhāsyanti ##O.##} nādhimo- kṡyanti | tataste bhagavandharmavyasanasaṃvartatīyena karmābhisaṃskāreṇa samanvāgatā bhaviṡyanti | tatsādhu bhagavannetamevārthaṃ deśaya{6 deśehi yathā ##O.##} yadvayaṃ ni:saṃśayā asmindharme{7 ##Left out in K.## atra dharmeṡu ##O.##} bhavema anāgate ‘dvani bodhi- sattvayānīyā: kulaputrā vā kuladuhitaro vā śrutvā na vicikitsāmāpadyeranniti{8 iti ##wanting in O.##} || atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhya- bhāṡata || yadāsi jāto kapilāhvayasmiñśākyādhivāse abhiniṡkramitvā | prāpto ‘si bodhiṃ nagare gayāhvaye kālo ‘yamalpo ‘tra tu{9 kālena svalpena tu ##K.## kālo hyathamalpako ##O.##} lokanātha ||44|| @313 ime ca te āryaviśāradā bahū ye kalpakoṭīcaritā mahāgaṇī | rddhībale ca sthita aprakampitā:{1 kaṃpiye ##B. K.## meye ##O.##} suśikṡitā: prajñabale gatiṃgatā: ||45|| anūpaliptā: padumaṃ va vāriṇā bhittvā mahīṃ ye iha adya āgatā: | krtāñjalī sarvi sthitā: sagauravā: smrtimanta lokādhipatisya putrā: ||46|| kathaṃ imaṃ adbhutamīdrśaṃ te taṃ śraddadhiṡyantimi bodhisattvā: | vicikitsanirghātanahetu bhāṡa taṃ{2 bhāṡa ##A. B. K.## bhāṡata ##Cb.## bhāṡate ##W.## taṃ ##for## tat.}tvaṃ caiva deśehi yathaiva artha:{3 artho ##A. Ca. W.## athe ##B.## arthā ##Cb.## ārtho #W.## artha: ##O.##} ||47|| yathā hi{4 ##All but O.## pi.} puruṡo iha kaścideva daharo bhaveyā śiśu krṡṇakeśa: | jātyā ca so viṃśatiruttare vā darśeti putrāñśatavarṡajātān ||48|| valīhi palitehi ca te upetā eṡo ca no dehakaro ti brūyu: | du:śraddadhaṃ tadbhavi lokanātha daharasya putrā imi evarūpā: ||49|| emeva{5 ##All but O.## evameva.} bhagavaṃśca na bodhayema ime ca vijñā bahubodhisattvā: | smrtimanta prajñāya viśāradāśca suśikṡitā: kalpasahasrakoṭiṡu ||50|| dhrtimanta prajñāya vicakṡaṇāśca prasādikā darśaniyāśca sarve | viśāradā dharmaviniścayeṡu parisaṃstutā lokavināyakehi{6 na ##A. B. K. W.## hi ##Cb. O.##} ||51|| asaṅgacārīva vane vasanti ākāśadhātau satataṃ aniśritā: | jānanti vīryaṃ sugatasya putrā: paryeṡamāṇā ima buddhabhūmim{7 bodhiṃ ##A. B. K. W. O.## bhūmiṃ ##Cb.##} ||42|| @314 kathaṃ nu śraddheyamidaṃ bhaveyā{1 bhaveta ##O.##} parinirvrte lokavināyakasmin | vicikitsa asmāka na {2 asmākaṃ kadā ##A. B. K.## asmāka na kā ##Cb.## asmāka kadā ##W. O.##}kācidasti śrṇomathā{3 śrṇvānathā ##A.## śrṇomathā ##B.## śrṇoma yaṃ ##O.## śrṇāmathā ##Cb.## śrṇavānamarthā ##K.## ściśvānathā ##W.##} saṃmukha lokanātha{4 thā ##A. K.## tha: ##B.## tha ##Cb. W.## yakasya ##O.##} ||53|| vicikitsa krtvāna imasmi sthāne gaccheyu mā durgati bodhisattvā: | {5. tad ##B. Cb.## taṃ ##O.##}tvaṃ vyākuruṡva bhagavanyathāvatkatha{6 thaṃ ##A. K. W.##} bodhisattvā: paripācitā ime ||54|| || ityāryasaddharmapuṇḍarīke dharmaparyāye bodhisattvaprthivīvivarasamudgamaparivarto nāma caturdaśama:{7 prthivīsamudgatabodhisatvaya^-pañcadaśama: ##O.##} || @315 ##XV.## atha khalu bhagavānsarvāvantaṃ bodhisattvagaṇamāmantrayate sma{1 yāmāsa ##A. K. W.## yati sma ##O.##} | avakalpayadvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharata: | dvitīyakamapi{2 dvaitīyakamapi yāvattraitīyakamapi ##K. A. W.##} bhagavāṃstānbodhisattvā- nāmantrayate sma{3 yāmāsa ##A. Cb.## yati sma ##O. K. W.##} | avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharata:{4 ##The whole paragraph is left out in K. W. A.##} | trtīyakamapi bhagavāṃstānbodhisattvānāmantrayate sma | avakalpayadhvaṃ me kulaputrā abhiśraddadhadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharata: | atha khalu {5 ##Left out in B. K.##}sa sarvāvānbodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrata: sthāpayitvā{6 sthāpyā ##Ca. Cb.##}ñjaliṃ pragrhya{7 praṇamya ##Ca. Cb.##} bhagavantametadavocat | bhāṡatu bhagavānetamevārthaṃ bhāṡatu sugato vayaṃ tathāgatasya bhāṡitamabhiśraddhāsyāma: | dvitīyaka{8 dvai ##A. K.##}kamapi sa sarvāvānbodhi- sattvagaṇo bhagavantametadavocat{9 tadūcu: ##A. K. W.## tadavocu: ##O.##} | bhāṡatu bhagavānetamevārthaṃ bhāṡatu sugato vayaṃ tathāgatasya bhā- ṡitamabhiśraddhāsyāma: | {10 trai ##A. Cb. K. W.##}trtīyakamapi sa sarvāvānbodhisattvagaṇo bhagavantametadavocat{9 tadūcu: ##A. K. W.## tadavocu: ##O.##} | bhā- ṡatu bhagavānetamevārthaṃ bhāṡatu sugato vayaṃ tathāgatasya bhāṡitamabhiśraddhāsyāma iti || atha khalu bhagavāṃsteṡāṃ bodhisattvānāṃ yāvattr{11 trai ##A. Cb.##}tīyakamapyadhyeṡaṇāṃ viditvā tānbo- @316 dhisattvānāmantrayate sma{1 yāmāsa ##A. Cb. K. W.## pati sma ##O.##} | tena hi kulaputrā: śrṇudhvamidamevaṃrūpaṃ mamādhiṡṭhānabalādhānaṃ {2 ##All but O.## yo ‘yaṃ.}yadayaṃ kulaputrā: sadevamānuṡāsuro loka evaṃ saṃjānīte | sāṃprataṃ bhagavatā śākyamuninā{3 śākyābhirājena ##O.##} tathā{4 ##In B. Cb. only.##}gatena śākyakulā{5 ##Left out in K.##}dabhiniṡkramya gayāhvaye mahā{6 gajāyāṃ nagare ##O.##}nagare bodhimaṇḍavarāgragatenānuttarāṃ samyaksaṃbo- dhimabhisaṃbuddha{7 ##The construction shows a confusion between the instrumental and the nominative case. But perhaps to r.## ^rā ^dhirabhisaṃbuddheti.} iti | naivaṃ draṡṭavyam | api tu khalu puna: kulaputrā bahūni mama kalpakoṭī- nayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya | tadyathāpi nāma kulaputrā: pañcā- śatsu lokadhātukoṭīnayutaśatasahasreṡu ye prthivīdhātuparamāṇava: | atha khalu kaścideva puruṡa utpadyate sa ekaṃ paramāṇurajaṃ{8 ##This prakrticism in all MSS. and## udgrhītvā ##O.##}grhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśa- tasahasrāṇyatikramya tadekaṃ paramāṇuraja: samu{9 rajamupa ##O. the more original reading.##}panikṡipet | anena paryāyeṇa kalpakoṭīnayu- taśatasahasrāṇi sa puruṡa: sarvāṃstāṃ^llokadhātūnvya{10 vyapagata ##B. K.## apagata ##O.## vyapaga ##the rest.##}gataprthivīdhātū{11 vīparamāṇurajaṃ ##A.## vīparamāṇuṃ ##K. W.## vīdhātuṃ ##O.##}nkuryātsarvāṇi ca tāni prthivīdhātuparamāṇurajāṃsyanena paryāyeṇānena ca lakṡanikṡepeṇa pūrvasyāṃ diśyupani- kṡipet | tatkiṃ manyadhve kulaputrā: śakyaṃ te lokadhātava: kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vopalakṡayituṃ vā | evamukte maitreyo bodhisattvo mahāsattva: sa ca sarvāvānbo- dhisattvagaṇo bodhisattvarāśirbhagavantametadavocat | asaṃkhyeyāste{12 ##A. K. W. read## tāvad ##for## te.}bhagavaṃ^llokadhātavo ‘gaṇa- @317 nīyāścittabhūmisamatikrāntā: | sarvaśrāvakapratyekabuddhairapi bhagavannāryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vopalakṡayituṃ vā | asmākamapi tāvadbhagavannavaivartya- bhūmi{1 vartikabodhisatvabhūmau ##O.##}sthitānāṃ bodhisattvānāṃ mahāsattvānāmasminsthāne cittagocaro na pravartate | tāvada- prameyā bhagavaṃste lokadhātavo bhaveyuriti{2 iti ##wanting in O.##} || evamukte bhagavāṃstānbodhisattvānmahāsattvānetadavocat | ārocayāmi va: kulaputrā: prativedayāmi vo yāvanta: kulaputrāste lokadhātavo yeṡu tena paruṡeṇa tāni paramāṇurajāṃ- syupanikṡiptāni yeṡu ca{3 vā ##B. Cb.##} nopanikṡiptāni sarveṡu{4 ##B. Cb. add## ca.} teṡu kulaputrā lokadhātukoṭīnayutaśatasa- hasreṡu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanu- ttarāṃ samyaksaṃbodhimabhisaṃbuddhasya | yata: prabhrtyahaṃ{5 pratibhyahaṃ ##A.## prabhrtaya: ##Cb.##} kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmyanyeṡu ca lokadhātukoṭīnayutaśatasahasreṡu ye ca mayā kulaputrā atrā- ttarāṃ{6 re ##K. O.##} tathāgatā arhanta: samyaksaṃbuddhā: parikīrtitā dīpaṃkaratathāgataprabhrtayasteṡāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāya{7 ṇāni ##K.## ṇā ##O.##} mayaiva tāni kulaputrā upāyakauśa- lyadharmadeśanābhinirhārani{8 rārthamabhini ##O.##}mitāni | api tu khalu puna: kulaputrāstathāgata āgatāgatā{9 gatā ##left out in B.##}- nāṃ sattvānāmindriyaparāparajñatāṃ vīryārabdhimātratāṃ vyavalokya{10 lokayitvā ##A. K. W. O.## loka ##Cb.## lokya ##B.##} tasminnātmano nāma vyā- harati {11 ##A. adds## sma. nāmāni karoti ##O.##} tasmiṃstasmiṃścātmana: parinirvāṇaṃ vyāharati tathā tathā ca sattvānparitoṡayati @318 nānāvidhairdharmaparyāyai: | tatra kulaputrāstathāgato nānādhimuktānāṃ sattvānāmalpakuśalamūlānāṃ bahūpakleśānāmevaṃ vadati {1 ##A. K. W. add## sma.} | daharo ‘hamasmi bhikṡavo jātyābhiniṡkrānto ‘cirābhisaṃbuddho ‘smi bhikṡavo ‘nuttarāṃ samyaksaṃbodhim | yatkhalu puna: kulaputrāstathāgata evaṃ cirābhisaṃ- buddha evaṃ vyāharatyacirābhisaṃbuddho ‘hamasmīti nānyatra sattvānāṃ paripācanārthamavatāraṇā- rthamete dharmaparyāyā bhāṡitā: | sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṃ vinayārthāya bhāṡitā: | yāṃ{2 yā: ##A. W.## yāṃ ##B. K.## ye ##Cb.## yāṃ yāmeva ##O.##} ca kulaputrāstathāgata: sattvānāṃ vinayārthavācaṃ{3 tā: ##A. K. W.## tā ##B.## ta: ##Cb.## nte ##B. K.## tya ##O.##} bhāṡata{4 nte ##B. K.## tya ##O.##} ātmopadarśanena vā- tmārambaṇena vāparārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyā: satyā- stathāgatena bhāṡitā nāstyatra tathāgatasya mrṡāvāda: | tatkasya heto: | drṡṭaṃ hi tathāga- tena traidhātukaṃ yathābhūtaṃ na jāyate na mriyate na cyavate na saṃsarati na parini{5 vāyati ##O.## vapayati ##K.##}rvāti na bhūtaṃ nābhūtaṃ na sattaṃ nāsattaṃ na tathā nānyathā na vitathā nāvitathā nānyathā{6 ##From## na vitathā ##till## nānyathā ##left out in B. Cb.## na satyaṃ nāsatyaṃ added in O.##} na tathā | traidhātukaṃ tathāgatena drṡṭaṃ yathā bālaprthagjanā na paśyanti{7 nti ##A. B. Cb. K. O.## ti ##W.##} pratyakṡadharmā {8 ##All## rmānta.}tathāgata: khalva- sminsthāne ‘saṃpramoṡadharmā{9 rmāstathāgato ##O.## rmā: ##the rest.##} | tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati sarvaṃ tatsatyaṃ na mrṡā nānyathā | api tu khalu puna: sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpa- caritānāṃ kuśalamūlasaṃjananārthaṃ {10 janārthaṃ ##Cb.##} vividhāndharmaparyāyānvividhairārambaṇairvyāharati | yadvi- kulaputrāstathāgatena kartavyaṃ tattathāgata: karoti | tāvaccirābhisaṃbuddho ‘parimitāyuṡpra- @319 māṇaṃ tathāgata: sadā sthita: | aparinirvrtastathāgata: parinirvāṇamādarśayati vaineyavaśena{1 sāt ##Cb. K. O.##} | na ca tāvanme kulaputrā adyāpi paurvikī {2 pūrvikī ##B.## pūrvakī ##Cb.## pūrvikā ##O.##} bodhisattvacaryāpariniṡpāditāyuṡpramāṇamapya- paripūrṇam | api tu khalu puna: kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasaha- srāṇi bhaviṡyantyāyuṡpramāṇasyā paripūrṇatvāt{3 sya paripūrṇatā ##K.## sya paripūraṇatāyā: ##O.##} | idānīṃ khalu punarahaṃ kulaputrā aparini- rvāyamāṇa eva parinirvāṇamārocayāmi | tatkasya heto: | sattvānahaṃ kulaputrā anena paryāyeṇa paripācayāmi mā haiva me{4 ##Left out in Cb. O.##} ‘ticiraṃ tiṡṭhato ‘bhīkṡṇadarśanenākrtakuśalamūlā: sattvā puṇyavirahitā daridrabhūtā: kāmalolupā{5 lupāyā ##A. B.## lupā ##K.## lupā ##W.## lupā sattvadrṡṭi ##Cb.## lupā ātmādvyava- sitā ##O.##} andhā drṡṭijālasaṃchannāstiṡṭhati tathāgata iti viditvā kilīkr{6 gāḍhī ##O.##}tasaṃjñā {7 abhūvan na ##A. W.##}bhaveyurna{8 ta ##A.## te ##W. from## te ##till## yur ##left out in Cb., while K. reads## bhaveyu: | traidhātukānnismaraṇārthanna ca tathāgate.} ca tathā{9 ##From## ta ##till## ^yeyu: ##left out in O.##}gate durlabhasaṃjñāmutpādayeyurāsannā vayaṃ tathā- gatasyeti vīryaṃ nārabheyustraidhātukānni:saraṇārthaṃ na ca tathāgate durlabhasaṃjñāmutpādayeyu: | tata: kulaputrāstathāgata upāyakauśalyena teṡāṃ sattvānāṃ durlabha{10 bhā: ##Cb.##}prādurbhāvo bhikṡavastathāgata iti vācaṃ vyāharati sma | tatkasya heto: | tathā hi teṡāṃ sattvānāṃ bahubhi: kalpakoṭīnayu- taśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā | tata: khalvahaṃ kulaputrāstadārambaṇaṃ krtvaivaṃ vadāmi | durlabhaprādurbhāvā hi bhikṡavastathāgatā iti | te bhūyasyā mātrayā durlabha- @320 prādurbhāvāṃstathāgatānviditvāścaryasaṃjñāmutpādayiṡyanti śoka{1 sobhana ##Cb.##}saṃjñāmutpādayiṡyanti{2 ##In Cb. K. O. only##} apaśya- ntaśca tathāgatānarhata: samyaksaṃbuddhān trṡitā bhaviṡyanti{3 ##A. B. K. W. add## sadevake loke.} tathāgatadarśanāya{4 ye ##A. B. Cb.##} | teṡāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrtharātramarthāya hitāya sukhāya ca bhaviṡya{5 ṡyantīti | eta ##K.##}ntyetamarthaṃ viditvā tathāgato ‘parinirvāpanneva{6 vāyamāṇaścaiva ##O.## rvāpayanneva ##K. left out in W.##}parinirvāṇamārocayati sattvānāṃ vaineyavaśamupādāya | tathāgatasyaiṡa kulaputrā deśanā{7 dharmaparyāyo ##A. K. W. O.##}paryāyo yadevaṃ vyāharati nāstyatra tathāgatasya mrṡāvāda: || tadyathāpi nāma kulaputrā: kaścideva vaidya{8 vaidya: ##K. left out in Cb.##}puruṡo bhavetpaṇḍito vyakto medhavī suku- śala: sarvavyādhipraśamanāya | tasya ca puruṡasya bahava: putrā bhaveyurdaśa vā viṃśatirvā triṃ- śadvā catvāriṃśadvā pañcāśadvā {9 ##All but K. O. have## śatasahasraṃ vā.}śataṃ vā | sa ca vaidya: pravāsagato bhavet te cāsya sarve putrā garapīḍā vā viṡapīḍā vā bhaveyu: | tena gareṇa vā viṡeṇa vā du:khābhirvedanābhirabhi{10 ##sic O.## ^jñātā ##A. B.## avijñātā ##W.## abhiraurṇā ##Cb.## ^bhistutā ##K. Cp. pa- nini VI, 4 21.##}tūrṇā bhaveyu: | te tena gareṇa vā viṡeṇa vā dahyamānā:{11 dahyaṃta: ##A. B. K. W.##} prthivyāṃ prapateyu:{12 praveṡṭeyu: ##K.##} | atha sa teṡāṃ vaidya:{13 vaidyapitā ##A. B. W.##} pitā pravāsādāgacchet te cāsya putrāstena gareṇa vā viṡeṇa vā du:khābhirvedanābhirārtā: | kecidviparītasaṃjñino bhaveyu: kecidaviparītasaṃjñino bhaveyu:{14 ##Left out in Cb. K.##} | sarve ca te tenaiva du:khenārtāstaṃ @321 pitaraṃ drṡṭvābhinandeyurevaṃ cainaṃ vadeyu: | diṡṭyāsi tāta kṡemasvastibhyāmāgata:{1 ##Cb. adds## ‘sīti, ##K. adds## iti.} | tadasmādā- tmano ‘parodhādgarādvā viṡādvā parimocayasva dadasva nastāta jīvitamiti | atha khalu sa vaidyastānputrāndu:khārtāndrṡṭvā vedanābhibhūtā{2 bhitūrṇā ##O. Cp. above, p. 320 1.9.##}ndahyata:{3 ##Left out in Cb. K. O.##} prthivyāṃ pariceṡṭamānān tato mahā- bhaiṡajyaṃ samudānayitvā varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ ca śilāyāṃ piṡṭvā{4 pīṡāpayitvā ##O.##} teṡāṃ putrāṇāṃ pānāya dadyādevaṃ cainānvadet | pibatha putrā idaṃ mahābhaiṡajyaṃ varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannam | idaṃ{5 ##K. adds## hi.} yūyaṃ putrā mahābhaiṡajyaṃ pītvā kṡipramevāsmādgarādvā viṡādvā parimokṡ{6 sva ##Cb.## tha ##K. O.##}yadhve svasthā bhaviṡya- thārogāśca | tatra ye tasya vaidyasya putrā aviparītasaṃjñinaste bhaiṡajyasya varṇaṃ ca drṡṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṡipramevābhyavahareyu: | te cābhyavaharanta{7 cābhyavaharaṃtas ##in Cb.## taṃ mahābhaiṡajyamabhyavaharitvā ##O.## cāvaha^ ##the rest.##}stasmādābādhātsarveṇa sarvaṃ vimu{8 ##Cb. K. adds## pra. ##O. has## parimucyeyu:.}ktā bhaveyu: | ye punastasya putrā viparītasaṃjñinaste taṃ pitaramabhinandeyurevaṃ cainaṃ vadeyu: | di{9 drṡṭvā ##A. B. W.## drṡṭo ##Cb.##}ṡṭyāsi tāta kṡemasvastibhyāmāgato yastvamasmākaṃ cikitsaka{10 cikitsita ##A. B.## vicikitsaka ##Cb.## cikitsika ##K.W.##} iti | te caivaṃ vācaṃ bhā- ṡeran{11 bhāṡeran ##A. W.## bhāṡeyu: ##K. O.## bhāṡante ##the others.## bhāṡeyu: ##the more original reading.##} tacca bhaiṡajyamupanāmitaṃ na pibeyu: | tatkasya heto: | tathā hi teṡāṃ tayā viparīta- saṃjñayā tadbhaiṡajyamupanā{12 ##left out in Cb. K. W.##}mitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate | atha khalu sa vaidyapuruṡa evaṃ cintayet | ime mama putrā anena gareṇa vā viṡeṇa vā viparītasaṃjñina: | te @322 khalvidaṃ {1 mahā ##in Cb. W. O. only.##}mahābhaiṡajyaṃ na pibanti māṃ cābhinandanti {2 ##Sic O.## ca nābhinandanti ##the other MSS. contrary to what is said above.##} |yannvahamimānputrānupāyakauśalyenedaṃ bhaiṡajyaṃ pāyayeyamiti {3 pivāpayet ##O. and## pivāpayetu.} | atha khalu sa vaidyastānyutrānupāpakauśalyena tadbhaiṡajyaṃ pāyayitu{3 pivāpayet ##O. and## pivāpayetu.}kāma evaṃ vadet | jīrṇo ‘hamasmi kulaputrā vrddho mahallaka: kālakriyā ca me pratyupasthitā | mā ca yūyaṃ putrā śociṡṭa mā ca kla{4 kleśa ##A. B. W.## klamā ##Cb.## klama ##K. O.##}mamāpadyadhvamam | idaṃ vo mayā mahā{5 ##Left out in Cb. K.##}bhaiṡajyamupanītaṃ | sacedā- kāṅkṡadhve tadeva{6 tad ##A. B. W.## tadeva Cb.## tadetad ##K.##} bhaiṡajyaṃ pibadhvam{7 tha ##Cb.## piveyāt ##O.##} | sa evaṃ tānputrānupāyakauśalyenānuśiṡyānyataraṃ janapada- pradeśaṃ prakrānta: | tatra gatvā kālagatamātmānaṃ teṡāṃ glānānāṃ putrāṇāmārocayet | te tasminsamaye ‘tīva śoceyuratīva parideveyu: | yo hyasmākaṃ pitā nātho janako ‘nukampaka: so ‘pi nāmaika: kālagataste ‘dya vapamanāthā: saṃvrttā: | te khalvanāthabhūtamātmānaṃ samanu- paśyanto ‘śaraṇamātmānaṃ samanupaśyanto ‘bhīkṡṇaṃ śokārtā bhaveyusteṡāṃ ca tayābhīkṡṇaṃ śokā- rtatapā sā viparītasaṃjñāviparītasaṃjñā{8 aviparītasaṃjñā ##left out in Cb. K.##} bhavet | yacca tadbhaiṡajyaṃ varṇagandharasopetaṃ tadvarṇagandha- rasopetameva{9 tadvarṇagandharasopetam ##left out in Cb.##} saṃjānīyu:{10 nīran ##A. W.##} | tatastasminsamaye tadbhaiṡajyamabhyavahareyuste cābhyavaharantastasmā- dābādhātparimuktā bhaveyu:{11 iti ##added in most MSS.##} atha khalu sa vaidyastānputrānābādhavimaktānviditvā punarevā- tmānamupadarśayet | tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tadupāyakauśalyaṃ kurvata: @323 kaścinmrṡāvādena {1 saṃ ##left out in A. W.##}saṃcodayet | āhu:{2 ha ##K.##} | no hīdaṃ bhagavanno hīdaṃ sugata | āha | evameva kulaputrā ahamapya{3 pya ##Left out in K.##}prameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrā{4 srāṇi saṃ ##A. W.## srābhisaṃ ##Cb. K.##}bhisaṃbuddha imāmanuttarāṃ samyaksaṃ- bodhimapi tu khalu puna: kulaputrā ahamantarānta{5 rā ##A. Cb. W.## ra ##K.##}ramevaṃ rūpāṇyupāyakauśalyāni sattvānāmupadarśa- yāmi vinayārthaṃ na ca me kaścidatra sthāne mrṡāvādo bhavati || atha khalu bhagavānimāmevārthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṡata || acintiyā kalpasahasrakoṭyo yāsāṃ pramāṇaṃ na kadāci vidyate || prāptā mayā eṡa{6 eṡā mayā prāpta ##K.##} tadāgrabodhirdharmaṃ{7 dhiṃ dharmaṃ ##A. Cb.W.## dhi: dharmaṃ ##K.##} ca deśemyahu nityakālam ||1|| samādapemī {8 ##The lengthening of## mi ##not necessary.##}bahubodhisattvānbaudhasmi jñānasmi sthapemi caiva | sattvāna koṭīnayutānanekān{9 yutāna nityaṃ ##A. W.##}paripācayāmī bahukalpakoṭya: ||2|| nirvāṇabhūmiṃ cupadarśayāmi vinayārtha sattvāna vadāmyupāyam | na cāpi nirvāmyahu tasmi kāle ihaiva co dharmu prakāśayāmi ||3|| tatrāpi cātmānamadhiṡṭhahāmi{10 dhiṡṭhihāmi ##Cb. K.##} sarvāṃśca sattvāna tathaiva{11 sarvāntathaiva ##K.##} cāham | viparītabuddhī ca narā vimūḍhā: tatraiva tiṡṭhantu na paśyiṡū{12 tiṡṭhanna ca paśyaṡū ##K.##} mām ||4|| @324 parinirvrtaṃ drṡṭva{1 drṡṭvā ##A. W.## drṡṭa ##Cb. K.##} mamātmabhāvaṃ dhātūṡu pūjāṃ vividhāṃ karonti | māṃ ca{2 ca ##A. K. W.## sā ##Cb. We conjecture## cā apaśyanta ##(Nom. Pl.##)} apaśyanti janenti trṡṇāṃ {3 tatro ##in all but K. W.##}tatorjukaṃ citta prabhoti{4 prabhonti ##A. W.##} teṡām ||5|| rjū yadā te mrdu mārdavāśca utsrṡṭakāmāśca bhavanti sattvā: | tato ahaṃ śrāvakasaṃgha krtvā ātmāna{5 na ##A. B. Cb. W.## nu ##K.##} darśemyahu grdhrakūṭe ||6|| evaṃ ca haṃ teṡa vadāmi paścāt ihaiva nāhaṃ tada āsi nirvrta:{6 ##This quarter in left out in Cb.##} | upāyakauśalya mameti bhikṡava: puna: puno bhomyahu jīva{7 jīrṇa ##Cb.##}loke ||7|| anyehi sattvehi puraskrto ‘haṃ teṡāṃ prakāśemi mamāgrabodhim | yūyaṃ ca śabdaṃ na śrṇotha mahyaṃ anyatra so nirvrtu lokanātha: ||8|| paśyāmyahaṃ sattva vihanyamānāṃ na cāhu darśemi tadātmabhāvam | sprhentu tāvanmama darśanasya trṡitāna{8 nu ##A. B. W.## ma ##Cb.## na ##K.##} saddharmu prakāśayiṡye ||9|| sadādhiṡṭhānaṃ mama etadīdrśaṃ acintiyā kalpasahasrakoṭya: | na ca cyavāmī itu grdhrakūṭāt anyāsu śayyāsanakoṭibhiśca{9 koṭiṡu ca ##Cb.##} ||10|| yadāpi sattvā ima lokadhātuṃ paśyanti kalpenti ca dahyamānam{10 nā ##A.## naṃ ##Cb.## nā ##K. W.##} | tadāpi cedaṃ mama buddhakṡetraṃ paripūrṇa bhotī{11 ##The lengthening not necessary.##} maru{12 naru ##A. Cb. K.## nara ##W.##}mānuṡā{13 ṡāṇāṃ ##Cb. K.## ṡābhi: ##the rest, meant## ṡebhi:.}ṇām ||11|| @325 krīḍā ratī teṡa vicitra bhoti udyānaprāsādavimānakoṭya: | pratimaṇḍitaṃ ratnamayaiśca parvatai:drumaistathā puṡpaphalairupetai:{1 lairupetā ##A. W.## lopameyai: ##Cb.## lopetai: ##K.##} ||12|| upa{2 ri ##W.##}riṃ ca devā ‘bhihananti tūryān {3 mā ##A. W.##}mandāravarṡaṃ ca visarjayanti | mamaiva abhyokiri śrāvakāṃśca ye cānya bodhāviha prasthitā vidū{4 du ##A.##} ||13|| evaṃ ca me kṡetramidaṃ sadā sthitaṃ anye ca kalpentima{5 mama ##A. W.## ca ##Cb.## ma ##K. i. e. skr.## kalpayanti-idaṃ.} dahyamānam | subhairavaṃ paśyiṡu lokadhātuṃ upadrutaṃ{6 tāṃ ##Cb.## tā ##K.##} śokaśatābhikīrṇam{7 rṇā ##K.##} ||14|| na cāpi me nāma{8 na cānya ne smi ##A.## na cānye na smi ##W.## na cāpi nāmaṃ ##Cb.## na cāpi nāmaṃ pi ##K.##} śrṇonti jātu tathāgatānāṃ bahukalpakoṭibhi: | dharmasya vā mahya gaṇasya cāpi pāpasya karmasya phaleva{9 sahai ##A.## phalai ##W.## phale ##Cb. K.##}rūpam ||15|| yadā tu sattvā mrdu mārdavāśca utpanna{10 upapanna ##A. W.##} bhontīha manuṡyaloke | utpannamātrāśca śubhena karmaṇā paśyanti māṃ dharmu prakāśayantam ||16|| na cāhu bhāṡāmi kadāci teṡāṃ imāṃ kriyāmīdrśikīmanantām | teno{11 tena ##W.##} ahaṃ drṡṭa cirasya bhomi tato pi {12 ‘sya ##Cb. K.##}bhāṡāmi sudurlabhā jinā: ||17|| @326 etādrśaṃ jñānabalaṃ mamedaṃ prabhāsvaraṃ yasya na kaścidanta: | āyuśca me dīrghamanantakalpaṃ{1 kalyān ##Cb.## kalpā ##K.##} samu{2 taṃ ##A. W.## ta ##Cb.## ta: ##K.##}pārjitaṃ pūrva caritva caryām ||18|| mā saṃśayaṃ atra kurudhva paṇḍitā vicikitsitaṃ ca jahathā aśeṡam | bhūtāṃ prabhāṡāmyaha{3 hu ##A. Cb. W.## ha ##K.##}meta vācaṃ mrṡā mama{4 mamo ##A. W.## mamā ##Cb.## mama ##K.##} naiva kadāci vāgbhavet ||19|| yathā hi{5 pi ##Cb.##} so vaidya upāyaśikṡito viparītasaṃjñīna sutāna heto: | jīvantamātmāna mrteti brūyāt taṃ vaidyu{6 dya ##A. K.## dyu ##W.##} vijño na mrṡeṇa codayet ||20|| emeva{7 emevāhaṃ ##A. Cb.## evamevāhaṃ ##W.##} haṃ lokapitā svayaṃbhū: cikitsaka: sarvaprajāna nātha: | viparītamūḍhāśca viditva bālān anirvrto nirvrta darśayāmi ||21|| kiṃkāraṇaṃ mahāmabhīkṡṇadarśanāt viśraddha bhontī abudhā ajānakā: | viśvasta kāmeṡu pramatta bhontī {8 ##The lengthening not necessary.##}pramādaheto: prapatanti durgatim ||22|| cariṃ cariṃ jānipa nityakālaṃ vadāmi sattvāna tathā tathāham{9 tathāgato haṃ ##A. W.##} | kathaṃ nu bodhāvupanāmayeyaṃ {10 kathaṃ ##A. Cb. W.## katha ##K.##}kathaṃ buddhadharmāṇa bhaveyu lābhina:{11 ##MSS add## iti.} ||23|| || ityāryasaddharmapuṇḍarīke dharmaparyāye tathāgatāyuṡpramāṇaparivarto nāma pañcadaśama:{12 ṡoḍaśama: ##Cb.##} || @327 ##XVI.## asminkhalu punastathāgatāyuṡpramāṇanirdeśe nirdiśyamāne ‘prameyāṇāmasaṃkhyeyānāṃ sattvānāmartha: krto ‘bhūt | atha khalu bhagavānmaitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma | asminkhalu punarajita tathāgatāyuṡpramāṇanirdeśadharmaparyāye{1 yo ##A.## ^ye ##Cb. K.## ^ya ##W.##}nirdiśyamāne ‘ṡṭaṡaṡṭiga{2 ṡaṡṭīnāṃ ##K.##}ṅgāna- dīvālukāsamānāṃ{2 ṡaṡṭīnāṃ ##K.##} bodhisattvakoṭīnayutaśatasahasrāṇāmanutpattikadharmakṡāntirutpannā{3 mutpannā ##A.## rutpanna: ##Cb.## rutpannā ##W.## ti utpannā: ##K.##} | ebhya: sahasra{4 sra ##left out in A. W.##}guṇena yeṡāṃ bodhisattvānāṃ mahāsattvānāṃ dhāraṇīpratilambho 'bhūt | anyeṡāṃ ca sāha- srikalokadhātuparamāṇuraja:samānāṃ bodhisattvānāṃ mahāsattvānāmimaṃ dharmaparyāyaṃ śrutvāsaṅgapra- tibhāna{5 tā ##left out in K.##}tāpratilambho ‘bhūt | anyeṡāṃ ca dvisāhasri{6 dvisāhasrika ##in K. only, that agrees with kumarajiva’s version.##}kalokadhātuparamāṇuraja:samānāṃ bo- dhisattvānāṃ mahāsattvānāṃ koṭīnayutaśatasahasra{7 ##A. adds## parivāra.}parivartāyā{8 vartayā ##W.## vartāyā ##K.##} dhāraṇyā:{9 raṇyā ##K.##} pratilambho ‘bhūt | anye ca trisāhasrikalokadhātuparamāṇuraja:samā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvāvaivartyadharmacakraṃ pravartayāmāsu: | anye ca madhyamalokadhātuparamāṇuraja:samā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā vimalanirbhāsacakraṃ pravartayāmāsu: | anye ca kṡudra{10 khaḍikā ##A. Cb. W.## ḍḍika ##K. r.## khuḍḍaka.}kalokadhā- @328 tuparamāṇuraja:samā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā{1 tri ##for## aṡṭa ##in A. W.##}ṡṭajātibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau | anye caturdvīpakalokadhātuparamāṇuraja:samā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā caturjātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau | anye ca tri{2 cā ##A. W.##}catu- rdvīpakaloka{2 cā ##A. W.##}dhātuparamāṇuraja:samā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā trijātipra- tibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau | anye ca dvī{2 cā ##A. W.##}caturdvīpaka{3 pi ##K.##}lokadhātuparamāṇuraja:samā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā dvijātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃ- bodhau | anye caika{2 cā ##A. W.##}caturdvīpakalokadhātuparamāṇuraja:samā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvaikajātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau | aṡṭatrisāhasramahāsāhasraloka- dhātuparamāṇuraja:samaiśca bodhisattvairmahāsattvairimaṃ dharmaparyāyaṃ śrutvānuttarāyāṃ samyaksaṃbodhau citānyutpāditāni || atha{4 ##K. adds## khalu.} samanantaranirdiṡṭe bhagavataiṡāṃ{5 imeṡāṃ ##Cb.##} bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye prati- ṡṭhāne atha tāvadevoparivaihāyasādantarīkṡānmāndāravamahāmāndāravāṇāṃ puṡpāṇāṃ puṡpavarṡa- mabhipravrṡṭaṃ teṡu ca lokadhātukoṭīnayutaśatasahasreṡu yāni tāni buddhakoṭīnayutaśatasahasrā- ṇyāgatya{6 gatvā ##Cb.##} ratnavrkṡamūleṡu siṃhāsanopaviṡṭāni tāni{7 ##Left out in Cb.##} sarvāṇi cāvakiranti smābhyavakira- nti smābhiprakiranti sma | bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhaga- vantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvrtaṃ siṃhāsanopaviṡṭamavikiranti smā- bhyavakiranti smābhiprakiranti sma | taṃ ca sarvāvantaṃ bodhisattvagaṇaṃ tāścatasra: parṡado ‘va- @329 kiranti smābhyavakiranti smābhiprakiranti sma | divyāni ca{1 ##Left out in Cb. K.##} candanāgarucūrṇānyantarī- kṡātpravarṡanti smopariṡṭāccāntarīkṡe vaihā{2 ##MSS## ^se.}yasaṃ mahādundubhayo ‘ghaṭṭitā: praṇedurmanojñamadhura- gambhīranirghoṡā: | divyāni {1 ##Left out in Cb. K.##}ca dūṡyayugmaśatasahasrāṇyupariṡṭādantarīkṡātprapatanti sma | hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṡṭādvaihāyasamantarīkṡe samantātsarvāsu dikṡu pralambanti sma | samantāccānarghaprāptasya dhūpasya ghaṭikāsahasrāṇi ratnamayāni svayameva pravicaranti sma | ekaikasya {1 ##Left out in Cb. K.##}ca tathāgatasya ratnamayīṃ{3 narghayaṃ prāptasya ##A. W.## nargheprāptasya ##Cb.## nargheyaṃ prāptasya ##K.##} chattrāvalīṃ{4 yī lī ##Cb.##} yāvadbrahmalākoduparivai- hāyasamantarīkṡe bodhisattvā mahāsattvā dhārayāmāsu: | anena paryāyeṇa sarveṡāṃ teṡāmaprameyā- ṇāmasaṃkhyeyānāṃ{5 teṡāṃ asaṃkhyeyānāṃ ##left out in A. W.##} buddhakoṭīnayutaśatasahasrāṇāṃ te bodhisattvā mahāsattvā{6 ##From## ratna^ ##till## ^rīkṡe ##left out in Cb. K.##} ratnamayīṃ chattrāvalīṃ yāvadbrahmalokāduparivaihāyasamantarīkṡe dhārayāmāsu: | prthakaprthaggā{7 thaktairgā ##K.##}thābhinirhārairbhūtairbuddha- stavaistāṃstathāgatānabhiṡṭuvanti{8 bhisaṃstavanti ##K.##} sma || atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimā gāthā abhāṡata || āścarya dharma:{9 āścaryaprāpto ##A.##} sugatena śrāvito{10 deśito ##Cb.##} na jātu asmābhi: śrutaiṡa pūrvam | mahātmatā yādrśi nāyakānāṃ āyuṡpramāṇaṃ ca yathā anantam ||1|| @330 evaṃ ca dharmaṃ śruṇiyāna adya vibhajyamānaṃ sugatena saṃmukham | prītisphuṭā:{1 sthuyu: ##A.##} prāṇa{2 prāṇa ##K.## prāṇi ##the rest.##}sahasrakoṭyo ya aurasā lokavināyakasya ||2|| avivartiyā{3 yā ##in K. only.##} keci sthitāgrabodhau keci sthitā dhāraṇiye dharāyām | asaṅgapratibhāṇi sthitā kecit{4 ##This Pada wholly corrupt. We propose to read## sthitā asaṅgapratibhāni (##Loc. sing.##) kecit.} koṭīsahasrāya ca dhāraṇīye ||3|| paramāṇu kṡetrasya tathaiva cānye ye prasthitā uttamabuddhajñāne | kecicca jātībhi tathaiva cāṡṭabhi jinā bhaviṡyanti anantadarśina: ||4|| kecittu catvāri atikramitvā kecitribhiścaiva dvibhiśca anye | lapsyanti bodhiṃ paramārthadarśina: śruṇitva dharmaṃ imu{5 ima ##K.##}nāyakasya ||5|| kecāpi{6 cātra ##Cb. K.##} ekāya sthihitva jātyā sarvajña bhoṡyanti bhavāntareṇa | śruṇitva āyu imu{7 āyu imu ##A.## dharma ima ##Cb.## āyu imi ##K.## āyuṃ imu ##W.##} nāyakasya etādrśaṃ labdhu{8 labdhu ##A. i. e.## labdhvā; labdha ##the rest.##} phalam anāsravam ||6|| aṡṭāna kṡetrāṇa yathā rajo bhavet evāpramāṇā gaṇanāya tattakā:{9 tāntathā: ##A.## tātakā: ##W.##} | yā: {10 yā ##in all MSS.##}sattvakoṭyo hi śruṇitva dharmaṃ utpādayitvā varabodhicittam ||7|| etādrśaṃ karma krtaṃ maharṡiṇā parkāśayantenima buddhabhūmim{11 nimamagrabodhiṃ ##A. W.## nima buddhabhūmiṃ ##Cb.## mima buddhabhūmiṃ ##K.##} | anantakaṃ yasya{12 anantakalpasya ##A. W.##} pramāṇu nāsti ākāśadhātū ca yathā ‘prameya: ||8|| @331 māndā{1 ma ##K.##}ravāṇāṃ ca pravarṡi varṡaṃ bahudevaputrāṇa sahasrakoṭya: | śakrāśca brahmā yatha gaṅgavālikā ye{2 ye ##in all MSS.##} āgatā kṡetrasahasrakoṭibhi: ||9|| sugandhacūrṇāni ca candanasya agarusya cūrṇāni ca muñcamānā:{3 nā ##A. W.##} | caranti ākāśi yathaiva pakṡī abhyokirantā vidhivajjinendrān ||10|| upariṃ {4 upari ca ##A. W.## upari ##Cb.## upariṃśca ##K.##}ca vaihāyasu{5 sa ##A. W.## su ##Cb.## si ##K.##} dundubhīyo ninādayanto madhurā aghaṭṭitā: | divyāna dūṡyāṇa{6 paṡpāṇa ##Cb.##} sahasrakoṭya: kṡipanti {7 mya ##A.## ma ##Cb.## me ##K.## ne ##W.##}bhrāmenti ca nāyakānām ||11|| anarghamūlyasya ca dhūpanasya ratnāmayī ghaṭikasahasrakoṭya: | svayaṃ samantena viceru tatra pūjārtha lokādhipatisya tāyina: ||12|| uccānmahantān{8 ##MSS.## mahāntā.} ratanāmayāṃśca{9 yāntaṃ ##A.##} chattrāṇa koṭīnayutānanantān{10 tāṃ ##A.## tān ##Cb. K. W.##} | dhārantime paṇḍita bodhisattvā: avataṃsakānyāvata brahmalokāt ||13|| savaijayantāṃśca sudarśanīyān dhvajāṃśca orāpayi nāyakānām{11 dhvajasya āropita nāyakebhya: ##Cb.##} | gāthāsahasraiśca abhiṡṭuvanti {12 abhistavanti ##K. more original.##}prahrṡṭacittā: sugatasya putrā: ||14|| @332 etādrśāścaryaviśiṡṭa adbhutā vicitra drśyantimi adya nāyakā:{1 kā ##K.##} | āyuṡpramāṇasya nidarśanena prāmodyalabdhā imi sarvasattvā:{2 bodhisattvā: ##Cb.##} ||15|| vipulo ‘dya artho daśasū diśāsu ghoṡaśca abhyudgatu nāyakānām | saṃtarpitā: prāṇa{3 prāṇa ##K.## prāṇi ##the other.##}sahasrakoṭya: kuśalena bodhāya samanvitāśca{4 ##MSS. add## iti.} ||16|| atha khalu bhagavānmaitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma | yairajitāsmiṃstathāgatāyuṡpramāṇanirdeśa{5 śe ##Cb. K.##}dharmaparyāye nirdiśya{6 bhāṡyamāne ##Cb.##}māne {7 sarvai ##A. W.##}sattvairekacittotpā- dikā{8 ditāpya ##A.## dikīvya ##Cb.## dakīpya ##K.## dikāpya ##W.##}pyadhimuktirutpāditābhiśraddadhānatā vā{9 tā vā ##left out in Cb.##} krtā kiyate kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti {10 praśaviṡyantīti ##K.##} | tacchrṇu sādhu ca suṡṭhu ca manasikuru | bhāṡiṡye{11 bhāṡiṡye ‘haṃ ##in Cb. only.##} ‘haṃ yāvat{12 yāvaṃta ##A.## yāvat ##Cb.## yāvattat ##K.## yāvaṃ ##W. Here the break in O. at an end.##}puṇyaṃ- prasavantīti | tadyathāpi nāmājita kaścideva kulaputro vā kuladuhitā vānuttarāṃ samya- ksaṃbodhimabhikāṅkṡamāṇa: pañcasu pāramitāsvaṡṭau kalpakoṭīnayutasahasrāṇi caret | tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṡāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāra- @333 mitāyāṃ virahita:{1 yāmabhirahita: ##Cb.##} prajñāpārami{2 tāyāṃ ##A. Cb. W.## tayā ##K.##}tayā | yena {3 ca ##left out in K.##}cojita kulaputreṇa vā kuladuhitrā vemaṃ {4 tāya vā i ##O.##}tathā- gatāyuṡpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvaikacittotpādikāpyadhimuktirutpāditābhiśraddadhānatā{5 ddahanā ##O.##} vā krtā | asya puṇyābhisaṃskārasya kuśalā{6 kuśalamūlā ##Cb.##}bhisaṃskārasyāsau paurvaka:{7 pū ##K. O.##} puṇyābhisaṃskāra: kuśalābhisaṃskāra: pañcapāramitāpratisaṃyukto ‘ṡṭakalpakoṭīnayutaśatasahasrapariniṡpanna: śatata{8 mā ##K.## rimā ##O.##}mīmapi kalāṃ nopayāti{9 nopaiti ##Cb. K. O.##} sahasra{8 mā ##K.## rimā ##O.##}tamīmapi śata{10 ##From## śata^ ##till## nopayāti ##left out in Cb. and from## koṭī ##till## noyāti ##in O.##}sahasra{8 mā ##K.## rimā ##O.##}tamīmapi koṭīśatasahasra{8 mā ##K.## rimā ##O.##}tamīmapi koṭīnayuta{11 nayuta ##left out in W.##}sahasratamīmapi{12 ##This compound left out in K.##} koṭīnayutaśatasahasratamīmapi{13 ##In K. W. only.##} kalāṃ nopayāti saṃkhyāmapi kalāmapi{14 kalānnopaiti ##O. left out in W.##} gaṇanāmapyupamāmapyupaniṡāmapi{15 upaniśamapi ##K. left out in Cb.## upaniṡāmapi nopaiti ##O. Other MSS## upaniṡadamapi ##One MSS. has## upanisāmapi upaniṡadamapi.} na kṡamate | evaṃrūpeṇājita puṇyābhisaṃskāreṇa samanvāgata: kulaputro vā kuladuhitā vā vivartate ‘nuttarāyā: samyaksaṃbodheriti naitatsthānaṃ vidyate || @334 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthā abhāṡata || yaśca pāramitā:{1 tā ##A. W.##} pañca samādāyeha vartate | {2 maṃ ##Cb. K.##}idaṃ jñānaṃ gaveṡanto buddhajñānamanuttaram ||17|| kalpakoṭī{3 ṭi ##K.##}sahasrāṇi aṡṭau pūrṇāni yujyate | dānaṃ dadanto buddhebhya: śrāvakebhya: puna: puna: ||18|| pratyekabuddhāṃstarpento bodhisattvāna koṭiya: | khādyabhojyānnapānehi{4 nena ##Cb. K. O.##} vastraśayyāsanehi{4 nena ##Cb. K. O.##} ca ||19|| pratiśrayānvihārāṃśca vandana{5 ##All## canda.}syeha kāraṇāt | ārāmānramaṇīyāṃśca caṅkramasthānaśobhitān ||20|| {6 ##The 21st and 22nd verses are left out in A.##}etādrśaṃ daditvāna{7 tveha ##W.##} dānaṃ citraṃ bahūvidham | kalpakoṭī{8 ṭi ##W. O.##}sahasrāṇi dattvā bodhāya nāmayet ||21|| punaśca śīlaṃ rakṡeta śuddhaṃ saṃbuddhavarṇitam | akhaṇḍaṃ saṃstutaṃ vijñairbuddha{9 vijñe ##K. W.## vijñai ##Cb.## vijñairbu ##O.##}jñānasya kāraṇāt{10 kāraṇam ##W. O.##} ||22|| punaśca kṡāntiṃ bhāveta{11 veyā ##O.##} dāntabhūmau pratiṡṭhita: | dhrtimānsmrtimāṃścaiva paribhāṡā: kṡame bahū: ||23|| @335 ye copalambhikā: sattvā adhimāne pratiṡṭhitā: | kutsanaṃ ca sahetteṡāṃ buddhajñānasya kāraṇāt{1 kāraṇam ##O.##} ||24|| nityodyuktaśca vīryasmin abhiyukto drḍhasmrti: | ananyamanasaṃkalpo{2 lpā ##A.## lpo ##Cb. K. W.##} bhaveyā kalpakoṭiya{3 yo ##A. Cb.## ya: ##K.## yā ##W.## bhi: ##O.##} ||25|| araṇyavāsi{4 se ##Cb. K. O.##}tiṡṭhanto{5 ntu ##O.##} caṅkrame abhiruhya ca | styāna{6 stīna ##O.##}middhaṃ ca varjitvā kalpakoṭyo hi{7 ṭīya ##O.##} yaścaret ||26|| yaśca dhyāyī mahādhyāyī dhyānārāma:{8 ##All but O.## snāna ##and## kān.} samāhita: | kalpakoṭya: sthito dhyāyetsahasrāṇyaṡṭanūnakā:{8 ##All but O.## snāna ##and## kān.} ||27|| tena dhyānena so vīra:{9 vīro ##A. K. W.## dhīro ##Cb.##} prārthayedbodhimuttamām | ahaṃ syāmiti sarvajño{10 sarvajño kṡipra so asyā ##O.##} dhyānapāramitāṃ {11 tā ##A. Cb. W.## tāṃ ##K.##} gata: ||28|| yacca puṇyaṃ bhavetteṡāṃ niṡevitvā{12 ##All but O.## niśrayi.} imāṃ kriyām | kalpakoṭīsahasrāṇi ye pūrvaṃ parikīrtitā: ||29|| @336 āyuṃ ca mama yo śru{1 āyuṃ ca śrutvā ca me ##A.## āyuṡaṃ gatvā mama ##Cb.## āyuñca mama yo śrutvā ##K.## āyuśca śrutvā ##W.##}tvā strī vāpi puruṡo ‘pi vā | ekakṡaṇaṃ pi śraddhāti{2 hi ##A. W.##} idaṃ puṇyamanantakam ||30|| vicikitsāṃ ca varjitvā iñjitvā manyitāni{3 ijītānipitāni ##A.## iṃjitāmanyitāni ##Cb.## iñjitānmanyitāni ##K.## iji- tānyapitāni ##W.##} ca | adhimucyenmuhūrtaṃ pi phalaṃ tasyedamīdrśam ||31|| bodhisattvāśca ye bhonti caritā: kalpakoṭiya: | na te trasanti śrutvedaṃ{4 śrutvedaṃ ##A. W.## sratvemaṃ ##Cb. O.## śrutvemāṃ ##K.##}mama āyura{5 āyuma ##A. K. W.## āyura ##Cb.##}cintiyam ||32|| mūrdhena ca namasyanti ahamapyedrśo bhavet | anāgatasminnadhvāni{6 ^smi adhvāne ##O.##} tāreyaṃ prā{7 ##All but O.## tārayet.}ṇekāṭiya: ||33|| yathā śākyamunirnātha: śākyasiṃho mahāmuni:{8 narottama: ##Cb.##} | bodhimaṇḍe niṡīditvā{9 sī ##Cb. W.##} siṃhanādamidaṃ {10 ##Rather## imaṃ. ##O. has## daṃ nadī imam ##preferable,## nadī ##is appropriate##, nadet ##is not##} nadet ||34|| ahamapyanāgate {11 ne ##Cb. K.##}’dhvāni satkrta: sarvadehinām | bodhimaṇḍe niṡīditvā{12 sī ##A. Cb. W.##} {13 yu ##A. Cb. W. O.## yuṃ ##K.##}āyuṃ deśeṡya{14 nirdeśayamo ##O.##}mīdrśam ||35|| @337 adhyāśayena saṃpannā śrutādhārāśca ye narā: | saṃdhābhāṡyaṃ vijānanti kāṅkṡā{1 kākṡāṃ ##A.## kāṃkṡaṃ ##Cb.## kāṅkṡa ##O.## kākṡā ##K.## kāṃkṡān ##W.##} teṡāṃ na vidyate ||36|| punaraparamajita {2 ##Left out in K.##}ya imaṃ tathāgatāyuṡpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvāvatera{3 avataret ##left out in A.##}dadhimucyetā{4 adhimucyeta ##left out in K. O.##}- vagāhetāvabudhyeta so ‘smādaprameyataraṃ puṇyābhisaṃskāraṃ prasavedbuddhajñānasaṃvartanīyam | ka: punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śrṇuyācchrāvayedvārapedvā{5 dvāraye ##left out in K. Added## dhārāpayedvā ##in O.##} likhedvā likhāpayedvā{6 ##Left out in Cb.##} pusta- kagataṃ vā satkuryādgurukuryānmānayetpūjayetsatkārayedvā{7 ##O. has.## satkārāpayedvā.} puṡpadhūpagandhamālyavilepanacūrṇacī- varacchattradhvajapatākābhistaila{8 pradyetai ##Cb.##}pradīpairvā gandhataila{9 pradīpebhirvā ##O. left out in Cb.##}pradīpairvā bahutaraṃ puṇyābhi- saṃskāraṃ prasavedbuddhajñānasaṃvartanīyam || yadā cājita sa kulaputro vā kuladuhitā vemaṃ tathāgatāyuṡpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvādhyāśayenādhimucyate{10 dhimokṡate ##Cb.## dhimokṡyate ##K.## dhimucyati ##O.##} tadā tasyedamadhyāśayalakṡaṇaṃ veditavyaṃ yaduta{11 yadidaṃ ##Cb. K. O.##} grdhrakūṭa{12 parvata ##left out in A. W.##}parvatagataṃ māṃ dharmaṃ nirdeśayantaṃ{13 ##sic. O.## mānaṃ ##the others.##} drakṡyati bodhisattvagaṇaparivrtaṃ bodhisattvagaṇapuraskrtaṃ śrāvakasaṃghamadhyaga- tam | idaṃ ca me buddhakṡetraṃ sahāṃ lokadhātuṃ vaiḍūryamayoṃ samaprastarāṃ drakṡyati suvarṇasūtrāṡṭāpada- vinaddhāṃ ratnavrkṡairvicitritām | kūṭāgāraparibhogeṡu{14 bhogeṡu ##Cb. K. O.## cātra ##left out in Cb. K. but## cahe sahe lokadhātau ##O.##} cātra bodhisattvānnivasato drakṡyati | @338 idamajitādhyāśayenādhimuktasya kulaputrasya vā kuladuhiturvādhyāśayalakṡaṇaṃ veditavyam{1 saṃjānīyāt ##K.## saṃjñāneyāsi ##O.##} | api tu khalu punarajita tānapyahamadhyāśayādhimuktānkulaputrānvadāmi ye {2 yasta ##K.##}tathāgatasya parinirvrtasyemaṃ dharmaparyāyaṃ śrutvā na pratikṡepyantyuttari cābhyanumodayiṡyanti{3 pratinikṡipeduttari cābhyanumodet ##K.##} | ka: punarvādo ye dhārayiṡyanti vācayiṡyanti{4 yo dhārayedvācayedvā ##K.##} {5 ##From## tata^ ##till## krtvā ##left out in Cb., leaving## tathāgataṃ.}tatastathāgataṃ so ‘sena pariharati{6 parivahati ##K.##} ya imaṃ dharmaparyāyaṃ pusta- kagataṃ krtvāsena pariharati{6 parivahati ##K.##} | na me tenājita kulaputreṇa vā kuladuhitrā vā stūpā: kartavyā na vihārā: kartavyā na bhikṡusaṃghāya glānapratyayabhaiṡajyapariṡkārāstenānupradeyā{7 ##A. W. add## satkārāyā.} bhavanti | {8 ##From## tatkasya ##till## satkārā ##left out in A. W.##}tatkasya heto: | krtā me tenājita{9 ajita tena ##K.##} kulaputreṇa vā kuladuhitrā vā{10 ##All but O.## re. ##The text in O. here more prolix.##} śarīreṡu śarīrapūjā saptaratnamayāśca stūpā: kāritā yāvadbrahmalokamuccaistvenānupūrvapariṇāhena saccha- ttraparigrahā: savaijayantīkā ghaṇṭāsamudgānuratā:{11 ##O. has## chattradhvajapatākāvejayantīśatasahasrebhi: samalaṃkrtā saṃghaṭṭāsamudgaraṇitā- ni. ##A. verb## anuraṇati ##occurs Mahavastu II, 272.} teṡāṃ ca śarīrastūpānāṃ vividhā: satkārā: krtā nānā{12 vidhibhirdi ##A. W.## vidhebhirdi ##O.##}vidhairdivyairmānuṡyakai: puṡpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvai- jayantībhirvividhamudharamanojñapaṭupaṭahadundubhimahādundu{13 mahādundubhi ##left out in A. Cb. The reading in O. very different.##}bhibhirvādyatāḍaninādanirghoṡaśabdai- rnānāvidhaiśca gītanrtyalāsyaprakārairbahubhiraparimitairbahvaprameyāṇi kalpakoṭīnayutaśata- sahasrāṇi satkāra: krto bhavati | imaṃ dharmaparyāyaṃ mama parinirvrtasya dhārayitvā vācayitvā @339 likhitvā parkāśayitvā vihārā api tenājita krtā bhavanti vipulā vistīrṇā: {1 prati ##A. W.##}pragrhī- tāśca lohitacandanamayā dvātriṃśatprāsādā aṡṭatalā bhikṡusahasrāvāsā ārāmapuṡpopaśo- bhitāścaṅkramavanopetā: śayanā{2 śayyā ##O.##}sanopastabdhā: khādyabhojyānnapānaglānapratyayabhaiṡajyapariṡkārapa- ripūrṇā: sarvasukhopadhānapratimaṇḍitā: | te ca bahvaprameyā yadduta{3 ##Left out in Cb. O.##} śataṃ vā sahasraṃ vā śatasa- hasraṃ vā koṭī vā{4 koṭīrvā ##Cb.## koṭirvā ##K.## koṭyo vā ##O., with the other numbers also in plural.##} koṭīśataṃ vā koṭīsahasraṃ vā koṭīśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā{4 koṭīrvā ##Cb.## koṭirvā ##K.## koṭyo vā ##O., with the other numbers also in plural.##} | te ca{5 ##O. adds## vihārā.} mama saṃmukhaṃ śrāvakasaṃghasya niryātitāste ca mayā paribhuktā veditavyā: | ya imaṃ dharmaparyāyaṃ tathāgatasya parinarvrtasya dhārayedvā vācayedvā likhedvā lekhayedvā tadanenā- hamajita paryāyeṇaivaṃ vadāmi | na me tena parinirvrtasya dhātustūpā: kārayitavyā na saṃghapū- jā | ka: punarvādo ‘jita ya imaṃ dharmaparyāyaṃ dhārayandānena vā saṃpādayecchīlena vā kṡāntyā vā vīryeṇa vā dhyānena vā prajñayā vā saṃpādayedbaṃhutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kula- duhitā vā prasavedbuddhajñānasaṃvartanīyamaprameyamasaṃkhyeyamaparyantam | tadyathāpi nāmājitākā- śadhāturaparyanta: pūrvadakṡiṇapaścimottarādharordhvāsu dikṡu vidikṡvevamaprameyāsaṃkhyeyānsa kulapu- tro vā kuladuhitā vā puṇyābhisaṃskārānprasavedbuddhajñānasaṃvartanīyānya imaṃ dharmaparyāyaṃ dhārayedvā vācayedvā deśayedvā{6 ##Left out in Cb. K.##} likhedvā likhāpayedvā | tathāgatacaityasatkārārthaṃ cābhiyukto bhavettathāgataśrāvakāṇāṃ ca varṇaṃ bhāṡeta{7 bhāṡedvo ##K.##} bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśata- sahasrāṇi parikīrtayetpareṡāṃ ca saṃprakāśayetkṡāntyā ca saṃpādayecchīlavāṃśca bhavetkalyāṇa- dharma: sukhasaṃvāsa: kṡāntaśca bhavedāntaśca bhavenabhyasūyakaścāpagatakrodhamanaskāro ‘vyāpannama- @340 naskāra: smrtimāṃśca sthāmavāṃśca bhavedvīryavāṃśca{1 ##K. adds## bhaven.} nityābhiyuktaśca bhavedbuddhadharmaparyeṡṭyā{2 ṡṭyaṃ ##A. Cb.## ṡṭya ##K.## ṡṭyāṃ ##W.##} dhyāyī ca bhavetpratisaṃlayana{3 saṃlayana ##Cb. Other MSS have## saṃlīna; ##the reading of O. unknown.##}guruka: pratisaṃlayana{4 saṃlīna ##K.##}bahulaśca praśnaprabhedakuśalaśca bhavetpraśnakoṭīnayutaśa- tasahasrāṇāṃ visarjayitā | yasya kasyacidajita bodhisattvasya mahāsattvasyemaṃ dharmaparyāyaṃ tathāgatasya parinirvrtasya dhārayata ima{5 imamevaṃrūpā ##A. Cb. W.## imevaṃrūpā ##K.##} evaṃrūpā guṇā bhaveyurye mayā parikīrtitā: | so ‘jita kulaputro vā kuladuhitā vaivaṃ veditavyo bodhimaṇḍasaṃprasthito ‘yaṃ kulaputro vā kuladuhitā vā bodhimabhisaṃboddhuṃ{6 saṃbudhyanāya ##Cb.## saṃbudhyamānāya ##K. The reading of Cb. preferable.##} bodhivrkṡamūlaṃ gacchati | yatra cājita sa kulaputro vā kuladuhitā vā tiṡṭhedvā niṡīdedvā caṅkumedvā tatrājita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo ‘yamiti ca {7 saṃ ##K.##}sa vaktavya: sadevakena lokeneti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || puṇyaskandho aparyanto varṇito me puna: puna: | ya {8 maṃ ##Cb. K.##}idaṃ dhārayetsūtraṃ nirvrte naranāyake ||37|| pūjāśca me krtāstena dhātu{9 tū ##K.##}stūpāśca kāritā: | {10 tra ##A. W.##}ratnāmayā vicitrāśca darśanīyā: suśobhanā: ||38|| brahmalokasamā uccā {11 ##For## uccā:.}chattrāvaḍibhiranvi{12 vaḍi ##A. W.## maṇḍi ##Cb.## vaḍisamanvitā: ##K.##}tā: | pariṇāhavanta: śrīmanto vaijayantī{13 nti ##Cb. K.##}samanvitā: ||39|| @341 paṭughaṇṭāraṇantaśca{1 raṇantara ##A.## raṇataśca ##Cb.## raṇanto ca ##K. W.##} paṭṭadāmopaśobhitā: | vāteritāstathā ghaṇṭā śobhanti{2 nte ##Cb.##} jinadhātuṡu ||40|| pūjā ca vipulā teṡāṃ puṡpagandhavilepanai: | krtā vādyaiśca vastraiśca dundubhobhi: puna: puna: ||41|| madhurā vādyabhāṇḍā ca vāditā teṡu dhātuṡu | gandhatailapradīpāśca{3 paiśca ##Cb.##} dattāste pi{4 ##MSS.## hi.} samantata: ||42|| ya {5 maṃ ##A. K. W.## māṃ ##Cb.##}idaṃ dhārayetsūtraṃ kṡayakāli{6 la ##Cb.## le ##K.##}ca deśayet | īdrśī me krtā tena vividhā {7 jā ##Cb.##}pūjanantikā ||43|| agrā vihārakoṭyo pi{8 ##MSS.## hi.} bahavaścandanākāritā:{9 ##Corrupt; probably to r.## candanāmayā: ##or## candanākrtā:.} | dvātriṃśatī ca prāsādā uccaistvenāṡṭavattalā: ||44|| śayyā{10 ##MSS.## śayanā. prajña ##A.##}sanairupastabdhā: khādyabhojyai: samanvitā: | praveṇī {11 śravaṇā ##A. W.## pavanā ##Cb. K.##}praṇīta prajñaptā{11 śravaṇā ##A. W.## pavanā ##Cb. K.##} āvāsāśca sahasraśa: ||45|| ārāmāścaṅkarmā dattā: puṡpārāmopaśobhitā: | bahuucchadakā{12 kā ##A.##}ścaiva bahurūpavicitritā:{13 bahavocchedakā ##A. W.## bahuucchedanā ##Cb.##} ||46|| @342 saṃghasya vividhā pūjā krtā me {1 ##MSS.## tehi.}tena saṃmukham | ya {2 maṃ ##A. K. W. See vs. 56 and 57.## māṃ ##Cb.##}idaṃ dhārayetsūtraṃ nirvrtasmin{3 smi vi ##A. Cb. W.## sminvi ##K.##}vināyake ||47|| adhimuktisāro yo syā{4 ya: syādanto ##A.## yo ca syāt anto ##Cb.## yo cā syādato ##K.##}dato bahutaraṃ hi sa: | puṇyaṃ labheta yo {5 etat ##Cb.## etaṃ ##the rest##.}etat sūtraṃ vācellikheta vā ||48|| likhāpayennara:{6 lekhayedvā nara: ##A. W.##} kaścitsuniruktaṃ ca pustake | pustakaṃ pūjayettacca{7 pūjayetaṃ ca ##A. W.## ^yettacca ##Cb.## ^yettañca ##K.##} gandhamālyavilepanai: ||49|| dīpaṃ ca dadyādyo nityaṃ{8 dīpaṃ ca nityaṃ yo dadyā ##A. W.## ^yo dadyāṅga^ ##K.##} gandhatailasya pūritam{9 tāṃ ##A. W.##} | jātyutpalā{10 tpalaiśca mu^ ##A. K. W.## tpalātamu^ ##Cb.##}timuktaiśca prakaraiścampakasya ca ||50|| kuryādetā{11 kuryācca etā ##Cb.##}drśīṃ pūjāṃ pustakeṡu ca yo {12 yo tata: ##A. Cb.##}nara: | bahu prasavate puṇyaṃ pramāṇaṃ yasya no bhavet ||51|| yathaivākāśadhātau hi pramāṇaṃ nopalabhyate | diśāsu daśasū{13 su ##A. W.##} nityaṃ puṇyaskandho 'yamīdrśa: ||52|| @343 ka: punarvādo yaśca syātkṡānto dānta: samāhita: | śīlavāṃścaiva dhyāyī ca pratisaṃlāna{1 ##MSS.## lī ##Cp. Pali patisallana.##}gocara: ||53|| akrodhano apiśunaścaityasmin{2 naścaityesmiṃ ##A. Cb. W.## no caityasmiṃ ##K.##}gaurave sthita: | bhikṡūṇāṃ praṇato nityaṃ nādhimānī na cālasa: ||54|| prajñāvāṃścaiva dhīraśca praśnaṃ prṡṭo na kupyati | anulomaṃ {3 maśca ##K.##}ca deśeti krpā{4 krpā ##A. K. W.## krtā ##Cb.##}buddhī ca {5 prī ##A. Cb. W.## prā ##K.##}prāṇiṡu ||55|| ya{6 yadī ##Cb. K. W.##}īdrśo bhavetkaścidya: sūtraṃ dhārayedidam{7 didaṃ ##A. Cb. W.## dimaṃ ##K.##} | na tasya puṇyaskandhasya pramāṇamupalabhyate ||56|| yadi kaścinnara: paśyedīdrśaṃ dharmabhāṇakam | dhārayantamidaṃ sūtraṃ kuryādvaitasya satkri{8 saṃ kri ##A. Cb.## sankri ##K.## sa kri ##W.##}yām ||57|| divyaiśca puṡpaistatha okireta divyaiśca vastrairabhicchādayeta | mūrdhena vanditva ca tasya pādau tathāgato ‘yaṃ janayeta saṃjñām ||58|| drṡṭvā ca taṃ cintayi tasmi{9 tasmiṃ ##K.##} kāle gamiṡ{10 tī ##Cb. Better## ti.}yate eṡa drumasya mūlam{11 laṃ ##Cb.## le ##the others.##} | budhyiṡ{12 buddhisya ##A. W.##}yate bodhimanuttarāṃ śivāṃ hitāya lokasya sadevakasya ||59|| @344 yasmiṃśca so caṅkrami tādrśo vidu:{1 dū ##A. K. W.## du: ##Cb.##} tiṡṭheta vā yatra niṡīdayedvā | śayyāṃ ca kalpeya {2 thaṃ ##K.##}kahiṃci dhīro bhāṡantu gāthāṃ pi tu eka sūtrāt{3 sūtrāṃ ##A. W.## sūtraṃ ##K.##} ||60|| yasmiṃśca stūpaṃ{4 tasmiṃśca stūpāṃ ##A. K. W.##} puruṡottamasya kārāpayeccitra sudarśanīyam | uddiśya buddhaṃ bhagavanta nāyakaṃ pūjāṃ ca citrāṃ tahi kārayettathā ||61|| mayā sa bhukta: prthivīpradeśo mayā svayaṃ caṅkramitaṃ ca tatra | tatropaviṡṭo ahameva cāsyāṃ{5 ca syāṃ #A. W.## cāsya ##Cb.## ca syād ##K.##} yatra sthita: so {6 ve ##A. W.##}bhavi buddhaputra:{7 ^tra iti ##MSS.##} ||61|| || iti śrīsaddharmapuṇḍarīke dharmaparyāye puṇyaparyāyaparivarto nāma ṡoḍaśama: {8 saptaśama: ##Cb.##} || @345 ##XVII.## atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametdavocat | yo bhagavannimaṃ dharmapa- ryāyaṃ deśyamānaṃ śrutvānumodet{1 modayeta ##Cb.##}kulaputro vā kuladuhitā vā kiyantaṃ{2 ##Erroneously for## kiyat.} sa bhagavankulaputro vā kuladuhitā vā puṇyaṃ prasavediti{3 prasavatīti ##Cb.## prasaviṡyatīti ##K.##} || atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimāṃ gāthāmabhāṡata || yo nirvrte mahāvīre śrṇuyātsūtramīdrśam | śrutvā cābhyanumodeyā kiyantaṃ kuśalaṃ bhavet{5 bhavediti ##Cb. K.##} ||1|| atha khalu bhagavānmaitreyaṃ bodhisattvaṃ mahāsattvametadavocat | ya: kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvrtasyemaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śrṇu- yādbhikṡurvā bhikṡuṇī vopāsako vopāsikā vā vijñapuruṡo vā kumārako vā kumārikā vā śrutvā cābhyanumodet{6 modayet ##Cb.## modet ##K.##} | sacettato{7 sa ca tato ##Cb. K.##} dharmaśravaṇādutthāya prakrāmetsa ca vihāragato vā grha- gato vāraṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tānhetūṃstāni kāra- ṇāni taṃ dharmaṃ yathāśrutaṃ {8 ##Left out in Cb.##} yathodgrhītaṃ yathābala{9 ##MSS. but K.## śruta.}maparasya sattvasthācakṡīta{10 kṡet ##K.##} māturvā piturvā @346 jñātervā saṃmoditasya{1 kasya ##Cb. K.##} vānyasya vā saṃstutasya{2 ##MSS. add## vāsaṃstutasya.} kasyacitso ‘pi yadi śrutvānumodet{3 det | anu ##K. The others have## detā.} anu- modya ca punaranyasmā{4 smai ##A. Cb. K. W.##} ācakṡīta{5 t ##K.##} | so ‘pi yadi{6 pi taṃ ##A. K.##} śrutvānumodeta anu{7 det ##A. W.## dedanu ##K.##}modya ca so ‘pyaparasmā{4 smai ##A. Cb. K. W.##} ācakṡīt{5 t ##K.##} | so ‘pi taṃ śrutvānumodet{8 deta ##A.## det ##K. W.## dayet ##Cb.##} | ityanena paryāyeṇa yāvatpañcāśatparaṃparayā | atha khalvajita yo ‘sau pañcāśattama: puruṡo bhavetparaṃparā sa {9 bhavet paraṃ vā 'nu ##Cb.##}cānumodakastasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvānu{10 rvā anyatamā anu ##A. W.##}modanāsahagataṃ puṇyābhisaṃskāramabhinirdekṡyāmi | taṃ śrṇu sādhu ca suṡṭhu ca manasikuru | bhāṡiṡye ‘haṃ te || tadyathāpi nāmājita caturṡu lokadhātuṡvasaṃkhyeyaśatasahasreṡu ye sattvā: santa:{11 samanta: ##W.##} saṃvi- dyamānā: ṡaṭsu gatiṡūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vaupapādukā vā rūpiṇo vārūpiṇo vā saṃjñino vāsaṃjñino vo naiva saṃjñino vā nāsaṃjñino vāpadā vā dvipadā vā cataṡpadā vā bahupadā vā yāvadeva sattvā: sattvadhātau saṃgra{12 sattvasaṃgrahaṃ ##Cb.##}hasamavasaraṇaṃ gacchanti | atha{13 ##K. adds## khalu.} kaścideva puruṡa: samutpadyeta{14 dyata: ##A. W.## dyet ##K.##} puṇyakāmo hitakāmastasya satvakāyasya sarva{15 kāma: | yasya tasya sattvasya kāma ##Cb.## kāmo yastasya ^kāma ##K.##}krīḍārati- @347 paribhogāniṡṭānkāntānpriyānmanāpā{1 manāpādaṃ ##Cb.##}ndadyāt | ekaikasya {2 ##Cb. adds## ca.}sattvasya jambudvīpaṃ paripūrṇaṃ dadyā- tkāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpya{3 rūpya ##Left out in Cb. K.##}maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍānaśvarathago- ratha{4 goṇaratha ##K. left out in W.##}hastirathāndadyātprāsādānkūṭāgārān | anena paryāyeṇājita sa puruṡo dānapatirmahā- dānapati:paripūrṇānyaśotiṃ varṡāṇi dānaṃ dadyāt | atha khalvajita sa puruṡo dānapatirma- hādānapatirevaṃ cintayet | ime khalu sattvā: sarve mayā krīḍāpitā ramāpitā:{5 ##All but K.## krīḍitā ramitā:.} sukhaṃ jīvā- pitā:{6 jīvitā.} | ime ca te bhavanta: sattvā valinā: palitaśiraso jīrṇavrddhā mahallakā aśītiva- rṡikā{7 rṡa ##Cb. K.##} jātyābhyāśībhūtāścaite kālakriyāyā: | yannvahametāṃstathāgatapravedite dharmavinaye 'vatārayeyamanuśāsayeyam | atha khalvajita sa puruṡastānsarvasattvānsamādāpayetsamādāpayitvā {8 ##Left out in K.##}ca tathāgatapravedite{9 ta ##A. W.##} dharmavinaye 'vatārayedbrāhayet | tasya te sattvāstaṃ ca dharmaṃ śrṇuyu: śrutvā caikakṡaṇenaikamuhūrtenaikalavena{10 ##Cb. K. put## lava ##before## muhūrta, ##while A. leaves out## ekakṡaṇa.} sarve srotaāpannā: syu: sakrdāgāmino 'nāgāmino {11 ##Left out in Cb. K.##} 'nāgā- miphalaṃ prāpnuyuryāvadarhanto bhaveyu: kṡīṇāsravā dhyāyino mahādhyāyino ‘ṡṭavimokṡadhyāyina: | tatkiṃ manyase ‘jita api {12 bahu ##insead of## api nu ##in Cb. K.##}nu sa puruṡo dānapatirmahādānapatistatonidānaṃ bahu{13 ##Left out in Cb. K. while W. reads## bahutaraṃ.} puṇyaṃ prasavedaprameyamasaṃkhyeyam{14 iti ##added in all but Cb. K.##} | evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat | eva- @348 metadbhagavannevametatsugata | anenaiva tāvadbhagavankāraṇena sa puruṡo dānapatirmahādānapatirbahu puṇyaṃ prasavedyastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ{1 dhānāni ##Cb.##} dadyātka: punarvādo yaduttaryarhattve{2 ttara arhatve ##A.## ttaryahatve ##Cb. K.## ttare arhatve ##W. Perhaps the true reading is## ya uttaryarhattve.} pratiṡṭhā- payet || evamukte bhagavānajitaṃ bodhisattvaṃ mahāsattvametadavocat | ārocayāmi te 'jita prativedayāmi yaśca sad ānapatirmahādānapati: puruṡaścaturṡu lokadhātuṡvasaṃkhyeyaśatasahasreṡu sarvasattvānāṃ sarvasukhopadhānai: pari{3 ca ##K.##}pūryārhattve pratiṡṭhāpya puṇyaṃ prasavet{4 prasavati ##Cb. K.##} paśca{5 yacca ##A. W.##} pañcāśattama:{6 śatima: ##Cb. K.##} puruṡa: paraṃparāśravānugata: śravaṇeneto dharmaparyāyādekāmapi gāthāmekapadamapi śrutvānumodeta{7 dayet ##Cb.## dyet ##K.##} | {8 yaścai ##Cb.##}yaccai- tasya puruṡasyānumodanāsahagataṃ puṇyakriyāvastu yacca{9 yaśca ##Cb.##} tasya puruṡasya dānapatermahādānapa- terdāna{10 mahādānapater ##and## sahagatamarhattvaṃ pratiṡṭhāpanā ##left out in Cb. K.##}sahagatamarhattvaṃ pratiṡṭhāpanāsahagatapuṇyakriyāvastvidameva tato bahutaraṃ yo ‘yaṃ puruṡa: pañcāśattamastata: puruṡa: paraṃparāta ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvānumodet{11 dayet ##Cb.##} | asyā{12 bhyā ##W.##}numodanāsahagatasyājita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasyānumodanāsaha- gatasyāgrata: asau pauraviko dānasahagataścārhattvapratiṡṭhāpanā{13 ṡṭhāpya ##Cb.##}sahagataśca puṇyābhisaṃskāra: @349 śata{1 mā ##K. the same in similar words below.##}tamīmapi kalāṃ nopapāti{2 nopaiti ##Cb.##} sahasratamīmapi śatasahasratamīmapi koṭīamīmapi koṭī- śatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti{3 payeti ##Cb.##}saṃkhyāmapi kalanāmapi gaṇanāmapyupamāmapyupaniṡada{4 ##Cp. p. 333, footnote 15.##}mapi na kṡamate | eva- maprameyamasaṃkhyeyamajita so ‘pi tāvat{5 upaniṡām ##etc. From## pañcā ##till## śraveṇa ##left out in K. Preferable.}pañcāśattama: paraṃparāśraveṇa puruṡa ito dharmaparyāyādantaśa ekagāthāmapyekapadamapyanumodya ca puṇyaṃ prasavati{6 prasuyate ##A. W.##} | ka: punarvādo ‘jita yo{7 ##Left out in K.##}’yaṃ mama saṃmukha- mimaṃ dharmaparyāyaṃ śrṇuyācchrutvā cābyanumodet{8 dayet ##Cb.##} | aprameyataramasaṃkhyeyataraṃ tasyāhamajita taṃ puṇyābhisaṃskāraṃ vadāmi || ya: khalu punarajitāsya dharmaparyāyasya śravaṇārthaṃ kulaputro vo kuladuhitā vā sva- grhānniṡkramya vihāraṃ gacchet | sa ca gatvā tasminnimaṃ dharmaparyāyaṃ muhūrtakamapi śrṇuyā- tsthito vā niṡaṇṇo vā sa sattvastanmātreṇa puṇyābhisaṃskāreṇa krtenopacitena jātivi- nivrtto dvitīye samucchraye dvitīya ātmabhāvaprati{9 pratisaṃlobhe goṇarathānāṃ ##K.##}lambhe gorathānāṃ lābhī bhaviṡyatyaścara- thānāṃ{10 ##Cb. adds## lābhī bhaviṡyati.} hastirathānāṃ{10 ##Cb. adds## lābhī bhaviṡyati.} śivikānāṃ goyānānāmrṡa{11 śivikānāṃ yānānāṃ nāvāṃ yānānām ##A.## śivikāyānānāṃ goyānānāṃ ##Cb.## śivikāyānānāṃ nauyanānāṃ ##K.## śivikānāṃ nāvānāṃ ##W.##}bhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṡyati | sacetpunastatra dharmaśravaṇe muhūrtamātramapi niṡadyemaṃ dharmaparyāyaṃ śrṇuyātparaṃ vā niṡādayedāsana{12 niṡīdāpayet āsana ##K. a more original reading.##}saṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhavi- @350 {1 bhavati ##K.##}ṡyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām | sacetpunarajita kaścideva kulaputro vā kuladuhitā vāparaṃ puruṡamevaṃ vadedāgaccha tvaṃ bho: puruṡa saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ śrṇuṡva sa ca puruṡastasya tāṃ protsāhanāmāgamya yadi muhūrtamātramapi śrṇuyātsa sattvastena protsāhena kuśalamūlenābhisaṃskrtena dhāraṇīpratilabdhairbodhisattvai: sārdhaṃ samava- dhānaṃ pratilabhate | ajaḍaśca bhavati tīkṡṇendriya: prajñāvānna tasya jātiśatasahasrairapi pūti- mukhaṃ bhavati na durgandhi | nāpyasya jihvārogo bhavati na mukharogo bhavati | na ca śyāma- danto bhavati n aviṡamadanto bhavati na pītadanto bhavati na du:saṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṡṭho bhavati nābhya{3 pratisārita ##K.##}ntaroṡṭho na prasāritoṡṭho na khaṇḍoṡṭho na vaṅkoṡṭho na krṡṇoṡṭho na vībhatsoṡṭho bhavati | na cipiṭanāso bhavati vavakranāso bhavati | na dīrghamukho bhavati na vaṅkamukho bhavati na krṡṇamukho bhavati nāpriyadarśanamukha: | api tu khalvajita sūkṡmasujātajihvādantoṡṭho bhavatyāyatanāsa: praṇīta{4 proṇita ##K. var. readings are## praṇīta. ##and## prīṇa. ##The true r. doubtful.##}mukhamaṇḍala: subhrū: muparinikṡiptalalāṭo bhavati | suparipūrṇapuruṡavyañjanapratilābhī ca bhavati | tathāgataṃ {5 taścā ##Cb.##}cāvavādānuśāsakaṃ pratilabhate kṡipraṃ ca buddhairbhagavadbhi: saha samavadhānaṃ pratilabhate | paśyā{6 yāsyā ##A. Cb. W.## paśyā ##K.##}- jitaikasattvamapi nāmotsāhapitveya{7 iyat ##K.## iyantaṃ (##a prakrit form) the rest.##}tpuṇyaṃ prasavati{8 prasūyate ##B.##} | ka: punarvādo ya: satkrtya śrṇuyātsa- tkrtya vācayetsatkrtya deśayetsatkrtya parkāśayediti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || @351 pañcā{1 si ##A. B. Cb. W.## śi ##K.##}śimo yaśca paraṃparā{2 yaṃ ##K.##}yāṃ sūtrasyimasya{3 sūtraśyimasya ##K.## sūtrāṇi tasya ##W.##} śrṇutekagāthām | anumodayitvā {4 anumodi śrutvā ##B. Cb. K.##} ca prasannacitta:{5 tto: ##A.## tta: ##C.## ttā: ##Cb.## tto ##K.##} śrṇuṡva puṇyaṃ bhavi ya{6 bhava yā ##B.## bhaviṡya ##K.##}ttakaṃ tat ||2|| sa caiva puruṡo bhavi dānadātā sattvāna koṭīnayuteṡu nityam | ye pūrvamaupamyakrtā mayā vai tānsarvi tarpeya aśītivarṡān{7 varṡaṃ ##A. W.##} ||3|| so drṡṭva teṡāṃ ca jarāmupasthitāṃ valī ca kha{8 ##MSS.## khalī.}llī ca śiraśca pāṇḍaram | hāhādhimuṡyanti hi{9 dhimucyanti mi ##K.##} sarvasattvā yannūna dharmeṇa hu ovadeyam ||4|| so teṡa dharmaṃ vadatīha paścānnirvāṇabhūmiṃ ca prakāśayeta | sarve bhavā: phenamarīcikalpā nirvidyathā {10 sarvi ##A. W.##}sarvabhaveṡu kṡipram ||5|| te sarva{11 sarvi ##A. Cb. W.## sarva ##B. K.##}sattvāśca śruṇitva dharmaṃ tasyaiva dātu: puruṡasya antikāt | arhantabhūtā bhavi ekakāle kṡīṇāsravā antimadehadhāriṇa: ||6|| puṇyaṃ{12 ato ##K. W.##} tato bahutaru tasya hi syātparaṃparāta:{13 parādyo ##A. W.##} śruṇi{14 ##Read## śruṇiyeka ?} ekagāthām | anumodi vā yattaku tasya puṇyaṃ kala{15 ##kalāṃ ##A. W.##} puṇyaskandha: purimo na bhoti ||7|| @352 evaṃ bahu tasya bhaveta puṇyaṃ anantakaṃ yasya pramāṇu nāsti | gāthāṃ pi śrutvaika paraṃparāyaṃ kiṃ vā puna: saṃmukha yo śruṇeyā ||8|| yaścaikasattvaṃ pi vadeya tatra protsāhaye gaccha śrṇuṡva dharmam | sudurlabhaṃ sūtramidaṃ hi bhoti kalpāna koṭīnayutairanekai: ||9|| sa cāpi protsāhitu tena sattva: śruṇeya sūtrema{1 tu ##A. W.## ya ##B.## ṡu ##Cb.## ma ##K. (i. e.## satrūmimaṃ)}. muhūrtakaṃ pi | tasyāpi dharmasya phalaṃ śrṇohi mukharoga tasya{2 tasye ##A.## tasyo ##B.## tasyā ##Cb.## tasya ##K. W.##} na kadāci bhoti ||10|| jihvāpi tasya{3 tasyo ##B.##} na kadāci du:{4 te ##K.## ta: ##W.##}khati na tasya dantā patitā bhavanti | śyāmātha pītā viṡamā ca jātuṃ bībhatsitoṡṭho na ca jātu bhoti ||11|| kuṭilaṃ ca śuṡkaṃ ca na jātu dīrghaṃ mukhaṃ na chadhvaṃ sya{5 cchatvaṃ sa ##A.## cchidhvaṃ sya ##B.## cchivati ##Cb.## cchidhvaṃ si ##K.## cchita sya ##W. We cannot guess what is meant.##} kadāci bhoti | susaṃsthitā nāma tathā lalāṭaṃ dantā ca oṡṭho mukhamaṇḍalañca ||12|| priyadarśano bhoti sadā narāṇāṃ pūtiṃ ca vaktraṃ na kadāci bhoti | yathotpalasyeha sadā sugandhi: pravā{6 pravāya ##A. K## pravayate ##B.## pravāyate ##Cb.## pradāya ##W.##}yate tasya mukhasya{7 vadanasya ##A. K. W.## mukhasya ##B. Cb.##} gandha: ||13|| grhādvihāraṃ hi vrajitva dhīro gaccheta sūtraṃ śravaṇāya etat | gatvā ca so tatra śrṇonmu{8 śrṇo mu ##A.## śrṇonmu ##B.## śrṇotha ma ##Cb.## śrṇotmu ##K.## śrṇota mu ##W.##}hūrtaṃ prasannacittasya phalaṃ śrṇotha ||14|| @353 sugauru tasya{1 tasyo ##A. B. W.##} bhavatetma{2 tma ##for## ātma.}bhāva: pariyāti ca{3 co ##A. W.##} aśvarathehi dhīra: | hastīrathāṃśca abhiruhya uccānnatanehi citrānanu{4 tu ##A. B. Cb. W.## nu ##K.##}caṅkrameyā ||15|| vibhūṡitāṃ so śivikāṃ labheta narairanekairiha vāhāmānām | gatvāpi dharmaṃ śravaṇāya tasya phalaṃ śubhaṃ bhoti ca evarūpam ||16|| niṡadya cāsau pariṡāya tatra śuklena karmeṇa krtena tena | śakrāsanānāṃ bhavate sa lābhī brahmāsanānāṃ ca nrpāsanānām{5 ##MSS. add## iti.} ||17|| || iti śrīsaddharmapuṇḍarīke dharmaparyāye ‘numodanāpuṇyanirdeśaparivarto nāma sapta- daśama: {6 varto ‘ṡṭādaśama: ##Cb.##} || @354 ##XVIII.## atha khalu bhagavānsatatasamitābhiyuktaṃ bodhisattvaṃ mahāsattvamāmantrayāmāsa{1 yāmāsa ##A. Ca. Cb. K.## yate sma ##B. W.##} | ya: kaści- tkulaputra imaṃ{2 tro ##Cb.##} dharmaparyāyaṃ dhārayiṡyati vācayiṡyati{3 ##Left out in Cb.##} vā deśayiṡyati vā likhiṡyati vā | sa kulaputro vā kuladuhitā vā{4 kuladuhitā vā ##left out in B. Cb.## vā kula^ vā ##left out in K.##}ṡṭau cakṡurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate ‘ṡṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate ‘ṡṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate | tasyaibhirbahu- bhirguṇaśatai: ṡaḍindriyagrāma: pariśuddha: supariśuddho bhaviṡyati {5 bhavati ##Cb.##} | sa evaṃ pariśuddhena cakṡuri- ndriyeṇa prākrtena māṃsacakṡuṡā mātāpitrsaṃbhavena trisāhasramahāsāhasrāṃ{6 srāṃ ##A. W.## sraṃ ##B. Cb.## sroṃ ##K.##} lokadhātuṃ sāntarba- hi: saśailavanaṡaṇḍāma{7 ṡaṇḍāṃ adha: ##K.## ṡaṇḍama ##the others.##}dho yāvadavīciṃ mahānirayamupādāyopari ca yāvadbhavāgram | tatsarvaṃ drakṡyati prākrtena māṃsacakṡuṡā ye ca{8 ##B. adds.## sa.} tasminsattvā upapannāstānsarvāndrakṡyati karmavipākaṃ ca teṡāṃ jñāsyatīti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || ya imaṃ sūtra bhāṡeta parṡāsu ca viśā{9 sā ##A. B. Ca. W## ṡā ##Cb.## śā ##K.##}rada: | anolīna: prakāśeyā guṇāṃstasya{10 guṇāstasya ##A. B. Ca. Cb. W.## guṇantasya ##K.##} śrṇuṡva me ||1|| @355 aṡṭau guṇaśatāstasya cakṡuṡo bhonti sarvaśa: | yenāsya vima{1 vimatiṃ ##A.## vimalaṃ ##B. K. W.## vimāna ##Cb.##}laṃ bhoti śuddhaṃ cakṡuranāvilam ||2|| sa māṃsacakṡuṡā tena mātāpitrkasaṃbhunā | paśyate lokadhātvemāṃ saśailavanakānanām{2 sarvānsāntaravāhirāṃ ##K.##} ||3|| meruṃ sumeru{3 sumeruṃ ##A. B. Cb. W.## sumeruṃ meru ##K.##} sarvā ca{4 sarvāśca ##in all MSS. but## cakravāla ##is of the neuter gender.##} cakravāḍā sa paśyati | ye cānye parvatā: khaṇḍā:{5 puṡṭā: ##B.## parvatāghuṡṇā: ##K.##} samudrāṃścāpi paśyati ||4|| yāvānavīci heṡṭena bhavāgraṃ copariṡṭata:{6 ṡṭhitāṃ ##A. B.## ṡṭhitam ##the rest.##} | sarvaṃ sa paśyate {7 dhī ##B.##}vīro māṃsacakṡu sya{8 sya ##Cb. K.##} īdrśam ||5|| na tāva divyacakṡu sya{9 sya ##A. Cb. K. W.##} bhoti no cāpi jāyate{10 sya ##A. B. W.## jānati ##K.##} | viṡayo māṃsacakṡu{11 sya ##A. K.##}ṡya bhavettasyāyamīdrśa:{12 śam ##Cb. All add## iti.} ||6|| punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vemaṃ dharmaparyāyaṃ saṃprakā- śayamāna: pareṡāṃ ca saṃśrāvayamāna{13 vayan tai ##B. K.##}stairdvādaśabhi: śrotraguṇaśatai: samanvāgata: | ye trisāhasrama- @356 hāsāhasrā{1 sre ##B. Cb.##}yāṃ lokadhātau vividhā: śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahi: | tadyathā hastiśabdā{2 ##Left out in B. Cb.##} 1 vāśvaśabdā 2 voṡṭra{3 vā hasti ##instead of## voṡṭra ##in B. Cb.##}śabdā{4 ##Left out in K.##} 3 vā gośabdā 4 vā- jaśabdā{5 ##Put after## jana^ ##in B.##} 5 vā janapadaśabdā{6 ##Left out in Cb. W.## pada ##left out in K.##} 6 vā{6 ##Left out in Cb. W.## pada ##left out in K.##} rathaśabdā 7 vā rudita{7 di ##left out in Cb.##}śabdā 8 vā śokaśabdā 9 vā bhairavaśabdā 10 vā śaṅkhaśabdā{8 ##Left out in K.##} 11 vā{8 ##Left out in K.##} ghaṇṭāśabdā 12 vā paṭahaśabdā{9 ##In B. Cb. K.##} 13 vā{9 ##In B. Cb. K.##} bherīśabdā 14 vā krīḍāśabdā 15 vā gītaśabdā 16 vā nrtya{10 uṡṭra ##B. Cb. K.##}śabdā 17 vā tūryaśabdā{11 ##Left out in B. Cb. K.##} 18 vā{11 ##Left out in B. Cb. K.##} vādya- śabdā 19 vā strīśabdā 20 vā puruṡaśabdā 21 vā dārakaśabdā 22 vā dārikāśabdā 23 vā dharmaśabdā 24 vādharmaśabdā 25 vā sukhaśabdā 26 vā du:khaśabdā{12 ##Left out in Cb.##} 27 vā {12 ##Left out in Cb.##} bāla{13 vāna ##Cb.##}śabdā 28 vāryaśabdā 29 vā manojñaśabdā 30 vāmanojñaśabdā{14 ##Left out in Cb. W.##} 31 vā{14 ##Left out in Cb. W.##} devaśabdā 32 vā nāgaśabdā 33 vā yakṡaśabdā 34 vā rākṡasaśabdā{15 ##B. Cb. K. W.##} 35 vā{15 ##B. Cb. K. W.##} gandharvaśabdā 36 vāsuraśabdā 37 vā garuḍaśa- bdā 38 vā kiṃnaraśabdā 39 vā mahoragaśabdā 40 vā manuṡyaśabdā 41 vāmanuṡyaśabdā 42 @357 vāgni{1 aśi ##Cb.##}śabdā 43 vā vāyuśabdā{2 vāyu ##is put after## udakaṃ ##in B. Cb. K.##} 44 vodakaśabdā 45 vā{3 mahāsamudraveśaśabdā vā grā ##O.##} grāmaśabdā 46 vā nagaraśabdā 47 vā bhikṡuśabdā{4 janapadaśabdā vā upāsikāśabdā vā śrā^ ##O.##} 48 vā śrāvakaśabdā 49 vā pratyekabuddhaśabdā 50 vā bodhisattvaśabdā 51 vā tathāgataśabdā 52 vā | yāvanta: kecittrisāhasramahāsāhasrāyāṃ{5 sre ##B.## sra ##Cb.##} lokadhātau sāntarbahi: śabdā niścaranti | tāñśabdāṃstena{6 tāṃ sarvāntena ##K. O.##} prākrtena pariśuddhena{7 ##Left out in B. Cb. K.##} śrotrendriyeṇa śrṇoti | na ca tāvaddivyaṃ śrotramabhinirharati teṡāṃ{8 ##K. adds## ca, ##Cb. leaves## teṡāṃ ##out##.} teṡāma% ca sattvānāṃ rutānyavabudh{9 ##K. adds## teṡāñca teṡāñca satvānāṃ rutāni.}yate vibhāvayati vibha- jati tena ca prākrtena śrotrendriyeṇa teṡāṃ teṡāṃ ca{10 teṡāṃ ca ##left out in K.##} sattvānāṃ rutāni śrṇvatastasya{11 śrṇvaṃti || tasya ##A.## śrṇvaṃtastasya ##B.## śrṇvaṃtestasya ##Cb.## śrṇvati: tasya ##W.## śrṇvato na tasya ##O.##} tai: sarvaśabdai: śrotrendriyaṃ nābhibhūyate | evaṃrūpa: satatasamitābhiyukta tasya bodhisattvasya mahā- sattvasya śrotrendriyapratila{12 saṃ ##for## prati ##in K.##}mbho bhavati na ca tāvaddivyaṃ śrotramabhinirharati || idamavocadbhagavānidaṃ{13 vi ##A. W.##} vaditvā sugato hyathāparametaduvāca śāstā || śrotrendriyaṃ tasya viśuddhu bhoti anāvilaṃ prākrtakaṃ ca tāvat | vividhānhi{14 dhāṃ hi ##A. B. K. W.## dhā hi ##Cb##.} śrṇoti{15 śrṇo ##A.## śrṇotha ##K. The verse faultive; by reading## nānāvidhānhi sa śrṇoti ##one may restore the metre, but such a reading is but a makeshift. O. has, equally faultive## vividhaṃ ca yena śruṇotāha (##original text## suṇotīha) śabdāniha loka- dhātūya hi aśeṡato ya (##r.## ye).}śabdāniha lokadhātau hi aśeṡato ye ||7|| @358 hastīna aśvāna śrṇoti{1 nā ##W.##} śabdānrathāna goṇā{2 ajeḍa ##A. B. Cb.## ‘jaḍa ##W.## gajaḍa ##K.##}na ajaiḍa{3 co ##A. W.##}kānām | bherīmrdaṅgāna sughoṡakānāṃ vīṇāna veṇūnatha vallakīnām ||8|| gītaṃ manojñaṃ madhuraṃ śrṇoti na cāpi so sajjati tatra dhīra: | manuṡyakoṭīna śrṇoti śabdānbhāṡantiṃ yaṃ yaṃ ca yahiṃ yahiṃ te ||9|| devāna co nitya śrṇoti śabdāngītasvaraṃ ca{4 kroñcamorā: ##O.##} madhuraṃ manojñam | puruṡāṇa istrīṇa rutāni cāpi tatha dārakāṇāmatha dārikāṇām ||10|| ye parvateṡveva guhānivāsī kalaviṅkakā kokilabarhiṇaśca{5 na ##B. Cb. K.##} | pakṡīṇa ye jīvakajīvakā hi teṡāṃ ca valgū śrṇute hi śabdān ||11|| narakeṡu ye vedana{6 śrṇoti ##A. W.##} vedayanti sudāruṇāṃścāpi karonti śabdān | āhāradu:khairavapīḍitānāṃ yānpreta kurvanti tathaiva śabdān ||12|| asurāśca ye sāgaramadhyavāsino mucya{7 ##Read## muñcanti.}nti ghoṡāṃstatha cānyamanyān | sarvānihastho sa hi dharmabhāṇaka: śrṇoti śabdānna ca otarīyati{8 ##A mistake for## ottharīyati.} ||13|| tiryāṇa yonīṡu rutāni yāni anyonyasaṃbhāṡaṇa{9 ##Read## ta: ##or## to, ##Abl. e.##}tāṃ karonti | iha sthitastānapi so śrṇoti vividhāni śabdāni bahūvidhāni ||14|| @359 ye brahmaloke nivasanti devā akaniṡṭha ābhāsvara ye ca devā:{1 ##This quarter is left out in A.##} | ye cānyamanyasya karonti ghoṡān śrṇoti tatsarvamaśeṡato ‘sau ||15|| svādhyāya kurvantiha ye ca bhikṡava: sugatāniha śāsani pravrajitvā | {2 pariṡāsayaṃ ##K.## parṡāmupa ##others.##}parṡāsu ye deśayate ca{3 ##Left out in K.##} dharmaṃ teṡāṃ pi {4 pi ##K.## ca ##the rest.##} śabdaṃ śrṇute sa nityam ||16|| ye bodhisattvāściha lokadhātau svādhyāya kurvanti paraspareṇa | saṃgīti dharmeṡu ca{5 cā yo ##Cb.##} ye karonti śrṇoti śabdānvividhāṃśca teṡām ||17|| bhagavānyi buddho naradamyasārathi: parṡāsu dharmaṃ bruvate yama{6 da ##K.##}gram | taṃ cāpi so śrṇ{7 ṇo ##A.##}vati ekakāle yo bodhisattvo imu sūtra dhārayet{8 vrūyāt ##K.##} ||18|| sarve trisāhasri imasmi kṡetre ye sattva kurvanti bahūṃ pi śabdān | abhyantareṇāpi{9 tha ##K.##} ca bāhireṇa avīciparyanta bhavāgramūrdhvam ||19|| sarveṡa sattvāna śrṇoti śabdānna cāpi śrotraṃ uparudhyate ‘sya | ṡaḍindriyo jā{10 ya ##Cb. K.##}nati sthānasthānaṃ śrotendriyaṃ prākrta{11 ti ##A. Cb.##}kaṃ hi tāvat ||20|| na ca tāva divyasmi karoti yatnaṃ prakrtya{12 ti ##A.##} saṃtiṡṭhati śrotrametat | sūtraṃ hi yo dhārayate viśārado guṇā sya etādrśakā bhavanti{13 ##MSS. add## iti.} ||21|| @360 punaraparaṃ satatasamitābhiyuktāsya{1 ktāsya ##A.## ktasya ##B. Cb. W.## kta tasya ##K.##} bodhisattvasya mahāsattvasyemaṃ dharmaparyāyaṃ dhārayata: prakāśayata: svādhyāyato likhato ‘ṡṭā{2 ṡṭa ##K.##}bhirguṇaśatai: samanvāgataṃ ghrāṇendriyaṃ pariśuddhaṃ bhava- ti | sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrā{3 sre ##Cb.##}yāṃ lokadhātau sāntarbahi- rvividhagandhā: saṃvidyante | tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ suma- nasāṃ gandhā: | tadyathā jātikamallikā{4 jānimālikā ##K.## jātīmālikā ##B.##}campakapāṭalagandhāstāngandhānghrāyati | jalajānā- mapi puṡpāṇāṃ vividhāngandhānghrāyati | tadyathotpalapadmakumudapuṇḍarīkā{5 ##A. W. add## saugandhika.}ṇāṃ gandhānghrā- yati | vividhānāṃ puṡpaphalavrkṡāṇāṃ puṡpaphalagandhānghrāyati | tadyathā candanatamālapatrata- garāgarusurabhigandhānghrāyati | nānāvikārāṇi gandhavikrtiśatasahasrāṇi yānyekasthā- nasthita: sarvāṇi ghrāyati{6 ##All but O. add## sarvāṇi ca vindati.} | sattvānāmapi vividhāngandhānghrāyati | tadyathā hastyaśvagave- ḍakapa{7 gavāja ##A. K. W.## gaveḍaka ##B. Cb.##}śugandhānghrāyati | vividhānāṃ ca{8 ##Left out in K.##} tiryagyonigatānāṃ prāṇināmātmabhāvagandhānghrāya- ti | strīpuruṡātmabhāvagandhānghrāyati | dārakadārikātmabhāvagandhānghrāyati | dūrasthānā- mapi trṇagulmauṡadhivanaspatīnāṃ gandhānghrāyati | bhūtāngandhānvindati{9 ##A. W. add## satāṃ gaṃdhāṃ viṃdati.} na ca tairgandhai: saṃhriyate na saṃmuhyati | sa iha sthita evaṃ devānāmapi gandhānghrāyati | tadyathā pārijā- {10 pāripātra ##A. W.##}takasya kovidārasya{11 ##B. Cb. adds## gaṃdhānghrāyati.} mā{12 ma ##Cb. K.##}ndāravamahāmā{12 ma ##Cb. K.##}ndāravamañjūṡakamahāmañjūṡakāṇāṃ divyānāṃ puṡpāṇāṃ @361 gandhānghrāyati | divyānāmagarucūrṇacandanacūrṇānāṃ gandhānghrāyati | divyānāṃ ca nānāvi- dhānāṃ puṡ{1 puṡpāṇāṃ ##K.##}pavikrtiśatasahasrāṇāṃ gandhānghrāyati | nāmāni cai{2 nāmāpi teṡāṃ ##Cb.##}ṡāṃ saṃjānīte | devaputrā{3 devaputrasyā ##A. W.##}tma- bhāvagandhānghrāyati | tadyathā śakrasya devānāmindrasyātmabhāvagandhaṃ ghrāyati | taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ rama{4 ramamāṇaṃ ##B. Cb. W.##}ntaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trā{5 tra ##Cb. K. W.##}yastriṃśānāṃ dharmaṃ deśayantaṃ yadi vodyānabhūmau niryāntaṃ krīḍanāya | anyeṡāṃ ca devaputrāṇāṃ prthakprthagātmabhāvagandhānghrāyati | devakanyānāmapi devavadhūnāmapyātmabhāvagandhānghrāyati | devakumārāṇāmapyātmabhāvagandhānghrāyati | devakumārikāṇā{6 kumārīṇā ##K.##}mapyātmabhāvagandhānghrā{7 ##This sentence in left out in A. W.##}yati | na ca tairgandhai: saṃhriyate | anena paryāyeṇa yāvadbhavāgropapannānāmapi sattvānāmātmabhāvagandhā- nghrāyati | brahmakāyikānāmapi devaputrāṇāṃ mahābrahmaṇā{8 hmā ##K.##}mapi cātmabhāvagandhānghrāyati | anena paryāyeṇa sarvadevanikāyānāmapyā{9 pya ##in K. only.##}tmabhāvagandhānghrāyati | śrāvakapratyekabuddhabodhi- sattvatathāgatātmabhāvagandhānghrāyati | tathāgatāsanānāmapi gandhānghrāyati | yasmiṃśca (sthāne) te tathāgatā arhanta: samyaksaṃbuddhā viharanti tacca prajānāti | na cāsya tadghrā{10 taṃ ghrā ##A. Cb. K. W.## tatra ghrā ##B.##}ṇendriyaṃ taistairvividhairgandhai: pratihanyate nopahanyate na saṃpīḍyata ākāṅkṡamāṇaśca tāṃstāngandhā- npareṡāmapi vyākaroti na cāsya smrtirupahanyate || @362 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || ghrāṇendriyaṃ tasya viśuddha bhoti vividhāṃśca gandhānvahu ghrāyate ‘sau | ye lokadhātau hi imasmi sarve sugandhadurgandha bhavanti kecit ||22|| jātīya gandho atha malli{1 māli ##B. K.##}kāyā tamālapatrasya ca candanasya | tagarasya gandho agaru{2 sya ##A.##}ṡya cāpi vividhāna puṡpāṇa phalāna cāpi ||23|| sattvāna gandhānpi tathaiva jānati narāṇa nārīṇa ca dūrata sthita: | kumārakāṇāṃ ca kumārikāṇāṃ gandhena so jānati teṡa sthānaṃ ||24|| rājñāṃ pi so jānati cakravartināṃ valacakravartīnatha{3 ##Skr.## rtināmatha.} maṇḍalīnām | kumārakāmātya tathaiva teṡāṃ gandhena cānta:pura sarva jānati ||25|| paribhogaratnāni bahūvidhāni kupyāni bhūmau nihitāni{4 hi sthitāni ##C. A.## gatāni bhūmīya sthitāni ##O.##} yāni | strīratnabhū{5 hi ##B. K. W.## anye ratnāni cāpi ##O.## ye hi ##for## yāpi ##is the reading of the other MSS.##}tāni bhavanti yāpi gandhena so jānati bodhisattva: ||26|| teṡāṃ ca yā{6 ye hyā ##and## āvaddha ##O.## ye ā, ##and## āmukti ##and## pā: ##the rest.##} ābharaṇā bhavanti kāyasmi āmukta{6 ye hyā ##and## āvaddha ##O.## ye ā, ##and## āmukti ##and## pā: ##the rest.##} vicitrarūpā{6 ye hyā ##and## āvaddha ##O.## ye ā, ##and## āmukti ##and## pā: ##the rest.##} | vastraṃ ca mālyaṃ ca vilepanaṃ ca gandhena so jānati bodhisattva: ||27|| sthitāṃ niṡaṇṇāṃ śayitāṃ tathaiva krīḍāratiṃ rddhibalaṃ ca sarvam | so jānatī{7 ti ##A.## te ##O. The lengthening not necessary.##} ghrāṇabalena dhīro yo dhārayetsūtramidaṃ variṡṭham ||28|| @363 sugandhatailāna tathaiva gandhānnānāvidhānpuṡpaphalāna gandhān | sakrtsthito jānati ghrāyate ca amukasmi deśasmi imasmi gandhān{1 buddhā: ##for## gandhān ##in K.##} ||29|| ye parvatānāṃ vivarāntareṡu bahu candanā puṡpita tatra santi | ye cāpi tasmi{2 tatra ##B. Ca. K.##}nnivasanti sattvā: sarveṡa gandhena vidurvijānati{3 te ##B. Ca. K.##} ||30|| ye cakravāḍasya bhavanti pārśve ye sāgarasya nivasanti madhye | prthivīya ye madhyi{4 madhye ca ##K.##} vasanti sattvā: sarvānsa gandhena vidurvijānati{3 te ##B. Ca. K.##} ||31|| surāṃśca jānāti tathāsurāṃśca asurāṇa kanyāśca vijānate ‘sau{5 tathā prajānati ##O.##} | asurāṇa krīḍāśca ratiṃ ca jānati{3 te ##B. Ca. K.##} ghrāṇasya tasyedrśakaṃ balaṃ hi ||32|| aṭavīṡu ye keci catuṡpadāsti siṃhāśca vyāghrāstatha hastināgā: | mahiṡā gavā ye gavayaśca tatra{6 mahiṡāśca gāvastatha vatsakāśca ##O.##} ghrāṇena so jānati teṡa vāsam ||33|| striyaśca yā gurviṇakā bhavanti kumārakāṃ vāpi kumārikāṃ vā | dhārenti kukṡau hi{7 kukṡīya ##O.##} kilāntakāyā gandhena so jānati yaṃ tahiṃ syāt ||34|| āpa{8 sa ##A. B. W.## pa ##Ca. K.##}nnasattvāṃ{9 ttvā ##A. B. Ca. W.## tvāṃ ##K.## tvā na ##O.##} pi vijānate ‘sau vināśadharmo pi vijānate ‘sau | iyaṃ pi nārī vyapanītadu:khā prasaviṡyate puṇya{10 balaṃ ##K.## phalaṃ ##O.##}mayaṃ kumāram ||35|| @364 puruṡāṇabhiprāyu bahuṃ vijānate abhiprāyagandhaṃ ca tathaiva ghrāyate | raktāna duṡṭāna tathaiva akṡiṇāṃ upaśāntacittāna ca gandha ghrāyate ||36|| prthivīya ye cāpi nidhāna santi dhanaṃ hiraṇyaṃ ca suvarṇarū{1 suvarṇaṃ ca hiraṇya ##Ca. K.##}pyam | mañjūṡa lohī ca tathā suvarṇāṃ{2 ##Certainly a misreading; O. has## vividhāśca (##sic## !) ratnā; ##equally bad.##} gandhena so ghrāyati bodhisattva: ||37|| hārārdhahārānmaṇimuktikāśca anarghaprāptā vividhā ca ratnā{3 anarghamūlyaṃ vividhaṃ ca ratnam ##O.## ^ptānvividhāṃśca ratnān ##the rest.##} | gandhena so jānati tāni sarvā{4 ##All but O.## tāṃśca sarvān.} anarghanāmaṃ dyutisaṃsthitaṃ ca ||38|| upariṃ ca deveṡu tathaiva puṡpā mandāravāṃścaiva mañjūṡakāṃśca | yā pārijāta{5 yātra ##B. Ca. K.##}sya ca santi puṡpā iha sthito ghrāyati tā sa dhīra:{6 vo ##A. K. W.## dhī ##Ca. Cb.##} ||39|| vimāna ye yādrśakāśca yasya udārahīnāstatha madhyamāśca | vicitrarūpāśca bhavanti yatra iha sthitā ghrāṇabalena ghrāyati ||40|| udyānabhūmiṃ ca tathā prajānate sudharmadharmāṇa sa vaijaya{7 sudharmadevāsani vai ##K. Reading of O. unknown.##}nte | prāsādaśreṡṭhe ca tathā prajānate ye co ramante tahi devaputrā: ||41|| iha sthito ghrāyati gandhu{8 dha ##A. B. Cb. W.## dhu ##K.##} teṡāṃ gandhena so jānati{9 gandhena jānāti ca ##A. W.##} devaputrān | yo yatra karma kurute sthito vā śrṇoti vā gacchati yatra vāpi ||42|| yā devakanyā bahupuṡpamaṇḍitā āmuktamālyā{10 cailā ##O.##}bharaṇā alaṃ{11 svalaṃ ##O. better.##}krtā: | ramanti gacchanti ca yatra yatra gandhena so jānati bodhisattva: ||43|| @365 yāvadbhavāgrādupariṃ ca devā brahmā mahābrahmavimānacāriṇa: | tāṃścāpi gandhena tahiṃ prajānate sthitāṃśca dhyāne atha vyutthitānvā{1 utthittāṃ vā ##Cb.##} ||44|| ābhāsvarāñjā{2 rāṃ jā ##A. B. W.## rā jā ##K. Cb.##}nati devaputrān cyutopapannāṃśca apūrvakāṃśca | ghrāṇendriyaṃ{3 yamī ##K. badly.##} īdrśa ta{4 śa tasya ##K. O.## śamasya ##the rest.##}sya bhoti yo bodhisattvo imu{5 ida ##O.##} sūtra dhārayet ||45|| ye keci bhikṡū{6 ##All but O.## bhikṡu kecitsu.} sugatasya śāsane abhiyuktarūpā sthita caṅkrameṡu | uddeśasvādhyāyaratāśca bhikṡavo {7 ##Sic O.## bhikṡūn ##the others.##}sarvān {8 sarvāṃ hi ##A.## sarvāṃśca ##B. Ca. Cb.## tānsarvān ##O.##} hi so jānati bodhisattva: ||46|| ye śrāvakā bhonti jinasya putrā viharanti kecitsa{9 teṡāṃ ##B.## ekāsani ##O.##}da vrkṡamūle | gandhena sarvānvidu jānate tān amutra bhikṡu amuko sthito ti ||47|| ye bodhisattvā: smrtimanta dhyāyino uddeśasvādhyāyaratāśca ye sadā | parṡāmu dharmaṃ ca prakāśayanti gandhena tāñjānati bodhisattva: ||48|| yasyāṃ diśāyāṃ sugato mahāmunirdharmaṃ prakāśeti{10 pradeśenti ##K.##} hitānukampaka: | puraskrta: śrāvakasaṃghamadhye gandhena so{11 taṃ ##B.## tāṃ ##W.## so ##K.##} jānati lokanātham{12 tha: ##A. W.## thaṃ ##B. Cb. K.##} ||49|| @366 ye cāpi sattvā sya śrṇonti dharmaṃ śrutvā ca ye prītamanā{1 ##All## ti.} bhavanti | iha sthito jānati bodhisattvo jinasya parṡā{2 parṡānapi ##K.##}mapi tatra sarvām{3 sarvān ##K.## parṡāma ##our reading for## parṡā a ##and## pariṡā a. ##The reading of the MSS. may be retained if we read## sarvā, ##i. e. Skr.## sarvā:.} ||50|| etādrśaṃ ghrāṇabalaṃ sya bhoti na ca tāva divyaṃ bhavate sya ghrāṇam | pūrvaṃgamaṃ tasya tu eta{4 ena ##Cb.## eta ##K.## enu ##Ca. B.##}bhoti divyasya ghrāṇasya anāsravasya{5 ##MSS. add## iti.} ||51|| punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vemaṃ dharmaparyāyaṃ dhāraya- māṇo deśayamāna: prakāśayamāno likhamā{6 ya ##added in Cb. The passage different in O.##}nastairdvādaśabhirjihvāguṇaśatai: samanvāgataṃ jihve- ndriyaṃ pratilapsyate | sa tathārūpeṇa jihvendriyeṇa yānyānrasānāsvādayati yānyānrasā-{7 ##Form## yānya^ (##after## ^yeṇa) ##till## ^nramāñ (##before## jihvendriye) ##left out in Cb., which, however, reads## yāni rasāṇi jihvendriye. ##Other MSS. add## yānyānrasāndracyati. ##O. has## yadyadeva rasaṃ sāyiṡyati yadyadrasaṃ ji.}- ñjihvendriya upanikṡepsyati sarve te div{8 rasaṃ veditavyaṃ ##added in A. Ca. W.##}yaṃ mahārasaṃ mokṡyante | tathā cāsvādayiṡyati yathā na kaṃcidra{9 kiṃ ##Cb. K.##}samamanaāpamā{10 drasamanāpaṃ svā ##A. K.## drasamanāyaṃ svā ##B. W.## nvamamamānamāsvā ##Cb.##}svādayiṡyati | ye ‘pyamanaāpā{11 pyamanāpā ##A. B. W.## pyamanaātma ##Cb.## pyamanaāma ##K.##} rasāste ‘pi tasya jihvendriye samupanikṡiptā divyaṃ{12 mahārasaṃ ##O.##}rasaṃ mokṡyante | yaṃ ca dharmaṃ vyāhariṡyati parṡanmadhyagatastena {13 ##Left out in W.##}tasya{14 ##Left out in K.##} te @367 sattvā: prīṇitendriyā bhaviṡyanti tuṡṭā: parama{1 pari ##A. K. W.##}tuṡṭā: prāmodyajātā: | madhuraścāsya valgumano- jñasvaro gambhīro niścariṡyati hrdayaṃgama: premaṇīya: | tenāsya te sattvāstuṡṭā udagracittā bhaviṡyanti | yeṡāṃ ca dharmaṃ deśayiṡyati te cāsya madhuranirghoṡaṃ śrutvā valgumanojñaṃ devā apyu- pasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca{2 ca ##left out in Cb. K.##} | devaputrā api deva- kanyā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca | śakrā api brahmāṇo ‘pi brahmakāyikā api devaputrā upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca | nāgā nāgakanyā apyupasaṃkramitavyaṃ maṃsyante darśanāya vanda- nāya paryupāsanāya dharmaśravaṇāya ca | asurā asurakanyā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca | garuḍā garuḍakanyā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca | kiṃnarā: kiṃnarakanyā api mahoragā mahoragakanyā api yakṡā yakṡakanyā api piśācā: piśācakanyā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca | te cāsya satkāraṃ kariṡyanti gurukāraṃ mānanāṃ pūjanāmarcanāmapacāya{3 arcanāmapacāyanāṃ ##left out in A. K. W. O.##}nāṃ kariṡyanti | bhikṡubhikṡuṇyupāsakopāsikā api darśanakāmā bhaviṡyanti | rājāno ‘pi{4 rājāno ‘pi ##left out in K.##} rājaputrā api rājāmātyā api rājamahāmātrā{5 ##Sic O.## tyā ##the rest.##} api darśanakāmā bhaviṡyanti | balacakravartino ‘pi rājānaścakravartino ‘pi {6 ##All but O. add## rājāna:.} saptaratnasa- manvāgatā: sakumārā: sāmātyā: sānta:puraparivārā darśanakāmā bhaviṡyanti satkārā- rthina: | tāvanmadhuraṃ sa {7 saddha ##A. B. Cb. W. O.## ma dha ##K.##}dharmabhāṇako dharmaṃ bhāṡiṡyate yathābhūtaṃ{8 ta ##A. B. Cb.##} yathoktaṃ tathāgatena | anye ‘pi @368 brāhmaṇagrhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṃ samanubaddhā bhaviṡyanti yāvadāyuṡparyavasānam{1 nāt ##Cb.##} | tathāgataśrāvakā apyasya darśanakāmā bhaviṡyanti | pratyekabuddhā apyasya darśanakāmā bhaviṡyanti | buddhā apyasya bhagavanto darśanakāmā bhaviṡyanti | yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṡ{2 bhavi ##Cb.## vihara ##K.##}yati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṡyati buddhadharmāṇāṃ ca bhājana{3 no ##O.##}bhūto bhaviṡyati | evaṃ manojñastasya gambhīro dharma- śabdo niścariṡyati{4 niścārayatoti ##W. All but O. add## iti.} || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || jihvendriyaṃ tasya viśiṡṭu{5 viśuddha ##O.##} bhoti na jātu hīnaṃ rasa svādayeta | nikṡiptamātrāśca bhavanti divyā{6 vya: ##A.## vyā ##B. W. O.## vyo ##Cb.## vyaṃ ##K.##} rasena divyena samanvitāśca ||52|| valgusvarāṃ madhura prabhāṡate girāṃ śravaṇīyamiṡṭāṃ ca manoramāṃ ca | parṡāya madhyasmi ha premaṇīyaṃ gambhīraghoṡaṃ ca sadā prabhāṡate{7 ti ##A. K. W.## te ##B. Cb.## pramuṃcati ##O.##} ||53|| yaścāpi dharmaṃ śrṇute ‘sya bhāṡato drṡṭāntakoṭīnayutairanekai: |{8 hetunayutāna koṭibhi: ##O.##} prāmodya tatrāpi janeti so ‘yaṃ pūjāṃ ca tasya kurute ‘prameyām ||54|| devā pi nāgāsuraguhyakāśca draṡṭuṃ tamicchanti ca nityakālam | śrṇ{9 ṇo ##B. Cb. K.## dharmaṃ ca śaṇvanti ##O.##}vanti dharmaṃ ca sagauravāśca ime guṇāstasya bhavanti sarve ||55|| @369 ākāṅkṡamāṇa ima{1 ṇaścima ##Cb.## aya (##Skr.## ayaṃ) ##for## ima ##O. preferable.##} lokadhātuṃ svareṇa sarvāmabhivijñapeyā{2 yā ##A. K. W.## myā ##B.## yā: ##Cb.## ti ##O.##} | snigdha{3 tiṡṭha: ##B.##} svaro ‘sya madhuraśca bhoti gambhīra valguśca supremaṇīya: ||56|| rājāna ye kṡitipati cakravartina: pūjārthikāstasyupasaṃkramanti | saputradārā kariyāṇa añjaliṃ śrṇvanti{4 ##All but B. O.## ṇoti.} dharma sya ca{5 dharmosya tu ##O.## dharma ##and## dharmaṃ ca sa ##the rest.##} nityakālam ||57|| yakṡāṇa co bhoti sadā puraskrto nāgāna gandharvagaṇāna caiva | piśācakānāṃ ca piśācikānāṃ susatkrto mānitu pūjitaśca ||58|| brahmā pi tasya{6 tasyo ##B.##} vaśavarti bhoti maheśvaro īśvara devaputra: | śakrastathānye ‘pi ca devaputrā bahudevakanyāścupasaṃkramanti ||59|| buddhāśca ye lokahitānukampakā: saśrāvakāstasya niśāmya ghoṡam{7 ṡāṃ ##A.## ṡaṃ ##B. Cb. O.## ṡām ##K.## ṡān ##W.##} | karonti{8 kurvanti ##O.## karoti ##the others.##} rakṡāṃ mukhadarśanāya tuṡṭāśca bhonti{9 ##All but O.## bhontī.} bruvato ‘sya dharmam{10 ##Mss. add## iti, ##O. excepted.##} ||60|| punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likha{11 likhi ##K.## likhiṡyati ##O.## likhāpayamāto ##the rest.##}māno vāṡṭau kāyaguṇāśatāni pratilapsyati{12 te ##B. Cb. Wanting in O.##} | tasya kāya: śuddha: pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṡyati priyada- @370 rśana: sattvānām | sa tasminnātmabhāve pariśuddhe sarvaṃ trisāhasramahāsāhasra{1 sra ##A. Cb. K.## sraṃ ##B.## sre ##W.##}lokadhātuṃ{2 tau ##A. K. W.## tuṃ ##B. Cb.##} drakṡya- ti | ye ca trisāhasramahāsāha{3 sra ##A. B. K. W.## sreyāṃ ##Cb. (r.## srāyāṃ).}sre lokadhātau sattvāścyavantyu{4 nte u ##in all MSS. but O.##}papadyante ca hīnā: praṇītāśca suvarṇā durvarṇā: sugatau durgatau ye ca cakravāḍamahācakravāḍeṡu merusumeruṡu{5 sumerumahāsumeruṡu ##B. Cb.##} ca parvatarājeṡu sattvā: prativasanti ye cādhastādavīcyāvūrdhvaṃ ca{6 vīcipūrvaṃ ##A. K. W.## vācyādūrddhe ca ##B. Cb.##} yāvadbhavāgraṃ sattvā: prativasanti tānsarvānsva ātmabhāve drakṡyati | ye cāpi kecidasmiṃstrisāhasramahāsāha{7 sra ##A. W.## sre ##B. K.## sreyāṃ ##Cb.##}sre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatānparyupāsante sarveṡāṃ teṡāṃ sattvānāmātmabhāvapratilambhātsva ātma- bhāve drakṡyati | tatkasya heto: | yathāpīdaṃ pariśuddhatvādātmabhāvasyeti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || pariśuddha tasya{8 tasyo ##Cb.##} bhavatetmabhāvo yathāpi vaiḍūryamayo viśuddha: | sattvāna nityaṃ priyadarśanaśca ya: sūtra dhāreti idaṃ udāram ||61|| ādar{9 ādarśasya ##A.##}śaprṡṭhe yatha bimbu paśyet loko sya kāye ayu drśyate tathā | svayaṃbhu so paśyati nānyasattvānpariśu{10 śuddhi ##our conjecture for## śuddha ##of the MSS.##}ddhi kāyasyiyameva{11 kāyasyiyame ##O.## kāyesmimame ##the others.##}rūpā{12 rūpāṃ ##A. W.## pā ##B. K.## pā: ##Cb.## pama ##O.##} ||62|| @371 ye lokadhātau hi ihā{1 dhātūya ##O.##}sti sattvā manuṡyadevāsuraguhyakā vā | narakeṡu preteṡu tiraścayoniṡu{2 ##Sic O.## yonau ##the others.##} pratibimba{3 mbu ##A. W.##} saṃdrśyati tatra {4 drśyanti hi tasya ##O.##} kāye ||63|| vimāna devāna bhavāgra yāvacchailaṃ pi ca{5 co ##A. W.##} parvata cakravāḍam{6 ḍāṃ ##A. W.## ḍaṃ ##B. Cb. K.##} | himavānsumeru{7 ruṃ ##A. W.## ru ##B. Cb. K.##}śca mahāṃśca meru:{8 ruṃ ##A. W.## ru ##B.## ru: ##Cb. K.##} kāyasmi{9 kāyo sya ##Cb.##} drśya{10 nti tathaiva sarve ##B. K.##}ntimi sarvathaiva{10 nti tathaiva sarve ##B. K.##} ||64|| buddhāṃ pi so paśyati ātmabhāve saśrāvakānbuddhasutāṃstathānyān | ye bodhisattvā viharanti caikakā gaṇe ca ye dharma prakāśayanti ||65|| etādrśī kāyaviśuddhi tasya yahi drśyate sarviya{11 hi ##B.##} lokadhātu: | na ca tāva so divya ta{12 ##I. e. Skr.## divyāṃ tām.} prāpuṇoti prakrtīya kāyasyiyamīdrśī bhaveta{13 ##MSS. have## bhavediti.} ||66|| punaraparaṃ satatasamitābhiyuktāsya{14 ktāsya ##A. W.## ktasya ##B. Cb. K.##} bodhisattvasya mahāsattvasya tathāgate{15 tasya ##B. Cb. K.##} parini- rvrta imaṃ{16 tasyemaṃ ##B. Cb. K.##} dharmaparyāyaṃ dhārayato deśayata: saṃ{17 saṃ ##in Cb. O. only.##}prakāśayato likhato{18 likhito ##A. B. W. K.## likhiṡyati ##O.## likhāpayato ##in other MSS.##} vācapatastairdvādaśabhirmanaskā- @372 ragu{1 manaskarma ##K. O.##}ṇaśatai: samanvagataṃ manaindriyaṃ pariśuddhaṃ bhaviṡyati | sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśa: śroṡyati tasya bahvarthamājñāsyati | sa tāmavabudhya{2 tāṃ ##A. W.## ti ##B. Cb.## taṃ ##K.## dvā taṃnidānaṃ tadārambaṇaṃ ##O.##} tannidānaṃ mā-{3 ##K.adds## sa.} samapi dharmaṃ deśayiṡyati ca{3 ##K. adds## sa.}turmāsamapi saṃvatsaramapi dharmaṃ deśayiṡyati | yaṃ ca dharmaṃ bhāṡi- ṡyati sā ‘sya smrto na sa saṃpramoṡaṃ{4 ##Sic O.; the others leave out## saṃ.} yāsyati | ye kecillaukikā lokavyavahārā bhā- ṡyāṇi vā mantrā vā sarvāṃstāndharmanayena saṃsyandayiṡ{5 saṃdarśa ##K. Reading of O. unknown.##}yati | yāvantaśca kecittrisāhasrama- hāsāhasrāyāṃ{6 sra ##A. W.## sre ##B. O.## srāṃ ##Cb.## sryā ##K.##} lokadhātau ṡaṭsu gatiṡūpapannā: sattvā: saṃsaranti sarveṡāṃ teṡāṃ sattvānāṃ ci- ttacaritavispanditāni jñāsyati | iñjita{7 iṃjita ##in all MSS.##}manyita{8 manyita ##A. B. K.## matvita ##Cb.## mutita ##W. A. break in O.##}prapañcitāni{9 prapaṃcatā ##A.## prapaṃcitāṃ ##W.## prapañcitāni ##B. K.## pramuṃcitāni ##Cb.##} jñāsyati pravicini- ṡyati{10 praviceṡyaṃti ##Cb.##} | apratilabdhe ca tāvadāryajñāna evaṃrūpaṃ cāsya manaindriyaṃ pariśuddhaṃ bhaviṡyati{11 bhavati ##B. K.##} | yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṡyati sarvaṃ tadbhūtaṃ{12 taṃ bhūtaṃ ##B. Cb. K.## tadbhūtaṃ ##A. W.##} deśayiṡyati{13 deśayati ##B. Cb. K.##} | sarvaṃ tattathā- gatabhāṡitaṃ sarvaṃ pūrvajinasūtraparyāyanirdiṡṭaṃ bhāṡati {14 bhāṡatīti ##B. Cb. K.## bhāṡati ##O.## bhāṡiṡyatīti ##A. Ca. W.##} | atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || @373 manaindriyaṃ tasya viśuddha bhoti prabhāsvaraṃ śraddhamanāvilaṃ ca | so tena dharmānvividhānprajānati{1 ti ##K. O.## to ##the rest.##} hīnānathotkrṡṭa tathaiva madhyamān ||67|| ekāmapi{2 pī ##A.## pi ##B. Cb. K. W. O.##} gātha śruṇitva dhīro arthaṃ bahuṃ jānati tasya tatra | sahitaṃ ca bhūtaṃ ca sadā prabhāṡate {3 tī ##B.## ti ##K. O. more original.##} māsā{4 sāṃ ##A. B. K. W.## saṃ ##Ca.## ṡā ##Cb.## so ##O.##}nyi catvāri athāpi varṡam ||68|| ye cāpi sattvā iha lokadhātau abhyantare bāhiriye vasanti | devā manuṡyāsuraguhyakāśca nāgāśca ye cāpi tiraścayoniṡu{5 ##Sic O.;## yonau ##the others.##} ||69|| ṡaṭsu gatīṡu{6 ṡū ##K. W.##} nivasanti sattvā vicintitaṃ teṡa bhaveta yaṃ ca{7 yaccā ##A. W.## yacca ##B.## ya ca ##Cb.## yañca ##K. prakr. for## yacca.} | ekakṡaṇe sarvi{8 rva ##Cb. K.##} vidurvijānate dhāretva{9 re ##B. Cb. K.## ri ##A. Ca. W. O.##} sūtraṃ ima ānuśaṃsā:{10 sā ##W.##} ||70|| yaṃ cāpi buddha: śatapuṇyalakṡaṇo dharmaṃ prakāśedida sarvaloke | {11 ya ##A.##}tasyāpi śabdaṃ śrṇute viśuddhaṃ yaṃ cāpi so bhāṡati grhyate tat{12 tat ##A. Cb. W.## taṃ ##B.## tāṃ ##K.##} ||71|| bahūnvicinteti{13 ntyapi ##A.## nteti ##B. Cb. K.## ntepi ##W.##} ca agradharmānbahūṃśca so bhāṡati nityakālam | na cāsya saṃmoha{14 hu ##Cb. K.##} kadāci bhoti dhāretva{15 reti ##A. W.## retva ##B.## reta ##Cb.## retu ##K.##} sūtraṃ ima ānuśaṃsā: ||72|| @374 saṃdhiṃ visaṃdhiṃ ca vijānate ‘sau sarveṡu dharmeṡu vilakṡaṇāni | prajānate artha niruktayaśca{1 cca ##A. W.## ñca ##K.##} yathā ca taṃ jānati bhāṡate tathā ||73|| yaṃ bhāṡitaṃ bhoti ha{2 ha ##A. B. W.## hi ##Cb.## ca ##K.##} dīrgharātraṃ pūrvehi{3 pūrveṇa ##K.##} lokā{4 te ##K.##}cariyehi sūtram | taṃ dharma so bhāṡati nityakālaṃ asaṃtrasa{5 asaṃttasaho ##A.## asaṃtrasanto ##B.## asaṃtamaṃto ##Cb.## asaṃtasaṃto ##K.## atha saṃntasaṃnto ##W.##}nto pariṡāya madhye ||74|| manaindriyaṃ īdrśama{6 ta ##Cb. K.##}sya bhoti dhāretva sūtraṃ imu vācayitvā | na ca tāva sāṅgaṃ labhate ha jñānaṃ pūrvegamaṃ tasya imaṃ tu bhoti ||75|| ācāryabhūmau hi sthitaśca bhoti sarveṡa sattvāna katheya dharmam | niruktikoṭikuśalaśca bhoti imu dhārayanto sugatasya sūtram{7 ##Mss. add## iti.} ||76|| || iti śrīsaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakānuśaṃsāpariva{8 iti saddharmapuṃḍarīke ṡaḍāyatanaviśudhyānusaṃsāparivartto ##A.## iti śrīsaddharma^ ^hyāanu^ ##W.## āryasaddharmapuṇḍarīke dharmaparyāyamahāvaipulyamūtrarāje dharmabhāṇakānusaṃsāparivartto ##B.## dharmabhāṇakānusaṃsāparivarto ##Ca. K.## ^varta ##Cb.##}rto nāmāṡṭādaśama:{9 ūnaviṃśatima: ##Cb.##} || @375 ##XIX.## atha khalu bhagavānmahāsthāmaprāptaṃ bodhisattvaṃ mahāsattvamāmantrayate sma{1 yāmāsa ##A. K.##} | anenāpi tāvanmahāsthāmaprāpta paryāyeṇaivaṃ veditavyaṃ yathā ya{2 yaṃ i ##K.## yaṭ ##left out in Cb. W.##} emamevaṃrūpaṃ dharmaparyāyaṃ pratikṡepsyanti {3 ti ##A. B. W.## nti ##K.## kṡipisyanti ##Cb.##} | evaṃrūpāṃśca{4 pāśca ##A. B. K. W.## pa ##Cb.##} sūtrāntadhārakāṃśca{5 kāṃśca ##A. Cb. K. W.## kā ##B.##} bhikṡubhikṡuṇyupāsakopāsikā ā{6 kā ā ##A. Cb. K. W.## kānāṃ ##B.## kāna ##Ca.##}krośiṡyanti paribhāṡiṡyanti asatyayā paruṡayā vācā samudācariṡyanti teṡāmevamaniṡṭo vipāko bhaviṡyati yo na śakyaṃ vācā parikīrtayitum{7 kīrtituṃ ##A. W.##} | ye cemamevaṃrūpaṃ sūtrāntaṃ{8 dharmaparyāyaṃ ##Cb.##} dhā{9 dhāra ##left out in Cb.##}rayiṡyanti vācayi{10 ##Left out in A.##}ṡyanti deśayiṡ{11 ##This word is put after## paryavā^ ##in B. Cb. K.##}yanti paryavāpsyanti parebhya{12 pareṡāñca ##B. K.##}śca vistareṇa saṃprakāśayiṡyanti teṡāmevamiṡṭo{13 va i ##Cb. K.##} vipāko bhaviṡyati yādrśo mayā pūrvaṃ parikīrtita evaṃrūpāṃ ca cakṡu:śrātreghrāṇajihvākāyamana: pariśuddhimadhi- gamiṡyanti || bhūtapūrvaṃ mahāsthāmaprāptātīte ‘dhvanyasaṃkhyeyai: kalpairasaṃkhyeyatarairvipulairaprameyairaci- ntyaistebhya: pareṇa paratareṇa yadāsīttena kālena tena samayena bhīṡmagarjita{14 ##A. adds## nirghoṡa. ##W. adds## ghoṡa.}svararājo nāma @376 tathāgato ‘rhansamyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavānvinirbhoge kalpe mahāsaṃ- bhavāyāṃ{1 bhāve ##B.##} lokadhātau | sa khalu punarmahāsthāmaprāpta bhagavānbhīṡmagarjita{2 ##A. W. add## ghoṡa.}svararājastathā{3 rājo tathā ##Cb.## rājo nāma tathā ##K.##}gato ‘rhansamyaksaṃbuddhastas{4 tasmiṃ ##Ca.## tasyāṃ valāyāṃ ##Cb.##}yāṃ mahāsaṃbhāvā{5 bhave ##B. Ca.## mahā ##left out in K.##}yāṃ lokadhātau sadevamānuṡāsurasya lokasya purato dharmaṃ deśayati sma | yadidaṃ śrāvakāṇāṃ caturāryasatyasaṃprayuktaṃ dharmaṃ deśayati sma jātijarā- vyādhima{6 vyādhi ##left out in K.##}raṇaśokaparidevadu:khadaurmanasyopāyā{7 sā ##Cb. K.## sānāṃ ##O.##}sasamatikramāya nirvāṇaparyavasānaṃ pratītyasa- mutpādapravrttim | bodhisattvā{8 ##K. adds## ca.}nāṃ mahāsatvānāṃ ṡaṭpāramitāpratisaṃyuktānāmanuttarāṃ samya- ksaṃbodhimārabhya tathāgatajñānadarśanaparyavasānaṃ dharmaṃ deśayati sma | tasya khalu punarmahāsthā- maprāpta bhagavato bhīṡmagarjita{9 ##A. adds## nirghoṡa. ##W. adds## ghoṡa.}svararājasya{10 ##Sic O.;## jña: ##the rest.##} tathāgatasyārhata: samyaksaṃbuddhasya catvāriṃśadga- ṅgānadīvālikāsa{11 kopamāni ##K.##}māni kalpakoṭīnayutaśatasahasrāṇyāyuṡpramāṇamabhūt | parinirvrtasya jambudvīpaparamāṇuraja:samāni kalpakoṭīnayutaśatasahasrāṇi saddharma: sthito ‘bhūccaturdvīpa- {12 ##A. K. W. add## kā. cavuddīpikālokadhātuparamāṇurajasa ##O.##} paramāṇuraja:samāni kalpakoṭīnayutaśatasahasrāṇi saddharmapratirūpaka: sthito ‘bhūt | tasyāṃ{13 tasmin ##B. Ca.## tatra ##O.##} @377 khalu punarmahāsthāmaprāpta mahāsaṃbhavā{1 bhave ##B.##}yāṃ lokadhā{2 ##K.add## tasya.}tau bhagavato bhīṡmagarjita{3 ##A. W. add## ghoṡa. bhīkṡma ##for## bhīṡma ##O. So throughout.##}svararājasya tathā- gatasyārhata: samyaksaṃbuddhasya parinirvrtasya saddharmapratirūpake cāntarhite ‘paro ‘pi bhīṡma- garjita{4 ##A. W. add## ghoṡa.}svararāja eva tathogato ‘rhansamyaksaṃbuddho loka udapādi vidyā{5 ##From## vidyā^ ##till## bhagavān ##left out in Cb.##}caraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān{6 ##From## sugato ##till## bhagavān ##left out in B. Ca. K.##} | anayā mahāsthāmaprāpta paraṃparayā tasyāṃ mahāsaṃbhavā{7 tasmiṃ ^bhave ##A. B. W.##}yāṃ lokadhātau bhīṡmagarjitasvararājanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśa{8 tī ##A.## ti ##B. K.## ti: ##Cb.##}tikoṭīnayutaśatasahasrāṇyabhūvan | tatra mahā- sthāmaprāpta yo ‘sau tathāgata: sarvapūrvako{9 sa ca paurviko ##A.## sarvapūrvako ##B. K.## sa ca pūrvako ##Cb.##} ‘bhūdbhīṡmagarjita{10 ##A. adds## ghoṡa.}svara{11 jā ##Cb. K. O.##}rājo nāma tathāgato ‘rhansa- myaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puru{12 ttarapuruṡa ##A. Ca. Cb.## ttara: puruṡa ##B.## ttarapuruṡa: ##W.##}ṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | tasya bhagavata: parinirvrtasya saddharme ‘nta{13 rmanta ##A. W.## rmānta ##B. Cb.## rme nta ##Ca. K.##}rhite saddharmapra- tirūpake cāntardhīyamāne tasmiñśāsane ‘dhimānikabhikṡva{14 bhikṡubhiradhyā ##K.## bhikṡubhistacchāsanamadhyā ##O.##}dhyākrānte sadāparibhūto nāma bo- dhisattvo bhikṡurabhūt | kena kāraṇena mahāsthāmaprāpta sa bodhisattvo mahāsattva: sadāparibhūta ityucyate | sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvo yaṃ yameva{15 yadyadeva ##B.## yadyevaṃ ##Cb.## yaṃ ##O.##} paśyati bhikṡuṃ vā @378 bhikṡuṇīṃ vopāsakaṃ vopāsikāṃ vā taṃ tamupasaṃ{1 teṡāmu ##O.##}kramyaivaṃ vadati nāhamāyuṡmanto yuṡmākaṃ{2 nāhaṃ yuṡmākamāvusāho ##O. Certainly more original.##} pari- bhavāmi | aparibhūtā yūyam{3 yuṡme mama ##O.##} | tatkasya heto: | sarve hi bhavanto bodhisattvacaryāṃ carantu{3 yuṡme mama ##O.##} | bhavi- ṡyatha yūyaṃ tathāgatā arhanta: samyaksaṃbuddhā iti{4 ##A. B. K. W.## nti. ##Cb.## ntu yūyaṃ bodhisatvacārikāṃ caratha ##O.##} | anena mahāsthāmaprāpta paryāyeṇa sa {5 ##In Cb. only.##}bodhi- sattvo mahāsattvo bhikṡubhūto noddeśaṃ karoti na svādhyāyaṃ karoti anyatra yaṃ yameva paśyati dūragatamapi sarvaṃ tamupasaṃkramyaivaṃ saṃśrāvayati bhikṡuṃ vā bhikṡuṇīṃ vopāsakaṃ vopāsikāṃ vā taṃ tamupasaṃkramyaivaṃ vadati | nāhaṃ bhaginyo yuṡmākaṃ paribhavāmi | aparibhūtā yūyam | tatkasya heto: | sarvā yūyaṃ bodhisattvacaryāṃ cara{6 cārikāṃ caratha ##O.##}dhvam bhaviṡyatha yūyaṃ tathāgatā arhanta: samyaksaṃbuddhā: | yaṃ yameva mahāsthāmaprāpta sa bodhisattvo mahāsattvastasminsamaye bhikṡuṃ vā bhikṡaṇīṃ vopāsakaṃ vopāsikāṃ vaivaṃ saṃśrāvayati{7 ##A. W. K. add## sma.} | sarve ‘sya{8 sarvasya ##A. Cb. K. W.## sarvesya ##B.## te tasya sarve ##O.##} yadbhūyatvena{9 bhūyena ##O.##} krudhyanti vyāpadyantyaprasādamutpādaya- ntyākrośanti paribhāṡante{10 ##Sic Cb.## nti ##O.##} | kuto ‘yamaprṡṭo bhikṡuraparibhavacittamityasmākamu{11 cittamutpādayanti aparibhavacintamityasmākamu ##B.## cittamutpādayati asmā- kamu ##Cb.## aparibhavanacittatā ityātmanasyo ##O.##}padarśayati | paribhūtamātmānaṃ karoti yadasmā{12 smāṃ ##B. K. W.##}kaṃ vyākarotyanuttarāyāṃ samyaksaṃbodhau asantamanākāṅkṡitaṃ ca{13 ##Left out in B. Cb.##} | atha khalu mahāsthāmaprāpta tasya bodhisattvasya mahāsattvasya bahūni varṡāṇi tathākru- @379 śyata: paribhāṡyamāṇa{1 bhāṡyamāṇasya ##B.## bhāṡyamāṇā: sa ##Cb.## bhāṡato ##A. K. W.## ākrośyantasya paribhāyantasya ##O.##}sya gacchanti | na ca kasyacitkrudhyati na vyāpādacittamutpādayati | ye cāsyaivaṃ saṃśrāvayato loṡṭaṃ vā{2 krudhyanti leḍuṃ vā ##O.##} daṇḍaṃ vā kṡipanti sa teṡāṃ dūrata eva uccai:svaraṃ krtvā saṃśrāvayati sma{3 ##A. K. W. add## sma.} | nāhaṃ yuṡmākaṃ{4 yuṡme āvusā ##O.##} paribhavāmīti | tasya {5 tarai ##B.## tebhiradhimānikebhirbhikṡubhiradhimāni…##O.##}tābhirabhimānikabhikṡu{6 kābhikṡu ##A. Cb. K. W.## kairbhikṡu ##B. We propose to read## : tairabhimānika- bhikṡubhirabhimānikābhakṡuṇyu.}bhikṡuṇyupā- sakopāsikābhi: satatasamitaṃ saṃśrāvyamāṇābhi:{7 ##A. W. add## bhirevaṃ vadati nāhaṃ yuṡmākaṃ paribhavāmīti || tasyaitai: ##K. also adds in a similar way, ending as## tasya tai:.} sadāparibhūta iti nāma krta{8 krtama ##left out in K.##}mabhūt || tena khalu punarmahāsthāmaprāpta sadāparibhūtena bodhisattvena mahāsattvena kālakriyāyāṃ pratyupasthitāyāṃ maraṇakālasamaye pratyupasthite ‘yaṃ saddharmapuṇḍarīko dharmaparyāya: śruto'bhūt | tena ca bhagavatā bhīṡmagarjitasvara{9 ##A. K. W. add## ghoṡa.}rājena tathāgatenārhatā samyaksaṃbuddhenāyaṃ dharmaparyāyo viṃśatibhirgāthāviṃśatikoṭīnayutaśatasahasrairbhāṡito ‘bhūt | sa ca sadāparibhūto bodhisattvo mahāsattvo maraṇakālasamaye pratyupasthite ‘ntarīkṡanirghoṡādimaṃ dharmaparyāyamaśrauṡīt | yena kenacidbhāṡitamantarīkṡānnirghoṡaṃ śrutvemaṃ dharmaparyāyamudgrhītavānimāṃ caivaṃrūpāṃ cakṡurviśuddhiṃ śrotraviśuddhiṃ ghrāṇaviśuddhiṃ jihvāviśuddhiṃ kāyaviśuddhiṃ manoviśuddhiṃ ca pratilabdha- vān | sahapratilabdhābhirviśuddhibhi: punaranyāni viṃśativarṡakoṭīnayutaśatasahasrāṇyā- tmano jīvitasaṃskāramadhiṡṭhāyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśita{10 saṃśrāvita ##B. Cb. From hence forward a break in O.##}vān | ye ca te @380 'bhimānikā: sattvā bhikṡubhikṡuṇyupāsakopāsikā ye pūrvaṃ nāhaṃ yuṡmākaṃ paribhavāmīti saṃśrāvitā yairasyedaṃ{1 syāyaṃ ##Cb.##} sadāparibhūta iti nāma krtama{2 krto ‘bhū ##Cb.##}bhūttasyodāra{3 tasya sodāra ##K.##}rddhibalasthāmaṃ pratijñā{4 pratijñā ##left out in K. A.##}prati- bhānavalasthāmaṃ prajñābalasthāmaṃ ca drṡṭvā sarve ‘nusahāyībhūtā abhūvandharmaśravaṇāya | sarve tenā- nyāni ca bahūni prāṇikoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau samādāpitānya- bhūvan || sa{5 sa ##B. K. W.## atha ##Cb. left out in A.##} khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvastataścyavitvā candrasvararājasaha- nāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatikoṭīśatānyārāgitavānsarveṡu {6 ##A. adds## saddharmapuṃḍarīkaṃ nāma ##A. W. also add## saddharmapuṃḍarīkaṃ.} cemaṃ dharmaparyāyaṃ saṃprakāśayāmāsa{7 ##A. reads## saṃprakāśivān catasrṇāṃ parṡadā sarveṡu caivaṃrūpaya cakṡu:pariśuddhyā śa- yāmāsa.} | so ‘nupūrveṇa tenaiva {8 rvi ##A. K. W.##}pūrvakeṇa kuśalamūlena punarapyanupūrveṇa dundubhisvararājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatimeva{9 re ##B. K.##} tathāgatako- ṭīnayutaśatasaha{10 sahasra ##left out in K. W.##}srāṇyārāgitavānsarveṡu cemameva{11 vaṃ ##B.##} saddharmapuṇḍarīkaṃ dharmaparyāyamārāgitavānsaṃ- prakāśitavāṃścatasrṇāṃ parṡadām | so ‘nenaiva pūrvakeṇa kuśalamūlena punarapyanupūrveṇa meghasva- rarājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatimeva{12 re ##B. K.##} tathāgatakoṭīśatasahasrā-{13 sahasra ##left out in B. Cb.##} @381 ṇyārāgitavānsarveṡu cemameva{1 vaṃ ##A. K. W.##} saddharmapuṇḍarīkaṃ dharmaparyāyamārāgitavānsaṃprakāśitavāṃścata- srṇāṃ parṡadām | sarveṡu caivaṃrūpayā cakṡu:pariśuddhyā samanvāgato ‘bhūcśrotra{2 ‘bhūt sa śro ##A.##}pariśuddhyā ghrāṇapa- riśuddhyā jihvāpariśuddhyā kāyapariśuddhyā mana:pariśuddhyā samanvāgato ‘bhūt || sa khalu punarmahāsthāmaprāpta sadāparibhūto bodhisattvo mahāsattva iyatāṃ tathāgatako- ṭīnayutaśatasahasrāṇāṃ satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ krtvānyeṡāṃ ca vahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ krtvā sarveṡu ca{3 ##Left out in B. Cb. K.##} teṡvimameva {4 vaṃ ##A. K. W.##} saddharmapuṇḍarīkaṃ dharmaparyāyamārāgitavānārāgayitvā{5 gitvā ##A.##} sa tenaiva {6 pau ##K.##} pūrvakeṇa kuśalamūlena paripakvenānuttarāṃ samyaksaṃbodhimabhisaṃbuddha:{7 ##K. adds## syāt.} | syātkhalu punaste mahāsthāmaprāptaivaṃ kāṅkṡā vā vimatirvā vicikitsā vānya: sa tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo ‘bhūdyastasya bhagavato bhīṡmagarjita{8 ##A. W. add## ghoṡa.}svararājasya tathāgatasyārhata: samyaksaṃbuddhasya śāsane catasrṇāṃ parṡadāṃ sadāparibhūta: samantato ‘bhūdyena te tāvantastathāgatā arhanta: samyaksaṃbuddhā ārāgitā abhūvan | na khalu punaste mahāsthāma- prāptaivaṃ draṡṭavyam | tatkasya heto: | ahameva sa mahāsthāmaprāpta tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo ‘bhūvam{9 bhūvad ##A.## bhūvan ##B. Ca.## bhūvaṃ ##K.## bhūt ##W.##} | yadi mayā mahāsthāmaprāpta pūrvamayaṃ dharma- paryāyo nodgrhīto ‘bhaviṡyanna{10 bhaviṡyati ##A.## bhaviṡyanta ##B. Ca. W.## bhaviṡyanto ##Cb.## bhaviṡyan ##K.##} dhārito nāhamevaṃ kṡipramanuttarāṃ samyaksaṃbodhimabhisaṃbuddho @382 ‘bhaviṡyam{1 bhaviṡya ##A. Ca. W.## bhaviṡye ##B.## bhavitavya: ##Cb.## bhaviṡyaṃ ##K.##} | yataścāhaṃ mahāsthāmaprāpta paurvi{2 paurvi ##A. W.## paurva ##B. Ca. A.## pūrva ##Cb.##}kāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāma- ntikādimaṃ dharmaparyāyaṃ dhāritavānvācitavāndeśitavāṃstato ‘hamevaṃ kṡipramanuttarāṃ samya- ksaṃbodhimabhisaṃbuddha: | yānyapi tāni mahāsthāmaprāpta tena sadāparibhūtena bodhisattvena mahāsattvena bhikṡuśatāni bhikṡuṇīśatāni copā{3 ca ##left out in Cb. K.##}sakaśatānyupāsikāśatāni ca tasya bhagavata: śāsana imaṃ dharmaparyāyaṃ saṃśrāvitavānyabhūvan | nāhaṃ yuṡmākaṃ paribhavāmoti{4 iti ##left out in K.##} | sarve bhavanto bodhisattvacaryāṃ carantu{5 ta: ##A.## ta: | ##W.## caratā ##Cb.## caranto ##B.## caraṃto ##K.## carantu ##our conjecture cp. p. 378##} | bhaviṡyatha yūyaṃ tathāgatā arhanta: samyaksaṃbuddhā: | yaistasya bodhisa- ttvasyāntike vyāpā{6 dā ##K.##}dacittamutpāditamabhūt tairviṃśatikalpakoṭīnayutaśatasahasrā{7 sahasra ##left out in K.##}ṇi na jātu tathāgato{8 ta ##Cb.##} drṡṭo ‘bhūnnāpi dharmaśabdo na saṃghaśabda: śruto ‘bhūt | daśa ca kalpasahasrāṇyavocau mahā{9 mahāniraye ##K.##}narake dāruṇāṃ vedanāṃ vedayāmāsu: | te ca {3 ca ##left out in Cb. K.##} sarve tasmātkarmāvaraṇātparimuktāstenaiva bodhisattvena mahāsattvena paripācitā anuttarāyāṃ samyaksaṃbodhau | syātkhalu punaste mahā- sthāmaprāpta kāṅkṡā vā vimatirvā vicikitsā vā kata{10 ##K. adds## te.}me tena kālena tena samayena te sattvā abhūvanye te taṃ bodhisattvaṃ mahāsa{11 mahāsattva ##left out in A. K. W.##}ttvamullā{12 ulla ##A. Cb. K. W.## ullā ##B.##}pitavanta uccaghita{13 ##A mistaks for## ujjagghi; ##cp. Pali ujjhagghati and Skr. jaksat.##}vanta: | asyāmeva mahāsthāmaprāpta @383 parṡadi{1 pariṡadi ##K.##}bhadrapālapramu{2 pūrvaṃgama ##A. W.##}khāni {3 ##A. adds## ca.} pañcabodhisattvāśatāni siṃhacandrapramu{2 pūrvaṃgama ##A. W.##}khāni pañcabhikṡuṇīśatāni sugatacetanāpramukhāni pañcopāsikāśatāni sarvāṇyavaivartikāni krtānyanuttarāyāṃ samya- ksaṃbodhau | evamiyaṃ mahāsthāmaprāpta mahārthasya dharmaparyāyasya dhāraṇā vācanā{4 ##In Cb. only.##}deśanā {5 ##A. W. add## sahagata: puṇyaskaṃdha: ya: ##K. adds## puṇyoya ca yo.##} bo- dhisattvānāṃ mahāsattvānāmanuttarāyā: samyaksaṃbodherāhārakā{6 ka: ##K.##} saṃvartate | tasmāttarhi mahā- sthāmaprāptāyaṃ dharmaparyāyo bodhisattvairmahāsattvaistathāgate parinirvrta abhīkṡṇaṃ dhārayitavyo vācayitavyo deśayitavya:{7 ##Left out in A. B. W.##} saṃprakāśayitavya iti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || atītamadhvānamanusmarāmi bhīṡmasvaro rāja jino yadāsi | mahānubhāvo naradevapūjita: praṇāyako naramarupakṡarakṡasām {8 marurākṡasānāṃ ##A. W.## maruyakṡarākṡasāṃ ##B.## maruyakṡarāsān ##Cb.## maruyakṡarākṡa- sām ##K.##} ||1|| tasya jinasya parinirvrtasya saddharma saṃkṡobha{9 bhi ##A. B.## bha ##Cb. K.## bhī ##W. Perhaps to r.## rbhi ^bha (##for## bhaṃ).} vrajanti paścime | bhikṡu abhūṡī tada bodhisattvo nāmena so sada{10 sadā ##A. W.## sada ##B. Cb. K.##}paribhūta ucyate ||2|| upasaṃkramitvā{11 mī ##K.##} tada bhikṡu anyānupalambhadrṡṭīna tathaiva bhikṡuṇī {12 ṇīṃ ##A. W.## ṇī ##B. Cb. K. (Skr.## ṇī:).} | paribhāva mahyaṃ{13 pabhivo me ##A. W.##} na kadācidasti yūyaṃ hi caryāṃ cara{14 caryā vara ##K.##}thāgrabodhaye ||3|| @384 evaṃ ca saṃśrāvayi nityakālaṃ ākrośaparibhāṡa sahantu teṡām{1 sahaṃtu teṡāṃ ##A. Cb. W.## hasantu teṡāṃ ##B.## hasantu nityaṃ ##K.## bhāṡa ##for## bhāṡaṃ} | kālakriyāyā samupasthitāyāṃ śrutaṃ idaṃ sūtramabhūṡi tena ||4|| akrtva kālaṃ tada paṇḍitena {2 adhi ##A. Cb. K. W.## prati ##B.##}adhiṡṭhihitvā ca sudīrghamāyu: | prakāśitaṃ sūtramidaṃ tadāsīttahi śāsane tasya vināyakasya ||5|| te cāpi sarve bahu opalambhikā bodhāya{3 bodhiya ##Ca. meant## bodhīya; bodhāya ##the rest.##} tena paripācitāsīt | tataścyavitvāna sa bodhi{4 tvo ##B. K. W.## tva ##the others.##}sattvo ārāgayī buddhasahasrakoṭya: ||6|| anupūrvapuṇyena krtena tena prakāśayitvā imu{5 ma ##K. W.##} sūtra nityam | bodhiṃ sa saṃprāpta {6 pru ##Cb.## ptu ##K.##} jinasya putro ahameva so śākyamunistadāsīt ||7|| ye cāpi bhikṡū tada{7 kṡa tada ##A.## kṡu tada ##B.## kṡu vada ##Cb.## kṡū tada ##K.## kṡustada ##W.##} opalambhikā yā bhikṡuṇo ye ca upāsakā vā | upāsikāsta{8 kā ta ##A. K. W.## kāsta ##B.##}tra ca yāvadāsīdye bodhi saṃśrāvita paṇḍitena ||8|| te cā{9 taiścāpi ##A. B. Ca. K. W.## te cāpi ##Cb.##}pi drṡṭvā bahubuddhakoṭya{10 ṭya: ##A. Cb. W.## ṭya ##B.## ṭyā ##K.##} ime ca te pañcaśatā anūnakā: | tathaiva bhikṡūṇa ca bhikṡuṇo ca upāsikā{11 sa ##Cb.##}ścāpi mi{12 ścāpima ##A.## ścaivagi ##B. W.## caivapi ##Ca.## ścāpimi ##K.##} mahya saṃmukham ||9|| @385 ##MANUSCRIPT [Other Language] Saddharmapundarika. Ms. Petrovskij. End of Chapter III. Saddharmapundarika. Ms. Petrovskij. End of Chapter X.## sarve mayā śrāvita agradharmaṃ te caitra sarve paripācitā me{1 tāni me ##Ca.## tā ye ##Cb.##} | mayi nirvrte cāpimi sarvi dhīrā imu dhārayiṡyanti ha{2 ha ##K.## hi ##the rest.##} sūtramagram ||10|| kalpāna{3 koṭyo ##A. W.## koṭī ##B. Ca. Cb. K.##} koṭyo bahubhīraṃcintyairna kadācidetādrśa dharma{4 dharmu ##K.##} śrūyate | buddhāna koṭīśata caiva {5 buddhānā yo koṭīśata hi ##B.## ^śatā hi ##Ca. Cb.## buddhāna pi koṭiśatāni ##K.##} bhonti na ca te pimaṃ{6 na ca tāvimaṃ ##A. B. Ca. Cb. K.## na ca te pi taṃ ##W.##} sūtra prakāśayanti ||11|| {7 ya ##K.##}tasmācchruṇitvā {8 ma ##Ca. Cb.##}idamevarūpaṃ parikīrtitaṃ dharmu sva{9 ##Left out in Cb.##}yaṃ svayaṃbhuvā | ārāga{10 ādhāra ##Cb. read## ārādha.}yitvā ca puna: punaścimaṃ prakāśayetsūtra mameha nirvrte{11 ##MSS. have## ta iti ||} ||12|| || iti śrīsa{12 ārya (##for## iti śrī) ##K.##}ddharmapuṇḍarīke dharmaparyāye sadāparibhūtaparivarto {13 ekona ##left out in Cb.##}nāmaikonaviṃśatitama: || @386 ##XX.## atha khalu yāni tāni sāhasra{1 sāhasrika ##A. W.## sāhasra ##B. Ca. K.## trisāhasra ##Cb.##}lokadhātuparamāṇuraja:samāni bodhisattvakoṭīnayuta- śatasahasrāṇi prthivīvivarebhyo niṡkrāntāni tāni sarvāṇi{2 sarvāṇi tāni ##B. Ca. Cb.##} bhagavato ‘bhimukhamañjaliṃ pragrhya bhagavantametadūcu: | vayaṃ bhagavannimaṃ dharmaparyāyaṃ tathāgatasya parinirvrtasya sarvabuddhakṡe- treṡu yāni yāni{3 ##Left out in K.##} bhagavato buddhakṡetrāṇi yatra yatra bhagavānparinirvrto bhaviṡyati tatra tatra saṃprakāśayiṡyāma: | arthino vayaṃ bhagavannanenaivamudāreṇa dharmaparyāyeṇa dhāraṇāya vācanāya deśanāya{4 ##A. K. W. add## vā.} saṃprakāśanāya vā likhanāya{5 ##A. W. add## vā.} || atha khalu mañjuśrīpramukhāni bahūni{6 ##Left out in Ca.##} bodhisattvakoṭīna{7 koṭī ##left out in B.##}yutaśatasahasrāṇi yānyasyāṃ sahāyāṃ{8 anyasmiṃ sahe ##B.##} lokadhātau vāstavyāni{9 sanau ##A.## vasanti ##B. W.## vāstavyāni ##Cb. K.##} bhikṡubhikṡuṇyupāsakopāsikā{10 kā: ##B.##}devanāgayakṡagandharvāsuraga- ruḍakiṃnaramahoragamanuṡyāmanuṡyā bahavaśca gaṅgānadīvāli{11 lu: ##B.##}kopamā{12 ##Rather## kāsamā.} bodhisattvā mahāsattvā bhagavantametadūcu: | vayamapi bhagavannimaṃ dharmaparyāyaṃ saṃprakāśayiṡyāmastathāgatasya parinirvr- @387 tasyādrṡṭenā{1 syādrśyenā ##Cb.## syedrśenā ##K.##}tmabhāvena bhagavannantarīkṡe sthitā ghoṡaṃ saṃśrāvayiṡyāmo ‘navaropitakuśalamū- lānāṃ ca sattvānāṃ kuśalamūlānyavaropayiṡyāma: || atha khalu bhagavāṃstasyāṃ velā{2 tasyāṃ velāyāṃ ##left out in A. K. W.##}yāṃ teṡāṃ paurvikā{3 pūrva ##Cb. K.##}ṇāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇi{4 ṇī ##A. B. W.##}nāṃ mahāgaṇināṃ{4 ṇī ##A. B. W.##} gaṇācāryāṇāmekaṃ{5 vaṃ ##A. W.##} pramukhaṃ viśiṡṭacāritraṃ nāma bodhisattvaṃ mahāsattvaṃ gaṇinaṃ{6 gaṇiṃ ##A. B. W.## gaṇinaṃ ##(first) left out in K.##} mahāgaṇinaṃ{6 gaṇiṃ ##A. B. W.## gaṇinaṃ ##(first) left out in K.##} gaṇācāryamāmantrayāmāsa{7 yate sma ##B.##} | sādhu sādhu viśiṡṭacāritra | evaṃ yuṡmābhi: karaṇīyamasya dharmaparyāyasyārthe | yūyaṃ tathāgatena paripācitā: || atha khalu bhagavāñśākyamunistathāgata: sa ca bhagavānprabhūtaratnastathāgato ‘rhansamya- ksaṃbuddha:{8 ##Left out in A. W.##} parinirvrta: stūpamadhye siṃhāsanopaviṡṭau {9 ṡṭau ##A. W.## ṡṭa: | ##B. Cb. K.##} dvāvapi smitaṃ prāduskuruto {10 rvata: ##A. W.## ruta: ##B. Cb.## rvanta: ##K.##}mukha- vivarāntarābhyāṃ ca jihvendriyaṃ nirṇāmayata: | tābhyāṃ ca{11 ##Left out in K.##} jihvendriyābhyāṃ yāvadbrahmalokama- nuprāpnutastābhyāṃ ca{11 ##Left out in K.##} jihvendriyābhyāṃ bahūni raśmikoṭīnayutaśatasahasrāṇi niścaranti sma | tāsu ca raśmiṡvekaikasyā raśmerbahūni{12 bahu ##A. W.##} bodhisattvakoṭīnayutaśatasahasrāṇi niśceru: suvarṇavarṇai: kāyairdvātriṃśadbhirmahāpuruṡalakṡaṇai: samanvāgatā: padmagarbhe siṃhāsane niṡaṇṇā: | te ca bodhisattvā digvidikṡu lokadhātuśatasahasreṡu visrtā:{13 viniśratā: ##K. should be## vini:srtā.} sarvāsu digvidikṡvantarīkṡe @388 sthitā dharmaṃ deśayāmāsu: | yathaiva bhagavāñśākyamunistathāgato ‘rhansamyaksaṃbuddho jihve- ndriyeṇarddhiprātihāryaṃ karoti prabhūtaratnaśca tathāgato ‘rhansamyaksaṃbuddhastathaiva te {1 sarva ##MSS.##}sarve tathāgatā arhanta: samyaksaṃbuddhā ye te ‘nyalokadhātukoṭīnayutaśatasahasrebhyo ‘bhyāgatā ratnavrkṡamūleṡu prthakprtha{2 prthak prthak ##left out in B. Cb.##}ksiṃhāsanopaviṡṭā jihvendriyeṇarddhiprātihāryaṃ kurvanti || atha khalu bhagavāñśākyamuni{3 muni: prabhūtaratnaśca tathāgato ##A. W.##}stathāgato ‘rhansamyaksaṃbuddhaste ca sarve tathāgatā arhanta: samyaksaṃbuddhāstamrhyabhisaṃskāraṃ paripūrṇaṃ varṡaśa{4 śata ##left out in B. Cb. K.##}tasahasraṃ krtavanta: | atha khalu varṡa- śatasahasrasyātyayena{5 bhyāsatyayena ##Cb.##} te tathāgatā arhanta: samyaksaṃbuddhāstāni jihvendriyāṇi punarevo- pasaṃhrtyaikasminneva kṡaṇalavamahūrte samakālaṃ sarvairmahāsiṃhotkāsanaśabda: krta ekaścāccha- ṭāsaṃghātaśabda:{6 siṃha ##added in A. K. W.##} krta{7 ##Left out in Cb.##}stena ca mahotkāsanaśabdena{8 ##A. Ca. W. add## ca.} mahāsphoṭāsaṃghātaśabdena {9 ##Cb. B. add## ca. ##We expect## mahācchaṭā ##for## ^sphoṭā.} yāvanti daśasu dikṡu{10 ##K. adds## sarva.} buddhakṡetrakoṭīnayutaśatasahasrāṇi tāni sarvāṇyā{11 ā ##left out in Cb. K.##}kampitānyabhūvanprakampitāni saṃpra- kampitāni calitāni pracalitāni saṃpracalitāni vedhitāni pravedhitāni saṃpravedhitā- ni | teṡu ca sarveṡu{12 sarva ##B. Ca. Cb. Here the break in O. at an end.##} buddhakṡetreṡu yāvanta: sarvasattvā devanāgayakṡagandharvāsuragaruḍakiṃnaramahora- gamanuṡyāmanuṡyāste ‘pi sarve buddhānubhāvena tatrasthā evamimāṃ{13 evaṃ i ##A. Ca.## eva I ##B. Cb.## evami ##K. W.## eva svesve lokadhātau ##O.##} sahāṃ lokadhātuṃ paśyanti @389 sma{1 ##Left out in K. W. O.##} | tāni ca sarvatathāgatakoṭīnayutaśatasahasrāṇi ratnavrkṡamūleṡu{2 ##A. B. Ca. W. leave out## ṡu.} prthakprthaksiṃhāsano- paviṡṭāni bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ{3 ##A. W. add## siṃhāsanopaviṡṭaṃ.} taṃ ca bhagavanta prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvrtaṃ{4 ##Left out in O.##} tasya mahāratnastūpasya madhye siṃhāsanopaviṡṭaṃ bhagavatā śākyamuninā tathāgatena sārdhaṃ niṡaṇaṃ tāścatasra: parṡada:{5 padiṡada: ##Cb. K.##} | paśyanti sma{6 ##Left out in Cb. K. O.##} | drṡṭvā cāśca- ryaprāptā adbhutaprāptā audvilyaprāptā abhūvan | evaṃ cāntarīkṡādghoṡamaśrauṡu: | eṡa{7 ##In all MSS; consistent only is O. because## dhātu ##is regularly of masc. gender in it. But it would be easy to read## eṡā ##for## eṡa.} mārṡā aprameyāṇyasaṃkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya sahā nāma lokadhātu- stasyāṃ {8 tatra ##O.##}śākyamunirnāma tathāgato ‘rhansamyaksaṃbuddha: | sa etarhi saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrā{9 sūtraṃ ##O.##}ntaṃ mahāvaipul{10 ##Here## vaipulyaṃ ##also in O.instead of## vaitulyaṃ.}yaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bodhisattvānāṃ mahāsattvānāṃ saṃprakāśayati{11 ##K. adds## sma.} | taṃ{12 ##K. adds## ca.} yūyamadhyāśayenānumodadhvaṃ taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samya- ksaṃbuddhaṃ {13 ##From## taṃ ##till## ^buddhaṃ ##Left out in W.##} taṃ ca bhaga{14 ##Left out in K.##}vantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ namaskurudhvam{15 ##K. adds## pūjayadhvaṃ ca.} || @390 atha khalu te sarva{1 sarva ##left out in K. O.##}sattvā imevaṃrūpamantarīkṡānnirghoṡaṃ śrutvā tatrasthā eva namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṃbuddhāyeti vācaṃ bhāṡante smā{2 lī ##A. B.## līn ##Cb.## lī: ##K.## li ##W.## iti vācaṃ bhāṡante sma ##left out in O.## daśanakhāñjaliṃ ##O.##}ñjaliṃ pragrhya | vividhā{3 dhāṃ ##B. K.##}śca puṡpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantyo yeneyaṃ sahā{4 yaṃtonyaneyaṃsahā ##A.## yaṃtīnyeneyaṃ mahā ##W.## yaṃtyo yenāyaṃ saho ##B.## yaṃtyā yena sahā ##Cb.## yantyo yeneyaṃ sahā ##K. Very different in O.##} lokadhātustena kṡipanti sma nānāvidhāni cābharaṇāni pinaddhāni hārārdhahā{5 rā ##A.## rāṃ ##B.## ra ##Cb.## rān ##K.##}ramaṇiratnānyapi kṡipanti sma bhagavanta: śākyamune: prabhūtaratnasya{6 ##Left out in B. Cb. K.##} ca{7 ##In W. only.##} tathāgatasya pūjākarmaṇe{8 karmaṇe ##A. K. W.## karmaṇā ##B.## karaṇe ##Cb.##} | asya ca saddharmapuṇḍarīkasya dharmaparyāyasya | tāśca puṡpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantyastāni ca hārārdhahāramaṇiratnāni{9 ##K. reads## hārāṇyarddhahārāṇi ca maṇiratnāni ca.} kṡiptānīmāṃ sahāṃ lokadhātumāgacchanti sma | taiśca puṡpadhūpa- gandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantī{10 ##A. adds## bhī ##W. adds## bhi.}rāśibhirhārārdhahārairmaṇiratnaiścāsyāṃ sahāyāṃ lokadhātau sārdhaṃ tairanyairlokadhātukoṭīnayutaśatasahasrairekībhūtairye {11 bhūtā ye ##K.##} teṡu tathāgatā: saṃniṡaṇṇāsteṡu sarveṡu vaihāyase ‘ntarīkṡe{12 sarveṡvantarīkṡe vaihāyase ##B. Cb. K. O.##} samantā{13 samantān ##left out in B. Cb.##}nmahāpuṡpavitānaṃ parisaṃsthitamabhūt || atha khalu bhagavāṃstānviśiṡṭacāritrapramukhānbodhisattvānmahāsattvānāmantrayāmāsa | acintyaprabhāvā: kulaputrāstathāgatā arhanta: samyaksaṃbuddhā: | bahūnyapyahaṃ kulaputrā: @391 kalpakoṭīnayutaśatasahasrāṇyasya dharmaparyāyasya parindanārthaṃ nānādharmapramukhairbahūnānuśaṃ{1 ##Sic O.## sasaṃparyāyāṃ ##A. W. K.## saṃśapayāyaṃ ##B.## saṃsāpayāyāṃ ##Cb.##}sān bhāṡeyaṃ na cāhaṃ guṇānāṃ pāraṃ gaccheyamasya dharmaparyāyasya bhāṡamāṇa:{2 ṇā: ##All but K. O.##} | saṃkṡepeṇa kulaputrā: sarva- buddha{3 buddha ##left out in Cb.##}dharmā: sarvabuddhavrṡabhitā{4 tā: ##Cb. K.## taṃ ##O.##} sarvabuddhagambhīrasthā{5 raṃ (##leaving out## sthānaṃ) ##A.##}naṃ mayāsmindharmaparyāye deśi- tam | tasmāttarhi kulaputrā yuṡmābhistathāgatasya parinirvrtasya satkrtyāyaṃ dharmaparyāyo dhārayitavyo deśayita{6 ##Left out in B.##}vyo likhitavyo{6 ##Left out in B.##} vācayitavya: prakāśayitavyo bhāvayitavya: pūja- yitavya: | yasmiṃśca kulaputrā: prthivīpradeśe ‘yaṃ dharmaparyāyo vācyeta vā prakāśyeta vā deśyeta{7 deśyeta ##in put in before## prakāśyeta ##in Cb. K.##} vā likhyeta vā cintyeta vā bhāṡyeta{8 bhāvyeta ##A.## bhāṡyeta ##B. Ca.## bhāṡedvā ##Cb.##} vā svādhyāyeta vā pustakagato vā tiṡṭhedā- rāme vā vihāre vā {9 grhe ##is put in after## vane ##in K.##} grhe vā {10 ##Left out in Cb. The following## nagare vā ##left out in O.##} vane vā {10 ##Left out in Cb. The following## nagare vā ##left out in O.##} nagare vā vrkṡamūle vā prāsāde vā layane vā guhāyāṃ vā tasminprthivīpradeśe tathāgatamuddiśya caityaṃ kartavyam | tatkasya heto: | sarvatathāgatānāṃ hi sa prthivīpradeśo bodhimaṇḍo veditavyastasmiṃśca prthivīpradeśe {11 sarve ##K.## sarvebhistathāgatebhiranuttarā samyaksaṃbodhirabhisaṃbuddhā ##O.##}sarvatathāgatā arhanta: samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā iti vedita{12 veditavyāsta^ ##and## veditavyasta^ ##the MSS.##}vyaṃ tasmiṃśca prthivīpradeśe sarvatathāgatairdharmacakraṃ pravartitaṃ tasmiṃśca prthivīpradeśe sarvatathāgatā: parinirvrtā iti vedi- tavyam{13 ##Left out in Cb. K.## veditavyā: ##A. B. Ca. W. We follow O.##} || @392 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || acintiyā lokahitāna dharmatā{1 hitānukaṃpā dharmatā ##A.## hitānu dharmatā ##B. Ca. W.## hitāna dharmatā ##Cb. K. A break in O.##} abhijñajñānasmi pratiṡṭhitānām | ye rddhi darśenti{2 deśaṃti ##A. W.## daśaṃti ##B. Cb. K.##} anantacakṡuṡa: pramodyahetoriha sarvadehinām ||1|| jihvendriyaṃ prāpiya{3 vi ##K.##} sarvalokaṃ raśmīsahasrāṇi pramuñcamānā: | āścaryabhūtā iha {4 iyamr ##Cb. K.##}rddhidarśitā: te sarvi{5 sārtha ##A.## prārthi ##the rest. Our reading conjectural.##} ye prasthita agrabodhau ||2|| utkāsitaṃ cāpi karonti buddhā ekā{6 eka ##K.##}cchaṭāye ca karonti śabdam | te vijñapenti{7 yenti ##K.## yento ##the rest.##} imu sarvalokaṃ daśo diśā{8 deśo daśāyāṃ ##A.## diśo daśāyā ##B.## deśo daśāyā ##Cb.## daśo diśāyā ##K.## daso disāyāṃ ##W.##}yāṃ ima lokadhātum ||3|| etāni cānyāni ca prātihāryagu{9 ryāṃ ##A. W.## ryān ##B. Ca.## ryāma ##Cb.## ryaṃ ##K.##}ṇānnidarśenti {10 deśeṃti ##A.##} hitānukampakā: | kathaṃ nu te harṡita tasmi kāle dhāreyu sūtraṃ sugatasya{11 sugatesmi ##K.##} nirvrte ||4|| bahū{12 bahūṃ ##A. B. K.## bahū ##Cb. W.##} pi kalyāna sahasrakoṭyo vadeya varṇaṃ sugatātmajānām | ye dhārayiṡya{13 dhārayaṃti ##A.##}ntima{14 mama ##Cb.##} sūtrama{15 gryaṃ ##A. B. Ca. K. W.## gram ##Cb. Cp. Pali aggam.##}graṃ parinirvrte lokavināyakasmin ||5|| @393 na teṡa paryanta{1 ntu ##K.##} bhavedguṇānāṃ ākāśadhātau hi yathā diśāsu | acintiyā teṡa guṇā bhavanti{2 bhaveyu: ##Cb.##} ye sūtra dhārenti {3 imaṃ ##B. Ca. Cb.##}idaṃ śubhaṃ sadā{4 dhārenti sadā imaṃ śubhaṃ ##K.##} ||6|| drṡṭo ahaṃ sarva ime ca nāyakā ayaṃ ca{5 so ##A. W.##} yo nirvrtu lokanāyaka: | ime ca sarve bahubodhisattvā: parṡāśca catvāri anena drṡṭā: ||7|| ahaṃ ca ārāgitu tenihādya ime ca ārāgita sarvi nāyakā: | ayaṃ ca yo nirvrtako jinendro ye cāpi anye daśasu diśāsu ||8|| anāgatātīta tathā ca bu{6 buddhā ti ##A. B. K. W.## buddhā: | ti ##Cb.##}ddhā: tiṡṭha{7 yu ##K.##}nti ye cāpi daśasu diśāsu | te sarvi drṡṭāśca supūjitāśca bhaveyu yo dhārayi{8 taṃ ##Ca.##} sūtrametat{9 ##MSS.## jñāne.} ||9|| rahasyajñānaṃ puruṡottamānāṃ{10 yo ##A.## ye ##B. Ca. Cb. K.## yāṃ ##W.## yaṃ, ##our reading, Skr.## yat.} yaṃ bodhimaṇḍasmi vicintitā{11 ##I. e.## tamāsīt.}sīt | anucintayetso pi tu kṡiprameva yo dhārayetsūtrimu bhūtadharmam ||10|| pratibhānu tasyāpi bhavedanantaṃ yathāpi vāyurna kahiṃci sajjati | dharme pi cārthe ca nirukti jānati{12 tī ##A. B. Ca. W.## ti ##Cb. K.##} yo dhārayetsūtramidaṃ viśiṡṭam{13 variṡṭhaṃ ##K.##} ||11|| @394 anusaṃdhi sūtrāṇa sadā prajānati saṃdhāya{1 satvāya ##A. Ca.## satvoya ##B.## satvāva ##Cb.## sandhāya ##K.## satkāya ##W.##} yaṃ bhāṡitu{2 bhāṡayati ##K.##} nāyakehi | parinirvrtasyāpi vināyakasya sūtrā{3 sūtreṡu ##A. K.##}ṇa so jānati bhūtamartham ||12|| candropama: sūryasama: sa {4 bho ##Cb.##}bhāti ālokapradyotakara: sa bhoti | vicarantu so medini tena tena samādayetī{5 yemī ##A. B.## yantī ##Ca.## yentī ##Cb. W.## yetī ##K.##} bahubodhisattvān ||13|| tasmāddhi ye paṇḍita bodhisattvā: śrutvāniha{6 hi ##Ca.## he ##the rest.##} tādr{7 śī ##A.##}śa ānuśaṃsā | dhāreyu sūtraṃ mama nirvrtasya na teṡa{8 tesya ##A. W.## tasya ##the others. All wrong.##} bodhīya{9 ##All## bodhāya.} bhaveta saṃśaya:{10 ##All## ya iti ||} ||14|| || iti śrīsadha{11 ārya ##K.##}rmapuṇḍarīke dharmaparyāye tathāgatarddhyabhisaṃskāraparivarto nāma viṃśa- titama:{12 varto ekaviṃśatitama: || ##Cb.##}|| @395 ##XXI.## atha khalu bhaiṡajyarājo {1 ##A. adds## nāma.}bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya{2 ##All## praṇamya.} bhagavantametadavo- cat | kiyadbha{3 kiyantaṃ bha ##Cb. K. More original.##}gavansa kulaputro vā kuladuhitā vā puṇyaṃ prasavedya{4 prasūyate | ya ##Ca.## prasavati | ya ##Cb.##} imaṃ saddharmapuṇḍarīkaṃ dharma- paryāyaṃ dhārayetkāyagataṃ vā pustakagataṃ vā krtvā | evamukte bhagavānbhaiṡajyarājaṃ bodhisattvaṃ mahāsattvametadavocat | ya: kaścidbhaiṡajyarāja kulaputro vā kuladuhitā vāśītigaṅgānadī- vālikā{5 lu ##Cb.##}samāni tathāgata{6 buddha ##instead of## tathāgata ##in Cb.##}koṭīnayutaśatasahasrāṇi satku{7 satkrtyakuryā ##K.##}ryādgurukuryānmānayetpūjayettatkiṃ manyase bhaiṡajyarāja kiyatkulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇya prasavet | bhaiṡajyarājo bodhisattvo mahāsattva{8 ##In A. W. only.##} āha | bahu bhagavanbahu sugata | bhagavānāha | ārocayāmi te bhaiṡajyarāja prativedayāmi | ya: kaścidbhaiṡajyarāja kulaputro vā kuladuhitā vāsmātsaddharmapuṇḍarīkāddharmaparyāyādantaśa ekāmapi catuṡpadīgāthāṃ dhārayedvācayetparyavāpnuyā- tpratipattyā {9 vā ##A. K. W.##}ca saṃpādayedata: sa bhaiṡajyarāja kulaputro vā kuladuhitā vā tatonidānaṃ bahataraṃ puṇyaṃ prasavet{10 prasūyate ##B. Ca.##} || @396 atha khalu bhaiṡajyarājo bodhisattvo mahāsattvastasyāṃ velāyāṃ bhagavantametadavocat | dāsyāmo vayaṃ bhagavaṃsteṡāṃ kulaputrāṇāṃ kuladuhitr#ṇāṃ vā{1 vā ##A. K. W.## ca ##B. Ca. Cb.##} yeṡāmayaṃ saddharmapuṇḍarīko dharmapa- ryāya: kāyagato vā syātpustakagato vā {2 vā āra ##K.##} rakṡāvaraṇaguptaye dhāraṇīmantrapadāni | tadyathā | anye manye{3 ##A. W. add## arau parau a; ##Cp. the list in Engl. transl. P. 371.##} mane{4 ṇe ##K.##}mama{4 ṇe ##K.##}ne citte carite same samitā{5 te ##K.##} viśā{6 mā ##Ca.##}nte mukte muktatame{7 ye ##A. W.##} same aviṡame {8 sa ##A. B. Cb. K. W.## ṡa ##Ca.##} sama- same{9 ##Left out in Cb.##} jaye {10 kṡe ##A. W.##} kṡaye akṡaye{11 ##Left out in Ca.##} akṡiṇe {12 sā ##Ca. Cb.##}śānte samite{13 sanī ##Ca.## sami ##Cb.## śami ##K.##} dhāraṇi{14 ṇī ##A.##} āloka{15 kābhase ##B. K.## kāvabhāṡe ##Cb.##}bhāṡe pratyavekṡaṇi ni{16 nipibhi ##Ca.## nivita ##Cb.## nipiru ##K.##}dhi{17 ##A. W. add## ciciru}ru abhyantaraniviṡṭe{18 taraśiśiṡṭa ##B.## taravisiṡṭa ##Ca.## tarapraniviṡṭe ##W.##} abhyantarapāriśuddhi{19 tarapariśuddhīṃ ##B.## taravisuddhī ##Ca.## pāraśuddhe ##Cb.## pariśuddhe ##K.##} mutku{20 tkū ##B.## kku ##K.##}le mutkule araḍeṃ paraḍe sukāṅkṡi{21 ṅkṡo ##Ca.## ṅkṡe ##Cb.## śukākṡī ##K.##} asamasame buddha- @397 vilokite {1 ri ##A. W.##}dharmaparīkṡite saṃghanirghoṡaṇi nirghoṇi{2 ṇī ##A. B.## ṇi ##K.## nti ##W.##} bhayābhayaviśodhani {3 nī ##B. Ca. K. W.##}mantre mantrākṡa{4 kṡare ##Cb.##}yate rute rutakauśalye akṡaye akṡaya{5 ya ##left out in Ca.##} vanatāye vakkule valoḍa{6 ##A. adds## valoka.} amanya{7 na ##left out in Ca. while K. reads## vana.}natāye svāhā{8 ##left out in A. Cb. W.##} | imāni bhagavanma- ntra{9 mantra ##left out in Cb. K.##}dhāraṇopadāni dvāṡaṡṭibhirgaṅgānadīvālikā{10 kāsa ##B. Ca. Cb. K.## kopa ##A. W.##}samairbuddhairbhagavadbhirbhāṡitāni | te sarve buddhā bhagavantastena drugdhā: syurya evaṃrūpāndharmabhāṇakānevaṃrūpā{11 ##K. reads## evaṃrūpāṇāṃ dharmabhāṇakānāmevarūpāṃ.}nsūtrāntadhārakānatikrāmet || atha khalu bhagavānbhaiṡajyarājāya bodhisattvāya mahāsattvā{12 ##Left out in K.##}ya sādhukāramadāt | sādhu sādhu bhaiṡajyarāja{13 ##K. adds.## bahūnānte bhaiṡajyarāja.} sattvānāmartha: krto dhāraṇīpadāni bhāṡitāni sattvānāmanukampāmupādāya{14 kampāyai ##A. Ca. W.##} | rakṡā- varaṇagupti: krtā{15 guptiṃ krtvā ##A. W.## gupti: krtā ##B. Cb. K.##} || atha khalu pradānaśūro bodhisattvo mahāsattvo bhagavantametaṃdavocan | ahamapi bhagavanne- vaṃrūpāṇāṃ dharmabhāṇakānāmarthāya{16 hetor (##for## arthāya) ##K.##} dhāraṇīpadāni dāsyāmi {17 yaste ##K.##}yatteṡāmevaṃrūpāṇāṃ dharmabhāṇakānāṃ @398 na kaścidavatāraprekṡyavatāragaveṡyavatā{1 gaveṡī avatāra na ##in Cb. only.## na ##must be left out.##}raṃ lapsyate{2 ti ##B. K.##} | tadyathā yakṡo vā rākṡaso vā pūtano vā krtyo vā kumbhāṇḍo vā preto vāvatāraprekṡyavatāragaveṡyavatā{3 avatāraṃ ##left out in Cb.##}raṃ na{4 na ##left out in B.##} lapsyata iti | atha khalu pradānaśūro bodhisattvo mahāsattvastasyāṃ velāyāmimāni dhāraṇīmantra{5 mantra ##in Cb. only, while## dhāraṇī ##is left out in Cb.##}padāni bhāṡate sma | tadyathā | jvale mahājvale ukke{6 ukte ##A.##} tukke{7 bhukku ##W.## tukte ##A. left out in B. Cb. K.##} mukke{8 makthe ##A.##} aḍe{9 atrā ##A.## ata ##Cb.##} aḍāvati nrtye{10 nrṭye ##A. B. K. left out in Cb.##} {11 tiṭā ##B.## nrtya ##Cb.## nrṭyā ##K.##}nrtyāvati iṭṭini{12 ṭi ##B.## ṭna ##Cb.##} viṭṭini ciṭṭini{13 viṭnani ##Cb.## niṭṭini ##K. Cb. adds## nidrini.} nrtya{14 tye ##Ca. Cb.## ṭya ##A.##}ni nrtyā{15 ṭyā ##A.##}vati svāhā{16 ##In Cb. only. Cp. the lists in Engl. translation P. 372##} | imāni{17 ##Cb. adds## tāni.} bhagavandhāraṇīpadāni gaṅgānadīvālikā{18 lu ##Cb.##}samaistathāgatairarhadbhi: samyaksaṃbuddhairbhāṡitānyanumoditāni ca | te sarve tathāgatāstena drugdhā: syuryastā{19 ##MSS. have## syu: tā.}nevaṃrūpāndharmabhāṇakānatikrameta || atha khalu vaiśravaṇo mahārājo bhagavantametadavocat | ahamapi bhagavandhāraṇīpadāni @399 bhāṡiṡye teṡāṃ dharmabhāṇakānāṃ hitāya sukhāyā{1 sukhāya ##in B. Cb. only.##}nukampāyai rakṡāvaraṇaguptaye | tadyathā | aṭṭe{2 ##Left out in B. Cb. K.##} taṭṭe naṭṭe{3 ##Left out in B. Cb.##} vanaṭṭe{4 ##Left out in B.##} anaḍe{5 aratre ##A.## anatro ##Cb.##} nāḍi{6 nātri ##A.##} kunaḍi{7 nikurati ##Cb.## kunāḍi ##K.##} svāhā | ebhirbhagavandhāraṇīpadaisteṡāṃ dharmabhāṇakānāṃ pudgalā{8 ##In Cb. only.##}nāṃ rakṡāṃ karomi yojanaśatāccāhaṃ teṡāṃ kulaputrāṇāṃ kaladuhitr#ṇāṃ caivaṃrū{9 cai ##B. Cb.## vai ##the rest.##}pāṇāṃ sūtrāntadhārakā{10 ##K. adds## bhikṡūṇāṃ dharmabhāṇakānāṃ.}ṇāṃ rakṡā krtā bhaviṡyati svastyayanaṃ krtaṃ bhaviṡyati || atha khalu virūḍhako mahārājo tasyāmeva parṡadi saṃnipatito ‘bhūtsaṃniṡaṇaśca kumbhāṇḍakoṭīnayutaśatasahasrai: parivrta: puraskrta: | sa utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā{11 ekāṃsa^ krtvā ##left out in K. A. W.##} yena bhagavāṃstenāñjaliṃ praṇāmya{12 ##MSS.## praṇamya.} bhagavantametadavocat | ahamapi bhagavandhāraṇīpadāni{13 ##In Cb. only.##} bhā- ṡiṡye bahujanahitāya{14 ##In B. Cb. added## pudgalānāṃ.} teṡāṃ ca {14 ##In B. Cb. added## pudgalānāṃ.} tathārūpā{14 ##In B. Cb. added## pudgalānāṃ.}ṇāṃ dharmabhāṇakānāmevaṃrūpāṇāṃ sūtrāntadhārakā{15 evaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ ##left out in Cb.##}ṇāṃ rakṡāvaraṇaguptaye dhāraṇīmantrapadāni | tadyathā | agaṇe gaṇe gauri{16 go ##W.##} gandhāri caṇḍāli māta- @400 ṅgi pukkasi{1 pokkasi ##A.## pukkaśi ##Ca.## pokrsi ##W.##} saṃkule{2 jaṃguli ##Cb.##} vrūsali{3 vrūsala ##A.## vrūsaṇa ##Cb.##} sisi{4 si ##Cb. left out in B. Ca. K.##} svāhā | imāni tāni bhagavandhāraṇīmantra{5 mantra ##in A. Ca. only.##}padāni yāni dvā{6 yāni dvā ##left out in K.## dvā ##left out in Cb.##}catvāriṃśadbhirbuddhakoṭībhirbhāṡitāni | te sarve tena drugdhā: syuryastānevaṃrūpāndharma- bhāṇakānatikrameta || atha khalu lambā 1 ca nāma rākṡasī vilambā 2 ca nāma rākṡa{7 ##A. W. add## pralaṃbā ca nāma rākṡasī.}sī kūṭadantī 3 ca nāma rākṡasī puṡpadantī 4 ca nāma rākṡasī makuṭa{8 maṭṭadaṃtī ##A.## maṭṭacaṇḍī ##W.##}dantī 5 ca nāma rākṡasī keśinī 6 ca nāma rākṡasyacalā{9 sī analā ##A.## ṡī acalanā ##Cb.##} 7 ca nāma rākṡa{10 ##A. W. add## acalā ca nāma rākṡasī.}sī mālādhārī 8 ca nāma rākṡasī kuntī 9 ca nāma rākṡasī sarvasattvojo{11 sattvatejo ##Cb.## sattvaojo ##K.## Cp. Engl. translation p. 374.##}hārī 10 ca nāma rākṡasī {12 ri ##A.##}hārīto 11 ca nāma rākṡasī {13 sahasra ##Cb.##} saputraparivārā etā: sarvā rākṡasyo yena bhagavāṃstenopasaṃkrāntā upasaṃkramya sarvāstā rākṡasya ekasvareṇa bhagava- ntametadavocan | vayamapi bhagavaṃsteṡāmevaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ dharmabhāṇakānāṃ{14 ##In Cb. K. only.##} rakṡāvara- ṇaguptiṃ kariṡyāma: svastyayanaṃ {15 ##In A. W. only.##}ca kariṡyāmo yathā teṡāṃ dharmabhāṇakānāṃ na kaścidavatāra- prekṡyavatāragaveṡyavatāraṃ lapsyatīti || @401 atha khalu tā: sarvā rākṡasya ekasvareṇa samaṃ{1 samaṃ ##Cb. K.## sama ##A. B.##} saṃgātyā bhagavata imāni dhāraṇīmantra- padāni prayacchanti sma | tadyathā | iti me{2 ##B.adds here## hya ##instead of repeating the same words four times.##} iti me iti me iti me iti me{3 ##A. teads## hya ##for the last ##iti me ##K. adds here ||5|| so in the following tree similar cases.##} | nime nime nime nime nime{4 ##A. reads## hya ##for the last# nime | ##But Cb.leaves out the latter three## nime ##altogether.##} | ruhe{2 ##B. adds here## hya ##instead of repeating the same words four times.##} ruhe ruhe ruhe{5 ##A. adds here## hya.} stuhe{2 ##B.adds here## hya ##instead of repeating the same words four times.##} stuhe stuhe stuhe stuhe{6 ##A. adds here## hya || ##Cb. reads## haste ##five times instead of## stuhe.} svāhā | i{7 imaṃ ##A. Cb. K. W.## idaṃ ##B.##}maṃ śīrṡaṃ samāruhya mā kaściddrohī{8. ##MSS.## rāgī.} bhavatu dharmabhāṇakānāṃ yakṡo vā rākṡaso vā preto vā piśā- co vā pūta{9 pūṭo ##W.## putano ##A.##}no vā krtyo vā vetā{10 vetātrā ##A.## bhūno ##Cb.## vetāḍo ##K.##}ḍo vā kumbhāṇḍo vā stabdho{11 skabdho ##K. left out in B. Cb.##} vomāra{12 tārako ##Cb. left out in K.##}ko vostārako{13 stārako ##W.## vā ostāra ##B.## vā statho ##Cb.## vā ostārako ##K.##} vā- pasmāra{14 rako ##A. W.## rapaṃ ##B.## rarūpo ##Cb.## rarūpa ##K.##}ko vā yakṡakrt{15 to ##Cb. K. in which## manuṡya ##is put in before## amanuṡya.}yo vāmanuṡyakr{15 to ##Cb. K. in which## manuṡya ##is put in before## amanuṡya.}tyo vā ekāhi{16 ekāhiko ##Cb. K.## vāsurakrtyo ##the rest.##}ko vā dvaitīya{17 yako ##B. Cb. K.## yakrto ##W.## krtyo ##A.##}ko vā traitīya{18 yako ##B. Cb. K.## yakrto ##W.## trai^ ##left out in A.##}ko vā caturthako{19 rthiko ##K.## thakrto ##A. W.##}vā nityajvaro vā viṡamajva{20 viṡamajvaro vā ##in Cb. only.##}ro vāntaśa: svapnāntaragatasyāpi @402 strīrūpāṇi vā puruṡarūpāṇi vā dārakarūpāṇi vā dārikārūpāṇi vā viheṭhāṃ ku{1 kuryu nedaṃ ##A. W.## kuryu naitat ##B.## kuryātvaina ##Cb.## kuyānnetaṃ ##K.##}ryurnedaṃ sthānaṃ vidyate || atha khalu tā rākṡasya ekasvareṇa samaṃ saṃgītyā bhagavantamābhirgāvābhiradhyabhāṡanta{2 ṡante sma ##B. Cb. K.##} || saptadhāsya sphuṭenmūrdhā a{3 sphuṭotmūdhāma ##A. W.## sphuṭā mūrdhnama ##B.## hele mūrdhnā a ##Cb.## sphuṭetmūrdhnāma ##K.##}rjakasyeva mañjarī | ya imaṃ mantra śrutvā vai{4 ya imāṃ maṃtrapadāṃ śrutvā vai ##A.## ^cai ##B. Cb. W.## ya imammantra śrutvā cai ##K.##} atikra{5 krā ##B.##}meddharmabhāṇakam ||1|| yā gatirmātrghātīnāṃ pitrghātīnāṃ ca yā gati: | tāṃ gatiṃ pratigacchedyo{6 ccheyā yo ##A. B. K. W.## cchet yo yaṃ ##Cb.##} dharmabhāṇakamatikramet ||2|| yā gatistilapīḍānāṃ tilakūṭānāṃ ca yā gati: | tāṃ gatiṃ pratigacchedyo{7 ccheyā yo ##in all MSS.##} dharmabhāṇakamatikramet ||3|| yā gatistulakūṭānāṃ māna{8 karma ##Ca.## kātsa ##Cb.##}kūṭānāṃ ca{9 ##In Cb. only.##} yā gati: | tāṃ gatiṃ pratigacchedyo{10 ccheyā yo ##A. Cb. K. W.## ccheyo ##Ca.## ccheya yo ##B.##}dharmabhāṇakamatikramet ||4|| evamuktvā tā: kuntipramukhā rākṡasyo bhagavantametadūcu: | vayamapi{11 ##Cb. adds## bhadaṃta.} bhagavaṃsteṡāmevaṃrū- pāṇāṃ dharmabhāṇakānāṃ rakṡāṃ kariṡyāma: svastyayanaṃ daṇḍaparihāraṃ viṡadūṡaṇaṃ{12 viṡadūṡaṇaṃ ##A. Ca. K. W.## viṡaṇāṡaṇaṃ ##Cb.##} kariṡyāma iti | evamukte bhagavāṃstā rākṡasya etadavocat | sādhu sādhu bhaginyo yadyūpaṃ teṡāṃ dharmabhā- @403 ṇakānāṃ rakṡāvaraṇaguptiṃ kariṡyadhve ye {1 yo ##Cb.##}’sya dharmaparyāyasyāntaśo nāmadheyamātramapi dhāra- yiṡyanti | ka: punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptaṃ dhārayiṡyanti pustakagataṃ vā{2 ##Ca. B. add## krtvā.} satku{3 satkuryāt ##Cb.##}ryu: puṡpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijaya{4 vaijayantī ##in A. W. only.##}ntībhistailapradīpairvā ghrtapradīpai- rvā{5 ##Left out in Cb.##.} gandhatailapradīpairvā{5 ##Left out in Cb.##.} campakatailapradīpairvā{6 ##Left out in B.##} vārṡikatailapradīpairvotpalatailapradīpairvā suma- nātailapradīpairvedrśairbahuvidhai: pūjāvidhāna{7 vidhāna ##left out in B. Ca. K.##}śatasahasrai: satkariṡyanti gurukariṡyanti {8 satkuryādgurukuryātte ##B. Ca. adds## mānayetpūjayet ##K. reads## satkuryurgurukuryu:.}te tvayā kunti saparivārayā rakṡitavyā: || asminkhalu punardhāraṇīparivarte nirdiśyamāna aṡṭāṡaṡṭīnāṃ prāṇisahasrāṇāmanutpa- ttikadharmakṡāntipratilābho{9 lābho ##A. W.## labdho ##B. Cb.## lambho ##Ca. K.##} ’bhūt || || iti śrīsaddha{10 ārya (##for## iti śrī) ##K.##}rmapuṇḍarīke dharmaparyāye dhāraṇīparivarto {11 nāma dvā ##Cb.##}nāmaikaviṃśatima: || @404 ##XXII.## atha khalu nakṡatrarājasaṃkusumitābhijño bodhisattvo mahāsattvo bhagavantametadavocat | kena kāraṇena bhagavanbhaiṡajyarājo bodhisattvo mahāsattvo ‘syāṃ sahāyāṃ līkadhātau pravicara- ti bahūni cāsya bhagavanduṡkarakoṭīnayutaśatasahasrāṇi saṃdrśyante{1 ##Cb. adds## sma.} | tatsādhu bhagavāndeśayatu tathāgato ‘rhansamyaksaṃbuddho bhaiṡajyarājasya bodhisattvasya mahāsattvasya yatkiṃciccaryāpradeśa- mātraṃ yacchrutvā devanāgayakṡagandharvāsuragaruḍakiṃnaramahoragamanuṡyāmanuṡyāstadanyalokadhātvā- gatāśca bodhisattvā mahāsattvā ime ca mahāśrāvakā: śrutvā sarve prītāstuṡṭā udagrā āttama- naso bhaveyuriti || atha khalu bhagavānnakṡatrarājasaṃkusumitābhijñasya bodhisattvasya mahāsattvasyādhyeṡaṇāṃ viditvā tasyāṃ velāyāṃ nakṡatrarājasaṃkusumitābhijñaṃ bodhisattvaṃ mahāsattvametadavocat | bhūtapūrvaṃ kulaputrātīte ‘dhvani gaṅgānadīvālikā{2 lukopa ##B.## lukāsa ##Cb.##}samai: kalpairyadāsīttena kālena tena samayena candrasū- ryavimalapra{3 vimala ##is put in between## candra ##and## sūrya ##throughout this Chapter in A. W.##}bhāsaśrīrnāma tathāgato ‘rhansamyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | tasya khalu punarnakṡatrarājasaṃkusumitābhijña bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyā- rhata: samyaksaṃbuddhasyā{4 ti: ##Ca. K.##}śītikoṭyo bodhisattvānāṃ mahāsattvānāṃ mahāsaṃnipā{5 patito ##MSS.##}to 'bhūddvāsapta- @405 tigaṅgānadīvālikā{1 lu ##B.##}samāścāsya {2 sya ##left out in B. Cb.##} śrāvakasaṃnipā{3 ca ##added in Cb.##}to ’bhūt | apagatamātryāmaṃ ca tatpravacana- mabhūdapagatanirayatiryagyonipretāsurakāyaṃ samaṃ ramaṇīyaṃ pāṇitalajātaṃ ca{4 ##Left out in B. K.##} tadbuddhakṡetramabhūddi- vyavaiḍūryamayabhūmibhāgaṃ ratnacandanavrkṡasamalaṃkrtaṃ ca{4 ##Left out in B. K.##} ratnajālasamīritaṃ{5 sacchannāditaṃ ##B.## sacchrīditaṃ ##Ca.## sacchāditaṃ ##K.## samīritaṃ ##A.## samīlitaṃ ##W.##} cāvasaktapaṭṭadāmābhipra- lambitaṃ ca ratnagandhaghaṭikānirdhūpitaṃ ca | sarveṡu ca ratna{6 ##K. adds## nandana.}vrkṡamūleṡviṡukṡepamānamātre{7 mātreṇa ##A. B. Cb. W.##} ratna- vyomakāni saṃsthitānyabhūvansarveṡu ca ratnavyomakamūrdhneṡu koṭīśataṃ{8 ta ##K.##} devaputrāṇāṃ tūryatāḍāva- cara{9 raṃ ##K.##}saṃgītisaṃprabhaṇitenāvasthitamabhūttasya bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyā- rhata: samyaksaṃbuddhasya pūjākarmaṇe | sa ca bhagavānimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ teṡāṃ mahā- śrāvakāṇāṃ teṡāṃ ca bodhisattvānāṃ mahāsattvānāṃ vistareṇa saṃprakāśayati sma sarvasattvapri- yadarśanaṃ bodhisattvaṃ mahāsattva{10 ##K. puts## sam ##in between## sattvam ##and## adhi.}madhiṡṭhānaṃ krtvā | tasya khalu punarnakṡatrarājasaṃkusumitābhijña bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhata: samyaksaṃbuddhasya dvā{11 dvā ##in Ca. only.##}catvāriṃśatkalpa{12 koṭī ##added in Cb.##} sahasrāṇyāyuṡpramāṇamabhūtteṡāṃ ca bodhisattvānāṃ mahāsattvānāṃ teṡāṃ ca mahāśrāvakāṇāṃ tā- vadevāyuṡpramāṇamabhūt | sa ca sarvasattvapriyadarśano bodhisattvo mahāsattvastasya bhagavata: prava- cane duṡkaracaryābhiyukto ‘bhūt | sa dvādaśa varṡasahasrāṇi caṅkramābhirūḍho ’bhūnmahāvīryārambheṇa yogābhiyukto ‘bhūt | sa dvādaśānāṃ varṡasahasrāṇāmatyayena sarvarūpasaṃdarśanaṃ nāma samādhiṃ @406 pratilabhate{1 ##K. adds## samāpanna.} sma | sahapratilambhācca tasya samādhe: sa sarvasattvapriyadarśano bodhisattvo mahā- sattvastuṡṭa udaya āttamanā: pramudita: prītisaumanasyajātastasyāṃ{2 ##Ca. adds## ca.} velāyāmevaṃ cittayāmāsa | imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamāgamyāyaṃ mayā sarvarūpasaṃdarśana: samādhi: pratilabdha: | tas{3 ##K. adds## ca.}yāṃ velāyāṃ sa{4 ##Left out in B. Cb. K.##} sarvasattvapriyadarśano bodhisattvo mahāsattva evaṃ cintayati sma | yannvahaṃ bhagavata- ścandrasūryavimalaprabhāsaśriyastathāgatasya pūjāṃ kuryāmasya ca saddharmapuṇḍarīkasya dharmaparyā- yasya | sa tasyāṃ velāyāṃ tathārūpaṃ samādhiṃ samāpa{5 samāpadyata: ##A. W.##}nno yasya samādhe: samanantarasamāpannasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasyāya tāvadevoparyantarīkṡānmā{6 mandā ##A. K. W.##}ndāravamahāmā- {6 mandā ##A. K. W.##}ndāravāṇāṃ puṡpāṇāṃ mahantaṃ puṡpavarṡamabhipravrṡṭam | kālānusāricandanamegha: krta ura{7 ghaṃ krtora ##A.## gha krtora ##K. W.## ghaṃ ca krtvora ##B.## ghaṃ ca krtvā ura. ##We propose## meghākrteru ##Cb.##}gasā racandanavarṡamabhipravrṡṭam | tādrśī ca nakṡatrarājasaṃkusumitābhijña sā gandhajātiryasyā eka: karṡa i{8 iyaṃ ##A. B. K. W.## imaṃ ##Cb.##}māṃ sahālokadhātuṃ mūlyena kṡamati{9 mūlya na kṡamate ##Cb.## mūlyanna kṡamati ##K.## mūlyaṃ kṡamate ##A. B. Ca. W.##} || atha khalu punarnakṡatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattva: smrtimānsaṃprajānaṃsta{10 nansta ##K.## jānavāṃstata: samā ##B.## jānantata: samā ##Cb.##}smātsamādhervyudatiṡṭhadyuthāya caivaṃ cintayāmāsa | na tatharddhiprātihā- ryasaṃdarśanena bhagavata: pūjā{11 pūjāṃ ##A. Cb. W.## pūjā ##B.## pūjān ##K.##} krtā{12 krtvā ##Cb.##} bhavati yathātmabhāvaparityāgeneti | atha khalu punarnakṡatrarā- @407 jasaṃkusumitābhijña sa{ ##Left out in Cb. K.##} sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāmagaruturuṡka- kudu{2 ru ##left out in K.##}rukarasaṃ bhakṡa{3 kṡya ##K.##}yati sma campakatailaṃ ca pibati sma | tena{4 anena ##K.##} khalu punarnakṡatrarājasaṃkusumi- tābhijña paryāyeṇa tasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya satatasamitaṃ gandhaṃ bhakṡayataścampakatailaṃ ca{5 ##Left out in Cb. K.##} pibato dvādaśavarṡāṇyatikrāntānyabhūvan | atha khalu nakṡatrarājasaṃku- sumitābhijña sa{6 ##Left out in B. Cb. K.##} sarvasattvapriyadarśano bodhisattvo mahāsattvasteṡāṃ dvādaśānāṃ varṡāṇāmatyayena taṃ{7 taṃ ##A. B. K. W.## tataśca ##Cb.##} svamātmabhāvaṃ divyairvastrai: pariveṡṭya gandha{8 gandha ##left out in B. Cb. K.##}tailaplutaṃ krtvā svakamadhiṡṭhānamakarotsvakama- dhiṡṭhānaṃ krtvā {9 svaṃ ##B.## sva ##K. left out in A. Cb. W.##}svaṃ kāyaṃ prajvālayāmāsa tathāgatasya pūjākarmaṇe ‘sya ca saddharmapuṇḍarīkasya dharmaparyāyasya pūjārtham | atha khalu nakṡatrarājasaṃkusumitābhijña tasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya tābhi: kāyapradīpapra{10 pramuktābhi: ##added in A. B. Ca.##}bhājvālā{11 jvalāprabhā ##A. K.## prabhājvalā ##B.## jvalāpramuktā ##Cb.## jvalā ##W.##}bhiraśītigaṅgānadīvālikāsamā lokadhātava: sphuṭā abhūvan | tāsu{12 ##All but K.## teṡu.} ca lokadhātuṡvaśītiga{13 tirga ##Ca.##}ṅgānadīvālikā{14 lu ##K.##}samā eva{15 evaṃ ##K. left out in W.##} buddhā bhagavantaste sarve sādhukāraṃ dadanti sma | sādhu sādhu kulaputra sādhu khalu punastvaṃ kulaputrāyaṃ @408 sa bhūto bodhisattvānāṃ mahāsattvānāṃ vīryārambha iyaṃ sā bhūtā tathāgatapūjā dharmapūjā {1 ##Left out in Cb.##}na tathā{2 tathāgatasya ##A.##} puṡpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāpūjā nāpyāmiṡapūjā nāpyuragasāra- candanapūjā | idaṃ tatkulaputrāyapradānaṃ na tathā rājyaparityāgadānaṃ na priyaputrabhāryāparityā- gadānam | iyaṃ puna: kulaputra viśiṡṭāgrā varā pravarā praṇītā dharmapūjā yo ‘yamātmabhāvapa- rityāga:{3 ##MSS. have## tyāgeti.} | atha khalu punarnakṡatrarājasaṃkusumitābhijña te buddhā bhagavanta imāṃ vācaṃ bhāṡitvā tūṡṇīmabhūvan || tasya khalu punarnakṡatrarājasaṃkusumitābhijña sarvasattvapriyadarśanātmabhāvasya dīpyato dvādaśa varṡaśatānyatikrāntānyabhūvanna ca praśamaṃ gacchati sma | sa paścāddvādaśānāṃ varṡaśatā- nāmatyayā{4 tyayena ##Cb. K.##}tpraśānto ‘bhūt | sa khalu punarnakṡatrarājasaṃkusumitābhijña sarvasattvapriyadarśano bo- dhisattvo mahāsattva evaṃrūpāṃ tathāgatapūjāṃ ca dharmapūjāṃ ca krtvā tataścyutastasyaiva bhagavata- ścandrasūryavimalaprabhāsaśriyastathāgatasyārhata: samyaksaṃbuddhasya pravacane rājño vimaladattasya grha upapanna aupapādika{5 du ##B. Cb.##} utsaṅge paryaṅkeṇa{6 na ##A. Cb. W.## ṇa ##B. left out in K.##} prādurbhūto ‘bhūt | samanantaropapannaśca khalu puna: sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāṃ sva{7 svaṃ ##B. K.## svā ##Cb.##}mātā{8 mātaraṃ ##K. All## pitaraṃ.}pitarau gāthayādhyabhāṡata || ayaṃ mamā{9 mayā ##B.##} caṅkrama{10 mu ##Cb.## me ##K.##}ma rāja śreṡṭha yasmiṃ{11 yasmin ##in all MSS.##} mayā sthitva samādhi labdha: | vīryaṃ drḍhaṃ ārabhitaṃ{12 bhatuṃ ##K.##} mahāvrataṃ parityajitvā priyamātmabhāvam ||1|| @409 atha khalu nakṡatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattva imāṃ gāthāṃ bhāṡitvā {1 svaṃ mātāpitarame ##A. B. Ca.## svamātāpitarāvetada ##Cb.## tau svau mātāpitarau etada ##K.##}svamātāpitarāvetadavocat | adyāpyamba{2 ##All but K. add## sva.} tāta sa bhagavāṃścandrasūryavimala- prabhāsaśrīstathāgato ‘rhansamyaksaṃbuddha etarhi tiṡṭhati dhriyate yāpayati{3 ##A. adds## sattvānāṃ.} dharmaṃ deśayati yasya mayā bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya{4 ##From## śca ##till## gatasya ##in Ca. Cb. only.##} pūjāṃ krtvā sarvarutakauśalya{5 lyā ##A. K.##}dhā- raṇī pratilabdhāyaṃ ca saddharmapuṇḍarīko dharmaparyāyo ‘śītibhirgāthākoṭīnayutaśatasahasrai: kaṅkaraiśca vivaraiścā{6 viśvarai ##A.## visvarai ##B. K. W.## kavivarai ##Cb.##}kṡobhyaiśca tasya bhagavato ‘ntikācchruto ‘bhūt | tatsādhvamba tāta gamiṡyā- myahaṃ tasya bhagavato ‘ntikaṃ{7 ke ##A. W.##} tasmiṃśca gatvā bhūyastasya bhagavata: pūjāṃ kariṡyāmīti | atha khalu nakṡatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāṃ saptatālamātraṃ vaihāyasamabhyudgamya saptaratnamaye kūṭāgāre paryaṅkamābhujya{8 bhujitvā ##K.##} tasya bhagavata: sakā- śamupasaṃkrānta upa{9 saṃkrāmadupa ##B. Cb. K.##}saṃkramya tasya{10 ##In B. only.##} bhagavata: pādau śirasābhivandya{11 vanditvā ##K.##} taṃ bhagavantaṃ saptakrtva:{12 tya ##Cb.## tva ##K.##} pradakṡi- ṇīkrtya{13 krtvā ##K.##} yena sa{14 sa ##only in K.##} bhagavāṃstenāñjaliṃ praṇāmya taṃ bhagavantaṃ namaskrtvānayā gāthayā{15 ṡṭau ##A. W.## ṡṭuva ##B.## ṡṭuvaṃ ##Cb.## stava ##K. more original.##}bhiṡṭau- ti sma || @410 suvimalavada{1 no ##Cb.##}nā narendra dhīrā{2 dhīrā ##A. W.## vīrā ##B. Cb. K.##} tava prabha rāja{3 prabhavājate ##A.## prabhayā rājati ##Cb.## prabha rājanaṃ ##W.##}tiyaṃ daśaddiśā{4 dvi ##A.## di ##B. Cb. K. W.##}su | tubhya{5 tubhyaṃ ca ##MSS. against the metre.##} sugata krtva agrapūjāṃ ahamiha āgatu nātha darśanāya ||2|| atha khalu nakṡatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvasta- syāṃ velāyāmimāṃ gāthā bhāṡitvā taṃ bhagavantaṃ candrasūryavimalaprabhāsaśriyaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat | adyāpi tvaṃ bhagavaṃstiṡṭhasi | atha khalu nakṡatrarājasaṃkusumitā- bhijña sa bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgato ‘rhansamyaksaṃbuddhastaṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvametadavocan | parinirvāṇakālasamayo me kulaputrānuprāpta: kṡayāntakālo me kulaputrānuprāptas{6 ##From## kṡayā ##till## prāptas ##left out in Cb.##}tadgaccha {7 tva ##A. W.## stvaṃ ##B.## sva ##K.##}tvaṃ kulaputra mama mañcaṃ prajñapayasva parinirvāyiṡyā{8 vāyiṡyā ##Cb.## vāpayiṡyā ##K.## vāsyāmi ##A. B. Ca. W.##}mīti | atha khalu nakṡatrarājasaṃkusumitābhijña sa bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgatastaṃ sarvasattva- priyadarśanaṃ bodhisattvaṃ mahāsattvametadavocat | idaṃ ca{9 imañca ##B. K.##} te kulaputra śāsanamanuparindā{10 paridadā ##A.## pariṃdadā ##W.## parindā ##B. Cb.## śāsanamanuparindā ##K.##}mīmāṃśca bodhisattvānmahāsattvānimāṃśca mahāśrāvakānimāṃ ca buddhabodhimimāṃ ca lokadhātumimāni ca ratnavyomakānīmāni ca ratnavrkṡāṇīmāṃśca devaputrānma{11 tma ##K.##}mopasthāya{12 yi ##Cb.##}kānanu{13 kānanupariṃdadā ##A.## kānanupariṃdā ##K.##}parindāmi | pari- @411 nirvrtasya ca me kulaputra ye dhātavastānanuparindā{1 stānanupariṃdadā ##A.## stānanupariṃdā ##Cb. K. W.##}mi | ātmanā{2 no ##Ca.##} ca tvayā kulaputra mama dhā- {3 dhātustūpānāṃ ##A. W.##}tūnāṃ vipulā pūjā kartavyā vaistārikāśca{4 ścaiva ##B.##} te dhātava: kartavyā: stūpānāṃ ca{5 ##In Cb. only.##} bahūni saha- srāṇi kartavyāni | atha khalu nakṡatrarājasaṃkusumitābhijña sa bhagavāṃścandrasūryavimalaprabhāsaśrī- stathāgato ‘rhansamyaksaṃbuddhastaṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamevamanuśiṡya{6 śāsya asyāmeva ##K.##} tasyā- meva rātryāṃ paścime yāme ‘nupadhiśeṡe nirvāṇadhātau parinirvrto ‘bhūt || atha khalu nakṡatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastaṃ bhagavantaṃ candrasūryavimalaprabhāsaśriyaṃ tathāgataṃ parinirvrtaṃ viditvoragasāracandana{7 ##W. adds## maya.}citāṃ krtvā taṃ tathāgatātmabhāvaṃ saṃpra{8 saṃ ##left out in K.##}jvālayāmāsa | dagdhaṃ niśāntaṃ ca{9 taṃ ##added in B.##} tathāgatātmabhāvaṃ viditvā tato dhātūngrhītvā{10 dhātu grhītvā ##A. Cb. W.## dhātū grhya ##B. K.##} rodati krandati paridevate{11 ti ##Cb. K.##} sma | atha khalu nakṡatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvo ruditvā kranditvā paridevitvā{12 devya ##A. Ca. W.##} saptaratnamayāni caturaśītiku{13 tiṃ ##W.##}mbha{14 tistraya (##for## kumbha) ##Cb.##}sahasrāṇi kārayitvā teṡu tāṃstathā{15 taṃ ##A. W.## tāṃ ##B. K. left out in Cb.##}gatadhātū{16 dhātuṃ ##A. W.##}nprakṡipya saptaratnamayāni catu- @412 raśītistūpasahasrāṇi pratiṡṭhāpayāmāsa yāvadbrahmalokamuccaistvena cchattrāvalīsama{1 vaḍi ##A.## valī ##B.## vaḍī ##K.## vaḍā ##W.##}laṃkrtāni paṭṭaghaṇṭāsamīritāni ca | sa tānstūpānpratiṡṭhāpyaivaṃ cintayāmāsa | krtā mayā tasya bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya dhātū{2 gatasya stūpānāṃ ##A.## gatadhātū ##B. Ca.## gatasya dhātūnāṃ ##Cb.## gatasya stūpānāṃ dhātu ##K.## gatasya dhātūnāṃ ##W.##}nāṃ pūjā ataśca bhūpa uttariviśiṡṭatarāṃ tathāgatadhātū{3 ##K. adds## stūpā.}nāṃ pūjāṃ kariṡyāmīti | atha khalu punarnakṡatrarājasaṃkusumitābhijña sa sarvasattva- priyadarśano bodhisattvo mahāsattvastaṃ sarvāvantaṃ bodhisattvagaṇaṃ tāṃśca mahāśrāvakāṃstāṃśca deva- nāga{4 ##Here again O. but with gaps.##}yakṡagandharvāsuragaruḍakiṃnaramahoragamanuṡyāmanuṡyagaṇānāmantrayāmāsa | sarve yūyaṃ kulapu- trā: samanvāharadhvaṃ tasya bhagavato dhātūnāṃ pūjāṃ kariṡyāma iti | atha khalu nakṡatrarājasaṃkusu- mitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāṃ teṡāṃ caturaśītīnāṃ tathāgatadhātu{5 ##A. W. add## garbha; ##Cb. reads## dhātūnāṃ stūpānāṃ.}stūpasahasrāṇāṃ purastācchatapuṇyavicitritaṃ svaṃ bāhumādīpayāmāsādīpya ca dvāsaptativa{6 rva ##K.##}rṡasahasrāṇi teṡāṃ tathāgatadhātu{7 dhātu ##in A. W. only.##}stūpānāṃ pūjāmakarot{8 ##In B. K. added## tena tāṃ.} | pūjāṃ ca kurvatā{9 tena ##is put in here instead of## tasyā: ##in A. W.##} tasyā:{10 tata: ##added in A. B. Ca. W. and left out## tasyā:.} parṡado ‘saṃkhyeyāni śrāvakakoṭīnayunaśatasahasrāṇi vinītāni sarvaiśca tairbodhisattvai: sarva- rūpasaṃdarśana{11 na: ##Cb. K.##}samādhi: pratilabdho ‘bhūt || atha khalu nakṡatrarājasaṃkusumitābhijña sa sarvāvānbodhisattvagaṇaste ca sarve mahāśrā- @413 vakāstaṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamaṅgahīnaṃ drṡṭvāśrumukhā{1 śrumukhā ##Cb. K. O.## śrukaṇṭhā ##the rest.##} rudanta:{2 rodanti krandanti ##O.##} krandanta:{2 rodanti krandanti ##O.##} paridevamānā:{3 devayanti ##O.## devanta: ##K.##} parasparametadū{4 metamū ##B. K.## syaivamū ##O.##}cu: | ayaṃ sarvasattvapriyadarśano bodhisattvo mahāsattvo ’smākamā- cāryo ‘nuśāsaka: so ‘yaṃ sāṃpratamaṅgahīno bāhuhīna: saṃvrtta iti | atha khalu nakṡatrarājasaṃ- kusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastān{5 stāṃśca bo ##A. W.##}bodhisattvāṃstāṃśca mahāśrā- vakāṃstāṃśca devaputrānāmantrayāmāsa | mā yūyaṃ kulaputrā māmaṅgahīnaṃ drṡṭvā{6 ##A. W. add## ca.} rudata mā krandata mā{7 rudadhvaṃ krandadhvaṃ ##without repeating## mā ##in Cb. K.## rodatha mā krandatha mā paridevatha ##O.##} paridevadhvam | e{8 so ##A. B.Ca. W.##}ṡo ‘haṃ kulaputrā ye keciddaśasu dikṡvanantāparyantāsu{9 nteṡu ##B. Cb. O.##} lokadhānuṡu buddhā bhagavantastiṡṭhanti dhriyante yāpayanti tānsarvānbuddhānbhagavata: sākṡiṇa: katvā | teṡāṃ purata: satyādhiṡṭhānaṃ karomi yena satyena satyavacanena svaṃ mama{10 ##Left out in B. K. A. break in O.##} bāhuṃ tathāgatapūjākarmaṇe paritya- jya suvarṇavarṇo me kāyo bhaviṡyati tena satyena satyavacanenāyaṃ mama bāhuryathā paurāṇo bhava- tviyaṃ ca mahā{11 bhavatviti | iyaṃ prthivīpradeśa ##K.##}prthivī ṡaḍvikāraṃ prakampatvantarīkṡagatāśca devaputrā mahāpuṡpavarṡaṃ pravarṡantu{12 pravarṡayantu ##K.## mabhi ---##O. From the following it appears that the true reading is## abhipravarṡantu.} | atha khalu nakṡatrarājasaṃkusumitābhijña samanantarakrte{13 ##K. adds## cā.} ’sminsatyādhiṡṭhā{14 ##A. Cb. add## na.}ne tena sarvasattvapriya- @414 darśanena bodhisattvena mahāsattvenātha khalvi{1 lva ##A. B. W.## lvi ##Cb. K.##}yaṃ trisāhasramahāsāha{2 sro ##A. B.## sre ##Cb.## srī ##K.## sra ##W.##}sro lokadhātu: ṡaḍvikāraṃ prakampita {3 prakaṃpati ##A.## prakaṃpita ##B. W.## prakaṃpati: ##Cb.## prakampitā ##K.##}uparyantarīkṡācca mahāpuṡpavarṡamabhiprava{4 varṡamapi prāvarṡat ##A. W.## varṡa pravrṡṭaṃ ##B.## varṡaṃ pravarṡitaṃ ##Ca.## varṡamabhipravarṡitaṃ ##Cb. K.##}rṡitaṃ | tasya ca sarvasattvapriyadarśanasya bo- dhisattvasya mahāsattvasya sa bāhuryathā paurāṇa: saṃsthito ‘bhūdyadu{5 yadidan ##K.##}ta tasyaiva bodhisattvasya mahāsattvasya jñānabalādhānena{6 jñānabalena ##A. W.##} puṇyabalādhānena{7 puṇyādhyānabalena ##A. W. left out in Cb.##} ca | syātkhalu puna{8 stena ca ##B.## stena ##Cb. K.##}ste nakṡatrarājasaṃkusumi- tābhijña kāṅkṡā vā vimatirvā vicikitsā vānya: sa tena kālena tena samayena sarvasattva- priyadarśano{9 ##A. K. W. add## nāma.} bodhisattvo mahāsattvo ‘bhūt | na khalu punaste{10 stena ##B.## te ##or## tena ##left out in Cb.##} nakṡatrarājasaṃkusumitābhijñaivaṃ draṡṭavyam | tatkasya heto: | ayaṃ sa nakṡatrarājasaṃkusumitābhijña bhaiṡajyarājo bodhisattvo mahāsattvastena kālena tena samayena sarvasattvapriyada{9 ##A. K. W. add## nāma.}rśano bodhisattvo mahāsattvo ‘bhūt | iyanti nakṡatrarājasaṃkusumitābhijña bhaiṡajyarājo bodhisattvo mahāsattvo duṡkarakoṭīnayutaśatasahasrā- ṇi karotyātmabhāvaparityāgāṃśca karoti | bahutaraṃ khalvapi {11 ##Left out in A. W.##}sa nakṡatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthita: kulaputro vā kuladuhitā vemāmanuttarāṃ samyaksaṃbodhimākāṅkṡa- māṇo ya: pādāṅguṡṭhaṃ tathāgatacaityeṡvādīpayedekāṃ hastāṅguliṃ pādāṅguliṃ vaikāṅgaṃ vā bāhu- mādīpayedbodhisattvayānasaṃprasthita:{12 ##Left out in K.##} sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyābhisaṃskāraṃ @415 prasa{1 prasūyate ##B.##}vati na tveva{2 nve ##A. B. Ca. W.##} rājyapa{3 rājakula ##Cb.##}rityāgānna priyaputraduhitrbhāryāparityāgānna trisāhasramahāsā- strīloka{4 srī ##A. B.## sra ##Cb.## srāyā ##K.## srāṃ ##W.##}dhāto:{5 tau ##B.## to: ##K.## tu ##A. Cb.##} savanasa{6 sa ##left out in Cb.##}mudra{7 ##All but Cb. K. add## sa.}parvatotsasarastaḍāgakūpārāmāyā:{8 rāmāyā” ##B. K. The rest have## ma.} parityāgāt | yaśca khalu punarnakṡatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthita: kulaputro vā kuladuhitā{9 vā imaṃ ##A. B. W.## vā imāṃ ##Cb. K.##} vemāṃ tri- sāhasramahāsāha{10 srāṃ ##A. W.## srīṃ ##Ca.## sro ##K.##}srīṃ lokadhātuṃ saptaratna{11 pūrṇaṃ ##A. Cb. W.## pūrṇāṃ ##B. K.##}paripūrṇāṃ krtvā sarvabuddhabodhisattvaśrāvakapratyekabu- dvebhyo dānaṃ dadyātma nakṡatrarājasaṃkusumitābhijña kulaputro vā kuladuhitā vā tāvatpuṇyaṃ prasavati yāvatsa kulaputro vā kuladuhitā vā ya ita: saddharmapuṇḍarīkāddharmaparyāyādantaśa- ścatuṡpādikā{12 ṡpadīmapi ##K.##}mapi gāthāṃ dhārayet | {13 daṃ ##B. K.##}imaṃ tasya bahutaraṃ puṇyābhisaṃskāraṃ vadāmi na tvevemāṃ{14 maṃ ##A. B. Cb. W.## māṃ ##K.##} trisāhasramahāsāhasro{15 sraṃ ##A. B. Cb. W.## srī ##K.##} lokadhātuṃ saptaratnaparipū{16 rṇaṃ ##A. B. Cb. W.## rṇāṃ ##K.##}rṇāṃ krtvā dānaṃ dadatastasya sarvabuddhabodhi- sattvaśrāvakapratyekabuddhebhya: || tadyathāpi nāma nakṡatrarājasaṃkusumitābhijña sarveṡāmutsasarastaḍāgānāṃ mahāsamudro mūrdhaprāpta: | evameva nakṡatrarājasaṃkusumitābhijña sarveṡāṃ tathāgatabhāṡitānāṃ sūtrāntānāmayaṃ @416 saddharmapuṇḍarīko dharmaparyāyo mūrdhaprāpta: 1 | tadyathāpi nāma nakṡatrarājasaṃkusumitābhijña sarveṡāṃ kālaparvatānāṃ cakravāḍānāṃ mahācakravāḍā{1 ##Left out in A. K. W.##}nāṃ ca{2 ##A. K. W. add## parvatānāṃ.} sumeru: parvatarā{3 jā ##Ca. K.##}jo mūrdhaprāpta: | evameva nakṡatrarājasaṃkusumitābhijñāyaṃ saddharmapuṇḍarīko dharmaparyāya: sarveṡāṃ tathāgatabhāṡitānāṃ sūtrā- ntānāṃ rājā mūrdhaprāpta: 2 | tadyathāpi nāma nakṡatrarājasaṃkusumitābhijña sarveṡāṃ nakṡatrāṇāṃ candramā: prabhākaro ‘graprāpta: | evameva nakṡatrarājasaṃkusumitābhijña sarveṡāṃ tathāgatabhāṡitānāṃ sūtrāntānāmayaṃ saddharmapuṇḍarīko dharmaparyāyaścandrakoṭīnayutaśatasahasrātirekaprabhākaro ‘gra- prāpta:{4 paryāyo mūrdhaprāpta candrakoṭīnayuta ##K.##} 3 | tadyathāpi nāma nakṡatrarājasaṃkusumitābhijña sūryamaṇḍalaṃ sarvaṃ tamo'ndhakāraṃ vidhama- ti | evameva nakṡatrarājasaṃkusumitābhijñāyaṃ saddharmapuṇḍarīko dharmaparyāya: sarvākuśalatamo’ndha- kāraṃ vidhamati 4 | tadyathāpi nāma nakṡatrarājasaṃkusumitābhijña trāyastriṃśānāṃ devā{5 devaputrāṇāṃ ##B.## devanikāyānāṃ ##K.##}nāṃ śakro devānāmindra: | evameva nakṡatrarājasaṃkusumitābhijñāyaṃ saddharmapuṇḍarīko dharmaparyāya: sarveṡāṃ tathāgatabhāṡitānāṃ sūtrāntānāmindra: 5 | tadyathāpi nāma nakṡatrarājasaṃkusumitābhijña brahmā mahāṃpati: sarveṡāṃ brahmakāyikānāṃ devā{6 ##Left out in A. W.##}nāṃ rājā brahmaloke pitrkāryaṃ karoti | evameva nakṡatrarājasaṃkusumitābhijñāyaṃ saddharmapuṇḍarīko dharmaparyāya: sarveṡāṃ sattvānāṃ śaikṡāśaikṡāṇāṃ ca sarvaśrāvakāṇāṃ{7 śrāvakapratyeka ##K.##} pratyekabuddhānāṃ bodhisattvayānasaṃprasthitānāṃ ca pitrkāryaṃ karoti 6 | tadya- thāpi nāma nakṡatrarājasaṃkusumitābhijña sarvabālaprthagjanā{8 na ##left out in A.##}natikrānta: srotaāpanna: sakrdā- gāmyanāgāmyarhatpratyekabuddhaśca | evameva nakṡatrarājasaṃkusumitābhijñāyaṃ saddharmapuṇḍarīko dharmaparyāya: sarvāṃstathāgatabhāṡitānsūtrāntānatikramyābhyudgato mūrdhaprāpto veditavya: | te ‘pi @417 nakṡatrarājasaṃkusumitābhijña sattvā mūrdhaprāptā veditavyā ye khalvimaṃ sūtrarājaṃ dhārayiṡya- nti 7 | tadyathāpi nāma nakṡatrarājasaṃkusumitābhijña sarvaśrāvakapratyekabuddhānāṃ bodhisattvo ‘gra{1 grye ##A.## agra ##B. K.## ‘grā ##Cb.## gray ##W.##} ākhyāyate | evameva nakṡatrarājasaṃkusumitābhijñāyaṃ saddharmapuṇḍarīko dharmaparyāya: sarveṡāṃ tathāgatabhāṡitānāṃ sūtrāntānāmagra{2 grya ##A. W. Cp. Pali agga.##} ākhyāyate 8 | tadyathāpi nāma nakṡatrarājasaṃkusumitā- bhijña sarveṡāṃ śrāvakapratyekabuddhabodhisattvānāṃ tathāgato dharmarāja: paṭṭabaddha: | evameva nakṡatra- rājasaṃkusumitābhijñāyaṃ saddharmapuṇḍarīko dharmaparyāyastathāgatabhūto bodhisattvayānasaṃprasthitā- nām 9 | trātā khalva{3 tatra (##instead of## khalvapi) ##in B. Cb.##}pi nakṡatrarājasaṃkusumitābhijñāyaṃ saddharmapuṇḍarīko dharmaparyāya: sarvasa- ttvānāṃ sarvabhayebhyo vimocaka: sarvadu:khebhya: | taḍāga iva trṡitānāmagniriva śītārtānāṃ cailamiva nagnānāṃ sārthavāha iva vaṇijānāṃ māteva putrāṇāṃ nauriva pāragāmināṃ vaidya ivāturāṇāṃ dīpa iva tamo’ndhakārāvrtānāṃ ratnamiva dhanārthināṃ cakravartīva sarvakoṭṭarājānāṃ samudra iva saritāmulkeva sarvatamo’ndhakāravidhamanāya{4 dhamatayā ##A. K. W.## dhananena ##B.## dhamatāyā: ##Cb. Our reading conjectural. Equally admissible would be## dhamanatāyai.} | evameva nakṡatrarājasaṃkusumitābhi- jñāyaṃ saddharmapuṇḍarīko dharmaparyāya: sarvadu:khapramocaka: sarvavyādhicchedaka:{5 ##In B. Cb. only.##} sarvasaṃsārabha{6 bhaya ##in B. Cb. only.##}yabandha- nasaṃkaṭapramocaka: | yena cāyaṃ nakṡatrarājasaṃkusumitābhijña saddharmapuṇḍarīko dharmaparyāya: śruto bhaviṡya{7 bhavati ##B.##}ti yaśca{8 ##Left out in K.##} likha{9 likhiyiṡyati ##K.##}ti yaśca lekha{10 lekhāpaya ##K. more original.##}yati | eṡāṃ nakṡatrarājasaṃkusumitābhijña puṇyābhisaṃskā- @418 rāṇāṃ bauddhena jñānena na śakyaṃ paryanto ‘dhigantum | yāva{1 yāvaṃt ##B.## yāvaṃ ##Cb.## yāvat ##K.## yāvaṃtāṃ ##W.##}ntaṃ puṇyābhisaṃskā{2 skārāṇāṃ sa ##Cb.##}raṃ sa kulaputro vā kuladuhitā vā prasaviṡyatīmaṃ{3 prasavanti | ya imaṃ ##K.##} dharmaparyāyaṃ{4 ##Left out in K.##} dhārayitvā{4 ##Left out in K.##} vācayitvā vā{5 ##In A. only.##} deśayitvā vā{6 ##Left out in all MSS.##} śrutvā vā likhitvā vā pustakagataṃ vā krtvā satkuryādgurukuryānmānayetpūjayetpuṡpadhūpagandhamālya- vilepanacūrṇacīvaracchattradhvaja{7 ##B. adds## ghaṇṭā.}patākāvaijayantībhirvādya{8 vaijayantībhir ##left out in K.##}vastrāñjalika{9 bhir ##added in W.##}rmabhirvā ghrtapradīpairvā ga- ndhatailapradīpairvā campakatailapradīpairvā{10 ##Left out in Cb.##} sumanātailapradīpairvā{11 ##In K. W. only.##} pāṭala{12 li ##K.##}tailapradīpairvā vārṡika- tailapradīpairvā{13 ##Left out in K.##} navamālikātailapradīpairvā{14 ##A. W. add## bahuvidhābhiśca.} satkā{15 ##Left out in Cb. The 2-nd## kuryāt ##left out in K.##}raṃ kuryādgurukā{15 ##Left out in Cb. The 2-nd## kuryāt ##left out in K.##}raṃ kuryāt{15 ##Left out in Cb. The 2-nd## kuryāt ##Left out in K.##} || bahu sa nakṡatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthita: kulaputro vā kuladu- hitā vā prasaviṡ{16 prasavati ya: | ##Cb.##}yati ya imaṃ bhaiṡajyarājapūrvayogaparivartaṃ dhārayiṡyati vācayiṡyati śroṡya- ti | {17 ##A. adds## ca sa ##B. adds## sa ca ##W. adds## ca.}sacetpunarnakṡatrarājasaṃkusumitābhijña mātrgrāma imaṃ dharmaparyāyaṃ śrutvodgra{18 dgr ##K. W.##}hīṡyati dhārayi- @419 {1 ##K. adds## vācayiṡyati.}ṡyati tasya sa eva paścima: strībhā{2 ##Cb. adds## na.}vo bhaviṡyati | ya: kaścinnakṡatrarājasaṃkusumitābhijñemaṃ bhaiṡajyarājapūrvayogaparivartaṃ paścimāyāṃ pañcāśatyāṃ śrutvā mātrgrāma:{3 grāma ##A. B W.## grāman ##Cb.## grāma: ##K.##} pratipatsyate sa khalvi- taścyuta: sukhāvatyāṃ lokadhātāvupapatsyate | yasyāṃ sa{4 ##Left out in B. K.##} bhagavānamitāyu{5 bha ##A.##}stathāgato ‘rhansamya- ksaṃbuddho bodhisattvagaṇaparivrtastiṡṭhati dhriyate yāpayati | sa{6 ##Left out in K.##} tasyāṃ padmagarbhe siṃhāsane niṡaṇa upapatsyate na ca tasya rā{7 rogo ##K.##}go vyāvadhiṡyate{8 vyāvādhiṡyati ##B.## vādhiṡyate ##Cb.## vyāvāddhayiṡyati ##K. Cp. Pali vyabadheti.##} na dveṡo na moho na māno na mātsaryaṃ na krodho na vyāpāda: | sahopapannaśca pañcabhijñā: pratilapsyata anutpattikadharmakṡāntiṃ ca pratilapsyate | anutpattikadharmakṡāntipra{9 ntimpra ##K.##}tilabdha: sa khalu punarnakṡatrarājasaṃkusumitābhijña bodhisattvo mahāsattvo dvāsaptatiga{10 tirga ##B.##}ṅgānadīvālika{11 lu ##B. Cb.##}samāṃstathāgatāndrakṡyati | tādrśaṃ cāsya cakṡurindriyaṃ pariśuddhaṃ bhaviṡya{12 bhavati ##Cb.##}ti yena cakṡurindriyeṇa pariśuddhena tānbuddhānbhagavato drakṡyati | te cāsya{13 tasya tañcāsya ##Cb.##} buddhā bhagavanta: sādhukāramanupra{14 raṃ dā ##A. W.##}dāsyanti | sādhu sādhu kulaputra yattvayā{15 sa tvaṃ ya: ##A.## yastvaṃ ##B. K.## yantvayā ##Cb.## ya: tvaṃ ya: ##W.##} saddharmapuṇḍa- rīkaṃ dharmaparyāyaṃ śrutvā tasya bhagavata: śakyamunestathāgatasyārhata: samyaksaṃbuddhasya pravacana @420 uddiṡṭaṃ svadhyāpitaṃ bhāvitaṃ cintitaṃ manasikrtaṃ parasattvānāṃ ca{1 ##A. adds## parapudgalānāṃ ca.} saṃprakāśitam | ayaṃ te kulaputra puṇyābhisaṃskāro na śakyamagninā dagdhuṃ nodakena hartum | ayaṃ te kulaputra puṇyā- bhisaṃskāro na śakyaṃ buddha{2 śata ##added in A. W.##}sahasreṇāpi nirdeṡṭum | vihatamārapratyarthikastvaṃ kulaputrotto- rṇabhayasaṃgrāmo marṭitaśatrukaṇṭhaka:{3 ##For## kaṇṭaka:, ##like in Pali.##} | buddhaśatasahasrādhiṡṭhito ‘si{4. ‘si ##added by us.##} | na tava kulaputra sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajā{5 yā: ##A. W. B.## yāṃ ##Cb.## yā ##K.##}yāṃ sadrśo vidyate tathāgatamekaṃ vi- nirmucya | nānya: kaścicchrāvako vā pratyekabuddho vā bodhisattvo vā yastvāṃ{6 ##MSS.## tava.} śakta: puṇyena vā {7 ##Cb. K. add## jñānena vā.}prajñayā vā samādhinā vābhibhavitum | evaṃ jñānabalādhānaprāpta: sa nakṡatrarājasaṃkusumitā- bhijña bodhisattvo bhaviṡyati || ya: kaścinnakṡatrarājasaṃkusumitābhijñemaṃ bhaiṡajyarājapūrvayogaparivartaṃ bhāṡyamāṇaṃ śrutvā sādhukāramanupradāsyati tasyotpalagandho mukhādvāsyati gātrebhyaścāsya candana{8 ścandana ##B. W.##}gandho bhavi- ṡyati | ya iha{9 imaṃ ##A. W.##} dhamaparyāye sādhukāraṃ dāsyati tasyema evaṃrūpā drṡṭadhārmikā{10 tasyeme īdrśā dhārmikā ##B. Ca. K.##} guṇānuśaṃsā{11 saṃśā ##A. B. K.## saṃsā ##Cb. W.##} bhaviṡyanti ye mayaitarhi nirdiṡṭā: | tasmāttarhi nakṡatrarājasaṃkusumitābhijñānuparindāmya- hamimaṃ sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya{12 ##Left out in K.##} pūrvayogaparivartaṃ yathā{12 ##Left out in K.##} paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyā{13 vartmānāyāṃ ##left out in A. W.##}masmiñjambudvīpe pracarennāntardhānaṃ gacchenna ca{12 ##Left out in K.##} @421 māra: pāpīyānavatāraṃ labhenna mārakāyikā devatā na nāgā na yakṡā na gandharvā na kumbhāṇḍā avatāraṃ labheyu: | tasmāttarhi nakṡatrarājasaṃkusumitābhijñādhitiṡṭhā{1 dhiṡṭhitā ##A. B. Cb. W.## dhiṡṭhihā}mīmaṃ dharmaparyāyamasmiñja- mbudvīpe | bhaiṡajyabhūto bhaviṡyati glānānāṃ sattvānāṃ vyādhisprṡṭānām | imaṃ dharmaparyāyaṃ śrutvā vyādhi: kāye na kra{2 nā kra ##B.## nāpakra ##K.##}miṡyati na jarā nākālamrtyu: | sacetpunarnakṡatrarājasaṃkusumitābhijña ya:{3 ##Left out in K.##} kaścidbodhisattvayānasaṃprasthita: paśyedevaṃrūpaṃ sūtrāntadhārakaṃ bhikṡuṃ taṃ{3 ##Left out in K.##} candanacūrṇaurnīlotpalai- rabhyavakiredabhyavakīrya caivaṃ cittamutpādayitavyam | gamiṡyatyayaṃ kulaputro bodhimaṇḍaṃ | grahīṡyatyayaṃ trṇā{4 ##Left out in A. W.##}ni prajña{5 prajña ##B.## prajñā ##Cb.## palā ##K.##}payiṡyatya{4 ##Left out in A. W.##}yaṃ bodhimaṇḍe trṇasaṃstaraṃ | kariṡyatyayaṃ mārayakṡaparā- jayaṃ | prapūrayiṡyatyayaṃ dharmaśaṅkhaṃ | parāhaniṡyatyayaṃ dharmabherīmuttariṡyatyayaṃ bhavasāgaram | evaṃ nakṡatrarājasaṃkusumitābhijña tena bodhisattvayānasaṃprasthitena kulaputreṇa vā kuladuhitrā vaivaṃ- rūpaṃ sūtrāntadhārakaṃ bhikṡuṃ drṡṭvaivaṃ cittamutpādayitavyam | ityetādrśāścāsya guṇānuśaṃsā bhavi- ṡyanti yādrśāstathāgatena nirdiṡṭā: || asminkhalu punarbhaiṡajyarājapūrvayogaparivarte nirdiśyamāne caturaśītīnāṃ bodhisattva- sahasrāṇāṃ sarvarutakauśalyānugatāyā dhāraṇyā: pratilambho ’bhūt | sa ca bhagavānprabhūtaratna- stathāgato ‘rhansamyaksaṃbuddha: sādhukāramadāt | sādhu sādhu nakṡatrarājasaṃkusumitābhijña yatra hi nāma tvamevamacintyaguṇādharmāstathāgatena nirdiṡṭāstvaṃ cācintyaguṇādha{6 ##The words between brackets are a clumsy interpolation.##}rmasamanvāgataṃ{7 samanvāgataṃ ##left out in K.##} tathāgataṃ{8 ##In Ca. K. only.##} pariprcchasīti || @422 || iti śrīsa{1 ārya (##instead of## iti śrī) ##in K.##}ddharmapuṇḍarīke dharmaparyāye bhaiṡajyarājapūrvayogaparivarto nāma dvāviṃśa- tima:{2 vartastrayoviṃśatima: ##Cb.## ^titama: ##W.##} || @423 ##XXIII.## atha khalu bhagavāñśākyamunistathāgato ‘rhansamyaksaṃbuddhastasyāṃ velāyāṃ mahāpuru- ṡalakṡaṇādbhrūvivarāntarādūrṇākośātprabhāṃ pramumoca | yayā prabhayā pūrvasyāṃ diśyaṡṭādaśagaṅgāna- dīvālikāsamāni buddhakṡetrakoṭīnayutaśatasahasrāṇyābhayā sphuṭānyabhūvan | tāni cāṡṭādaśa- gaṅgānadīvālikāsamāni{1 ##Left out in Cb. B.##} buddhakṡetrakoṭīnayutaśatasahasrāṇyatikramya vairocanaraśmipratima- ṇḍitā{2 to ##Ca.##} nāma lokadhātu: | tatra kamaladalavimalanakṡatrarājasaṃkusumitābhijño nāma tathāgato ‘rhansamyaksaṃbuddhastiṡṭhati dhriyate yāpayati vipulenāyuṡpramāṇena vipulena bodhisattvasaṃghena sārdhaṃ{3 ##Left out in B.##} parivrta: puraskrto dharmaṃ deśayati sma | atha khalu yā{4 sā ##A.## yā sā ##B. Cb. K.## so ##W.##} bhagavatā śākyamuninā tathāga- tenārhatā samyaksaṃbuddhenorṇākośātprabhā pramu{5 pra ##Left out in A. B. W.##}ktā sā tasyāṃ velāyāṃ vairocanaraśmipratima- ṇḍitāṃ lokadhātuṃ mahatyābhayā sphurati sma | tasyāṃ{6 tasmiṃ ##B.##} khalu punarvairocanaraśmipratimaṇḍi- tāyāṃ{7 ṇḍite ##B. Cb.##} lokadhātau gadgada{8 gaṃgada ##in all MSS.##}svaro nāma bodhisattvo mahāsattva: prativasati smāvaropitakuśa- lamūlo drṡṭapūrvāśca{9 pūrvāśca ##A. B. K. W.## pūrvaśca ##Cb.##} tena bahūnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpā raśmyavabhā- @424 sā: | bahu{1 bahu ##in Cb. only.##}samādhipratilabdhaśca {2 ##In K. only.##}sa gadgada{3 gadgada ##K.##}svaro{4 ##K. adds.## nāma.} bodhisattvo mahāsattva: | tadyathā dhajāgrake- pūrasamādhipratilabdha: 1 saddharmapuṇḍarīkasamādhipratilabdho{5 ##K. adds## virajo.} 2 vimaladattasamādhipratila- bdho 3 {6 ##K. adds## vyūharājasamā^.}nakṡatrarājavikrīḍitasamādhipratilabdho 4 ‘nilambhasamādhipratilabdho 5 jñzāna- mudrāsamādhipratilabdhaścandrapradīpasamā{7 prabha ##A. Cp. Engl. translation p. 394, note 2.##}dhipratilabdha: 6 | 7 sarvarutakauśalya{8 ##B. Ca. add## nugata.}samādhiprati- labdha: 8 sarvapuṇyasamuccayasamādhipratilabdha: 9 prasādavatosa{9 prasādavati ##A. K. W.## prasādivatī ##B.## prasādavatī ##Ca.##}mādhipratilabdha 10 rddhi- vikrīḍitasamādhipratilabdho 11 jñānolkāsamādhipratilabdho 12 vyūharājasamādhipra- tilabdho{10 ##Left out in B. Ca. K.##} 13 vimalaprabhāsa{11 sa ##in Cb. only.##}samādhipratilabdho 14 vimalagarbhasamādhipratilabdho 15 ‘pkrtsnasamādhipratilabdha: 16 sūryāvartasa{12 sūryagarbha ##Cb.##}mādhipratilabdha: 17 | peyālaṃ yāvadgaṅgānadīvā- likopamasamā{13 ##Rather## kāsama.}dhikoṭīnayutaśatasahasrapratilabdho gadgadasvaro bodhisattvo mahāsattva: | tasya khaluṃ punargadgadasvarasya bodhisattvasya mahāsattvasya sā prabhā kāye nipatitābhūt | atha khalu gadgadasvaro bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ{14 ṇa ##K.##} jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya{15 ##All## praṇamya.} taṃ bhagavantaṃ kamaladala- @425 vimalanakṡatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat | gamiṡyāmyahaṃ bhagavaṃstāṃ sahāṃ lokadhātuṃ taṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ darśanāya vandanāya paryupāsanāya taṃ ca mañjuśriyaṃ kamārabhūtaṃ darśanāya taṃ ca bhaiṡajyarājaṃ bodhisattvaṃ darśanāya taṃ ca pradānaśūraṃ bodhisattvaṃ darśanāya taṃ ca nakṡatrarājasaṃkusumitābhijñaṃ bodhisattvaṃ darśanāya taṃ ca viśiṡṭacāritraṃ bodhisattvaṃ darśanāya taṃ ca vyūharājaṃ bodhisattvaṃ darśanāya taṃ ca bhaiṡajyarājasamudgataṃ bodhisattvaṃ darśanāya || atha khalu bhagavānkamaladalavimalanakṡatrarājasaṃkusumitābhijñastathāgato ‘rhansamya- ksaṃbuddhastaṃ gadgadasvaraṃ bodhisattvaṃ mahāsattvametadavocat | na tvayā kulaputra tasyāṃ sahāyāṃ{1 tasmiṃ sahe ##B.##} lokadhātau gatvā hīnasaṃjñotpādayitavyā | {2 sa ##A. B. Cb. W.## sā ##K.##}sā khalu puna: kulaputra lokadhāturutkūlani- kūlā{3 la ##B.## lo ##Cb.##} mrnmayī{4 ya: ##B.## yo ##Cb.## yā ##the rest.##} kālaparvatākīrṇā{5 rṇa ##B. Cb.##} gūthoḍilla{6 la ##B.##}paripūrṇā{7 rṇa: ##B. Cb.##} | sa ca bhagavāñśākyamunistathā- gato ‘rhansamyaksaṃbuddho hrasvakāyaste ca bodhisattvā hrasvakāyāstava ca kulaputra dvāca- tvāriṃśadyojanaśata{8 śata ##in Cb. K. only.##}sahasrāṇyātmabhāvapratilābha:{9 ##Sic A. K. W.## labdho ##the rest.##} | mama ca kulaputrāṡṭa{10 ṡṭā ##A. W.##}ṡaṡṭiyojana{11 ryo ##K.##}śatasaha- srāṇyātmabhāvapratilābha:{12 lābha: ##A. W.## lambha ##K.##} | tvaṃ ca kulaputra prāsādiko darśanīyo ‘bhirūpa: paramaśu{13 yā ##added in A. Ca. W.##}bhavarṇa- @426 puṡkaratayā samanvāgata: puṇyaśatasahasrā{1 srābhi ##A.##}tirekalakṡmīka: | tasmāttarhi kulaputra tāṃ sahāṃ lokadhātuṃ gatvā mā hīnasaṃjñāmutpādayiṡya{2 ##From here, in K.lost one leaf (107)## jñāmu ##our correction for## jño ##of the MSS.##}si tathāgate ca{3 ca ##in A. W. only.##} bodhisattveṡu ca{4 ca ##in Cb. only.##} tasmiṃśca buddha- kṡetre || evamukte gadgadasvaro bodhisattvo mahāsattvastaṃ bhagavantaṃ kamaladalavimalanakṡatrarāja- saṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat | tathāhaṃ bhagavankariṡye yathā tathāgata ājñāpayati{5 ##This paragraph is left out in B. Cb.##} | gamiṡyāmyahaṃ bhagavaṃstāṃ sahāṃ lokadhātuṃ tathāgatādhiṡṭhānena tathā- gatabalādhānena{6 ##Left out in Cb.##} tathāgatavikrīḍitena tathāgatavyūhena tathāgatābhyudga{7 tena ##A. Cb. K. W.##}tajñānena{8 ##B. adds## ca.} | atha khalu gadgadasvaro bodhisattvo mahāsattvastasyāṃ velāyāmanuccalita eva tasmādbuddhakṡetrādanutthita- ścaiva tasmādāsanāttathārūpaṃ samādhiṃ samāpadyate sma yasya samādhe: samanantarasamāpannasya gadga- dasvarasya bodhisattvasyātha tāvadeveha{9 syādhatādeveha ##A.## tāvadeha ##the other MSS.##}sahāyāṃ lokadhātau grdhrakūṭe parvate tasya{10 ##Left out in B. Cb.##} tathāgatadha- rmāsanasya purastāccaturaśītipadmakoṭīnayutaśatasahasrāṇi prādurbhūtānyabhūvansuvarṇadaṇḍāni rūpyapatrāṇi padmakiṃśuka{11 kiṃjalaka ##Cb.##}varṇāni{12 saṃ ##in B. only.##} saṃdrśyante sma | atha khalu mañjuśrī: kumārabhūtastaṃ padmavyūhaprādurbhāvaṃ drṡṭvā bhagavantaṃ śākyamuniṃ tathā- @427 gatamarhantaṃ samyaksaṃbuddhametadavocat | kasyedaṃ{1 kasyaivaṃ ##A. K. W.## kasyedaṃ ##B. Cb.##} bhagavanpūrvanimittaṃ yenemāni caturaśītipadma- koṭīnayutaśatasahasrāṇi saṃdrśyante sma suvarṇadaṇḍāni{2 ##In Cb.only.##} rūpyapatrāṇi{2 ##In Cb. only##} padma{3 padma ##left out in Cb.##}kiṃśukavarṇā{4 garbhā (##instead of## varṇā) ##Cb.##}ni | evamukte bhagavānmañjuśriyaṃ kumārabhūtametadavocat | eṡa mañjuśrī: pūrvasmāddigbhāgādvairocanara- śmipratimaṇḍitāyā lokadhātostasya bhagavata: kamaladalavimalanakṡatrarājasaṃkusumitābhi- jñasya tathāgatasyārhata: samyaksaṃbuddhasya buddhakṡecādgadgadasvaro bodhisattvo mahāsattvaścaturaśī- ti{5 ##A. B. K. W. add## bhir.}bodhisattvakoṭīnayutaśatasahasrai: parivrta: puraskrta imāṃ sahāṃ lokadhātumāgacchati mama{6 ##In A. added## ca.} darśanāya vandanāya paryupāsanāyāsya ca saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya | atha khalu mañjuśrī: kumārabhūto bhagavantametadavocatū | kastena bhagavankulaputreṇa kuśalasaṃ- bhāra: krto yena sa kuśalasaṃbhāreṇa krtenopacitenāyaṃ viśeṡa: pratilabdha: | katamasmiṃśca bhagavansamādhau sa bodhisattvaścarati | taṃ vayaṃ bhagavansamādhiṃ śrṇuyāma tatra ca vayaṃ bhagavansa- mādhau carema | taṃ ca vayaṃ bhagavanbodhisattvaṃ mahāsattvaṃ paśyema kīdrśastasya bodhisattvasya varṇa: kīdrgrūpaṃ kīdrgliṃgaṃ kīdrksaṃsthānaṃ ko ‘syācāra iti | tatsādhu bhagavankarotu{7 karotu ##is put in after## tathāgata: ##in B. Cb.##} tathāga- tastathārūpaṃ nimittaṃ yena nimittena saṃcodita: samāna: sa bodhisattvo mahāsattva imāṃ sahāṃ lokadhātumāgacchet || atha khalu bhagavāñśākyamunistathāgato ‘rhansamyaksaṃbuddhastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvrtametadavocat | karotu bhagavāṃstathārūpaṃ nimittaṃ yena gadgadasvaro bodhisattvo mahāsattva imāṃ sahāṃ lokadhātumāgacchet | atha khalu bhagavānprabhūta- @428 ratnastathāgato ‘rhansamyaksaṃbuddha: parinirvrtastasyāṃ velāyāṃ tathārūpaṃ nimittaṃ prāduścakā{1 ra ya ##A.## rā ##Cb.## ra pe ##W.##}ra gadgadasvarasya bodhisattvasya mahāsattvasya saṃcodanārtham | āgaccha{2 ##A. adds## tu.} kulaputremāṃ sahāṃ lokadhā- tumayaṃ te {3 tena ##Cb.##}mañjuśrī. kumārabhūto darśana{4 darśanāyama ##A.## darśanāma ##W.##}mabhinandati | atha khalu gadgadasvaro bodhisattvo mahā- sattvastasya bhagavata: kamaladalavimalanakṡatrasaṃkusumitābhijñasya tathāgatasyārhata: samyaksaṃ- buddhasya pādau śirasābhivandya triṡpradakṡiṇīkrtya sārdhaṃ taiśca{5 taiś ##left out in Cb.##}tura{6 śītyā ##Cb.## śītibhirbo ##A. B. W.##}śītibodhisattvakoṭīnayu- taśatasahasrai: parivrta: puraskrtastasyā{7 tasyāsmādvairo ##A.## tasmādvairo ##B.## tasyāṃ vairo ##Cb.## tasmāt vairo ##W.##} vairocanaraśmipratimaṇḍitāyā{8 yāṃ ##A. Cb.## tāllo ##B.## yā: ##W.##} lokadhātora{9 tau ##Cb.##}ntarhita imāṃ sahāṃ lokadhātumāgacchati sma prakampadbhi: kṡetrai: pravarṡadbhi: padmai: pravādyamānaistūryako- ṭīnayutaśatasahasrai: | nīlotpalapadmanetreṇa vadanena suvarṇavarṇena kāyena puṇyaśatasahasrālaṃ- krtenātmabhāvena śriyā jājvalyamānastejasā dedīpyamāno lakṡaṇairvicitritagātro nārā- yaṇasaṃhananakāya: | saptaratnamayaṃ kūṭāgāramabhiruhya vaihāyase saptatālamātreṇa bodhisattvagaṇa- parivrta: puraskrta āgacchati sma | sa yenīyaṃ sahā lokadhāturyena ca grdhrakūṭa: parvatarāja{10 rāja ##left out in B. Cb.##}ste- nopasaṃkrāmadupasaṃkramya tasmātkūṭāgārādavatīrya śatasahasramūlyaṃ muktāhāraṃ grhītvā{11 grhya ##A. W.##} yena bhagavāṃstenopasaṃkrāmadupasaṃkramya bhagavata: pādau śirasābhivandya{12 vaṃditvā ##B.##} saptakrtva: pradakṡiṇīkrtya @429 taṃ muktāhāraṃ bhagavata: pūjākarmaṇe niryātayāmāsa niryātya{1 niryātayitvā ##A. W.; O. here again beginning with## yitvā.} ca bhagavantametadavocat | kamala- dalavimalanakṡatrarājasaṃkusumitābhijño bhagavāṃstathāgato ‘rhansamyaksaṃbuddho bhagavata: pari- prcchatyalpābādha{2 alpābādhatāya alpātaṅkatāya laghūtthānatāya pariprcchati ##O.## tyalpātaṃka- tāṃ ##A.## ti sma | alpātakatāṃ ##Cb.## tyalpāvādhatāṃtyalpāṃtakatāṃ ##W.##}tāṃ alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ su{3 yāvāṃ balaṃ ##A.## yātrāṃ ca balaṃ ca ##B.## yātrāṃ ca balāṃ ca ##Cb.## balaṃca ##W.## MSS. add## ca ##after each substantive## yātrāra balaṃ ##W.##}khasaṃs{4 sukhasaṃ ##left out in B.## saṃ ##left out in Cb.## mukhāya sparśavihāratāya ##O.##}parśavihāratāṃ | evaṃ ca sa bhagavānavocat | ka{5 kaści ##A. B.## kaścittena ##Cb.## kaci ##W.##}ccinte bhagavankṡama{6 kṡaya ##Cb.##}ṇīyaṃ kaccidyā{7 kaści ##B. Cb. W.## kacci ##A.##}panīyaṃ kacciddhātava:{8 kaściddhātava: ##A. Cb.## kaścidvā dhātava ##B.## kaṃściddhātava: ##W.##} pratikurvanti kaccitte{9 kaści ##A. B.## keci ##Cb.## kacci ##W.##} sattvā: svākārā: suvaineyā:{10 veneyā: ##O.## vineyā: ##the rest. Cp. Pali veneyya.##} sucikitsā: kaccicchucikā{11 kaści suvi ##A.## kaści suci ##B.## kacci suvi ##W.##}yā mātīva rāgacaritā mātīva dveṡacaritā mātīva mohacaritā mātīva bhagavansattvā īrṡyālukā{12 īrṡālukā ##A. Cb.## īrṡyābahulā ##B.## irtṡārukā ##W.## īrṡyālukā ##O.##} mā matsariṇo{13 rikā ##A. W.## riṇa ##B. Cb. Here begins K. I.108.##} māmātrjñā{14 jñā ##A. B. W.## jñā: ##K.## jñatā: ##Cb.##} māpitrjñā{14 jñā ##A. B. W.## jñā: ##K.## jñatā: ##Cb.##} māśrāmaṇyā{15 ṇyā ##B.## ṇyatā ##Cb.## ṇyā: ##K. The whole word left out in A. W.##} mābrāhmaṇyā{16 ṇyā ##A. B. W.## ṇyatā ##Cb.## ṇyā: ##K.##} mā mithyādrṡṭa{17 ya: | ##Cb.## ṡṭikā ##O.##}yo mādāntacittā{18 ttā ##A. B. W.## ttatā ##Cb.## ttā: ##K.##} māguptendri- @430 yā: | {1 kaści ##A. W.## kaścittena ##B.## kaci ##Cb.## kacci ##W.##}kaccitte bhagavannihatamārapratyarthikā {2 rthikā: sattvā: ##B.## rthikā: | ##O.## rthina ##the rest.##}ete sattvā: | kaccidbha{3 kaści ##A. B. Cb.W.## kacci ##K.## bhagavan ##left out in A. W.##}gavanprabhūtaratnastathāgato ‘rhansamyaksaṃbuddha: parinirvrta imāṃ sahāṃ lokadhātumāga{4 āgato ##is put in after## ^ṇāya ##in. A. K. W.##}to dharmaśravaṇāya saptaratnamaye stūpe madhyagata: | taṃ ca bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ sa bhagavānpariprcchati{5 ##Cb. K. add## sma.} | kaccidbha{6 kaści ##A. B. Cb. W## kacci ##K.##}ga- vaṃstasya bhagavata: prabhūtaratnasya tathāgatasyārhata: samyaksaṃbuddhasya kṡamaṇīyaṃ kacci{7 kaści ##A. B. Cb.## kacci ##K. W.##}dyāpanīyaṃ kaccidbha{7 kaści ##A. B. Cb.## kacci ##K. W.##}gavanprabhūtaratnastathāgato ‘rhansamyaksaṃbuddhaściraṃ sthāsyati | vayamapi bhagavaṃstasya prabhūtaratnasya tathāgatasyārhata: samyaksaṃbuddhasya dhātuvigrahaṃ paśyema | tatsādhu bhagavāndarśa- yatu tathāgata{8 sta ##left out in A. B. W. Here again O. breaks off.##}stasya bhagavata: prabhūtaratnasya tathāgatasyārhata: samyaksaṃbuddhasya dhātuvigraha- miti || atha khalu bhagavāñśākyamunis{9 ##Cb. reads## prabhūtaratna ##for## śākyamuni ##and leaves out## bhagavantaṃ ^ayaṃ bhagavan.}tathāgato ‘rhansamyaksaṃbuddhastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ pāranirvrtametadavocat | ayaṃ bhagavanga{10 ##From## gadgada^ ##till## ^saṃbuddhastaṃ ##left out in A. Cb.## taṃ ##is added after## ayaṃ bhagavan ##in K.##}dgadasvaro bodhisattvo mahāsattvo bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ{11 ##From## parini^ ##till## ^saṃbuddha ##left out in K.##}parinirvrtaṃ draṡṭukāma: | atha khalu bhagavānprabhūtaratnastathāgato ‘rhansamyaksaṃbuddhastaṃ gadgadasvaraṃ bodhisattvaṃ mahāsattvametadavo- cat | sādhu sādhu kulaputra yatra hi nāma tvaṃ bhagava{12 ##A. adds## ca; ##W. adds## va.}ntaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃ- @431 buddhaṃ draṡṭukāmo ‘bhyāgata imaṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ śravaṇāya mañjuśriyaṃ ca kumārabhūtaṃ darśanāyeti || atha khalu padmaśrīrbodhisattvo mahāsattvo bhagavantametadavocat | kīdrśaṃ{1 śī ##A.##} bhagavangadgada- svareṇa bodhisattvena mahāsattvena {2 pūrva ##A. B. K.## pūrvaṃ ##W. left out in Cb.##}pūrvaṃ kuśalamūlamavaropitaṃ{3 mūlāvalādhānena ##Cb.## ^varuptaṃ ##K. which is also the usual form in O.##} kasya vā tathāgatasyāntike | atha khalu bhagavāñśā{4 vāṃ cchā ##K.##}kyamunistathāgato ‘rhansamyaksaṃbuddha: padmaśriyaṃ bodhisattvaṃ mahāsattva- metadavocat | bhūtapūrvaṃ kulaputrātīte ‘dhvanyasaṃkhyeye{5 ##Cb. adds## ṡu.} kalpe{5 ##Cb. adds## ṡu.} ’saṃkhyeyatare vipule ‘prameye ‘pramāṇe yadāsīttena kālena tena samayena meghadundubhisvararājo nāma tathāgato ‘rhansamya- ksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavānsarvarūpa{6 rūpa ##left out in A.##}saṃdarśanāyāṃ{7darśane ##B.##} lokadhātau priyadarśane kalpe | tasya khalu puna: kulaputra bhagavato meghadundubhisvararājasya tathāgatasyārhata: samya- ksaṃbuddhasya gadgadasvareṇa bodhisattvena mahāsattvena tūryaśatasahasra{8 sraṃ ##B. K.##}pravāditena dvādaśavarṡaśata{9 śata ##left out in B. Cb.##}sa- hasrāṇi pūjā krtābhūt | saptaratnamayānāṃ ca bhā{10 bho ##K.##}janānāṃ caturaśītisa{11 tibhi: ##A.## ti: ##B.##}hasrāṇi dattānyabhūvan | tatra kulaputra{12 ##Left out in A. W.##} meghadundubhisvararājasya{13 jñas ##K. So, too, p. 432, I. 3.##} tathāgatasya pravaca{14 ##A. W. add## na.}ne gadgadasvareṇa bodhisattvena mahā- @432 sa{1 ##Left out in A. K. W.##}ttveneya{2 da ##K.##}mīdrśī{3 śīghraṃ ##A.## śī ##Cb. B.##} śrī: prāptā{4 ptā: ##A. W.##} | syātkhalu punaste kulaputra kāṅkṡā vā vimatirvā vici- kitsā vānya: sa tena kālena tena samayena gadgadasvaro nāma bodhisattvo mahāsa{5 ##Left out in A. B. Cb. W.##}ttvo ‘bhūdyena {6 so ##A. W.##}sā tasya bhagavato meghadundubhisvararājasya tathāgatasyārhata: samyaksaṃbuddhasya pūjā krtā tāni{7 ##K. adds## ca.} caturaśīti{8 bho ##W.##}bhājana{9 ##B. adds## śata.}sahasrāṇi dattāni | na khalu punaste kulaputraivaṃ drṡṭavyam | tatkasya heto: | ayameva sa kulaputra gadgadasvaro bodhisattvo mahāsattvo ‘bhūdyena {10 so ##A. B. Cb. W.## sā ##K.##}sā tasya bhagavato meghadundubhisvararājasya{11 jñas ##K.##} tathāgatasyārhata: samyaksaṃbuddhasya pūjā krtā tāni{12 tāni ca bhājanāni dattāni ##B. K.##} caturaśīti- bhājanasahasrāṇi dattāni | evaṃ bahubuddhaparyupāsita: kulaputra gadgadasvaro bodhisattvo mahā- sattvo bahubuddhaśatasahasrāvaropitakuśalamūla: krta{13 kata ##A. B. Cb. W.## krta ##K.##}buddhaparikarmā | drṡṭapūrvāścā{14 pūrvā ##Cb. K.##}nena gadgadasvareṇa bodhisattvena mahāsattvena gaṅgānadīvālikāsa{15 lukopa ##A. K. W.## lukāsa ##B.## likāsa ##Cb.##}mā buddhā bhagavanta: | paśyasi tvaṃ padma{16 śrīgarbha enaṃ taṃ ##A.## śrīrevaṃ ##B.## śrī evaṃ ##Cb.## śrīretaṃ ##K.## śrīgarbha evaṃ ##W.##}śrīretaṃ gadgadasvaraṃ bodhisattvaṃ mahāsattvam | padmaśrīrāha | paśyāmi bhagavanpaśyāmi sugata | bhagavā- @433 nāha | eṡa khalu puna: padmaśrīrgadgadasvaro bodhisattvo mahāsattvo bahubhī rūpairimaṃ{1 bahubhirupāyairimaṃ ##B. Cb.##} saddharmapu- ṇḍarīkaṃ dharmaparyāyaṃ deśayati sma{2 ##Left out in B.##} | tadyathā kvacidbrahmarūpeṇa kvacidrudrarūpeṇa{3 ##Left out in B. Cb. K.##} kvacicchakrarūpeṇa{4 ##Left out in Cb.##} kvacidīśvararūpeṇa kvacitsenāpatirūpeṇa{5 ##A. Ca. W. add## kvacicchaivarūpeṇa.} kvacidvaiśravaṇarūpeṇa kvaciccakravartirūpeṇa kvaci- tkoṭṭarājarūpeṇa kvacicchreṡṭhirūpeṇa kvacidgrhapatirūpeṇa kvacinnaigamarūpeṇa kvacidbrāhmaṇa- rūpeṇemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ deśayati sma{6 ##Left out in B. Cb.##} | kvacidbhikṡurūpeṇa kvacidbhikṡuṇīrūpeṇa kvacidupāsakarūpeṇa kvacidupāsikārūpeṇa kvacicchreṡṭhibhāryārūpeṇa kvacidgrhapatibhāryā- rūpeṇa kvacinnaigamabhāryārūpeṇa{7 ##In Cb. only.##} kvaciddārakarūpeṇa kvaciddārikārūpeṇa gadgadasvaro bodhisattvo mahāsattva imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvā{8 ##Left out in A. W.##}nāṃ deśa{9 dharman ##is added in K. W.##}yati sma{10 ##Left out in B.##} | iyadbhi: kulaputra rūpasaṃdarśa- nairgadgadasvaro bodhisattvo mahāsattva imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvā{11 ##Left out in A.##}nāṃ deśa{11 ##Left out in A.##}yati sma{12 ##Left out in B. Cb.##} | yāvatkeṡāṃcidyakṡarūpeṇa gadgadasvaro bodhisattvo mahāsattva imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ{13. ##Left out in W.##} deśa{14 ##A. adds## dharmaṃ.}yati sma{15 ##Left out in B. Cb. K.##} | keṡāṃcidasurarūpeṇa keṡāṃcigaruḍarūpeṇa keṡāṃcitkiṃnararūpeṇa keṡāṃ- cinmahoragarūpeṇa gadgadasvaro bodhisattvo mahāsattva imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ @434 deśayati sma{1 ##Left out in Cb. K.##} | yāvannirayatiryagyoniyamalokākṡaṇopapannānāmapi sattvānāṃ gadgadasvaro bo- dhisattvo mahāsattva {2 ##From## imaṃ ##till## deśayan ##left out in A. W.##}imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ deśayaṃstrātā bhavati{3 deśayantā bhaviṡyati ##Cb.##} | yāvadanta:puramadhyaga- tānāmapi sattvānāṃ gadgadasvaro bodhisattvo mahāsattva: strīrūpamabhinirmāyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvā{4 ##Left out in B. Cb. K. O.##}nāṃ deśa{4 ##Left out in B. Cb. K. O.##}yati sma{4 ##Left out in B. Cb. K. O.##} | asyāṃ sahā{5 asmiṃ sahe ##B.##}yāṃ lokadhātau sattvānāṃ dharmaṃ deśayati sma{6 ##Left out in B. Cb. O.##} | trātā khalvapi{7 trātārabhūta: pa ##O.##} padmaśrīrgadgadasvaro bodhisattvo mahāsattva: sahā{8 sahe ##B. O.##}yāṃ lokadhātāvupapannānāṃ sattvānām{9 sattvānām ##left out in A. Cb. W.##} | tasyāṃ ca sahā{10 tasyāṃ ca vairocanaraśmipratimaṃḍitāyāṃ ##A. W.## asmiśca ##B.## tasyāṃ vairoca^ tāyāṃ ##K.## tasyāṃ ca sahāyāṃ ##Cb.##}yāṃ lokadhātāveva sa gadga{11 dhātāveṡa ga^ ##B. Cb.## dhātau | eṡa ga^ ##K.##}svaro bodhisattvo mahāsattva iyadbhī rūpani{12 rmi ##K. W.##}mittairimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati{13 ##In B. added## sma.} | na cāsya satpuruṡarsyārddhahā- nirnāpi prajñāhāni:{14 ##From## nāpi ##till## ni: ##left out in A. K. W.##} | iyadbhi: kulaputra jñānāvabhāsairgadgadasvaro bodhisattvo mahāsattvo ‘syāṃ sahā{5 asmiṃ sahe ##B.##}yāṃ lokadhātau prajñāyate | anyeṡu ca gaṅgānadīvālikāsameṡu{15 lukopameṡu ##A. B. W.## likāsameṡu ##Cb. O.## lukopamāsu ##K.##} lokadhātuṡu bodhisattva- vaineyā{16 vaineyikānāṃ ##A. Cb. W.##}nāṃ sattvānāṃ bodhisattvarūpeṇa dharmaṃ deśayati | {17 ##The whole paragraph is left out in W.##}śrāvakavaineyā{16 vaineyikānāṃ ##A. Cb. W.##}nāṃ sattvānāṃ śrāvakarūpeṇa @435 dharmaṃ deśayati | pratyekabuddhavaineyānāṃ sattvānāṃ pratyekabuddharūpeṇa dharmaṃ deśayati | tathāgatavaine- yā{1 neyānāṃ ##B. K. W.## neyikānāṃ ##A. B. Cb.##}nāṃ sattvānāṃ tathāgatarūpeṇa dharmaṃ deśayati | yāvattathāgatadhātuvaineyānāṃ sattvānāṃ tathāgata- dhā{2 ##B. reads## dhāturūpeṇa dharmaṃ. ##O. has## rūpamātmānamupa}tuṃ darśayati | yāvatparinirvāṇavaineyānāṃ{3 neyānā ##A. B. K. W.## neyikānāṃ ##Cb.##} sattvānāṃ parinirvrtamā{4 nivāṇa ##A. W.##}tmānaṃ darśayati | evaṃ jñānabalādhānaprāpta:{5 dhānagata: ##Cb.##} khalu puna: padmaśrīrgadgadasvaro bodhisattvo mahāsattva: || atha khalu padmaśrīrbodhisattvo mahāsattvo bhagavantametadavocat | avaropitakuśalamūlo ‘yaṃ bhagavangadgadasvaro bodhisattvo mahāsattva: | katama eṡa bhagavansamādhiryasminsamādhāvava{6 dhau vyava ##Cb.##} sthitena gadgadasvareṇa bodhisattvena mahāsattveneyanta: sattvā vinītā iti | evamukte bhagavāñśā{7 vāṃcchā ##B. Cb. K.##}- kyamunistathāgato ‘rhansamyaksaṃbuddha: padmaśriyaṃ bodhisattvaṃ mahāsattvametadavocat | eṡa hi kulaputra sarvarūpasaṃdarśano nāma samādhi: | {8 ya ##A. K.## yatra ##O.##}asminsamādhāvavasthitena gadgadasvareṇa bodhisattvena mahāsattvenaivamaprameya: sattvārtha: krta: || asminkhalu punargadgadasvaraparivarte nirdiśyamāne yāni gadgadasvareṇa bodhisattvena mahāsattvena sārdhaṃ caturaśītibodhisattvakoṭīnayutaśatasahasrāṇīmāṃ sahāṃ lokadhātumā{9 iha sahe lokadhātau āga^ ##O.##}gatāni sarveṡāṃ teṡāṃ sarvarūpasaṃdarśanasya samādhe: pratilambho{10 lābho ##A. W. O.##} ‘bhūt | asyāṃ ca sahāyāṃ{11 asmiṃ sahe ##B. O.##} lokadhātau gaṇanāṃ samatikrāntānāṃ bodhisattvānāṃ mahāsattvānāṃ yeṡāṃ sarvarūpasaṃdarśanasya samādhe: prati- lambho{10 lābho ##A. W. O.##}’bhūt || @436 atha khalu gadgadasvaro bodhisattvo mahāsattvo bhagavata: śākyamunestathāgatasyārhata: samyaksaṃbuddhasya tasya ca bhagavata: prabhūtaratnasya tathāgatasyārhata: samyaksaṃbuddhasya dhātustūpe vipulāṃ vistīrṇāṃ{1 ##Left out in B. and put in after## vistīrṇaṃ ##in Cb.##} {2 rṇam ##K. Cb.## rṇāṃ ##O.##}pūjaṃ krtvā pu{3 ##Left out in B. Cb.##}narapi saptaratnamaye kūṭāgare ‘bhiruhya prakampa{4 pramānai: ##B.##}dbhi: kṡetrai: pravarṡadbhi: padmai: pravādyamānaistūryakoṭīnayutaśatasahasrai: sārdhaṃ taiśca{5 taiś ##in B .K. only, and## tebhiś ##O.##}turaśīti{6 ##A. adds## bhir ##B. reads## śītyā.}bodhisattvakoṭī- nayutaśatasahasrai: parivrta: puraskrta: punarapi svaṃ buddhakṡetramabhigata: | sa{7 sam ##left out in A. W.##}mabhigamya ca taṃ bhagavantaṃ kamaladalavimalanakṡatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavo- cat | krto me bhagavansahāyāṃ lokadhātau sattvārthastasya ca{8 ##In Cb. only.##} bhagavata: prabhūtaratnasya tathāga- tasyārhata: samyaksaṃbuddhasya dhātustūpo drṡṭo vanditaśca sa ca bhagavāñśākyamunistathāgato drṡṭo vanditaśca{9 ##Left out in K. W.##}sa ca mañjuśrī: kumārabhūto drṡṭa: sa ca bhaiṡajyarājo bodhisattvo mahāsa{9 ##Left out in K. W.##}ttvo vīryabalavegaprāpta: sa ca pradānaśūro bodhisattvo mahāsattvo drṡṭa: sarveṡāṃ ca teṡāṃ{10 caiṡāṃ ##A. K. W.##} caturaśī- ti{11 śītīnāṃ ##A. W. K.## śīte ##B.## śīti ##Cb.##}bodhisattvakoṭīnayutaśa{12 koṭīnayutaśata ##left out in K.##}tasahasrāṇāṃ sarvarūpasaṃdarśanasya samādhe: pratilambho{13 lābho ##A. W.##} ‘bhūt || asmin{14 asmiṃśca ##K.##}khalu punargadgadasvarasya bodhisattvasya mahāsattvasya gamanā{15 gamanā ##left out in K.##}gamanaparivarte bhāṡya- @437 māṇe dvācatvāriṃśatāṃ bodhisattvasahasrāṇāmanutpattikadha{1 keṡu dharmeṡu ##A. K. W.## kadharma ##B. Cb.##}rmakṡāntipratilambho{2 lābho ##A. W.##}’bhūt | padma- śriyaśca bodhisattvasya mahāsattvasya saddharmapuṇḍarīkasya samādhe: pratilambho{2 lābho ##A. W.##}’bhūt || || iti śrīsaddha{3 ārya (##for## itiśrī) ##K.##}rmapuṇḍarīke dharmaparyāye gadgadasvaraparivarto nāma trayoviṃśatima:{4 caturviṃśa ##Cb. Reading of O. unknown.##} || @438 ##XXIV.## atha khalvakṡayamatirbodhisattvo mahāsattva{1 ##Left out in A.##} utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡi{2 ṇa ##K.##}ṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya{3 ##MSS.## praṇamya.} bhagavantametadavocat | kena kāraṇena bhagavannavalokiteśvaro bodhisattvo mahāsattvo ‘valokiteśvara ityucyate | evamukte bhagavānakṡayamatiṃ bodhisattvaṃ mahāsattvametadavocat | iha kulaputra yāvanti sattvakoṭīnayuta- śatasahasrāṇi yāni{4 ##Cb. adds## ca.} du:khāni pratyanubhavanti tāni{5 te sarve ^va ##A.## te sacedava ##B. Ca. K.## tāni ca ava ##Cb.##} sacedavalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ śrṇuyu{6 ##In a text published in Pekin (?) (in the possession of the late Prof. Max Muller-des. as Ch. in the notes hereafter-the following passages are given between## śrṇuyus ##and## te sarve tānsarvāṃstasmāddu:khaskandhādavalokiteśvara: pāramo- cayedīśvaravidhānenāvalokrtena) | tatkasya heto: | nānādeśeṡu nānāsthāneṡu nānājāṡvipi narakatiryagyonipretayamalokeṡvaṇḍajajarāyujasaṃsvedajaupapādukāni samakālasmrta eva kula- putrāryasrāddaṡṭyai(?)ścaryeṇa vidhānena īdrśo ‘sya prabhāvo ‘smātkāraṇādavalokiteśvarasyāva- lokiteśvatvaṃ | ye ca.}ste sarve tasmāddu:khaskandhātparimucyeran{7 cyeyu: ##Ca. K. O.##} | ye ca kulaputra sattvā avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṡyanti{8 dhārayanti ##A. B. Ca. K. W.## dhārayiṡyanti | te ca ##Cb.## dhārayaṃti te sarve ##O.##} sacette mahatyagni- ska{9 ##Cb. adds## na.}ndhe prapateyu: sarve te{10 prapateyuste ##O.##}’valokiteśvarasya bodhisattvasya mahāsattvasya tejasā tasmānmahato @439 ‘gniskandhātparimucyeran{1 cyeyu: ##Ca. K. O.##} | sacetpuna: kulaputra sattvā{2 sattvā ##is put in after## ^mānā ##in Ca. Cb.##} nadībhiruhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryu: sarvāstā nadyasteṡāṃ sattvānāṃ gādhaṃ dadyu: | sacetpuna:{3 puna: ##left out in B. K. O.##} kulaputra sāgaramadhye vahanābhirūḍhānāṃ{4 vahanārūpānāṃ ##A. B. W.## vahanārūḍhānāṃ ##Ca. Cb. K.## vahanābhi^ ##Ch. Differently in O.##} sattvakoṭīnayutaśatasahasrāṇāṃ hiraṇyasuvarṇamaṇimu- ktāvajra{5 vajra ##left out in B. Ca. Cb. W. O.##}vaiḍūryaśaṅkhaśilāpravāḍā{6 ##After## pravāḍa ##Ch. adds rajatajātarūpa. ##O. leaves out## śaṅkhaśilāpravāḍa, and has## aśva ##for## aśma.}śmagarbhamusāragalvalohitamuktādīnāṃ{7 muktaśca ##Ca. K.##} krtanidhīnāṃ{8 krtaśaugatānāṃ ##B.Ch.## sogatā ##Ca.## krtasau^ ##K.## krtaso^ ##W.## krtena gatā bhaveyusteṡāṃ ##O.##}sa po- ta{9 ##W. adds## kā.}steṡāṃ kālikā{10 kā ##left out in Ca.## kena ##Cb.##}vātena rākṡasīdvīpe{11 pe ##Ca. K. O.## paṃ ##the rest.##} kṡipta: syāttasmiṃśca kaścidevaika:{12 kaścideka: ##Ca. Cb.##} sattva: syādyo ‘valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryātsarve te parimucyeraṃ{13 cyeyum ##A. Ca. K. O.##}stasmādrākṡa- sīdvīpāt | anena khalu{14 ##Left out in Cb. K. O.## akṡayamate ##for## kulaputra ##O.##} puna:{14 ##Left out in Cb. K. O.## akṡayamate ##for## kulaputra ##O.##} kulaputra kāraṇenāvalokiteśvaro bodhisattvo mahāsattvo ‘valokiteśvara iti saṃjñāyate{15 iti vyavasthā syāt ##Cb.## iti saṃjānīyate ##O.##} || sacetkulaputra kaścideva vadhyotsrṡṭo ‘valokiteśvarasya bodhisattvasya mahāsattvasyā- @440 krandaṃ kuryāttāni{1 tāni ##is put in before## śastrāṇi ##in Ca. K. while A. W. repeats it in the same place.##} teṡāṃ vadhyaghātakānāṃ śastrāṇi vikīryeran{2 ryeyu” ##Ca. K.## khaṇḍakhaṇḍāni gaccheyu: ##O.##} | {3. ##The paragraph is left out in Cb.##}sacetkhalu puna: kulaputrā{4 treyaṃ ##Ca.## trevaṃ ##K.##}yaṃ trisāhasramahāsāha{5 srī ##Ca. K.##}sro lokadhāturyakṡarākṡasai: paripū{6 rṇā ##K.##}rṇo bhavette ‘valokiteśvarasya mahāsa- ttvasya nāmadheyagrahaṇena duṡṭacittā draṡṭumapyaśaktā: {7 ##In Cb. only.##}syu: | sacetkhalu puna:{8 khalu puna: ##in B. Cb. only.##} kulaputra kaścideva{9 eva ##in Cb. only.##} sattvo dārvāyasma{10 ##Left out in Cb.## dārumayairvā ayasmayairvā ##O.##}yairhaḍinigaḍabandhanairbaddho bhavedaparādhyanaparādhī vā tasyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheya{11 dheya ##wanting in all but O.##}grahaṇena kṡipraṃ tāni haḍinigaḍabandhanāni vivaramanu- prayacchanti{12 ##A. B. Cb. K. W. add## sma. dāsyanti ##for## anuprayacchanti ##O.##} | īdrśa: kulaputrāvalokiteśvarasya bodhisattvasya mahāsattvasya prabhāva:{13 viṡaya: ##O.##} || sacetkulaputrā{14 treyaṃ ##Ca. K.##}yaṃ trisāhasramahāsāha{15 srī ##Ca.## sra ##O.##}sro lokadhāturdhūrtairamitraiścauraiśca śastrapāṇibhi: paripū{16 rṇā ##B. Ca. Cb. K.##}rṇo bhavettasmiṃścaika: sārthavāho mahāntaṃ sā{17 mahāntaṃ satvasārthaṃ ##A. W.## mahāntaṃ sarvasārthaṃ ##B. K.## mahāsatva: sārthaṃ ##Cb.## mahantaṃ sārthaṃ ##O.##}rthaṃ ratnā{18 dhanā ##Cb.##}ḍhyamanardhyaṃ{19 manardhyaṃ ##left out in Cb. K.##} grhītvā gacchet | te{20 ##Left out in A. B. W.## te ca sārthikāstaṃ mārgaṃ gacchantastāṃ^ ##O.##} @441 gacchantastāṃ{1 gacchestā ##A.## gacchette tān ##Ca.## gacchatān ##Cb.## gacchaṃstāṃ ##K. W.##}ścaurāndhūrtāñśatrūṃśca śastrahastānpaśyeyu:{2 paśyet ##A. W.##} | drṡṭvā ca punarbhītāstrastā aśaraṇamā- tmānaṃ saṃjñānīyu:{3 nīyā ##A.## nīran ##B. Cb.## nīya: ##Ca.## nīyu: ##K.## saṃjīraṃ ##W.## neyu: ##O.##} | sa{4 ##Left out in A. Ca.##} ca sārthavāhastaṃ sārthamevaṃ brūyāt | mā bhaiṡṭa kulaputrā mā bhaiṡṭābhayaṃdada- mavalokiteśvaraṃ bodhisattvaṃ mahāsattvamekasvareṇa {5 sarve ##A.## sarvaṃ ##W. left out in B. Ca. Cb. K. O.##}sarve samākrandadhvam | tato yūyamasmāccaurabha- yādamitrabhayātkṡiprameva{6 kṡiprameva ##in Ch. only.##} parimokṡyadhve | atha khalu sarva eva sa sārtha ekasvareṇāvalokite- śvaramākrandet{7 kraṃdayu: ##A.## kraṃdeyu: ##B. W. O.## kraṃdata: ##Ca.## kraṃderan ##Cb.##} | namo namastasmā{8 tasmai ##A. Cb. K. W.## tasmin ##Ca. A. break in O.##} abhayaṃdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti | sahanāmagrahaṇenaiva sa sārtha: sarvabhayebhya: parimukto bhavet | īdrśa: kulaputrāvalokiteśvarasya bodhisattvasya mahāsattvasya prabhāva: || ye kulaputra rāgacaritā: sattvāste ‘valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ krtvā vigatarāgā bhavanti | ye dveṡacaritā: sattvāste ‘valokiteśvarasya bodhi- sattvasya mahāsattvasya namaskāraṃ krtvā vigatadveṡā bhavanti | ye mohacaritā: sattvāste ‘valo- kiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ krtvā vigatamohā bhavanti | evaṃ maha- rddhika: kulaputrāvalokiteśvaro bodhisattvo mahāsattva: || yaśca kulaputrāvalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo mātrgrāmo namaskāraṃ karoti tasya{9 tasyā ##A. W.## tasya ##B. Cb. K.## tasyā: ##Ca.##} putra: prajāyate ‘bhirūpa: prāsādiko darśanīya: pu{10 puruṡa ##A. W. B.## putra ##Ca. Cb. K.##}tralakṡaṇasamanvā- @442 gato bahujanapriyo manā{1 manāpo ##A. W.## manaāpo ##B. Ca.## manāpā ##Cb.##}po ‘varopitakuśalamūlaśca{2 lo ##A. W.## laśca ##B. Ca. Cb. K.##} bhavati | yo dārikāmabhinandati tasya{3 tasyā ##A. Ca. W.## tasya ##B. Cb. K.##} dārikā prajāyate ‘bhirūpā prāsādikā darśanīyā paramayā{4 ##Left out in Cb.##} śubhavarṇapuṡkaratayā{4 ##Left out in Cb.##} samanvāgatā{4 ##Left out in Cb.##} dārikālakṡaṇasamanvāgatā{5 samalaṃkrtā ##B. K.##} bahujanapriyā manā{6 manā ##in all MSS.##}pāvaropitakuśalamūlā ca bhavati | īdrśa: kulaputrāvalokiteśvarasya bodhisattvasya mahāsattvasya prabhāva: | ye ca{7 ca ##in B. K. only. B. adds## tu.} kulaputrā{8 kulaputra ##left out in Ca. Cb.##}valokiteśvarasya{9 ^rāya ^tvāya. ##So almost always in similar cases before and after in Ch.##} bodhisattvasya{9 ^rāya ^tvāya. ##So almost always in similar cases before and after in Ch.##} mahāsattvasya{9 ^rāya ^tvāya. ##So almost always in similar cases before and after in Ch.##} namaskāraṃ kariṡya{10 kariṡyati ##A.## ^nti ##W. left out in Cb.## kurvanti ##Ca. K.##}nti nāmadheyaṃ ca dhārayiṡyanti{11 ##From## nāma^ ##till## ṡyanti ##left out in Ca. From## namaskāraṃ ##till## ṡyanti ##left out in Cb.##} teṡāmamoghaphalaṃ bhavati | yaśca kulaputrāvalokiteśvarasya bodhi- sattvasya mahāsattvasya namaskāraṃ kariṡyati{12 kuyāt ##Ca.##} nāmadheyaṃ ca dhārayiṡyati{13 dhārayet ##Ca.##} | yaśca dvāṡa{14 ṡṭigaṃgā ##B. K.## ṡṭībhyo ##Ch.##}ṡṭīnāṃ gaṅgānadīvālikā{15 kopa ##A. W.##}samānāṃ buddhānāṃ bhagava{16 kopamebhyo buddhebhyo bhagavadbhyo ##Ch.##}tāṃ namaskāraṃ kuryānnāmadheyāni ca dhārayedyaśca tā- vatāmeva{17 eva ##in Ch. only.##} buddhānāṃ bhagavatāṃ tiṡṭhatāṃ dhriya{18 ##Left out in Cb. while B. Ca. read## dhriyamānānāṃ ##and put it after## yāpayatāṃ.}tāṃ yāpayatāṃ cīvarapiṇḍapātaśayanāsanaglānapratya- @443 yabhaiṡajya{1 bhaiṡajya ##left out in W.##}pariṡkārai: pūjāṃ kuryāt | tatkiṃ manyase kulaputra kiyantaṃ sa{2 kiyatsa ##K.## sa ##left out in A. Ca. W.##} kulaputro vā kuladu- hitā vā tato nidā{3 ##In Ca. only.##}naṃ puṇyābhisaṃskāraṃ prasavet{4 prasūyate ##B.##} | evamukte ’kṡayamatirbodhisattvo mahāsattvo{5 ##Ch. adds## taṃ.} bhagavantametadavocat | bahuṃ bhagavanbahuṃ sugata sa{6 ##Left out in Cb.##} kulaputro vā kuladuhitā vā tatonidānaṃ {7 ##Left out in Cb.## bahutaraṃ ##W.##}bahuṃ puṇyābhisaṃskāraṃ prasavet{8 ra: prasūyate ##B.##} | bhagavānāha | yaśca kulaputra tāva{9 tāva ##left out in B.##}tāṃ buddhānāṃ bhagavatāṃ satkāraṃ krtvā{10 ##B. K. add## gurukāraṃ krtvā mānanāṃ pūjanāmarthanāmapacāyanāṃ krtvā; ##for## artha ##to r.## arca.} puṇyābhisaṃskāro yaścāvalokiteśvarasya bodhisattvasya mahāsattvasyāntaśa ekamapi namaskāraṃ kuryānnāmadheyaṃ ca dhārayetsa{11 ##From## samo ##till## dhārayet(##before## etā)##left out in Cb.##}samo ‘nadhiko ‘natireka: puṇyābhisaṃskāra ubhayato bhavet{12 bhavet ##in Cb. only.##} | yaśca teṡāṃ dvāṡaṡṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ satkā{13 namaskāraṃ ##Ca.##}raṃ kuryānnāmadheyā{14 dheyaṃ ##A. W.##}ni ca dhārayet | {15 ##This paragraph is left out in A. Cb.##}yaścāvalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kuryānnāmadheyaṃ ca dhārayet | etāvubhau puṇyaskandhau na sukarau kṡapayituṃ kalpakoṭīnayutaśata- @444 sahasrairapi | evamaprameyaṃ kulaputrāvalokiteśvarasya bodhisattvasya mahāsattvasya nāma{1 ##A. W. add## dheyaṃ.}dhāra- ṇātpuṇyam{2 puṇya: ##Cb.## puṇya ##Ca. left out in A.##} || atha khalvakṡayamatirbodhisattvo mahāsattvo bhagavantametadavocat | kathaṃ bhagavannavalo- kiteśvaro bodhisattvo mahāsattvo ‘syāṃ sahāyāṃ{3 ‘smiṃ sahe ##B. K.##} lokadhātau pravicarati{4 ##Cb. adds## sma.} | kathaṃ sattvā{5 sattvebhyo ##Ch. So in similar cases hereafter.##}nāṃ dharmaṃ deśayati | kīdrśaścāvalokiteśvarasya bodhisattvasya mahāsattvasyopāyakauśalyaviṡaya: | evamukte bhagavānakṡayamatiṃ bodhisattvaṃ mahāsattvametadavocat | santi kulaputra lokadhātavo yeṡvavalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa{6 ##K. adds## ca.} 1 sattvānāṃ dharmaṃ deśayati | santi lo- kadhātavo yeṡvavalokiteśvaro bodhisattvo mahāsattvo bodhisattvarū{7 bodhisattva ##left out in Cb.##}peṇa 2 sattvānāṃ dharmaṃ deśaya- ti | keṡāṃcit{8 kebhyaścit ##Cb. So in similar cases hereafter.##}pratyekabuddharūpeṇāvalokiteśvaro 3 bodhisattvo mahāsattva: sattvānāṃ dharmaṃ deśa- yati | keṡāṃcicchrāvakarūpeṇāvalokiteśvaro 4 bodhisattvo mahāsattva: sattvānāṃ dharmaṃ deśaya- ti | keṡāṃcidbrahma{9 cchakra ##Ch.## dbrāhmaṇa ##Cb.##}rūpeṇāvalokiteśvaro 5 bodhisattvo mahāsattva: sattvānāṃ dharmaṃ deśayati | keṡāṃciccha{10 dbrahma ##Ch.##}krarūpeṇāvalokiteśvaro 6 bodhisattvo mahāsattva: sattvānāṃ dharmaṃ deśayati | keṡāṃ- cidgandharvarūpeṇāvalokiteśvaro 7 bodhisattvo mahāsattva: sattvānāṃ dharmaṃ deśayati | {11 ##K. adds## keṡāṃcid.}yakṡavaine- @445 yā{1 neyikānāṃ ##A. Cb.## nayikebhya: satvebhyo ##Ch. So in similar cases hereafter.##}nāṃ sattvānāṃ yakṡarūpeṇa 8 dharmaṃ deśayati | īśvaravaineyānāṃ{2 nayika ##A.## neyaka ##W.##} sattvānāmīśvararūpeṇa 9 dharmaṃ deśa- yati | {3 ##The following three paragraphs are left out in B.##}maheśvaravaineyānāṃ sattvānāṃ maheśvararūpeṇa 10 dharmaṃ deśayati | cakravartirāja{4 rāja ##left out in A. Cb.K.##}vaineyā{5 ##Left out in K.##}nāṃ sattvānāṃ cakravartirāja{6 nayika ##A.##}rūpeṇa 11 dharmaṃ deśayati | piśācavaineyānāṃ sattvānāṃ piśācarūpeṇa 12 dharmaṃ deśayati | vaiśra{7 ucchreya (##for## vaiśravaṇa) ##Cb. Ch.##}vaṇavaineyā{8 neyikā ##Cb.##}nāṃ sattvānāṃ vaiśravaṇarū{7 ucchreya (##for## vaiśravaṇa) ##Cb. Ch.##}peṇa 13 dharmaṃ deśayati | senāpativaine- yā{8 neyikā ##Cb.##}nāṃ sattvānāṃ senapatirūpeṇa 14 dharmaṃ deśayati | brāhmaṇavaineyā{8 neyikā ##Cb.##}nāṃ sattvānāṃ brāhmaṇarūpeṇa 15 dharmaṃ deśayati | va{9 ##Ch. adds## yāvad.}jrapāṇivaineyānāṃ sattvānāṃ vajrapāṇirūpeṇa 16 dharmaṃ deśayati | evama- cintyaguṇāsamanvāgata: kulaputrāvalokiteśvaro bodhisattvo mahāsattva:{10 ##A. K. add## ‘valokiteśvaro bodhisattva (##left out in K.##)## ityucyate.} | tasmāttarhi kula- putrāvalokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ pūjayadhvam{11 pūjayet ##B. K.##} | eṡa kulaputrāvalokiteśvaro bodhisattvo mahāsa{12 ##B. K. add## avalokiteśvara ityucyate | ##then read## bhītebhya: sattvebhyo ‘bhayaṃ.}ttvo bhītānāṃ sattvānāmabhayaṃ dadāti | anena kāraṇenābhayaṃdada iti saṃjñāyata iha sahāyāṃ{13 sahe ##B. K.##} lokadhātau || atha khalvakṡayamatirbodhisattvo mahāsattvo bhagavantametadavocat | dāsyāmo vayaṃ bhagavannavalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprābhrtaṃ dharmācchādam | bhagavā- nāha | yasyedānīṃ kula{14 ##Left out in Ca.##}putra kālaṃ manyase || atha khalvakṡayamatirbodhisattvo mahāsattva: sva- @446 kaṇṭhādavatārya śata{1 daśa (##for##śata) ##Cb.## sahasra (##for the same) Ca.##}sahasra{2 sraṃ ##K.##}mūlyaṃ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dharmācchā{3 danama ##Ca.##}damanuprayacchati sma{4 sma ##left out in B.##} | pra{5 ##From## pratī^ ##till## sma ##left out in Cb.##}tīccha satpuruṡemaṃ dharmācchā{6 danaṃ ##A. W.##}daṃ mamāntikāt | sa na pratī- cchati sma || atha khalvakṡayamatirbodhisattvo mahāsattvo ‘valokiteśvaraṃ bodhisattvaṃ mahāsa- ttvametadavocat | pratigrhāṇa{7 grhṇa ##A. Ca. Cb. W.##} tvaṃ kulaputremaṃ muktāhāramasmākamanukampāmupādāya || atha khalvavalokiteśvaro bodhisattvo mahāsattvo ‘kṡayamaterbodhisattvasya mahāsattvasyāntikāntaṃ muktāhāraṃ pratigr{8 pratīcchati ##B. K.##}hṇāti smākṡayamaterbodhisattvasya mahāsattvasyānukampāmupādāya tāsāṃ ca{9 ##In Ca. only.##} catasrṇāṃ parṡadāṃ teṡāṃ ca devanāgayakṡagandharvāsuragaruḍakiṃnaramahoragamanuṡyāmanuṡyāṇāmanu- kampāmupādāya | pratigrhya ca dvau pratyaṃśau krtavān krtvā{10 ca taṃ dvipatyaṃśaṃ krtvā (##for## ca dvau^) ##Cb.##} caikaṃ pratyaṃśaṃ bhaga{11 ##Left out in Cb.##}vate śākyamunaye dadāti sma dvitīyaṃ pratyaṃśaṃ bhagavata: prabhūtaratnasya tathāgatasyārhata: samyaksaṃbuddhasya ratna- stūpe samupanāma{12 samunnāma ##Cb.##}yāmāsa | īdrśyā kulaputra vikurvayā{13 krīva ##A.## kurva ##Ca. Cb.## krīḍa ##B. K. W.##}valokiteśvaro bodhisattvo mahāsattvo ‘syāṃ sahā{14 ‘smiṃ sahe ##B. K.##}yāṃ lokadhātāvanuvicarati{15 sma ##is added in A. Ca. Cb. W. but left out in B. K.##} || @447 atha khalu bhagavāṃstasyāṃ{1 ##Ch. reads## khalvakṡayamatirbodhisattvo mahāsattvastasyāṃ, ##which agrees with Kumarajiva’s version, though the following verses were translated by jnana- gupta sometime after Kumarajiva, and added to the version of the latter. The verses are altogether left out in the oldest Chinese version by Dharmaraksa Cp. the English translation, p. 413.##} velāyāmimā gāthā abhāṡata || {2 ##These verses seem to be in the metre## vaitālīya.}citradhvaja{3 jo ##Cb.##} akṡayomatī{4 akṡayamati ##A. W. Rather## akṡayāmatī.} etamarthaṃ{5 tedhanamathu ##B.##} pariprccha{6 cchi ##Ch.##} kāraṇāt{7 ṇā ##A. B. Ca. K.## ṇāt ##Cb. Ch.## ṇaṃ ##W.##} | kena{8 ##The metre requires one short syllable more.##} jinaputra hetunā{9 nā ##left out in K.##} ucyate hi{10 ##left out in K.##} ava{11 ucyate ha valo ##A. W.##}lokiteśvara: ||1|| atha{12 artha ##A. W.##} tādrśatā vilo{13 sādrśatāmeva vi ##A.## sādrśanāmava ##B.## tādrśatā diśāva ##K.##}kiyā{14 kiteyā ##B.## kitoyā ##W.##} praṇidhīsāgaru{15 ru ##A.## ra ##B. Cb. K. W.##} akṡayomati:{16 tī ##A. B. K. W.## ti: ##Cb. Ch.##} | citradhvaja{17 jo ##Cb.## ja ##the rest.##}madhibhāṡa{18 ṡamī ##A. B. K.## ṡatī ##Ca. Cb.## ṡate ##Ch.##}te śrṇu caryāmavalokiteśvare{19 ro ##A.##} ||2|| @448 {1 ##W. adds## bahu.}kalpaśata{2 śatā ##A. B. W.##}nekācantiyā bahubuddhāna sahasrakoṭibhi: | praṇidhāna{3 nu ##Ch.##} yathā{4 yato ##Cb.##} viśodhitastatha{5 tatra ##Ca.## tato ##Cb.## tathā ##W.##} śrṇuyā hi{6 yato ##Cb.##} mama pradeśata:{7 to ##A. B. Cb. W.## te: ##Ca.## ta: ##Ch.##} ||3|| śrava{8 ṇā ##Ch.##}ṇo {9 a ##left out in A. W.##}atha darśano pi ca anupūrvaṃ ca tathā anusmrti: | bhavatīha amoghaprāṇināṃ sarvadu:khabhava{10 sarvabhavadu:kha ##B. K.##}śokanāśaka: ||4|| saci{11 saca ##A. B. Ca. W.## saci ##Cb. Ch. K.##} agnikhadāya pā{12 ##A. Ca. Cb. W. add## pra.}tayeddhātanārthāya praduṡṭamānasa: | smarato avalokiteśva{13 ro ##A. Cb. W.## raṃ ##B. Ca. K. Ch.##}raṃ abhisikto iva agni śāmyati ||5|| saci{14 saca ##B. W.##} sāgaradu{15 gari durga ##A. B. K.## gari durgi ##Ca.## garadurga ##Cb.## garadurgi ##Ch.##}rgi pātayennāgamakarabhūtaālaye{16 bhūtaśāṃtamāraye ##A.## bhūgamālaye ##W.##} | smarato avalokiteśvaraṃ jala{17 rājo ##A. B. K.## je ##Ca. Ch.## ja ##Cb.## jo ##W.##}rāje na kadāci{18 ##Ch. adds## saṃ.} sīdati ||6|| @449 saci{1 sāca ##W.##} merutalānupātayeddhātanārthāya praduṡṭamānasa: | smarato avalokiteśva{2 ro ##A. B. Ca. Cb. K.## raṃ ##Ch. W.##}raṃ sūryabhū{3 taṃ ##B.## to ##Cb.## prabhūtaṃ ##A. W.##}to va{4 ##Left out in Ca.##} nabhe pratiṡṭhati{5 ṡṭhita ##A.## ṡṭhati ##B. Ca. K. W.## ṡṭhate ##Cb.##} ||7|| vajrā{6 vajra ##Ca. Ch.##}mayaparvatāśano{7 sani ##A.## sanī ##B. W. Ca. K.## yadiha ##Cb.## yadi ##Ch.##} ghatanārthāya ca mūrdhioṡaret{8 ca yadi auṡadhī ##A.## yadi auṡadhī ##W.## yadi mūrddha jāṡarī ##B.## ca duṡṭamānaso ##Cb.## ca mūrdhni rṡiren ##Ch.## ca mūrddha oṡaret ##K. Cp.## osarati, ośirati ##Mahavastu. I 24, 1; 143, 13; 209, 9; II, 4, 6; 334, 22.##} | smarato avalokiteśva{9 raṃ ##A. B. K. W.## ro ##Cb.##}raṃ romakūpa na{10 ##Left out in W.##} prabhonti himsitum{11 hiṃsanā ##Cb.##} ||8|| saci{1 sāca ##W.##} śatrugaṇai: parīvrta: śastrahastebhi{12 hi ##A. K. Cb.## bhi ##B. Ca. Cb.##} vihiṃsacetasai:{13 manasai: ##Ch.##} | smarato avalokiteśva{9 raṃ ##A. B. K. W.## ro ##Cb.##}raṃ maitracitta{14 mi ##Cb.##} tada bhonti{15 tta te bhavanti ##Ca.## tta tadbhonti ##K.##} tatkṡaṇam ||9|| saci āgha{16 dhā ##B. Ch.##}tane upasthi{17 te ##Ca. Cb.##}to vadhyaghātāna{18 nā ##A.##} vaśaṃ gato bhavet | smarato avalokiteśva{19 ro ##Ca. Cb. So too in following verses.##}raṃ khaṇḍakhaṇḍa tada śastra gacchiyu:{20 ṡa ##A. B. Ca. Cb. K. W.## pū ##W.##} ||10|| @450 saci dārumayairayomayairhaḍinigaḍairiha{1 riha ##A. W.## rapi ##B. K. Cb.## bhi ##Ca.##} baddha bandhanai: | smarato avalokiteśvaraṃ kṡiprameva vipaṭanti bandhanā ||11|| mantrā{2 tra ##A. Cb. W.##}balavidya{3 dyā ##Ca.##}auṡadhī bhūtavetāla{4 ḍa ##Ch. K.##} śarīranā{5 śarīra ##left out in Cb.##}śanā: | smarato avalokiteśvaraṃ tena gacchanti yata:{6 ##In Ca. K. only.##} pravartitā: ||12|| saci oja{7 au ##A. B. Ca. W.##}harai: parīvr{8 ri ##A. B. Ca. W.## ro ##K.##}to yakṡanāgāsura{9 nāgamakarāsura ##Ca.##}bhūtarākṡasai: | smarato avalokiteśvaraṃ romakūpaṃ na prabhonti{10 prabhoṃtu ##K.##} hiṃsitum ||13|| saci vyāḍamrgai: parīvr{8 ri ##A. B. Ca. W.## ro ##K.##}tastīkṡṇadaṃṡṭra{11 daṃta ##Ch.##}nakharairmahā{12 nakhairmahā ##Cb. Ch.##}bhayai: | smarato avalokiteśva{13 ro ##Cb.##}raṃ kṡipra{14 praṃ ##B. Ch.##} gacchanti diśā samantata:{15 diśā samaṃtato ##A. K.## diśanānantaka: ##B. Ch.## disānsamaṃtato ##Ca.## diśā anaṃta: ##Cb.## disā sama | tato ##W.##} ||14|| saci{16 prṡṭi ##A. K. W.## smrṡṭha ##B. Ch.## drṡṭi ##Cb.##}drṡṭiviṡai: parī{17 ri ##in all MSS.##}vrto jvalanārciśikhidu{18 śikhai ##Cb.##}ṡṭadāruṇai: | smarato avalokiteśva{19 ro ##Ca.##}raṃ kṡiprameva tada santi{20 te bhavanti ##A. Ca. W.## te ##left out in B.## tada saṃti ##Cb.## bhavanti ##K.##} nirviṡā: ||15|| @451 gambhīra{1 raṃ ##A. Ca.##} sa{2 su ##Cb. Ch. W.##}vidyu niśca{3 ##Left out in A. W.## niścarī ##for## niścare.}rī meghavajrāśanivāriprasravā:{4 pāriprasravāṃ ##A.## vāri ##left out in B.## pāraprasravā ##Ca.## pārapresevā ##Cb.## dhāra- prasravā: ##Ch.## vāriprasravā: ##K.## vāriprasrāvāṃ ##W.##} | smarato avalokite{5 ro ##Ca. Cb.##}śvaraṃ kṡiprameva praśamanti tatkṡaṇam{6 ṇe ##Cb. Ch.##} ||16|| bahudu:khaśatairupadrutānsattva{7 tā ##A. Ca. W.## tāṃ ##B. Cb.## tān ##Ch. K.##} drṡṭvā{8 sarvadrṡṭa ##A. W.## satva drṡṭi ##B. K.## sarvasatva drṡṭva ##Ca.## satva drṡṭa ##Cb.## satvāṃ drṡṭvā ##Ch.##} bahudu:khapīḍitān{9 tāṃ ##A. B. Ca. Cb. W.## tān ##Ch.## tā: ##K.##} | śubhajñānabalo vilokiyā{10 kiyā ##A. B. Ca.## kiyāt ##Cb.## kitayā ##W.##} tena trātāru{11 trātānujaśamadevake ##A.## trātāru jage ##B. Ca. Ch. K.## trātāru jāge ##Cb.## trā- tāru jaga ##W.##} jage sadevake ||17|| rddhībalapāramiṃgato vipulajñānaupāyaśikṡita: | sarvatra daśā{12 se ##Ca.## śi ##Cb.## si ##W. All## daśa.}diśī jage {13 sarva ##left out in Cb.##}sarvakṡetreṡu aśeṡa drśyate{14 ti ##B.##} ||18|| ye ca akṡaṇa{15 ye ca mutkākṡaṇa ##A.## ye ca sattvā akṡaṇa ##B.## ye ca satvākṡaṇa ##Cb. W.## ye ca sarvā- kṡaṇa ##K.## ye satvā akṡaṇa ##Ch. Our reading conjectural.##}durgatībhayā narakatiryayama{16 tīryayama ##A.## tiryayama ##B. Ca. Cb.## stiryayama ##Ch.## tiryakayama ##K.## tiryagyama ##W.##}sya śāsane | jātījara{17 jarā ##A. B. Cb. K. W.## jara ##Ca.##}vyādhipīḍitā{18 paripīḍitā ##K.##} anupūrvaṃ praśamanti prāṇinām ||19|| @452 {1 ##This paragraph is left out in Cb. Ch. Cp. English translation p. 415.##} atha khalvakṡayamatirhrṡṭatuṡṭamanā imā gāthā abhāṡata || śubhalocana maitralocanā prajñājñānaviśiṡṭa{2 viśuddha ##Ch.##}locanā | krpa{3 krpā ##A.##}locana{4 krpalocana ##left out in Cb.##} śu{5 viśuddha ##Cb.##}ddhalocanā premaṇīyā sumukhā su{6 su ##left out in A.##}locanā ||20|| amalāmala{7 amalamala ##A. W.## amalavimala ##Ch.##}nirmalaprabhā vitimirajñāna divā{8 prabhā ##A. W.##}karaprabhā | aparāhatānala{9 ta ani ##B. Cb.## rāta ani ##Ca. All have## ^nilajvala. ##The metre disturbed.}jvalaprabhā pratapanto jaga{10 ro ##K.##}tī virocase{11 si ##B. Ca. K.## te ##Cb.##} ||21|| krpasadgu{12 saṃbhūta ##B. Cb. K.##}ṇamaitra{13 śīla ##Ch.##}garjitā śubhaguṇa maitramanā mahāghanā | kleśāgni śamesi{14 ti ##Cb.##} prāṇināṃ dharmavarṡaṃ {15 rṡa a ##A. B. Cb. K. W.## rṡama ##Ca. Ch. We read## rṡaṃ a ##for the sake of metre.##}amrtaṃ pravarṡasi ||22|| kalahe ca vivādavigrahe narasaṃgrāmagato mahābhaye{16 ya: ##Cb.##} | smarato avalokiteś{17 ro ##Cb.##}varaṃ praśameyā{18 prasamesī ##Ca.##} arisaṃghapāpakā{19 pāsakā ##A.## pāśakā ##W.## pāpakā ##B.## pāpako ##Ca.## pātakān ##Cb.## saṃpapakā ##Ch.## saṃghupāpakā ##K.##} ||23|| @453 meghasvara{1 śvara ##Ch.##} dundubhisva{2 śvarā ##Ch.##}ro jaladharagarjita brahmasu{3 su ##left out in Ch.##}svara:{4 svaro ##A. B. Ca. W.## svarā ##Cb.## svara: ##Ch.##} | {5 sma ##A. B. W.##}svaramaṇḍalapārabhiṃgata: smaraṇīyo{6 yu ##Ca.##} avalokiteśvara: ||24|| smarathā smarathā{7 sā ##B.## mā ##Ca. Ch. K. Is left out in A. Cb. W. The long vowel of## mā ##destroys the metre.##} mākāṅkṡathā śuddhasattvaṃ ava{8 ttvamava ##in all MSS.##}lokiteśvaram | maraṇe vyasane upadrave{9 rūpadrūte ##A.##} trāṇu bhoti śara{10 ṇaṃ ##Ca. Ch.## ṇe ##Cb.##}ṇaṃ parāyaṇam{11 ne ##Cb.## ṇaṃ ##Ch.##} ||25|| sarvagu{12 ##Ch. adds## dharma. ##Perhaps the true reading is## sarvadharma, ##for## guṇa ##is metrically wrong.##}ṇapārabhiṃgata: {13 sarva ##left out in A.##}sarvasattvakrpamaitralocano{14 no ##A. B. K. W.## nā ##Ca. Cb.## na: ##Ch.##} | guṇabhūta{15 guṇābhūta ##A. W.## guṇabhūta ##B. Ca.## guṇabhūmi ##Cb.## guṇabhūtu ##K.##} mahāguṇodadhī{16 dhi ##Cb.##} vandanīyo{17 ye ##Cb.##} avalokiteśvara:{18 ro ##A. B. Ca. Cb. K. W.## ra: ##Ch.##} ||26|| @454 {1 ##The remaining seven verses are left out in the Chinese version.##}yo ‘sau anukampako jage buddha{2 ##A. Cb. W. add## so.} bheṡyati{3 to ##Ca.## si ##Ch.##} anāgate ‘dhvani | sarvadu:{4 du:kha ##left out in Ca.##}khabhaya{5 bhava ##B. K. W.##}śokanāśa{6 sano ##A. B. K. W.## sako ##Ca.## sanaṃ ##Cb.## śaka: ##Ch.##}kaṃ praṇamā{7 mī ##B. Ca. K. Cb. W.## mi ##A. Ch.##}mo avalokiteśvaram ||27|| lokeśvaru{8 śvaru ##K.## śvara ##the rest.##} rājanāyako bhikṡu dharmākaru{9 ruṇā ##A.## ro ##Ca. W.## ra ##Cb. Ch.## sa ##K. left out in B.##} lokapūjito {10 to ##A. B. K. W.## tā ##Ca. Cb.##} | bahukalpaśatāṃścaritvā nāyako{11 śatāṃ caritvā nāyanā: ##A.## śatāṃ caritvāna ##B.## sata caritva nāyakā ##Ca.## śata- sahasra caritva ##Cb.## śatāṃ acintiyā ##Ch.## śatāṃ caritva nāyakā ##K.## śatāścaritva nāya- kā: ##W. The metre disturbed. Perhaps## kalpaśata ca^.} prāpta{12 pto ##A. B. W.## pta ##Ca. Cb. Ch. K.##} bodhiṃ virajāṃ{13 jā ##A. B. Cb. Ch. K. W.## jāṃ ##Ca.##} anuttarām{14 rā ##A. B. Ca. Ch. K. W.## raṃ ##Cb.##} ||28|| sthita{15 to ##Cb.##} dakṡiṇavāmatasta{16 testa ##A. W.## to ta ##B. Ca. Cb. K.## tasta ##Ch.##}thā vījaya{17 vījaṃtu ##A. W.## vījaṃta ##Cb.## ^yantu ##K.##}nta amitābha{18 bhu ##B. K.## yu ##Ca. Ch.##}nāyakam | {19 ##This whole line is left out in Cb. We propose to read## taṃ ##for## te.} māyopama te samādhinā sarvakṡetra jinagandha{20 jina gatvā ##K.##} pūjiṡu ||29|| @455 diśa{1 śa: ##Cb.##} paścima ya{2 mata: ##Ch.##}tra mukhākarā{3 ro ##Ca.##} lokadhātu virajā mukhāvatī {4 te ##Ch.##} | yatra eṡa{5 so hi ##Ch.##} amitābha{6 bhu ##K.##}nāyaka: saṃprati tiṡṭhati{7 sāmpratintiṡṭhati ##K.##} sattvasārathi: ||30|| na ca istriṇa tatra saṃbhavo nāpi ca maithunadharma sarvaśa: | upapāduka{8 kā ##A. W.##} te jinora{9 nau ##Ch. K.##}sā:{10 rasā ##A. B. Ca. K. W.## sthā ##Cb.##} padmagarbheṡu niṡaṇṇa{11 ##Left out in Cb.##} nirmalā: ||31|| so caiva amitābha{12 sau caiva amibha ##A.## so ca tatha loma ##B.## so pi amitābhu ##Ca.## so ca tatha loka ##Cb. K.## sā caiva amitāyu ##Ch.## so caiva amitābha ##W. One short syllable too much; moreover## caiva ##against the rule; metrically possible## so tatha a^.}nāyaka: padmagarbhe viraje manorame | siṃhāsani{13 ne ##A. Ca. W.## na ##B. Ch.## ni ##Cb.## sani ##left out in K.##} saṃniṡaṇṇako{14 ko ##in all MSS.##} śālarājo va{15 jaṃ va ##A.## jīva ##K. B. Ch.## ja va ##Ca. Cb.## jo va ##W.##} yathā{16 yadā ##Ca.##} virājate ||32|| so ‘pi tathā{17 sāra tatha ##B.## so ca tatha ##Cb. K.## tamapīha hi ##Ch.##} lokanāyako yasya nāsti tribhave ‘smi{18 smiṃ ##A. K. W.##} sādrśa: | yanme{19 yanmayā ##A. B. W.## yatsana ##Ca.## padma ##Cb.## yanme ##Ch.##} puṇya stavitva saṃcitaṃ{20 saṃcit ##A.## saṃcita ##B. W.##} kṡipra bhoma{21 bhoma ##A. B. Ca. K.## bhomi ##Ch.## bhotu ##Cb.## soma ##W.##} yatha tvaṃ narottama iti ||33|| @456 atha khalu dharaṇiṃdharo bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya{1 ##All## praṇamya.} bhagavantametadavo- cat | na te bhagavansattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṡyanti ye ‘valokiteśca- rasya bodhisattvasya mahāsattvasyemaṃ dharmaparyāya{2 dharmaparyāya ##in Ca. only.##}parivartaṃ śroṡyantyavalokiteśvarasya bodhisa- ttvasya mahāsattvasya{3 ##From## vi^ ##till## sya (##before## vi) ##left out in Ca.## vikrīḍita ##is read in A. B.Ca. K. W.## vikurvā ##in Cb. and## vikurvāṇa ##in Ch.##} vikurvānirdeśaṃ samantamukhaparivartaṃ nāmā{4 pari^ nāma ##left out in K.##}valokiteśvarasya bodhisattvasya{5 sya ^sya ##left out in A. W.##} vikurvaṇa{6 vikurvaṇa ##Ca. Cb.## vikurvāṇa ##Cb.##}prātihāryam || asminkhalu puna: samantamukhaparivarte{7 diśyamāne ##added in Cb.##} bhagavatā nirdeśyamāne{8 nirdaśyamānasya ##A.## nirdiśyamāne ##Ca. Cb. Ch. W.##} tasyā:{9 tasyāṃ ##K.##} parṡadaścaturaśī- tīnāṃ{10 ti ##B. K.##} prāṇisahasrāṇāmasamasamāyāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannānyabhūva{11 iti ##added in all but Ch.##}n || ||iti śrīsaddha{12 ārya (##for## iti śrī) ##K.##}rmapuṇḍarīke dharmaparyāye samantamukhaparivarto nāmāvalokiteśvaraviku- rvaṇa{13 vikurvaṇa ##A.## vikurvā ##B. Ca.## vikurva ##Cb. W.## vikurvita ##Ch.##}nirdeśaścaturviṃśatima:{14 paṃcaviṃśa ##Cb.##} || @457 ##XXV.## atha khalu bhagavānsarvāvantaṃ bodhisattvagaṇamāmantrayāmāsa{1 ##This paragraph is left out in Cb.## ntrayate sma ##B. K.##} | bhūtapūrvaṃ kulaputrātīte ‘dhva- nyasaṃkhyeyai: kalpairasaṃkhyeyatarairyadāsīttena kālena tena samayena jaladharagarjitaghoṡasusvaranakṡa- trarāja{2 rāja ##left out in A.##}saṃkusumitābhijño{3 mito ##B. Cb. K.##} nāma tathāgato ‘rhansamayaksaṃbuddho loka udapādi vidyācaraṇāsaṃ- panna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhaga- vānpriyadarśane kalpe vairocanaraśmipratimaṇḍitā{4 ṇḍite ##B.##}yāṃ lokadhātau | tasya khalu puna: kulaputrā jaladharagarjitaghoṡasusvaranakṡatrarājasaṃkusumitābhijñasya{5 mitasya ##in all MSS.##} tathāgatasya pravacane śubhavyūho nāma rājābhūta | tasya khalu puna: kulaputrā rājña: śubhavyūhasya vimaladattā nāma bhāryābhūt | tasya khalu puna: kulaputrā rājña: śubhavyūhasya dvau putrāvabhū{6 ##K. adds## va.}tāmeko vimalagarbho nāma dvitīyo vi- malanetro nāma | tau ca dvau dārakāvrddhima{7 va ##K.##}ntau cābhūtāṃ prajñāvantau ca puṇyava{8 ##Left out in Ca. Cb.##}ntau ca{9 ##Left out in Ca. Cb.##} jñānavantau{10 ##Left out in Ca.##} ca{9 ##Left out in Ca. Cb.##} bodhisattvacaryāyāṃ cābhiyuktāvabhū{11 ##K. adds## ta ##or## va.}tām | tadyathā dānapāramitāyāmabhiyuktāvabhūtāṃ śīlapāra- mitā{12 ##B. adds## abhiyuktāvabhūvatāṃ |} yāṃ kṡāntipāramitā{13 ##Cb. adds## abhiyuktau ##B. adds## abhiyuktāvabhūvatāṃ |} yāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāmupāyakau- @458 śalyapāramitāyāṃ maitr{1 maitryāyāṃ ##K. meant## maitrāyāṃ.}yāṃ karuṇāyāṃ muditāyāmupekṡāyāṃ yāvatsaptatriṃśatsu bodhipakṡikeṡu dharmeṡu{2 ##Left out in A. W.##} | sarvatra pāraṃ gatāvabhū{3 pāraṃ gatāṃ ##A. B.## pāraṃ gatāvabhūtāṃ ##Ca. W.## pāramitāvabhūtāṃ ##Cb.##}tāṃ vimalasya samādhe: pāraṃ gatau nakṡatrarājā{4 tārā (##for## rājā) ##Cb. K. W. that agrees with Kumarajiva’s version.##}dityasya samādhe: pāraṃ gatau vimalanirbhāsasya samādhe: pāraṃ gatau vimalabhāsa{5 bhāṡa ##A.## vimalābhasvara ##Ca. Cb.## ^lābhāṡa ##W.##}sya samādhe: pāraṃ gatāva{6 ##These three words are left out in B.##}laṃkāra- śu{7 śubha ##left out in B.## sūra ##K.##}bhasya samādhe: pāraṃ gatau mahātejogarbhasya samādhe: pāraṃ gatāvabhūtām | sa ca bhagavāṃstena kālena tena samayenemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ deśayāmāsa teṡāṃ sattvānāmanukampāyai tasya ca rājña: śubhavyūhasyānukampāyai{8 mpāyai ##Ca. Cb. K.## mpāmupādāya ##the rest.##} | atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārako yena svamātā{9 svā ##Cb.## mātā ##left out in Ca. Cb.##} janayitrī{10 janetrī ##A. K. Cb. W.##} tenopasaṃkrāmatāmupasaṃkramya daśanakhama{11 lī ##A. W.## khāvañjalī ##B.## idañjaliṃ ##Cb.##}ñjaliṃ pragrhya jana- yitrīmetadavocatām | e{12 evaṃ ##A. W.##}hyamba gamiṡyāvasta{13 ma ##A. W. K.## va ##B. Ca.## mi ##Cb.##} sya bhagavato jaladharagarjitaghoṡasusvaranakṡatra- rājasaṃkusumitābhijñasya{14 abhijña ##in Ca. only.##} tathāgatasyārhata: samyaksaṃbuddhasya sakā{15 ##In Cb. added## gatvā.}śaṃ taṃ bhagavantaṃ jala- dharagarjitaghoṡasusvaranakṡatrarājasaṃkusumitābhijñaṃ{16 mitaṃ ##in all MSS.##} tathāgatamarhantaṃ samyaksaṃbuddhaṃ darśanāya vandanāya paryupāsanāya | tatkasya heto: | eṡo hyamba sa bhagavāñjaladharagarjitaghoṡasusva- ranakṡatrarājasaṃkusumitābhijña{14 abhijña ##in Ca. only.##}stathāgato ‘rhansamyaksaṃbuddha: sadevakasya lokasya purata: saddha- @459 rmapuṇḍarīkaṃ nāma{1 ##Left out in K.##} dharmaparyāyaṃ vistareṇa saṃprakāśayati{2 ##Ca. Cb. K. add## sma.} | taṃ śravaṇāya gamiṡyāva:{3 ##MSS.## ma:.} | evamukte kulaputrā vimaladattā rājabhāryā vimalagarbhaṃ dārakaṃ vimalanetraṃ ca dārakametadavocat | eṡa khalu{4 ##Left out in A. K. W.##} kulaputrau yuvayo: pitā rājā śubhavyūho brāhmaṇeṡvabhiprasannastasmānna lapsyatha{5 thā ##A. Ca. W.## thān ##B.## te ##Cb.## ta ##K. It ought to be## thas.} taṃ tathāgataṃ darśanā{6 ##Left out in Cb. K.##}yābhigantum | atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārako daśanakhamañjaliṃ pragrhya tāṃ s{7 svāṃ ##Ca. K. W.##}vamātaraṃ jana{8 jane ##A. K. W.##}yitrīmetadavocatām | mithyādrṡṭikule ‘sminnāvāṃ jātāvā{9 āvāṃ ##left out in A.##}vāṃ punardharmarājaputrāviti || atha khalu kulaputrā vimaladattā rājabhāryā tau dvau dāra- kāvetadavocat | sādhu sādhu kulaputrau yuvāṃ tasya{10 yuvābhyāmasya ##K.##} svapitū rājña: śubhavyūhasyānukampāyai kiṃcideva prātihāryaṃ saṃ{11 saṃ ##in Ca. only.##}darśayatam | apyeva nāma yuvayorantike{12 prā ##A. Cb. W.##} prasādaṃ kuryātprasanna{13 prasanna ##left out in A.##}citta{14 citta ##left out in Ca. Cb. K.##}ścā- smākamanujānīyāttasya bhagavato jaladharagarjitaghoṡasusvaranakṡatrasaṃkusumitābhijñasya{15 abhijña ##in Ca. only.##} tathā- gatasyārhata: samyaksaṃbuddhamabhigantum || atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārakastasyāṃ velāyāṃ saptatā- lamātraṃ{16 tālaṃ (##leaving out## mātraṃ) ##Ca. Cb. K.##} vaihāyasamabhyudgamya tasya pitū rājña: śubhavyūhasyānukampāyai buddhānujñātā{17 nā ##A. W.##}ni yama- @460 kāni{1 ##Left out in Cb.## yamalakāni ##K.##} prātihāryāṇyakurutām | tau tatraivāntarīkṡe{2 kṡa ##B. K. W.##} gatau śayyāmakalpa{3 śayyāmavakalpayata: ##Ca.## śayyāṃ kalpatas ##K.##}yatāṃ tatraivāntarīkṡe caṅkramatasta{4 caṃkrasyametayota: ##A.## caṃkramyetas ##B.## caṃkramata: | ##K.## caṃkramyatayo ##W. left out in Ca. Cb.##}traivāntarīkṡe rajo vyadhu{5 vyadhunītā ##B.## viyūnata: ##Ca.## vidhunata: ##K.##}nītāṃ tatraivāntarīkṡe ‘dha:kāyādvāridhā{6 rā ##K.##}rāṃ pramumocaturū{7 pramocatu: ##A. W.## pramuṃcatu: ##B.## pramuṃcata: ##Ca.## pramumocata: ##K.##}rdhva- kāyādagniskandhaṃ prajvālayata:{8 ##From## smo ##till## prajvālayata: ##left out in K.##} smordhvakāyādvāridhārāṃ pramumocaturadha:kāyādagniskandhaṃ prajvā- layata: sma{9 ##Left out in all MSS., but added here conjecturally.##} | tau{10 ##B. K. add## ca.} tasminnevākāśe mahāntau bhūtvā khuḍḍakau bhavata: khuḍḍakau bhūtvā mahāntau bhavata: | tasminnevāntarīkṡe ‘ntardhāyata:{11 ntadhāryata: ##A.## antarddhatā ##B.## ‘ntadharyata: ##Ca.## ‘tardhāryata: ##K.## antadhāryata: ##W.## Cp. Pali antaradhayati.##} prthivyāmunmajjata:{12 ##Left out in K.##} prthivyāmunmajjitvākāśa unma- jjata: | iyadbhi: khalu puna: kulaputrā rddhiprātihāryaistābhyāṃ dvābhyāṃ dārakābhyāṃ sa śubha- vyūho rājā svapitā vinīta: | atha khalu kulaputrā: sa rājā śubhavyūhastayordārakayo- stamrddhiprātihāryaṃ drṡṭvā tasyāṃ velāyāṃ{13 ##A. W. add## drṡṭa.} tuṡṭa udagra āttamanā: pramudita: prītisaumanasyajāto daśanakhamañja{14 lī ##B.## līm ##K.##}liṃ pragrhya tau dārakāvetadavocat | ko yuvayo: kulaputrau{15 trayo: ##K.##} śāstā kasya vā @461 yuvāṃ śiṡyāviti | atha khalu kulaputrāstau{1 tau ##left out in A. W.##}dvau {2 dvau ##left out in Cb. K.##} dārakau taṃ rājānaṃ śubhavyūhametadavocat{3 ##Rather## catām.} | eṡa sa{4 ##Left out in B. Ca. Cb.##} mahārāja bhagavāñjaladharagarjitaghoṡasusvaranakṡatrarājasaṃkusumitābhijña{5 abhijña ##left out in all MSS.##}stathāgato ‘rha- nsamyaksaṃbuddhastiṡṭhati dhriyate yāpayati ratnamaye bodhivrkṡamūle dharmāsa{6 siṃha ##added in A. W.##}nopaviṡṭa: sadeva- kasya lokasya purata:{7 ##B. adds## samārakasya purata: sabrahmakasya.} saddharmapuṇḍarīkaṃ{8 ##Left out in Ca. W.##} nāma dharmaparyāyaṃ vistareṇa saṃprakāśayati{9 ##Ca. Cb. K. add## sma.} | sa āva- yorbhagavāñśā{10 vāṃ cchā ##K.##}stā tasyāvāṃ mahārāja śiṡyau | atha khalu kulaputrā:{11 ##Left out in K.##} sa rājā śubhavyūhastau dārakāvetadavocat | paśyāmo vayaṃ kulaputrau taṃ yuvayo: śāstāraṃ | gamiṡyāmo vayaṃ tasya bhagavata: sakāśam || atha khalu kulaputrāstau dvau dārakau {12 ##K. reads:## putrā sa rājā tau dārakau; ##A. W. leave## dvau ##out also.##}tato ‘ntarīkṡādavatīrya yena sva{13 svā ##K.##}mātā janayitrī{14 ne ##W. left out in Cb.##} tenopasaṃkrāmatāmupasaṃkramya daśanakhamañjaliṃ pragrhya sva{13 svā ##K.##}mātaraṃ jana{15 ne ##A. W.##}yitrīmetadavocatām | eṡa āvābhyāmamba vinīta: {16 ##Left out in Ca. K.##}svapitānuttarāyāṃ samyaksaṃbodhau | krtamāvābhyāṃ pitu: śā- strkrtyaṃ | tadidānīmutsraṡṭumarhasyā{17 tsrṡṭaṃmarhaśca vācāvāṃ ##A.## tsraṡṭaṃmarhasyavaṃ ##B.## tsraṡṇaṃmahamayyāvāṃ ##Ca.## tsrṡṭaṃ- marhasyāṃ ##Cb.## tsrṡṭuṃmahasyavācāvāṃ ##W.##}vāṃ tasya bhagavata: sakāśe pravrajiṡyāva iti || @462 atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārakastasyāṃ velāyāṃ sva{1 tāṃ ##A. W.## sva ##B. Cb.## svāṃ ##Ca. K.##} mātaraṃ ja{2 jane ##A. K. W.##}nayitroṃ gāthābhyāmadhyabhāṡatām || anujānīhyavayoreva{3 utsrjyasva asvamasmākaṃ ##B.## utsrjyasvāmbamasmākaṃ ##K. Probably a more original reading; cp. Pali ossajjati, against Skr.## ^srjati.} pravrajyāmanagārikām | āvāṃ vai{4 vayaṃ ca ##B.## vayaṃ vai ##K.##} pravrajiṡyāvo{5 mo ##Ca. K.##} durlabho hi{6 vai ##Ca. K.##} tathāgata: ||1|| audumbaraṃ yathā puṡpamato{7 tato ##K.##} durlabhata{7 tato ##K.##}ro jina: | utsrjya pravrajiṡyāmo{8 mo ##B. Ca. Cb. K.## vo ##A. W.##} durlabhā{9 bhā ##A. B. K. W.## bhā: ##Cb.##} kṡaṇasaṃpadā{10 da: ##A.## dā ##B. Ca. Cb. K.## dā: ##W.##} ||1|| vimaladattā{11 rājabhāryā ##left out in B. Cb. K.##} rājabhāryāha || utsrjāmi yuvāmadya gacchathā sādhu{12 utsrjyāmyahu yuṡmākaṃ sādhu gacchata ##B.## gacchetha ##K.## utsrjyāmi^ gacchatāṃ ##Ca.## utsrjyāmyahaṃ yuṡmān sādhu gacchata ##Ch.## gacchethā ##A. W.##}dārakau | vayaṃ pi pravrajiṡyāmo durlabho hi tathāgata iti ||3|| atha khalu kulaputrāstau dvau{13 ##Left out in A.##} dārakāvime gāthe bhāṡitvā{14 Left out in B.##} tau mā{15 ##K. adds## sva.}tāpitarāvetadavoca- @463 tām | sādhvamba tātaita va{1 eta ##Ca.## reṡa ##Cb. All## yūyaṃ ##for## vayaṃ}yaṃ sarve{2 sarve ##W. left out in Cb.## sarva ##the rest.##} sahitā{3 samagrā ##K.##} bhūtvā gamiṡyāmastasya bhagavato jaladharagarjita- ghoṡasusvaranakṡatrarājasaṃkusumitābhijñasya tathāgatasyārhata: samyaksaṃbuddhasya sakāśamupasaṃ- kramiṡyāmastaṃ bhagavantaṃ darśanāya vandanāya varyupāsanāya dharmaśravaṇāya{4 ##In Ca. K. only.##} | tatkasya heto: | durlabho hyamba tāta{5 ##From## buddha ##till## bhāvā amba tāta ##left out in B.##} buddhotpāda{6 au ##Ca. Cb. K.##} udumbarapuṡpasadrśo mahārṇavayurgācchadra{7 ##According to Kumarajiva's version, here is wanting a word such as## kāṇa, ##or## andha ##or## andhaka ##in accordance with the Samyuktagama-sutra book 15.##}kūrmagrīvā{8 va ##A.##}praveśavat | durlabhaprādurbhāvā amba tāta buddhā bhagavanta: | tasmāttarhyamba tāta paramapuṇyopastabdhā vayamīdrśe pravacana upapannā: | tatsādhvamba tātotsrjadhva{9 jya ##Ca.##}māvāṃ gamiṡyāvas{10 va ##Ca. K.## ma ##A. B. W.##}tasya bhagavato jaladharagarjitaghoṡasusvaranakṡatrarājasaṃkusumitābhijña{11abhijña ##in B. only.##}sya tathāgatasyārhata: samyaksaṃbuddhasya sakāśe pravrajiṡyāva: {10 va ##Ca. K.## ma ##A. B. W.##} | durlabhaṃ hyamba tāta tathāgatānāṃ darśanaṃ | durlabho hya{12 hya ##in Ca. only. Either## adya kāla: ##or## īdaśo dharmarājā ##an interpolation.##}dya kāla: | īdrśo dharmarājā | paramadurlabhedrśī kṡaṇasaṃpat || tena khalu puna: kulaputrā:{13 ##B. adds## stena kālena.} samayena tasya rājña: śubhavyūhasyānta:purācca{14 puraśca ##Ca.## purā ca ##K.##}turaśītiranta:- purikāsahasrāṇyasya saddharmapuṇḍarīkasya dharmaparyāyasya bhājanabhūtā{15 bhūta ##in B. Cb. K. only.##}nyabhūvan | vimalanetraśca @464 dārako ‘smindharmaparyāye caritā{1 caritāvī vi ##Ca. K.## caritrī vi ##Cb.## caritavānvi ##the rest.##}vī vimalagarbhaśca dārako bahukalpakoṭīnayutaśatasahasrāṇi sarvasattvapāpajahane samādhau carito ‘bhūtkimiti sarvasattvā: sarvapāpaṃ jaheyu{2 jahaneyu ##K.##}riti | sā ca tayordārakayormātā vimaladattā rājabhāryā sarvabuddhasaṃgītiṃ sarvabuddhadharmaguhyasthānāni ca saṃjā{3 ##Left out in K.##}- nīte sma{2 jahaneyu ##K.##} | atha khalu kulaputrā rājā śubhavyūhastābhyāṃ dvābhyāṃ dārakābhyāṃ tathāgataśāsane vinīto ‘vatāritaśca paripācitaśca sarvasvajanaparivāra: sā ca vimaladattā rājabhāryā sarva- svajanaparivārā tau ca dvau dārakau rājña: śubhavyūhasya pu{4 ##K. adds## ca.}trau dvācatvāriṃśadbhi: prāṇisahasrai: sārdhaṃ sānta:purau sāmātyau sarve{5 ##K. adds## ca sa, ##the others## hi.} sahitā: samagrā yena bhagavāñjaladharagarjitaghoṡasusvarana- kṡatrarājasaṃkusumitābhijña{6 abhijña ##in Ca. only.##}stathāgato ‘rhansamyaksaṃbuddhastenopasaṃkrāmannupasaṃkramya tasya bhaga- vata: pādau śirasā{7 śirobhi ##K.##}bhivandya taṃ bhagavantaṃ triṡkrtva:{8 saptakrtva: ##A. B. W.## saptakrtva ##K. Cp.## trikhuttaṃ, triṡkhutta, triṡkrtvā, ##Mahavastu I, 212, 5, 13; 231, 1; 246, 5, 8; 236, 15. Pali tikkhattum.##} pradakṡiṇīkrtyaikānte tasthu: || atha khalu kulaputrā: sa bhagavāñjaladharagarjitaghoṡusasvaranakṡatrarājasaṃkusumitābhijña{9 abhijña ##in B. Ca. only.##}- stathāgato ‘rhansamyaksaṃbuddho rājānaṃ śubhavyūhaṃ saparivāramupasaṃkrāntaṃ viditvā dhārmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | atha khalu kulaputrā rājā śubha- vyūhastena bhagavatā dhārmyā kathayā sādhu ca suṡṭhu ca saṃdarśita: samādāpita: samuttejita: saṃpraharṡitastasyāṃ velāyāṃ tuṡṭa udagra āttamanā: pramudita: prītisaumanasyajāta: kanīyaso bhrātu: paṭṭaṃ baddhvā{10 ##MSS.## badhvā.} rājye pratiṡṭhāpya saputrasvajanaparivāra: sā ca vimaladattā rājabhāryā sarva-{11 sarva ##left out in B. Cb.##} @465 strīgaṇaparivārā{1 parivrtā ##K.##} tau ca dvau dārakau sārdhaṃ tairdvācatvāriṃśadbhi:{2 taiścaturaśītibhi: ##A. W.##} prāṇisahasrai: sarve sahitā: samagrāstasya bhagavato jaladharagarjitaghoṡasusvaranakṡatrasaṃkusumitābhijña{3 abhijña ##in B. Ca. only.##}sya tathāgatasyārhata: samyaksaṃbuddhasya pravacane śraddhayāgārādanagārikāṃ pravrajitā: | pravrajitvā{4 pravrajitvā ##A. Ca. Cb. K. W.## pravrajya ##B. In B. added## sa.} ca{5 ##Left out in B.##} rājā śubha- vyūha: saparivāraścaturaśītivarṡasaha{6 ##A. W. add## śata.}srāṇyabhiyukto vijahāra imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ cintayanbhāvayanparyavadā{7 da ##left out in B. Ca. K.##}payan | atha khalu kulaputrā: sa{8 ##in Ca. only.##} rājā śubhavyūhasteṡāṃ caturaśītīnāṃ varṡasahasrāṇāma{9 pra ##for## ma ##in all but K.##}tyayena sarvaguṇālaṃkāravyūhaṃ nāma samādhiṃ pratilabha{10 ti ##K.##}te sma | sahapratila- bdhāccāsya{11 lambhācca tasya ##Cb. K.## lābhasamā^ ##W. left out in A.##} samādhera{12 ##Cb. K. add## khalu.}tha tāvadeva saptatālamā{13 mātraṃ ##in B. only.##}traṃ vaihāyasamabhyudgacchati sma | atha khalu kulapu- trā: sa{14 sa ##in B. only.##} rājā śubhavyūho gagaṇa{15 la ##Ca. K. W.##}tale sthitastaṃ bhagavantaṃ jaladharagarjitaghoṡasusvaranakṡatrarājasaṃ- kusumitā{16 abhijña ##in B. Ca. only.##}bhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat | imau bhagavanmama putrau śāstārau bhavato{17 bhagavata: | ##A. B. Ca. K.## bhagavato ##Cb. Our reading conjectural.##} yadahamābhyāmrddhiprātihāryeṇa tasmānmahato drṡṭiga{18 krtā ##B. Cb. K.##}tādvinivartitastathāgataśāsane @466 ca pratiṡṭhāpita: paripācitaścāvatāritaśca tathāgatadarśanāya ca saṃcodita: | kalyāṇamitrau bhagavanmama{1 bhavaṃta etau ##A.##} tau dvau dārakau putrarūpeṇa mama grha upapa{2 grhanutpannau ##A.## grhamutpannau ##W.## grhe upapannau ##Cb.##}nnau yaduta{3 yadidaṃ ##Ca. Cb. K.##} pūrvakuśalamūlasmara{4 mūlamanusmara ##K.##}ṇārtham || evamukte bhagavāñjaladharagarjitaghoṡasusvaranakṡatrarājasaṃkusumitābhijñastathāgato ‘rha- nsamyaksaṃbuddhastaṃ rājānaṃ śubhavyūhametadavocata | evametanmahārājaivametadya{5 evametat ##repeated in B. only.##}tha vadasi | ava- ropitakuśalamūlāni hi mahārāja kulaputrāṇāṃ kuladuhitr#ṇāṃ ca sarveṡu bhavagaticyutyupa- pattyāyataneṡūpapannānāṃ sula{6 lā ##A.## la ##B. Ca. Cb. K. W.##}bhāni bhavanti kalyāṇamitrāṇi yāni śāstrkrtyena pratyupasthi- tāni bhavanti | yānyanuttarāyāṃ samyaksaṃbodhau śāsakānya{7 śāsakā ##A.## śāsanakā ##K.## sāsanā ##Cb.##}vatārakāṇi paripācakā{8 cakā ##Ca. K.## citāni ##the rest.##}ni bhava- nti{9 ##Left out in Ca. Cb. K.##} | udārametanmahārāja sthānaṃ yaduta{10 yadidaṃ ##Ca. Cb. K.##} kalyāṇamitraparigrahastathāgatadarśanasamādāpaka:| paśyasi tvaṃ mahārājaitau dvau dārakau | āha | paśyāmi bhagavanpaśyāmi sugata | bhagavānāha | etau khalu punarmahārāja kulaputrau pañcaṡaṡ{11 ṡaṡṭi ##B.##}ṭīnāṃ gaṅgānadīvālikā{12 lu ##Cb.##}samānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike pūjāṃ kariṡyata{13 ta ##A. K.## ta: ##B. W.## ntā ##Ca.## ntī ##Cb.##} imaṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ dhārayiṡyata:{14 ṡyanti ##Cb. K.##} sattvānāmanukampāyai mithyādrṡṭīnāṃ{15 ##Left out in B. Ca. Cb.##} ca sattvānāṃ{15 ##Left out in B. Ca. Cb.##} samyagdrṡṭaye vīryasaṃjananārtham || @467 atha khalu kulaputrā: sa{1 ##In B. only.##} rājā śubhavyūhastato gagaṇatalādavatīrya daśanakhamañjaliṃ pragrhya{2 praṇamya ##K.##} bhagavantaṃ jaladharagarjitaghoṡasusvaranakṡatrarājasaṃkusumitā{3 abhijña ##in Ca. only.##}bhijñaṃ tathāgatamarhantaṃ samya- ksaṃbuddhametadavocat | tatsādhu bhagavannirdiśatu tathāgata: kīdrśena jñānena samanvāgatasta- thāgato ‘rhansamyaksaṃbuddho yena mūrdhnyuṡṇīṡo vibhāti vimalanetraśca bhagavānbhru{4 bhagavan.##K.##}vormadhye co- rṇā vibhāti śaśiśaṅkhapāṇḍarābhā{5 bhā: ##A. W.##} sā ca{6 ##A. Ca. K. W. only add## ca.} samasahitā dantāvalī vadanāntare virājati{7 te ##Ca. Cb. K.##} bi- mboṡṭhaśca bhagavāṃścārunetraśca sugata: || atha khalu kulaputrā: sa{8 ##In B. only.##} rājā śubhavyūha iyadbhirguṇaistaṃ bhagavantaṃ jaladharagarjitagho- ṡasusvaranakṡatrasaṃkusumitā{3 abhijña ##in Ca. only.##}bhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhamabhiṡṭutyā{9 tvā ##A. Cb. K. W.##}nyaiśca guṇakoṭīnayu- taśatasahasraistaṃ bhagavantamabhiṡṭutya{10 tvā ##A. W.##} tasyāṃ velāyāṃ {11 ##From## bhagavantamabhi ##till## taṃ ##left out in B.##}taṃ bhagavantaṃ jaladharagarjitaghoṡasusvaranakṡa- trarājasaṃkusumitābhijñaṃ{3 abhijña ##in Ca. only.##} tathāgatamarhantaṃ samyaksaṃbuddhametadavocat | āścaryaṃ bhagava{12 ##Ca. K. add## āścaryaṃ sugata.}nyāvanmahā- rghamidaṃ{13 mahātma ##Cb. K.##} tathāgataśāsanamacintyaguṇasamanvāgataśca tathāgatapravedito dharmavinayo yāvatsupra- jñaptā ca tathāgataśikṡā | adyāgreṇa{14 ##K. adds## ye.} vayaṃ bhagavanna bhūyaścittasya{15 sya ##left out in K.##} vaśagā bhaviṡyāmo na bhūyo @468 mithyādrṡṭervaśagā bhaviṡyāmo na bhūya: krodhasya{1 sya ##in K. only.##} vaśagā bhaviṡyāmo na bhūya: pāpakānāṃ ci- ttotpādānāṃ vaśagā bhaviṡyāma: | ebhirahaṃ bhagavanniyadbhira{2 yadbhirakuśa ##Ca. K.## etakai: pāpakairakuśa ##O.## yaddhi: kuśalamūlai^ ##Cb.##}kuśalairdharmai: samanvāga{3 ##In. O. added## babhūva.}to necchāmi bhagavato ‘ntika{4 kā ##A. B. K. W.## ka ##Ca. Cb.## sāntike upa ##O.##}mupasaṃkramitum || sa tasya bhagavato jaladharagarjitaghoṡasusvaranakṡatrarājasaṃkusumitābhijña{5 abhijña ##in B. only.##}sya tathāgata- syārhata: samyaksaṃbuddhasya pādau śirasābhivandyā{6 abhivaṃditvā ##A. W.## vaṃditvā ##Ca. Cb.##}ntarīkṡagata evāsthāt | atha khalu{7 ##In Ca. only.##} sa{8 ##In B. K. only## sa.} rājā śubhavyūha: sā ca vimaladattāṃ rājabhāryā śatasahasramūlyaṃ muktāhāraṃ bhagavata uparyantarīkṡe ‘kṡaipsīt{9 kṡe ##Cb.## kṡai ##K.## kṡī ##W.## kṡipata: ##O. left out in A. B. Ca.##} | samanantarakṡiptaśca{10 nikṡi ##in Cb.##} sa muktāhārastasya{11 tato ##K.##} bhagavato mūrdhni muktāhāra: kūṭāgāra:{12 ra ##A. B. Ca.## re ##W.##} saṃsthito{13 saṃ ##left out in Cb. K.##} ‘bhūccaturasraścatu:sthūṇa: samabhāga:{14 samo bhāga: ##A. W.## samabhāgasa: ##Cb.## sama: bhāgaṇa: ##K. left out in B.##} suvibhakto darśanīya: | tasmiṃśca kūṭāgāre paryaṅka: prādurbhūto ‘nekadūṡyaśatasahasrasaṃ{15 skr ##Cb. K.##}strtastasmiṃśca paryaṅke tathāgatavigraha: paryaṅkabaddha:{16 paryaṃkaṃ baddha: ##A. Cb.## paryaṃkabaddha: ##W.## payaṅkabuddha: ##K.## ^niṡaṇṇa: ##B.## paryaṅkabaddha: ##O.##} saṃdrśyate sma | atha khalu rājña: śubhavyūhasyaitadabhavat | mahānubhāvamidaṃ buddhajñānamacintyaguṇasamanvā- @469 gataśca tathāga{1 ca tathāgato ##left out in Cb.##}to yatra hi nāmāyaṃ tathāgatavigraha: kūṭāgāramadhyagata: saṃdrś{2 sma ##added in all but K. O.##}yate prāsādiko drśanīya: paramaśubhavarṇapuṡkara{3 la ##O.##}tayā samanvāvagata: || atha khalu bhagavāñjaladharagarjitaghoṡasusvaranakṡatrarājasaṃkusumitābhijña{4 abhijña ##in B. Ca. only.##}stathāgataśca- tasra: parṡada āmantrayate sma | paśyatha{5 dhvaṃ ##Ca.##} bhikṡavo yūyaṃ{6 yūyaṃ ##is put in before## bhikṡavo ##in B. O.##} śubhavyūhaṃ rājānaṃ gagaṇatalasthaṃ{7 sthitaṃ ##Cb.## gaganatale sthitaṃ ##O.##} siṃhanādaṃ nadantam | āhu: | paśyāmo bhagavan{8 bhagavān ##left out in A. Cb. W.##} | bhagavānā{9 bhagavan ##left out in B. K. and## bhagavānāha ##in O.##}ha | eṡa khalu bhikṡa{10 eṡa bho: punarbhi ##O.##}va: śubhavyūho rājā mama śāsane bhikṡubhāvaṃ krtvā śālendra{11 sāre ##A.## sāle ##Ca.## rājā ##in O.##}rājo nāma tathāgato ‘rhansamyaksaṃbuddho loke bhaviṡyati vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca{12 devamanuṡyāṇāṃ ##O.##} buddho bhagavānvistīrṇavatyāṃ lokadhātāvabhyudgata{13 rājā ##O.##}rājo nāma sa kalpo bhaviṡyati | tasya khalu{14 bho: ##O.##} punarbhikṡava: śālendrarājasya tathāgatasyārhata:{15 arhata: samyaksaṃbuddhasya ##omitted in O.##} samyaksaṃbuddhasyāprameyo bodhisattvasaṃgho bhaviṡyatyaprameya:{16 yaścāsya ##O.##} śrāvakasaṃgha: | samā pāṇitalajātā ca{17 ##Left out in Ca. Cb.## vaiḍūryamayī ##wanting in O.##} vaiḍūryamayī sā vistīrṇavatī lo- kadhāturbhaviṡyati | evamacintya: sa tathāgato ‘rhansamyaksaṃbuddho bhaviṡyati | syātkhalu @470 puna: kulaputrā yuṡmākaṃ kāṅkṡā vā vimatirvā vicikitsā vā{1 vicikitsā vā ##omitted in O.##} anya: sa tena kālena tena samayena śubhavyūho nāma rājābhūt | na khalu{2 bho: ##O.##} puna: kulaputrā yuṡmābhirevaṃ{3 punarevaṃ dra ##O.##} draṡṭavyam | tatkasya heto: | ayameva sa padmaśrīrbodhisattvo mahāsattvastena kālena tena samayena śubhavyūho nāma rājābhūt | syātkhalu puna: kulaputrā yuṡmā{4 syātte bho: puna: kulaputraivaṃ kā ##O.##}kaṃ kāṅkṡā vā vimatirvā vicikitsā {1 vicikitsā vā ##omitted in O.##} vā anyā sā tena kālena tena samayena vimaladattā nāma rājabhāryābhūt | na khalu puna: kulaputrā yuṡmā- bhirevaṃ draṡṭavyam | tatkasya heto: | ayaṃ sa{5 ##Left out in B. Ca. K.##} vairocanaraśmipratimaṇḍitadhvajarājo nāma bo- dhisattvo mahāsattvastena kālena tena samayena vimaladattā nāma rājabhāryābhūttasya rājña: śubha- vyūhasyānukampāyai teṡāṃ ca sattvānāṃ rājña: śubhavyūhasya{6 ##Left out in Cb.##} bhāryātvamabhyupaga{7 bhyudgato ##Cb.##}to ‘bhūt | syā- tkhalu puna: kulaputrā yuṡmākaṃ kāṅkṡā vā vimatirvā vicikitsā vā anyau tau tena kā- lena tena samayena dvau{8 tau ##K.##} dārakāvabhū{9 ##A. K. W.## abhūvatām.}tām | na khalu puna: kulaputrā yuṡmābhirevaṃ draṡṭavyam tatkasya heto: | imau tau bhaiṡajyarājaśca bhaiṡajyasamudgataśca tena kālena tena samayena tasya rājña: śubhavyūhasya putrāvabhū{9 ##A. K. W.## abhūvatām.}tām | evamacintyaguṇasamanvāga{10 tau ##Cb. only;## ta: ##in the other MSS.##}tau kulaputrā bhaiṡajyarā{11 ##Left out in Cb.## ja ##K.##}jo bhaiṡa- jyasamudgataśca bodhisa{12 ttvā ##Cb.## tvo ##in the other MSS.##}ttvau mahāsa{12 ttvā ##Cb.## tvo ##in the other MSS.##}ttvau bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlāvetā- @471 vubhāvapi satpuruṡāvacintyadharmasamanvāga{1 samudgatau ##K.##}tau | ye caitayo: satpuruṡayornāmadheyaṃ dhārayiṡ{2 dhārayaṃti ##A.##}yanti te sarve namaskāraṇīyā bhaviṡyanti sadevakena lokena{3 na lokena ##left out in A. W.## sadevake loke ##K.##} || asminkhalu puna: pūrvayogaparivarte bhāṡyamāṇe caturaśītīnāṃ{4 ##A. W. add## prāṇiśatānāṃ.} prāṇisahasrāṇāṃ vi- rajo vigatamalaṃ{5 ##A. W. add## vi.} dharmeṡu dharmacakṡurviśuddham{6 ##MSS. add## iti.} || || iti śrī{7 ārya (##for## iti śrī) ##K.##}saddharmapuṇḍarīke dharmaparyāye śubhavyūharāja{8 ##From## iti ##till## rāja ##left out in B. Ca. Cb.##}pūrvayogaparivarto nāma pañcaviṃ{9 ṡaṭ (##for## pañca) ##Cb.##} śatima:|| @472 ##XXVI## atha khalu samantabhadro bodhisattvo mahāsattva: pūrvasyāṃ diśi gaṇanāṃ samatikrāntairbo- dhisattvairmahāsattvai: sārdhaṃ parivrta: puraskrta: prakampa{1 ##A. adds## ya.}dbhi: kṡetrai: pravarṡadbhi: padmai: pravādyamānai- stūryakoṭīnayutaśatasahasrairmahatā{2 ##K. adds## ca.} bodhisattvānubhāvena{3 tvānukaṃpena ##B.## tvagaṇena ##Cb.##} mahatyā bodhisattvavikurvayā{4 ##K. adds## na (##for## ṇa).} mahatyā bodhisattvarddhyā mahatā{5 mahatyā ##A. B. K. W.##} bodhisattvamāhātmyena mahatā{6 mahatyā ##Ca. K.##} bodhisattvasamāhitena{7 samanvitena ##A. Ca. Cb. K. W.## samāhitena ##B.##} mahatā bodhi- sattvatejasā jājvalyamānena{8 ##From## na ##till## yānena mahatā ##left out in Cb.##} mahatā bodhisattvayānena mahatā bodhisattvaprātihāryeṇa maha- dbhirdeva{9 mahatā deva ##B.## mahatyā deva ##Ca. Cb. K. W.## mahadbhirdeva ##A.##}nāgayakṡagandharvāsuragaruḍakiṃnaramahoragamanuṡyāmanu{10 manuṡyavikrīḍayā | anekairddeva ^manuṡyai: ##B.## manuṡyavikurvayā ##Ca. K.## mahaṃti deva^ ṡyai: ##Ca.## mahadbhi: | deva^ ##K.##}ṡyai: parivrta: puraskrta evamaci- ntyairrddhiprātihāryai: samantabhadro bodhisattvo mahāsattva imāṃ sahāṃ lokadhātuṃ saṃprāpta: | sa yena{11 samayena ##Ca. K.## tena samayena ##Cb.##} grdhrakū{12 ṭa ##A. B. Cb. W.##}ṭa: parvatarājo yena ca bhagavāṃstenopasaṃkrāmadu{13 pasaṃkrāmadu ##left out in K.##}pasaṃkramya bhagavata: pādau śirasābhivandya{14 sā vanditvā ##A. Ca. K. W. more original.##} @473 saptakrtva: pradakṡiṇīkrtya bhagavantametadavocat ahaṃ bhagavaṃstasya bhagavato ratnatejo’bhyu{1 ratnāprabhābhyu ##W.##}- dgatarājasya tathāgatasya buddhakṡetrādihāgata{2 ta: | ##Ca. K.##} iha{3 ##Ca. adds## ca.} bhagavansahāyāṃ{4 sahe ##B.##} lokadhātāvayaṃ saddharmapuṇḍa- rīko dharmaparyāyo deśyata iti{5 ##Left out in K.##} tamahaṃ śravaṇāyāgato bhagavata: śākyamunestathāgatasya sakā- śamamūni ca bhagavannetāvanti bodhisattvaśatasahasrāṇīmaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ śravaṇā- yāgatāni | tatsādhu bhagavandeśayatu tathāgato ‘rhansamyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmapa- ryāyameṡāṃ{6 yāyameva ##A. Cb. W.## yāyaṃ ##B. Ca.## yāyaṃ | eṡāṃ ##K.##} bodhisattvānāṃ mahāsattvānāṃ vistareṇa{7 ##K. adds## saṃprakāśayatu.} | evamukte bhagavānsamantabhadraṃ bodhisattvaṃ mahāsattvametadavocat | ud{8 udgha ##K.## udghā ##the other MSS.##}ghaṭitajñā hi kulaputraite bodhisattvā mahāsattvā: | api tvayaṃ saddharma- puṇḍarīko dharmaparyāyo yadutā{9 saṃ ##left out in B. K.##}saṃbhinnatathatā{10 teti ##K. Read## ta:.} | te bodhisattvā āhu: | evametadbhagavannevametatsu- gata{11 ##All but B. K. add## iti.} | atha khalu yā{12 ye ##A. W.## yā ##K. left out in B. Ca.##} tasyāṃ parṡadi bhikṡubhikṡuṇyupāsakopāsikāśca saṃnipatitāstāsāṃ saddha- rmapuṇḍarīke dharmaparyāye pratiṡṭhāpanārthaṃ punarapi bhagavānsamantabhadraṃ bodhisattvaṃ mahāsattvametada- vocat | caturbhi: kulaputra dharmai: samanvāgatasya mātrgrāmasyāyaṃ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṡyati | katamaiścaturbhi: | yaduta{13 yadidaṃ ##K.##} buddhairbhagavadbhiradhiṡṭhito bhaviṡyatyavaropita- kuśalamūlaśca bhaviṡyati niyatarāśivya{14 vya ##left out in Ca. K.##}vasthitaśca bhaviṡyati sarvasattvaparitrāṇārthamanuttarā- @474 yāṃ{1 yā: ##K.##} samyaksaṃbodhau cittamutpādayiṡyati | ebhi:{2 bodheścittamutpādayiṡyati | ebhiśca ##K.## utpādituṃ bhaviṡyati ##the other MSS.##} kulaputra caturbhirdharmai: samanvāgatasya mātr- grāmasyāyaṃ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṡyati || atha khalu samantabhadro bodhisattvo mahāsattvo bhagavantametadavocat | ahaṃ bhagavanpaścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānā{3 nī ##K.##}yāmevaṃrū{4 vartamānāyāmeva ##B.## ^mevaṃ ##K.##}pāṇāṃ{5 rūpāṇāṃ ##in Ca. only.##} sūtrāntadhārakāṇāṃ bhikṡūṇāṃ rakṡāṃ kariṡyāmi svastyayanaṃ kariṡyāmi daṇḍaparihāraṃ kariṡyāmi viṡadūṡaṇaṃ kariṡyāmi yathā na kaściteṡāṃ dharmabhāṇakānāmavatāraprekṡyavatāragaveṡyavatāraṃ lapsyate na māra:{6 ra ##A. Ca. W.## ra: ##B. K.##} pāpī- yānavatāraprekṡyavatāragaveṡyavatāraṃ{7 gaveṡyavatāraṃ ##in B. only.##} lapsyate na māraputrā na mārakāyikā devaputrā{8 devatā ##B.##} na māra- kanyā na mārapārṡadyā yāvanna bhūyo māraparyutthito{9 ryupasthi ##A. Ca.## ryupasti ##W.##} bhaviṡyati | na devaputrā na yakṡā na pretā na pūtanā na krtyā na vetāḍāstasya{10 ḍāsvastyastu tasya ##A.## ḍāsvastyastustasya ##W.##} dharmabhāṇakasyāvatāra{11 kasyāntikāvatāra ##K.##}prekṡiṇo ‘vatāragaveṡiṇo ‘vatāraṃ lapsyante{12 te ##A. Ca. W.## nte ##B. K.##} | ahaṃ bhagavaṃstasya dharmabhāṇakasya satatasamitaṃ nityakālaṃ rakṡāṃ kariṡyāmi | yadā ca{13 ##In Ca. K. only.##} sa{14 ##In B. only.##} dharmabhāṇako ‘smindharmaparyāye cintāyogamanu{15 nuprāptā: | ##K.##} yuktaścaṅkramābhirūḍho bhaviṡyati tadāhaṃ @475 bhagavaṃstasya dharmabhāṇakasyāntike śvetaṡaḍūntaṃ gajarāja{1 rāja ##in Ca. only.##}mabhiruhya tasya dharmabhāṇakasya caṅkrama- kuṭīmu{2 mākūṭī ##K.## makuśa ##W.##}pasaṃkramiṡyā{3 ##B. reads## ṇakasya mukhamupadarśayiṡyāmi.}mi bodhisattvagaṇaparivrto ‘sya dharmaparyāyasyārakṡāya{4 yasya saṃrakṡāyai ##K.##} | yadā punastasya dharmabhāṇakasyāsmindharmaparyāye cintāyogamanuyaktasya sata ito dharmaparyāyādantaśa: padavyañjanaṃ paribhraṡṭaṃ{5 ṡṭuṃ ##W.##} bhaviṡyati tadāhaṃ tasmiñśvetaṡaḍūnte gajarāje ‘bhiruhya tasya dharmabhāṇakasya saṃmu{6 ##In A. W. only.##}- khamupadarśayitvā{7 muddarśayitvā ##A.## mupadarsayiṡyāmi ##B.##} imaṃ dharmaparyāyamavikalaṃ pratyuccārayiṡyāmi | sa{8 te ##B. K.##} ca dharmabhāṇako{9 kā ##B. K.##} mamātmabhāvaṃ drṡṭvemaṃ ca{10 ##left out in K.##} dharmaparyāyamavikalaṃ mamāntikācchrutvā tuṡṭa{11 ##Left out in B.## tuṡṭā udagrā ##K. W.##} udaya{11 ##Left out in B.## tuṡṭā udagrā ##K. W.##} āttamanā:{12 nāsa: ##B.##} pramudita:{13 tā ##B.## tā: ##K.##} prītisau- manasyajā{13 tā ##B.## tā: ##K.##}to bhūyasyā mātrayāsmindharmaparyāye vīryamāra{14 maura ##Ca.## māra ##K.## māla ##the rest.##}psyate{15 nte ##B. K.##} mama ca sahadarśanena samādhiṃ pratilapsyate dhāraṇyāvartāṃ ca nāma dhāraṇīṃ pratilap{15 nte ##B. K.##}syate koṭīśatasahasrāvartāṃ ca nāma dhāraṇīṃ pratilap{15 nte ##B. K.##}syate sarvarutakauśalyāvartāṃ ca nāma dhāraṇīṃ pratilapsyate{15 nte ##B. K.##} || ye ca{16 yena ##A. B. W.## ye ca ##Ca.## ye ##K.##} bhagava{17 vā ##A. B.##}npaścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ bhikṡavo vā bhikṡuṇ{18 ṇyupāsakopāsikā vā evaṃ ##K.##}yo @476 vopāsakā vopāsikā vaivaṃ sūtrāntadhārakā evaṃ sūtrāntalekhakā{1 ##Left out in B.##} evaṃ{1 ##Left out in B.##} sūtrāntamārgakā{1 ##Left out in B.##} evaṃ{1 ##Left out in B.##} sūtrāntavācakā{1 ##Left out in B.##} ye{2 ##In B. K. only.##}paścime kāle paścime samaye paścimāyāṃ pañcaśatyā{3 ##B. adds## vartamānāyām.}masmindharmaparyāye trisa- ptāhamekaviṃśatidivasāni caṅkramābhirū{4 bhi ##left out in K.##}ḍhā{5 bhirūḍhā ##left out in A.##} abhiyuktā bhaviṡyanti{6 ##From## teṡā^ ##till## dhāraṇī caiṡāṃ ##left out in Cb.##} teṡāmahaṃ sarvasattvapriyadarśa- namātmabhāvaṃ{7 ##Left out in K.##} saṃdarśayiṡyāmi | tameva śvetaṃ ṡaḍdantaṃ gaja{8 (pā)ṇḍaraṃ ṡaḍdantaṃ hastirājānama^ ##O.##}rājamabhiruhya bodhisattvagaṇaparivrta ekaviṃśatime divase teṡāṃ dharmabhāṇakānāṃ caṅkramamāgamiṡyāmyāgatya{9 tvā ##A. K. W.##} ca tāndharmabhāṇākānya- risaṃharṡayiṡyā{10 saṃhariṡyā ##A. W.## saṃdarśayiṡyā ##K.## pari ##wanting in O.##}mi samādāpayiṡyāmi{11 ##Left out in Ca. W.##} samuttejayiṡyāmi saṃpraharṡayiṡyāmi | dhāraṇīṃ caiṡāṃ dāsyāmi yathā{12 yadā ##Ca.## ca ##is added in B.Ca. Cb.##} te dharmabhāṇakā na kenacid{13 kasya ##A. B. Ca. O.##}dharṡaṇīyā bhaviṡyanti na caiṡāṃ ma{14 ##From## manuṡyā ##till## nāryopa ##left out in B.##}nuṡyā vāmanuṡyā vāvatāraṃ lapsyante na ca nāryo ‘pasaṃhariṡyanti{15 nārībhi: saṃhriyate ##O.##} | rakṡāṃ caiṡāṃ kariṡyāmi svastyaya{16 ##Left out in Cb.##}naṃ kari- ṡyāmi{17 ##Left out in A. K. W.##} daṇḍaparihāraṃ kariṡyā{17 ##Left out in A. K. W.##}mi viṡadūṡaṇaṃ kariṡyāmi | teṡāṃ ca vayaṃ bhagavandharmabhāṇakā- @477 nāmimāni dhāraṇīpadāni{1 padāni ##left out in A.## bhāṇakānāmārakṡānuguptyā dhāraṇipadāni bhāṡiṡyā- mi | ##O.##} dāsyāmi | tāni{2 tānīmāni ##B. K.## tatremāni ##O.##} bhagavandhāraṇīpadāni tadyathā{3 śrṇu: ##A.## sa dharmabhāṇaka: śruṇoti || tadyathā ##O.##} | adaṇḍe daṇḍa- pati{4 daṇḍapativate daṇḍāvarte daṇḍāvartani ##O.##} daṇḍāvartani daṇḍakuśale daṇḍasudhā{5 daṇḍasudhare | sudāre | sudhārapati | ##O.##}ri sudhāri sudhāra{5 daṇḍasudhare | sudāre | sudhārapati | ##O.##}pati buddhapaśyane sarvadhāra{6 sarva ##only in O., then## āvartane. ##Then follows in it## sarvabhāṡyāvartane | su- āvartane | saṃghaparīkṡaṇi | saṃghanirghātani | saddharmasuparīkṡite | asaṃge | saṃgāpagate | tradhvasaṃ- gatulyaprāpte | sarvasaṃgasamatikrānte | sarvadharmasuparīkṡite | sarvasatva^. ##Cp. English transl.p. 435.##}ṇi āva- rtani saṃvartani saṃghaparīkṡite saṃghanirghātani{7 tane ##A. W.## śane ##B.## sani ##Ca.## sane ##K.##} dha{8 ##B. adds## sa.}rmaparīkṡite sarvasattvarutakauśalyānugate siṃha- vikroḍite a{9 ##From## anuvarte ##till## svāhā ##in A. W. only.##}nuvarte vartani vartāli svāhā | imāni tāni{10 ##Left out in K.##} bhagavandhāraṇīpadāni yasya bodhisattvasya mahāsattvasya śrotrendriyasyāvabhā{11 ##Sic O.## syātmabhāvasyābhāsamāgamiṡyanti; syābhāsamā^ ##Ca. Cb.##}samāgamiṡyanti veditavyametatsama{12 etat ##left out in B. K.##}ntabhadrasya bodhisattvasya mahāsattvasyā{13 sya tadadhi ##Ca.## syedamadhi ##K.## syaitadadhi ##O.##}dhiṡṭhānamiti || ayaṃ ca bhagavansaddharmapuṇḍarīko dharmaparyāyo ‘smiñjambudvīpe pracaramāṇo yeṡāṃ bodhi- sattvānāṃ mahāsattvānāṃ hastagato bhaviṡyati tairbhagavandharmabhāṇakairevaṃ veditavyam | samantabhadra- sya bodhisattvasya mahāsattvasyānubhāvena yada{14 yadā ##K.##}smākamayaṃ dharmaparyāyo hastagata: samantabhadrasya bodhisattvasya mahāsattvasya tejasā | samantabhadrasya bodhisattvasya mahāsattvasya caryāyāste bhaga- @478 vansattvā lābhino bhaviṡyanti{1 bhavanti ##Cb.##} bahubuddhāvaropitakuśalamūlāśca te sattvā bhaviṡyanti tathāga- tapāṇiparimārjitamūrdhānaśca{2 mūrdhnānaśca ##in all MSS.##} te bhagavansattvā bhaviṡyanti | ya idaṃ{3 imaṃ ##A. B. Cb. K. W.## idaṃ ##Ca.##} sūtraṃ likhiṡyanti dhārayi- ṡyanti mama tairbhaga{4 te ##Ca.## ca tair ##B. K.## caitair ##the other MSS.##}vanpriyaṃ {5 ya ##Ca.##}krtaṃ bhaviṡyati | ya{6 ##From## ya ##till## likhiṡyanti ##left out in Cb.##} idaṃ sūtraṃ likhiṡyanti ye cāsyārthamanubhotsyante likhitvā ca te bhagavannidaṃ sūtramitaścyutvā{7 ścayitvā ##B. K. meant## cavitvā.} trayastriṃśatāṃ devānāṃ sabhā{8 bhā ##B. K.## hā ##the rest. Cp. below. note 16.##}gatāyopapatsyante saho- papannānāṃ caiṡāṃ caturaśītirapsa{9 tiṃ apsa ##K.##}rasāṃ sahasrāṇyupasaṃkramiṡyanti | te ‘dhimātreṇa mukuṭena deva- putrāstāsāmapsarasāṃ madhye sthāsyanti | īdrśa: kulaputrā imaṃ dharmaparyāyaṃ likhitvā puṇya- skandha: ka: punarvādo ya etamuddekṡ{10 ya etamudde ##A. W. Cb.## yai: punarudde ##B.## yaṃ udde ##K.##}yanti svādhyāyiṡyanti cintayiṡyanti manasikariṡyanti | tasmāttarhi kulaputrā: satkrtyāyaṃ saddharmapuṇḍarīko dharmaparyāyo likhitavya: sarvaceta: sama- nvāhrtya{11 ##From## sarve ##till## tya ##left out in B.## sarve ##A.## sarva ##Ca. Cb. W.## sarva ceta ^hrtya ##K.## ^hyatya ##A. Ca. Cb. W.##} | yaścāvikṡiptena{12 vikṡipeṇa ##Cb.##} manasikā{13 manasikā ##A. K. W.## manaskā ##B. Ca. Cb.##}reṇa likhiṡyati tasya buddhasahasraṃ hastamupa{14 haste upa ##Cb.##}nāmayi- ṡyati maraṇakāle cāsya buddhasahasraṃ saṃ{15 saṃ ##in Ca. only.##}mukhamupadarśanaṃ kariṡyati | na ca durgativinipātagā- mī bhaviṡyati | itaścyutaśca tuṡitānāṃ devānāṃ sabhāgatā{16 sabhāgatā ##A. B. Ca. K. W.## sahatācyatā ##Cb.## ^tāyo ##prakritic for## ^tāyāmu.}yopapatsyate yatra sa maitreyo bodhi- @479 sattvo mahāsattvastiṡṭhati dvātriṃśadvaralakṡa{1 dvācatvāriṃśat varalakṡaṇadhara ##B.## dvātriṃśallakṡaṇo ##Cb.##}ṇo bodhisattvagaṇaparivrto ‘psara:koṭīnayutaśata- sahasrapuraskrto dharmaṃ deśayati{2 ##A. K. W. Cb. add## sma.} | tasmāttarhi kulaputrā:{3 ##Left out in A. K. W.##} paṇḍitena kulaputreṇa vā kuladu- hitrā vāyaṃ saddharmapuṇḍarīko dharmaparyāya: satkrtya likhitavya: satkrt{4 ##Left out in B.##}yoddeṡṭavya: satkrtya svādhyāyitavya: satkrtya manasikartavya: | imaṃ kulaputrā dharmaparyāyaṃ likhitvoddiśya{5 ddiśitvā ##A. Ca. Cb. K. W.## ddiśya ##B.##} svā- dhyāyitvā{6 svādhyāyya ##B. Ca.##} bhāvayitvā manasikrtvaivamaprameyā guṇā bhaviṡyanti | tasmāttarhi tena{7 ##In Cb. only.##} paṇḍitena{8 ##Left out in B. Cb.##} bhagavan{9 ##Left out in B. Ca. Cb.##}kulaputreṇa vā kuladuhitrā vāyaṃ saddharmapuṇḍarīko dharmaparyāyo dhārayitavya etāvanta- steṡāṃ{10 etāṃsteṡāṃ ##K.##} guṇānuśaṃsā bhaviṡyanti | tasmāttarhi bhagavannahamapi tāvadimaṃ dharmaparyāyamadhiṡṭhā- syāmi{11 saddharmapuṃḍarīko dharmaparyāyo hāsi ##Cb.##} yathā bhagavanmamādhiṡṭhānenāyaṃ dharmaparyāyo ‘smiñjambudvīpe pracariṡyatīti{12 ##Left out in Cb.##} || atha khalu tasyāṃ{12 ##Left out in Cb.##} velāyāṃ{12 ##Left out in Cb.##} bhagavāñśākyamunistathāgato ‘rhansamyaksaṃbuddha: samantabha- drāya bodhisattvāya mahāsattvāya sādhukāramadāt | sādhu sādhu samantabhadra yatra hi nāma tvamevaṃ bahujanahitāya{13 ##From## bahujanasukhāya ##till## sukhāya ##left out in Cb.##} bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya pratipanna: evamacintyadharmasamanvāgato ‘si mahākaruṇāsaṃgr{14 gra ##A. K.##}hītenādhyāśayenācintyasaṃgr{15 sama | gr ##A. W.## samāgr ##K.##}hī- @480 tena cittotpādena yastvaṃ svayameva teṡāṃ dharmabhāṇakānāmadhiṡṭhānaṃ karoṡi | ye kecitkulapu- trā: samantabhadrasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṡyanti veditavyaṃ tai: śākyamu- nistathāgato drṡṭa iti | ayaṃ{1 ##Sic Cb.## datyayaṃ ##the rest.##} ca saddharmapuṇḍarīko dharmaparyāyastasya bhagavata: śākyamuneranti- kācchuta:{2 ##B. adds## iti.} śākyamuniśca tathāgatastai: pūjita: śākyamuneśca tathāgatasya dharmaṃ deśayata: sādhu- kāro ‘nu{3 kāramanu ##A. K. W.## kārānu ##B.## kāro ‘nu ##Cb.##}pradatta: | anumoditaścāyaṃ dharmaparyāyo bhaviṡyati | śākyamuninā ca{4 ##Left out in A. K. W.##} tathāgatena teṡāṃ mūrdhni pāṇi:{5 ##Left out in Cb.##} pratiṡṭhāpito bhaviṡyati | bhagavāṃśca śākyamunistaiścīvarairavacchādito bhavi- ṡyati | tathāgataśāsanaparigrāhakāśca te samantabhadra kulaputrā vā kuladuhitaro vā vedita- vyā: | na ca teṡāṃ lokāyate rucirbhaviṡyati na kāvyaprasrtā: sattvāsteṡāmabhirucitā{6 bhiruhyatā ##A.## bhirucitā ##B. K. Ca.## bhirucikutā ##W.##} bhavi- ṡyanti{7 ti ##B. A.##} na nrttakā na mallā narllakā na śauṇḍikaurabhrikakaukkuṭika{8 na nrttakā na mallā na rllakā na sauṃḍikaurabhrikkukkaṭikasaukarikastrīposakā: ##A.## na nrtrā na mallā na sainikairabhikakaukuṭikasau^ ##B.## na nrttanā na mallā na rllakā na sauṇḍikaurabhrikkakkuṭikasau^ ^ṡakā: ##Ca. K.## na nrttakā na mallā na rllakā na sau kau kkakkuṭikausau^ ^sakā: ##W. This part is wanting in Cb., as the leaf is broken.##}saukarikastrīpoṡakā: sattvāsteṡāmabhirucitā bhaviṡyanti{9 bhavanti ##Cb.##} | īdrśāṃśca{10 śāśca ##K.##} sūtrāntāñśru{11 sūtrāṇāntaṃ ##K.##}tvā likhitvā dhārayitvā{12 dhāritvā ##A. K. W.##} vāca- @481 yitvā vā na teṡāmanyadabhirucitaṃ{1 tā ##A. Ca. K. W.## taṃ ##B. Cb.##} bhaviṡyati | svabhāvadharmasamanvāgatāśca te sattvā vedita- vyā:{2 bhaviṡyaṃti ##B.##} | pratyātmikaśca teṡāṃ yoniśo manasikāro{3 manaskāro ##B.##} bhaviṡyati | sva{4 su ##A. W.## sva ##Ca. K. left out in B.##}puṇyabalādhārāśca te sattvā{5 te te (##for## te sattvā) ##K. left out in B. Ca.##} bhaviṡyanti priyadarśanāśca te{6 ##Left out in B. Ca.##} bhaviṡyanti sattvānām | evaṃ sūtrāntadhārakāśca ye bhikṡavo bhaviṡyanti | na teṡāṃ rāgo vyāvādhiṡya{7 vyāhariṡyati ##B.## vyāvādhayiṡyati ##Ca.## vyāvahiṡyati ##Cb. Cp. Pali vya badheti.##}ti na dveṡo na moho nerṡyā na mātsa{8 krādho ##Cb.##}rpaṃ na a{9 ##Left out in B.##}kṡo na māno nādhimāno na mithyā{10 ##Left out in B. Cb. K.##}māna: | svalābhasaṃtuṡṭāśca te samantabhadra dharmabhāṇakā bhaviṡyanti | ya: samantabhadra paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāmasya saddharmapu- ṇḍarīkasya dharmaparyāyasya dhārakaṃ bhikṡuṃ paśyet {11 paśye drṡṭvā ##A. W.## paśyet | ##K. O.## paśyāddrṡṭvā caivaṃ ##the rest. Our reading conjectural.##}evaṃ cittamutpādayitavyam | gamiṡyatyayaṃ kulaputro bodhimaṇḍaṃ nirjeṡyatyayaṃ kulaputro{12 ##Left out in B.##} mārakalica{13 li ##B. Ca.## ri ##A.## liṃ ##W.## dharma ##in added to## cakra ##in A.##}kraṃ pravartayiṡyatyayaṃ dharmacakraṃ{14 ##Left out in A. Ca. K.##} parā- haniṡyatyayaṃ{15 ##Left out in K. Ca.## pravādayiṡyatyayaṃ ##O.;## parāhariṡyatyayaṃ ##the rest.##} dharmadundubhiṃ prapūrayiṡyatyayaṃ dharmaśaṅkhaṃ pravarṡayiṡyatyayaṃ dharmavarṡamabhirokṡya{16 bhiruhiṡya ##A. W.## bhirokṡya ##B. Ca.## bhirākṡa ##K.## āruhiṡyati gha ##O.##}tyayaṃ dharmasiṃhāsanam | ya imaṃ dharmaparyāyaṃ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamā- @482 nāyāṃ{1 ##Left out in Cb. K.##} dhārayiṡyanti na te bhikṡavo lu{2 la ##Cb.##}bdhā bhaviṡyanti na cīvaragrddhā na pātra{3 pāne ##W.## pātra ##K. O.## pāna ##the other MSS.##}grddhā bhavi- ṡyanti | rjukāśca te dharmabhāṇakā bhaviṡyanti trivimokṡalābhinaśca te{4 ##K. adds## bhaviṡyanti.} dharmabhāṇakā{5 ##K. adds## śca.} bhavi- ṡyanti | drṡṭadhārmikaṃ {6 drṡṭidhārmikāśca ##B.## drṡṭadhātmikāśca bhaviṡyanti ##K.##}ca teṡāṃ sāṃparāyikaṃ{7 ##In O.## sāṃparāyikaṃ ##wanting.##} nirvartiṡ{8 nirvartiṡyati ##O.## nivartayiṡyati ##the rest.##}yati | ya {9 va ##W. O.##}evaṃ sūtrāntadhārakāṇāṃ dharmabhā- ṇakānāṃ bhikṡūṇāṃ mohaṃ dāsyanti jātyandhā{10 ##Left out in Cb. B.## tyandho bhaviṡyati ##O.##}ste sattvā{11 ##Left out in B. Ca. Cb.##} bhaviṡyanti | ye caivaṃrūpāṇāṃ sūtrāntadhā- rakāṇāṃ bhikṡūṇāmavarṇaṃ saṃśrāvayiṡyanti teṡāṃ drṡṭa eva dharme kāyaścitro{12 kāye citro ##A.## kāyai citro ##K.##} bhaviṡyati | ya evaṃ sūtrāntalekhakānāmuccaggha{13 ##Badly for## ujja^.}naṃ kariṡyant{14 ṡyati ##O. In the sequel also the singular.##}yullapiṡyanti te khaṇḍadantāśca bhaviṡyanti viraladantāśca bhaviṡyanti{15 ##Left out in Cb.##} bībhatsoṡṭhāśca bhaviṡyanti cipiṭa{16 ##Sic Cb. O.## cchinna ##Ca. K.## cchidra. ##A. B. W.##}nāsāśca bhaviṡyanti viparītahastapādāśca bhaviṡyanti viparītanetrāśca{15 ##Left out in Cb.##} bhaviṡyanti{15 ##Left out in Cb.##} durgandhi{17 gha ##B. Ca. Cb.##}kāyāśca bhaviṡyanti gaṇḍa{18 ##O. adds## kilāsa.}piṭakavicarcida- drukaṇḍvākīrṇaśarīrāśca bhaviṡyanti | ya īdrśānāṃ sūtrāntalekhakānāṃ{19 ##A. W. add## evaṃ; ##O. has## eva, ##but leaves out## īdrśānāṃ.} sūtrāntavācakānāṃ{20 ##Left out in Ca. K.##} ca @483 sūtrāntadhārakāṇāṃ{1 ##in W. only.##} ca sūtrāntadeśakānāṃ{2 ##Left out in Ca. K.##} cāpriyāṃ vācaṃ bhūtāmabhūtāṃ vā saṃśrā{3 saṃ ##in Ca. only.##}vayiṡyanti teṡā- midamāgāḍhataraṃ pāpakaṃ karma veditavyam | tasmāttarhi samantabhadrāsya dharmaparyāyasya dhārakā- ṇāṃ bhikṡūṇāṃ dūrata eva{4 evaṃ ##A. B. W.## eva ##Ca. Cb. K.##} pratyutthātavyaṃ yathā tathāgatasyāntike gauravaṃ kartavyaṃ tathā teṡāmeva{5 evaṃ ##A. B. Ca. W.## eva ##K.##} sūtrāntadhārakāṇāṃ bhikṡūṇāmevaṃ{6 evaṃ ##in B. K. only.##} gauravaṃ kartavyam || asminkhalu puna: samantabhadrotsāha{7 ne ##B.##}naparivarte nirdiśyamāne gaṅgānadīvālikāsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīśatasahasrāvartā{8 varta ##K.##}yā dhāraṇyā: pratilambho{9 lābho ##A. B. W. O.## labho ##Cb. Ca.##} ‘bhūt || ||iti śrīsaddha{10 ārya (##for## iti śrī) ##K.##}rmapuṇḍarīke dharmaparyāye samantabhadrotsāhanaparivarto nāma ṡaḍviṃśa{11 saptaviṃśa ##Cb. O.##}tima: || @484 ##XXVII.## atha khalu bhagavāñśākyamunistathāgato ‘rhansamyaksaṃbuddha utthāya tasmāddharmāsanā- tsarvāṃstānbodhisattvānpi{1 ##K. adds## mahāsattvāṃ.}ṇḍīkrtya{2 tvā ##A. Ca. Cb. K. W.## tya.} dakṡiṇena pāṇinarddhyabhisaṃskārapariniṡpannena{3 ##In A. W. added## ca; ##from## ca ##till## svā ##left out in B.##} dakṡiṇaha- steṡva{4 ##Conjectural for## dakṡiṇe haste svā ##of the MSS.##}dhyālambya tasyāṃ velāyāmetadavocat | imāmahaṃ kulaputrā asaṃkhyeya{5 ye ##Cb.##}kalpakoṭīnayuta- śatasahasra{6 sre ##Cb.##}samu{7 sa ##left out in A.##}dānītāmanuttarāṃ samyaksaṃbodhiṃ yuṡmākaṃ haste parindāmyanuparindāmi ni- kṡipāmyupanikṡipāmi | yathā vipulā vais{8 vai ##B. Ca. K.## vi ##the rest.##}tārikī bhavettathā yuṡmābhi: kulaputrā: karaṇīyam || dvaitīyaka{9 mapi ##left out in Cb.##}mapi traitīyaka{10 ##Left out in B.##}mapi bhagavānsarvāva{11 sarvāvaṃ ##left out in B.##}ntaṃ bodhisattvagaṇaṃ dakṡiṇena pāṇinādhyā- lambyaitadavocat | imāmahaṃ kulaputrā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṃ samyaksaṃbodhiṃ yuṡmākaṃ haste parindāmyanuparindāmi nikṡipāmyupanikṡapāmi | yuṡmābhi: kulaputrā udgrahītavyā{12 ##In Cb. only;## udgrya ##A. B. Ca. K. W.##} dhārayitavyā vācayitavyā paryavāptavyā deśayitavyā prakāśayita- @485 vyā sarvasattvānāṃ ca saṃśrāvayitavyā | amātsaryo ‘haṃ kulaputrā aparigrhīta{1 apragrhī ##A. B. Ca.## parigr ##Cb. K.## anigr ##W.##}citto viśā- rado buddhajñānasya dātā{2 ##Left out in Cb.##} tathāgatajñānasya{2 ##Left out in Cb.##} svayaṃbhūjñānasya dātā | svayaṃbhūjñānasya dātā | mahādānapatirahaṃ kulaputrā yuṡmābhirapi kulaputrā mamaivānuśikṡitavyamamatsaribhirbhūtvemaṃ{3 mamaitrāmanuśikṡitavya: || amatsaribhirbhūtvā imaṃ ##A.## mamaivānusikṡitavya amatsaribhibhūtavaṃ ##B.## mamaivānusikṡitavyam | ‘matsaribhirbhūtvemaṃ ##Ca.## śikṡitavyā | amatsaribhūtemantathā ##Cb.## mamaitāmanuśikṡitavya: amatsaribhibhūtvā imaṃ ##W.## mamaivānuśikṡitavyamamatsarebhi-tvemaṃ ##O.## imaṃ ##Prak. for## idaṃ.} tathāgatajñānadarśanaṃ mahopāya- kauśalyamāgatānāṃ{4 ##B. Cb. add## ca. ##O. adds## śrāddhāvāṃ.} kulaputrāṇāṃ kuladuhitr#ṇāṃ cāyaṃ dharmaparyāya: saṃśrāvayitavya: | ye cā- śrāddhā:{5 ye ca śraddhās ##A. W.## ye ca sraddhā: ##Cb. Ca.## ye ca śraddhā: kulaputrā kuladuhita- raśca ye ca śrāddhā: ##B.## ye ca śraddhā: kulaputra kuladuhitaraśca | ye cāśraddhā: ##K.## aśrāddhāśca sattvā ihāgradharmeṡu ##O.##} sattvāste ‘smin{6 tasmi ##A. W.##}dharmaparyāye samādāpayitavyā: | evaṃ yuṡmābhi: kulaputrāstathāgatānāṃ pratikā{7 pratī ##Ca. K.## krto ##left out in O.##}ra: krto bhaviṡyati || evamuktā{8 kte ##A. W.## kta ##B.## ktā ##Ca.## ktās ##Cb. K.## ktā: samānāste ##O.##}ste bodhisattvā mahāsattvā bhagavatā śākyamuninā tathāgatenārhatā samya- ksaṃbuddhena mahatā{9 mahatī ##K.; B. Cb. K. add## vīrya.} prītiprāmodyena sphuṭā abhūvanmahacca gauravamutpādya yena bhagavāñśākyamu- nistathāgato ‘rhansamyaksaṃbuddhastenāvanatakāyā: praṇatakāyā: saṃnata{10 ##Ca. adds## pra.}kāyā: śirāṃsyavanā- @486 myā{1 nāmayitvā ##O.## namyā ##the rest.##}ñjaliṃ {2 līṃ ##A. B. Ca.## daśanakhāñjalīṃ ##O.## vanāmāñjalī: ##K.##}pragrhya sarva ekasvara{3 ##B. adds## ruta; ##K. reads## ekaṃ svaranirghoṡeṇa ruta.}nirghoṡeṇa bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbu- ddhametadūcu: | tathā bhagavanka{4 tathāgatavanka ##Cb.## tathā tathāgata ka ##K.##}riṡyāmo yathā{5 ##A. B. W. add## bhagavāṃ.} tathāgata{6 ##Left out in B.##} ājñāpayati | sarveṡāṃ ca tathāgatānā- mājñāṃ kariṡyā{7 ##Left out in Cb.##}ma: paripūrayiṡyāma:{8 ##Left out in O.##} | alpotsuko bhagavānbhavatu yathāsukhavihārī | dvaitī- yakamapi traitīyakamapi sa{9 ##omitted in B. K.##} sarvāvānbodhisattvagaṇa ekasvara{10 ##B. K. add## ruta.}nirghoṡeṇaivaṃ bhāṡate sma | alpo- tsuko bhagavānbhavatu yathāsukhavihārī | tathā bhagavankariṡyāmo yathā tathāgata ājñāpayati | sarveṡāṃ ca tathāgatānāmājñāṃ{11 ājñaptiṃ ##O.##} paripūrayiṡyāma: || atha khalu bhagavāñśākyamunistathāgato ‘rhansamyaksaṃbuddha: sarvāṃstāṃstathāgatāna- rhata: samyaksaṃbuddhāna{12 ddhānityanye ##A. W.##}nyebhyo lokadhātubhya: samāgatānvisarjayati sma{13 visarjayati sma ##left out in A. W.## visarjayāmāsa ##O.##} yathāsukhavihā{14 ratāṃ ##A. W.## rante ##B.## raśca ##Ca.## raṃ ##Cb.## rañca ##K.## re ##O.##}raṃ ca teṡāṃ tathāgatānāmārocayati sma | yathāsukhaṃ tathāgatā viharantva{15 raṃtya ##A. W.## raṃta ##Cb.##}rhanta: samyaksaṃbuddhā iti | taṃ ca tasya bhagavata: prabhūtaratnasya tathāgatasyārhata: samyaksaṃbuddhasya ratnastūpaṃ yathābhūmau sthāpayāmāsa tasyāpi tathāgatasyārhata: samyaksaṃbuddhasya yathāsukhavihāra{16 hāra ##O.## hāratā ##the rest.##}mārocayāmāsa{17 seti ##B. Ca. Cb. K.## sa iti ##A. W.##} || @487 idamavocadbhagavānāttamanāste cāprameyā asaṃkhyeyā{1 cāprameya ##left out in A. W.## asaṃkhyeya ##is put in before## aprameyā ##in Ca. K.##}stathāgatā arhanta: samyaksaṃbuddhā anya{2 anyānya ##B.## anye ##K.##}lokadhātvāgatā ratnavrkṡamūleṡu{3 ṡu ##in Ca. K. only.##} siṃhāsanopaviṡṭā: prabhūtaratnaśca tathāgato ‘rhansamya- ksaṃbuddha: sa ca sarvāvānbodhisattvagaṇaste ca viśiṡṭacāritrapramukhā aprameyā asaṃkhyeyā{4 ##Left out in A. W.##} bodhisattvā mahāsattvā ye{5 ##K. adds## ca; ##Ca. reads## eta ##for## ye; ##B. reads## mahāsattvāste cāprameyāsaṃkhyeyā bodhisattvā ye te.} prthivīvivarebhyo ‘bhyudgatāste ca mahāśrāvakā: tāśca catasra: parṡada:{6 ##A.## sā ca sarvāvatī ca catu'parṡat ##B. Ca.## tāścatasra: parṡada: ##Cb.## tāścatasra: pariṡada: ##K.## sā ca sarvāvatī parṡat ##W.## sa ca catuṡparṡat} sadevamānuṡāsuragandharvaśca loko bhagavato bhāṡitamabhyanandanniti{7 ##O. adds the following:## atha khalu bhagavānyathāsukhavihāraṃ teṡāṃ tathāgatānā- mārocayitvā āyuṡmantamānandamāmantrayāmāsa | udgrhr tvamānandemaṃ dharmaparyāyaṃ dhāraya vācaya deśaya paryāpnuhi pareṡāṃ ca vistareṇa saṃprakāśaya evamuktā āyuṡmānānando bhagavantametadavo- cat udgrhīto me bhagavannayaṃ dharmaparyāyo-vismarāmi ko nāmāyaṃ bhagavandharmaparyāya: kathaṃ cainaṃ nāma dhāra---(bha) gavānāha tasmāttarhi tvamānandemaṃ dharmaparyāya mahānirdeśamapiti nāma---ha | saddharmapuṇḍarīkaṃ iti nāma dhārayāhi mahāvaipulyaṃ bodhisattva—-} || ||{8 ##From here the text is given from B., but## iti śrī ##is put in here for## ārya ##in accordance with the former chapters, and## ‘nuparīndanāparivarto ##is taken from Cb., adding## nāma ##after it. The various readings will be seen following:}iti śrīsaddharmapuṇḍarīke dharmaparyāye ‘nuparīndanāparivarto nāma saptaviṃśatima: samāpta: || ye dharmā hetuprabhavā hetuṃ teṡāṃ tathāgata: | hyavadatteṡāṃ ca yo nirodha evaṃ vādi mahāśramaṇa: || @488 ##A.## aṡṭārakarṡagāhitvā ākramya khurasaṃstaraṃ | gaṃtavyaṃ kulaputreṇa yatra sūtramidaṃ bhavet || ##B. Ca. Cb. K. W.## aṅgārakarṡagāditvā ākramya khurasaṃstaraṃ | gaṃtavyaṃ kulaputreṇa yatra sūtramidaṃ bhavet || ##A.## dharmaratna vilikhyodaṃ yatpūṇyasamupārjitaṃ | asyaiva dharmaratnasya jagattenāstu bhājanamiti || ##B. Ca. Cb. K. W.## dharmaratnaṃ vilikhyedaṃ yatpuṇyasamupārjitaṃ | asyaiva dharmaratnasya jagattenāstu bhājanaṃ || ##A.## samāptaṃ saddharmapuṃḍarīkaṃ dharmaparyāyaṃ sūtrāṃtaṃ ##B.## āryasaddharmapuṃḍarīke dharmaparyāye saptaviṃśatima: parivartta: ##Ca.## saddharmapuṃḍarīko dharmaparyāya: sūtrāṃto ##Cb.## saddharmapuṃḍarīko dharmaparyāye anuparīndanāparivarto aṡṭāviṃ- śatima: || || ##K.## āryasaddharmapuṇḍarīke dharmaparyāye parivartto nāma saptaviṃśatima: ##W.## samāptaṃ saddharmapuṃḍarīkaṃ dharmaparyāyaṃ sūtrāṃtaṃ ##A.## mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddha- ##B.## samāpta: || || ##Ca.## ma ##Cb. K.## samāpta: saddharmapuṇḍarīko dharmaparyāya: sūtrānto vaipulyo bodhisattvāvavāda: sarvabuddha- ##W.## mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddha- @489 ##A.## parigrahaṃ sarvabuddharahasyaṃ sarvabuddhanigūḍhaṃ sarvabuddhajāti sarvabuddhaguhyasthānaṃ sarva- ##B. Ca.## sarva ##Cb. K.## parigraha: sarvabuddharahasyaṃ sarvabuddhanigūḍhaṃ sarvabuddhajāti sarvabuddhaguhyasthānaṃ sarva ##W.## parigrahaṃ sarvabuddharahasyaṃ sarvabuddhanigūḍhaṃ sarvabuddhajāti sarvabuddhaguhyasthānaṃ sarva ##A.## buddhabodhimaṃḍaṃ sarvabuddhadharmacakrapravartanaṃ sarvabuddhaikadharmacakrapravartanaṃ sarvabuddhaikaghana- ##B. Ca.## buddhabodhimaṃḍa: sarvabuddhadharmacakrapravartanaṃ sarvabuddhaikaghana- ##Cb. K.## bodhimaṇḍa: sarvabuddhadharmacakrapravarttanaṃ sarvabuddhaikaghana- ##W.## buddhabodhimaṃḍaṃ sarvabuddhaikaghana- ##A.## śarīraṃ sarvopāyakauśalyamekayānanirddeśaṃ paramārthanirhāranirddeśamity || || ##B. Ca.## sarīraṃ mahopāyakau rddesa: paramārthani ##Cb. K.## śarīraṃ mahopāyakauśalya nirddeśa: paramārtha nirddeśaśceti || || ##W.## śarīraṃ sarvapāyakauśalyamaikayā nirdeśa: paramārtha nirddeśasiti || || ##A.## taṃ te ye sūtrarājaṃ munivararacitaṃ bodhisattvāvavādaṃ saddharmampuṃḍarīkaṃ varaśivavrṡadaṃ ##B.## ye dharmā hetuprabhavā hetunteṡāntathāgato hyavadato nirodha evaṃ vāde mahāśravaṇa ##Ca.## samvat a 914 || gyasukr# |5|58| gukrādana | śrīlakṡmī || || kāmadevasya ##Cb.## samvat a 7 hya vaiśākhaṃḍaklandādaśyāṃ | paramabhaṭāraka śropadyustu kāmadevasya ##K.## ye dharmā hetuprabhavā hetu teṡāntathāgato | hyevadatteṡāṃ ##W.## yebhyāgatā iha surāsuranāgayakṡāgandharvakinnaranarā śravaṇāya dharmaṃ rakṡantu te ##A.## mokṡamārgaikalālaṃ || śrutvā smrtvā likhitvā śataguṇavaditā mānayanyālayaṃti ##B.## deyadharmāyaṃ pravaramahāyānayāyinā ##Ca.## vijayarājyalikhitamiti ||0|| anena puṇyena tu sarvadarśitāmeva | pyeṇijihya @490 ##Cb.## rājye viśuddhacaṃdrāṃḍanirmaṃ.... ṇḍapīradhyānivāminyāmānakarāṇikāyā ##K. W.## jagadidaṃ jinaśāsanaṃ ca dharmaṃ munīndrakathitaṃ ca caraṃtu nityam | śīlato yasamā ##A.## prāptābhogyaṃ samaṃtādapaṃgatakaluṡā: mokṡamaṃte prayāṃti || guṇayamanidhivarṡe samyagā- ##B. Ca.## cadādhavidhi jarārujāmitutāhorbhisaṃkṡalāsemudvareyembhavaṡā gagajjagat || ##Cb.## saṃbhāradvayalavrkāmayā saddharmapuṃḍarīkapustakamidaṃ vareṇyaṃ putranāyakaṃ likhitvā ##K. W.## pūrṇaṃ prajñāvanta samanvitaṃ mahodadhirivāgāthāṃ viharadhvaṃ yathāmukhaṃ | jalaṃ vimuñcatu ##A.## khāḍhagaurepyudgupatiparipūrṇṇe mūlabhe saumya ghapre || vyalikhadamrtatanaṃda: sadvrṡāṃ bho- ##B. Ca.## {1 ##The following is in the margin.##}saṃ 703 āṡāṭakr#ṡṇasapramiṡṭavaknhkṡva saddharmapuṃḍarīkā saṃpūrṇṇana sene dhunakā dvākhā- ##Cb.## pratiṡṭhāpitaṃ bhavātīti || anena puṇye caca sarvadarśitāmavāpyaniji... mahotsi- ##K. W.## yathepsitaṃ ghanāprarohyatāṃ sasyamupaiti cakṡitau || prajāśca dharmena nrpo bhirakṡitānu ##A.## jasaṃjñaṃ purikanakapraṇāyāṃ mitrapūryāvipaścī || || ##B. Ca.## cukayā cājācāryaratnaśrīsadvājuro || śvaśāstrasadvāyā puṇyanaśāmrasahlā kvasāha- ##Cb.## saṃkulāt samuddhareyaṃ bhavasāgarājjagata iti ||O|| ##K. W.## ciraṃ ca dharmaṃ sugatasya tiṡṭhatu || || ##A. B. Ca.## lpajjuyamāna || śubha || ##Cb. K. W.## śubhamastu sarvadā || || @491 ##Errata.## ##Page 1 line 4## āmu^ ##read## āyu^ ##Page 8 line 5## mañja^ ##read## mañju^ ##Page 11 line 14## śrūṇyā^ ##read## śūnyā^ ##Page 13 line 8## oryuṡaṃ sarsaga ##read## āryeṡu saṃsarga ##Page 32 line 13## sakhamā ##read## sukhamā ##Page 33 line 2## ṭu:kha ##read## du:kha ##Page 39 line 5## ^yuṡyā^ ##read## ^yuṡmā^ ##Page 48 line 12## pūrayi ##read## pūriya ##Page 57 line 15## koke ##read## loke ##Page 52 line 16## nirvāṇā^ ##read## nirvāṇa^ ##Page 60 line 6## darśānāt ##read## darśanāt ##Page 60 line 12## sattvepu ##read## sattveṡu ##Page 63 line 12## ^yisyanti ##read## ^yiṡyanti ##Page 72 line 3## āṭhyo ##read## āḍhyo @492 ##Page 72 line 12## asminnaiva ##read## asminneva ##Page 73 line 3## nāttrasa^ ##read## nottrasa^ ##Page 73 line 9## satrāsa^ ##read## saṃtrāsa^ ##Page 75 line 3## saṃkramyuvaiṃ ##read## saṃkramyaivaṃ ##Page 82 line 10## kośa^ ##read## kauśa^ ##Page 115 line 1## bāhardhā ##read## bahirdhā ##Page 124 line 4## dhārayu^ ##read## dhāraya^ ##Page 132 line 13## nirvāṇumate dva ##read## nirvāṇamuta dve ##Page 137 line 1## śūnyatāna^ ##read## śūnyatāni^ ##Page 146 line 11## antarakakalpa ##read## antarakalpa ##Page 148 line 15## dvādrśa ##read## dvādaśa ##Page 169 line 14## kathaṃcikṡoke ##read## kathaṃci loke ##Page 174 line 12## kāṭī ##read## koṭī ##Page 175 line 15## ^dhyaṡye^ ##read## ^dhyeṡye^ ##Page 178 line 10## ^varama^ ##read## ^varaṃ a^ ##Page 190 line 9## guṇādyā ##read## guṇāḍhyā ##Page 198 line 1## yūyaṃ ##read## yūyaṃ ##Page 215 line 7## bhavedyadva^ ##read## bhavedyadbha^ ##Page 216 line 8## saṃmyayasa^ ##read## samyaksa^ ##Page 218 line 8## ceta: pa^ ##read## ceta:pa^ ##Page 220 line 16## rāhuka^ ##read## rāhula^ ##Page 224 line 8## koca^ ##read## keci^ ##Page 225 line 11## ^tarā vā puruṡo ##read## ^taro vā puruṡa: ##Page 230 line 8## ādhyātyi^ ##read## ādhyātmi^ @493 ##Page 247 line 7## kṡaitrā^ ##read## kṡetrā^ ##Page 249 line 12## śāhya^ ##read## śākya^ ##Page 261 line 6## saṃrajanīṃ ##read## saṃrañjanīṃ ##Page 267 line 2## parivāro ##read## parivārau ##Page 269 line 4## ṡaḍbho^ ##read## ṡaḍbo^ ##Page 276 line 5## māṃsikānna(6) ##read## māṃsikānna ##Page 276 line 6(7), (8),etc. read (6), (7), etc.## ##Page 283 line 2## śrāvāṇa^ ##read## śrāvaṇi^ ##Page 291 line 4## tenaiva ##read## teneva ##Page 291 line 5## guhyaṃ ##read## guhyaṃ ##Page 311 line 15## bhagavanna^ ##read## bhagavāna^ ##Page 312 line 15## saṃvartatī^ ##read## saṃvartanī^ ##Page 317 line 1## śakmaṃ ##read## śakyaṃ ##Page 318 line 6## sattvātāṃ ##read## sattvānāṃ ##Page 320 line 3## dīrtha^ ##read## dīrgha^ ##Page 320 line 6## medhavī ##read## medhāvī ##Page 325 line 1## krīḍā ratī ##read## krīḍāratī ##Page 336 line 9## śākma^ ##read## śākya^ ##Page 345 line 12## sattvasthā^ ##read## sattvasyā^ ##Page 363 line 10## gavayaśca ##read## gavayāśca ##Page 363 line 11## gurviṇa^ ##read## gurviṇi^ ##Page 364 line 10## sthitā ##read## sthito ##Page 371 line 8## bhaveta ##read## bhavet ##Page 372 line 1## samanva^ ##read## samanvā^ @494 ##Page 372 line 4## sā’sya ##read## so’sya ##Page 377 line 3## tathogato ##read## tathāgato ##Page 401 line 1## saṃgātyā ##read## saṃgītyā ##Page 410 line 12## ^nanapa^ ##read## ^nanupa^ ##Page 420 line 1## svadhyā^ ##read## svādhyā^ ##Page 427 line 5## buddhakṡecā^ ##read## buddhakṡetrā^ ##Page 428 line 9## dedīpyamāno ##read## dedīpyamāno @495 ##INDEX. Abhasvara (pl.), 359, 365. Abhayandada, 441, 445. Abhicraddadhanata, 333 Abhicraddadhati (Act. and Med.), 315. Abhidarcaniya, 128. Abhigita (in Gitabhigita), 191. Abhijna (pl. the six), 90, 129, 150, etc. (the five), 135, 254. Abhijnajnanabhibhu (=Mahabhijnajna- nabhibhu), 190. Abhijnanabhijnata (var. ^jnabhi^), 1. Abhinirhara (the applying, application); dharmadecanabhi^, 186, 317; gitabhi^ 329 Abhiprasanna, 459. Abhirati, a Lokadhatu, 184. Abhirucita, 480. Abhiturna (syn. with abhibhuta), 320. Abhyudgataraja, a Kalpa, 469. Acala, a Raksasi, 400. Acaragocara, 275, 278, 281. See also Gocara. Acchada (a present in reward), 440. Cp. Mahavastu II, 98; III, 328; and acchadayatii, to favour with, Divyavadana, 136, seq. Acchata, 392; acchatasanghatacabda, 388. Acchodita (?), 151. Acaiksa, 2, 71, 267, etc. Accaryabhuta, 169. Acvajit, 1. Adbhuta, a division of the Buddhist scriptures, 45. Adhimatrakarunika, a Mahabrahman, 167. Adhimucyati, ^te, 187, 232, 255, etc. Adhimukti, 25, 31, 49, 53, 93, 110, etc. Adhyacaya, 337, seq., 389, etc. Adhyatmika, 230. Agnikhada, 448. Agrabodhi, 10, seqq., 24, 26, 51, seqq., 63, 67, seqq. etc. Agrayana, 61. Agrayanika, 140. Ajaneya, 1. Ajatacatru, 5. Ajita (=Maitreya), 19, seqq., 308, 327, 332, seqq., 345. Ajivika, 276. Ajnata-Kaundinya, 1, 33, 206, 212. Akacapratisthita, a Tathagata, 184. Akanistha (pl.), 359. Akilasi (dial.), 205. Cp. Pali akilasu. Aksana, pl. unhappy states, 96, 163, 434, 451. Aksayamati, 3, 438, seqq. Aksobhya, a Tathagata, 184.-A high number, 409.## @496 ##Alankaracubha (var. ^sura)-samadhi, 458. Alankaracubha, 458. Alpabadha, 301, etc. Alpabadhata, 429. Alpatankata, 429. Amanusya (pl.), 6, seq., 20, 69, 83, etc. Amatsarya, 485. Amitabha, 454, seq. Amitayus (=Amitabha), 184, 454. Amoghadarcin (a virtuous man), 3. Amukhibhavati, 159. Anabhibhu, 128, 190. Anadikarmika, 66, Anagamin, 347, 416. Anagarika, 180, 462, 465. Ananda, 2, 215, seqq.= Ananda–Bhadra, 217, seq. Anantacaritra, 300. Anantamati, a prince, 19. Anantanirdecavara, a Samadhi, 23;=Anantanirdecapratisthana, 5, 19. Anantavikramin (var. ^krama), 3. Anavanamitavaijayanti, a Lokadhatu, 216. Anavatapta, a Nagaking, 4. Ancati, 168; cp. Hancati. Aniksiptadhura, 3, 309. Aniruddha, 2, 207. Antacas, 277, 349, 401. Anubhava (in Gatha), 175. Anucamsa, 296, 354, seqq. gunanucamsa 479. Anucasaka, 413. Anuciksate, 180. Anujnatavin, 29. Anuksudra, 129. Anulomika, 149. Anukuttaka, 272. Anuniyata, 128. Anupadaya, 179. Anupadhicesa (-Nirvanadhatu), 21, 411. Anupamati, 4. Anuparindati, ^rindadati, 410, seq. ^rindana, 487. Anupravrajita, 184. Anupurvacas, 112. Anupurvena, 102, 123, etc. Anupurvi, 185. Anutpattikadharmaksanti (var. ^ki dha^), 136, 266, 327, 403, 419, 437. Anuvyanjana (pl. the eighty), 259, etc. Anvate (or anthate), 111. Apacayati, 5, etc. Apahrtabhara, 1. But Pali has "ohitabhara". Apasamharati, 476. Apasmaraka (a spirit causing epilepsy), 401. Apayabhumi, 170. Aphalgu, 39. Apkrtsna (-samadhi), 424. Apratipudgala, 69. Apratyanika (var. ^tyaniya), 95. Arabdhavirya, 309, etc. Aradhayati (and var. Aragayati), 22, 27, 70, 134, 153, 184, 222, 290. Arambana, 6, 29, 41, seqq., 71, 318, seq. Aranyadhuta, 310, seq. Arhat, 30, 416, etc. Aryasatyani (the four), 17, seq. 80, 92, 179, 191. Asamasama, 456. Asambhinnatathata, 473. Asampravedhamana, 21. Asanganikarama, 309. Asevaka (?), 283. Asura, (pl.), 6. etc. ^rendra (pl.), 5. Astapada, 65, 145, seq., 244, 337. Astavimoksadhyayin, 347. Audbilyaprapta, 110. Anupalambhika (dial. for upalambhika), 384. Aupamya (parable), 45. Aupapaduka, 202, 260, etc. Aurabhrika, 276(var. r.); 280, 480. Avabhasa, 477. Avabhasaprabha, a Devaputra, 4. Avabhasaprapta, a Lokadhatu, 144. Avaivartika, 2, 155. Avaivartyadharma, 2. Avalokitecvara, 3, 438, seqq. Avarna, 482. Avataragavesin, ^preksin, 398, 400, 478. Avatarana, 3; avatarayati, 464. @497 Avenika-dharma (pl. the sixteen), 62, 77, 259, etc. Avici, 6, 9, 94, 354, seqq. Avidvasu (dial.), 45, 55, seqq., 204. Avidya, 179. Avihethita, 161. Avivartya, 149. Avyabadha, 288. Avyapanna, 339. Ayoga, 111. Ayuskasaya, 43. Ayusmant, 1, etc. Bakkula, Bakula, 2, 207. Bala (pl. the ten), 67, 259. Balacakravartin, 6, 20, 362, 367. Bali, an Asura chief, 5. Baspa, 1. Bhadra, a Lokadhatu, 269. Bhadrakalpa, 201. Bhadrapala, 3, 383. Bhadrika, 1. Bhaisajyaraja, 3, 224, seqq., 267, 395, seqq., 404, 418, 470. Bhaisajyarajasamudgata, 425,=Bhaisajyasamudgata, 3, 470. Bharadvaja, a Mahacravaka, 2. Bharadvajasagotra, 18. Bhargava (i. e. potter), 138. In the same meaning used Mahabharata I, 190, 47. Bhava, 179, 466, etc. Bhavagra, 354, 356, 361, 365. Bherundaka, 85, seq. Bhiksu, passim. Bhismakalpa, 119. Bhismagarjitasvararaja, 375, seqq. Pl. 377. Bhismasvararaja (= the preceding), 383. Bhumisucaka (dog), 96. Bodha (= Bodhi), 183, 303, etc. Bodhi, 47, 49 seqq., 70, 96, 119, 137, etc. Bodhimanda, 16, 30, 34, 54, 62, 91, 159, 205, 311, 316, etc. Bodhipaksika (dharma, Pl. the 37), 458. Bodhisattva, passim. ^carya, 457. Bodhisattvavavada, 5, 19, 22, 65, 181, 241. Bodhisattvayana, 79, 416. Bodhisattvayaniya, 224; 385 (var. ^yanika); ^yanika, 183. Bodhisatvotpada, in Kashgar-MSS. for Bodhisattvavavada. Bodhivrksa, 172, 461. Bodhyanga (Pl. the seven), 29, 80. Brahmacarya (n.), 118. Brahmadhvaja, a Tathagata, 184. Brahmakayika (Pl.), a class of divine beings, 4, 159, 361, 367, 416. Brahmaloka, 164, 254, 329, 331, 338, etc. 1. Brahman, the god, 433, 444; Brahman Sahampati, 4, 69, 416. 2. Brahman, a class of divine beings (dial. Brahma), 129, 167, 367. Brahmavihara (Pl. the four). 142. Buddha, Sing. and Pl. passim. Buddhabhumi, 312, seq. Buddhabodhi, 55, 95, 110, 131, etc. Buddhadharma, 62. Buddhajuana, 216, 255, etc. Buddhaksetra, 6, seq., 20, 65, seq., 101, 148, etc. Buddhanetri (var. Dharmanetri), 92, seqq. 154. Buddhaputra, 46, seq., 57, 98, 344. Buddhayana, 41, seqq., 81, 90, 132, 138. Cailakabhuta (var. Cela^, Ceda^), 192. Cakravala, passim. Cakravartin, 35, 129, etc. Candra, a Devaputra, 4. Candrapradipa, name of a Samadhi, 424. Candrarkadipa, a Tathagata, 25. Candrasuryapradipa, 17, seqq. The same with the former. Candrasvararaja, name of several Tathagatas, 380. Candrasuryavimalaprabhasacri (var. ^vimalasurya^), 404, seqq. Carika, 131. Caritavin, 180, 464. Caturdvipaka (-lokadhatu), 328. Caturmaharajakayika (Pl. the four gods of the quarters), 160, 239. Caturthaka, a kind of fever, 401. @498 Chadva (?) 352. Chambitatva (dial.), 63. Chanda, 47, 92. Citradhvaja, 447. Cittotpada, 480. Cunda, 207. Cyuti, 466. Caciketu, a Tathagata, 148. Caiksa, 2, 71, etc. Caiksabhumi, 70. Cakra (Devanam indra), 4, 69, 361, 416. Pl. 129, 331, 367. Cakyadhiraja (=Cakyamuni), 28. Cakyamuni, 185, 240, 244, seqq., 299, seqq., 316, etc. Cakyasimha, 27, 147, 336. Calaraja, 155. = Calendraraja, 469. Cankhacila, 102, 111, 256, 439, etc. Caradvatiputra = cariputra, p. Cariputra, 2, 29, seqq. 58, 60,seqq., 97, 264. Carira, pl. relics. 241, 338. Carirastupa, 244. Cariravaistarika, 69. Carisuta = Cariputra, 31, 45, 47, seq., 56, 69, 92, 97. Castar, passim. Caundika, 480. Cikhin, one of the Brahmakayikas, 4, 175; = a Mahabrahman, 175. Cila-paramita, 332, 457. Cramanera, Cramaneri, 277. cravaka, 24, 31, etc. Cravakayana, 79, seq., 283. Cravakayanika, 33, 132, 183, 234, 282;= ^yaniya, 137, 224, 234, 276, 282. Cravitaka (dial.), 194. Crigarbha, a Bodhisattva, 21, 26. Cubhavyuha, a king, 457, seqq., ^rajapurvayogaparivarta, Ch. XXV. Cunyata, 236. Cunyatanimittapranihita, 101, 136. Cveta-saddanta (gajaraja), 475, seq. Dana-paramita, 332, 457. Dauvarnika (dial. for daurv^), 293. Devadatta, 259. Devadattaparivarta, 256, footnote. Devaraja, a future Tathagata, 259. Devasopana, a Lokadhatu, 259. Dharani, 270, 327, seqq., 350. Dharani (mantra)-padani. Several of them named 396, seqq. 477. Dharanindhara (var. Dharanidhara), 3, a Bodhisattva, 416; A virtuous man, 4. Dharanicvararaja (var. of 2. Dharanidhara, 4. Dharanyavarta (dharani), 475. Dharmabhanaka, 22, 25, 28, 184, 227, etc. Dharmabhisamaya, 328. Dharmacravanika, 20, 283, 286. Dharmadayada, 61. Dharmadhara, a Kinnara king, 4. Dharmagaganabhyudgataraja, a Tathagata, 218. Dharmakathika, 200, seq. Dharmamati, a prince, 19. Dharmanetri, 10, 25, 53, 251. Dharmaparyaya, 5, 17, etc. Dharmaprabhasa, a future tathagata, 201, seqq. Dharmarajan, 58, 92, 125, 146, 170, etc., ^raja, 289, seq., 417. Dharmaraksa; his Chinese translation cited 224, 256, 447, in the footnotes. Dharmasangiti, 286. Dharmaskandha (Pl. the 84000), 254. Dharmasvamin, 121, 289, etc. Dhatu (relic), 14, seq. 51, 324, 411. Dhatustupa, 7, 339, seq. Dhatuvigraha, 430. Dhrtarastra, one of the four regents of the quarters, 4. Dhrtiparipurna, 67. Dhuravaha (dial.), 256. Dhutaguna, 135. Dhvajagrakeyura (-samadhi), 424. Dhyana-paramita, 457. Dipankara, 27, 317. Drstadharmika, 420. Drsti-kasaya, 43; ^gata, 465; mithya^ Samyago, 466. Drugdhacitta, 135. Druma, a Kinnara king, 4. @499 Dundubhisvararaja, pl. Name of several Tathagatas, 380. Durgativinipata, 478. Duradhimocya, 185. Dvaitiyaka, a kind of fever, 401. Dvatrimcatilaksanarupadharin, 63. Dhyana (pl. the four), 131, etc. Dhyana-paramita, 332, 335. Ekahika (for Aikahika), a kind of fever, 401. Ekatya (=Pali ekacca), 71, 133. Ekibhavitvana (dial.), 31. Ekotsava (var.Ekonnada, Ekavacara), a musical instrument, 51. Gadgadasvara, 423, seqq. Gadita (= galita), 83. Gandharva, 6, seq. 20, 24, 35, 69, 165. etc. Gandharvakayika (-Devaputras), 4. Garuda, pl. 6, seq., 20, 69, 165, etc. Garudendra, pl. 5. Gatha, a verse, a stanza, passim. Pl. A division (Anga) of Buddhist scriptures, 45. Gati, state of existence; Pl. the six, 6, 9, 135, 346, 372; the five, 131. Cp. Sadgati. Gatingata (expert), 3, 131, 186, 200, etc. Cp. Mahavastu III, 386; 419. Gautami, 268, seqq. See also Mahaprajapati. Gavampati, 2. Gaya, 310; ^nagara, 311; ^yahvaya, 312, 316. Gaya-Kacyapa, 2, 207. Geya, a division (Anga) of Buddhist scriptures, 45. Ghosamati, a prince royal, 19. Gilanabhaisajya (dial.), 13, 119. Gocara = Acaragocara, 276, seqq. Gona (for gau), 75, 87, 89, 358. Grdhrakuta, 1, 249, 261, 337, 426, 472. Guhyagupta, 3. Guhyaka, pl. a class of demigods, 190, 371. Guruka, as the last part of a compound, 22. Gurukaroti, 5, etc. Guthodigalla (var. Guthodilla), 144, 148, 425. Hadi, 440, 450. Hancati, 111. Cp. Ancati. Hariti, a Raksasi, 400. Harsaniya, 123. Hesta, hestha (dial.), 310; hestena (dial.), 355; hestima (dial.), 191. Himavant, 133, seq. Hinadhimukta, 110,5; 113,9; 114,4; 118,4, ^ktika, 109,2.- ^ktikata, 105,1; 109,6. ^ktikatva, 116,1. Hinayana, 46, 147. Icvara (a god), 4, 369, 433, 445. Indradatta, 3. Indradhvaja, a Tathagata, 184. Iryapatha, 282. Itivrttaka, a division (Anga) of Buddhist scriptures, 45. Jaladharagarjitaghosasusvaranaksatrara- jasankusumitabhijna, a Tathagata, 457, seqq. Jambudvipa, 225, seq., 347, 376, 421, 477. Jambunadabhasa, a future Tathagata, 152; = Jambunadaprabhasa, 151. Janayitri (var. ^netri), 458, seq. 461, seq. Jataka, a division (Anga) of Buddhist scriptures, 45. Jinagandha, 454. Jinatmaja, 116, seq. Jinendra, 28, 229, 331, etc. Jnanagupta; his Chinese translation cited 447, footnote. Jnanakara, a prince, 160. Jnanamudra (-samadhi), 424. Jnanolka (-samadhi), 424. Jyotisprabha, one of the Brahmakayikas, 4. Kacyapa. See Maha-Kacyapa. Kalavinkaka, a bird distinguished from the Kokila, 358; ^vinkasusvara, 169. Kala, a Cravaka, 207. @500 ##Kalodayin, a Cravaka, 207. Kalpa (Aeon), 25, etc. Antarakalpa (al. Abhyantara-kalpa), an intermediate Kalpa, 25, 67, etc. Kalpa-kasaya, 43, 65. Kamaladalavimalanaksatrarajasankusu- mitabhijna, a Tathagata, 423, seqq. Kapilavastu, 311; ^lahvaya, 312. Kapphina (Kapphina, Kapina, Kaspina), 2, 207. Karuna, 458, etc. Kasaya (pl. the five), 58. Katapalikuncika (var. Kuksipalikunca, Kone palikunca), 106, seqq., 114. Katasi, 48. Kathamkatha, 33, seq., 61, 71, 302. Katyayana. See Maha-Katyayana. Kaukkutika, 276, 480. Kaukrtyam upasamharati, 285. Kaundinya. Sec Ajnata-Kaundinya. Kaundinyagotra = Kaundinya, 207. Kausidya, 20, 28. Kausthila. See Maha-Kausthila. Kecini, a Raksasi, 400, Kharaskandha (var. Suraskandha), an Asura chief, 5. Khuddaka, 460. Kilasita (weariness), 128, seq. 284. Kilikrta (var. Gadikrta), 319. Kinnara, pl. 6, seq, 20, 24, 165, etc. Kinnararaja, 4. Kleca, 188. Kleca-kasaya, 43. Klecamara, 290. Kodasakkin (dial., var. ^sarpin), 95. Koti, passim. Koticatasahasravarta (dharani), 475, 483. Kottarajan, 417, 433. Kotthita. See Maha-Kotthita. Kridapana (dial.), 86; ^naka (dial.), 86. Kridapita (var. kridita), 347. Kriya (sorcerer), 398, 401, 474. Ksanti-paramita, 332, 457. Ksinasrava 1, 31, 33, 43, 61, 347, etc. Kucalabhisamskara (var. Kucalamulabh^), 333, 348. Kumarabhuta, 3, 7, seqq., 16, 260, seqq., 275, 426. Kumarajiva; his Chinese translation cited 92, 120, 131, 181, 256, 327. Kumbhanda, 86, 398, ^ka, 85, seq. Kundaka, 95. Kunti, a Raksasi, 400; ^nti, 402. Kutadanti, a Raksasi, 400. Laghutthanata, 429. Lamba, a Raksasi, 400. Layana, 234. Lena (dial. = layana), 236. Liyana (dial.), 235. Lohitamukta, 439; ^mukti, 151, 153, 240. Lokabandhu (an epithet of Buddha), 149, 214, 220. Lokadhatu (masc. and fem.), 24, 31, 126, etc. Lokanatha (an epithet of Buddha), 177, 252, etc. ^nayaka, 190, etc. Lokapitar (an epithet of Buddha), 326. Lokapradyota (an epithet of a Buddha), 177, 222, 274. Lokavid (an epithet of a Buddha), 17, 65, 67, 151, etc. ^du (dial.), 47, 166; cp. Pali. Lokayata, 99, 480. Lokayatamantradharaka, 276. Lokayatika, 276. Lokecvara (= Avalokitecvara), 454. Lokendra (an epithet of a Buddha), 176, 253, etc. Madhura, a Gandharva, 5. Madhurasvara, a Gandharva, 5. Mahabhijna (-prapta), 202. Mahabhijnajnanabhibhu, a Tathagata, 156, seqq. Mahabhisatka, 294. Mahabrahman (Pl. a class of celestial beings), 164, seqq., 361, 365. Mahacravaka, 1, 33, 121. Mahadharma, a Kinnara king, 4. Mahadhyayin, 347. Mahaganin, 298, 313, 387. Maha-Kacyapa, 2, 100, 116, 121, 144, seq., 206. @501 Mahakaruna, 259. Maha-Katyayana, 2, 100, 147, 150, 152. Maha-Kausthila, 2. Mahakaya, a Garuda chief, 5. Mahamaitri (one of the four Bhavanas), 259. Mahamandarava, 5, 20, 69, 244, etc. Mahamanjusaka, 5, 200, 360. Maha-Maudgalyayana, 2, 100, 146, 152. Maha-Mucilinda, mountain, 244, 246, seq. Mahamudita (one of the four Bhavanas), 259. Mahanaman, 1. Mahananda, 2. Mahaprajapati, 2, 268, seqq. See also Gautami. Mahanirdeca, name of a Dharmaparyaya, 5. Mahapratibhana, 3, 240, 267. Mahapurna, a Garuda chief, 5. Mahapurusalaksana (Pl. the 32), 259, 298, 423, etc. Maharaja (regent of a quarter), 4. Maharatnadvipa, 187, seq. Maharatnapratimandita, name of a Kalpa, 66. Maharddhiprapta, a Garuda chief. 5. Maharnavayugacchidrakurmagrivapra- veca, 463. Maharupa, name of a Kalpa, 156. Mahasambhava, a Lokadhatu, 376, seqq. Mahasattva, an epithet of Bodhisattvas, 3, and further passim. Mahasthamaprapta, 3, 375, seqq. Mahatejas, a Garuda chief, 5. Mahatejogarbha (-samadhi), 458. Mahavaipulya, 19, 21, seq., 65, 181. Mahavikramin (var. ^krama), 3. Mahavyuha, name of a Kalpa, 144. Mahayana (in technical sense), 81, seq., 261. Mahayanika, 132. Mahecakhya, 180. Mahecvara, a god, 4, 369, 445. Mahopeksa (one of the four Bhavanas), 259. Mahoraga, 6, seq., 20, 35, 69, 165, etc. Maitrayaniputra. See purna. Maitreya, 3, 7, seqq., 16, 301, 307, seqq., 315, 327 seqq., 345, seqq., 478. Maitreyagotra, 27. Maitri, 458, etc. Maitribala, 167, 236; (var. maitra^, mai- trya^), 285. Maitrivihara, 234. Makutadanti, a Raksasi, 400. Maladhari, a Raksasi, 400. Manakuta, 401. Manapa, 442. Manasvin, a Naga king, 4. Manda, 53. Mandaglana, 301. Mandarava, 5, 8, 20, 23, 69, etc. Manjucri, 3, 7, seqq., 16, 260, seqq., 275, seqq., 386, 426, seq. Manjughosa (= Manjucri), 296. Manjusvara (= Manjucri), 15, seq. Manjusaka, 5, 8, 20, 364, etc. Manobhirama (var. Manapabhiramya), a Buddhaksetra, 153. Manojna, a Gandharva, 5. Manojnacabdabhigarjita, name of a Kalpa, 216. Manojnasvara, a Gandharva, 5. Manyana, 282; manyita, 63, 336. Mara, 12, 64, 145, 179, 289, 420. Pl. 64. Marakayika, 421. Maraparsad, 145; Maraparsadya, 474. Marakalicakra, 481. Maraparyutthita. 474. Marapratyarthika, 420, 430. Mardava (Adj.), 324, seq. Maru (dial. meaning: a god), 12, 15, 25, 30, 63, 65, 69, 208, etc. Masimkaroti, 156. Mati, a prince, 19, 21. Maudgalyaputra (= Maudgalyayana), 154. Maudgalyayana. See Maha-Maudgalya- yana. Maustika, 276. Cp. Mahavastu III, 113. Meghadundubhisvararaja, 431, seqq. Meghasvaradipa, a Tathagata, 184. Meghasvararaja, a Tathagata, 185. Pl. Name of several Tathagatas, 380. @502 Meru, mountain, 370, seq., 449. Merukalpa, a Tathagata, 184. Merukuta, a Tathagata, 184. Mithyamana, 481. Mraksa, 481. Mraksin, 364. Mucilinda, mountain, 244, 246, seq. Mudita, 458. Muktakusuma, 153. Mustika = Maustika, 279. Nadi-Kacyapa, 2, 207. Naga, 6, 20, 24, 35, etc. Naga kings, 4. Naksatraraja, a Bodhisattva, 3. Naksatrarajaditya (-samadhi), 424. Naksatrarajasankusumitabhijna, a Bodhi- sattva, 404, seqq. Naksatrarajasankusumitabhijna (- sa- madhi), 424. Naksatrarajavikridita (- Samadhi), 424. Naksatra(tara)rajaditya (- Samadhi), 458. Naladatta, var. of Naradatta, 3. Namarupa, 130, 179. Nanda, a Naga king, 4. Naradatta, a virtuous man, 3. Naraditya, an epithet of Buddha, 34. Narayanasamhananakaya, 428. Navanga (- casana), 46. Nayuta, var. Niyuta, passim. Nidana, a division (Anga) of Buddhist scriptures, 45. Nilamba (- samadhi), 424. Niramisa, 199. Nirgrantha, a sect, 276. Nirihaka, 14. Nirjinati, 289. Niropadhi (dial. = nirupadhi), 307. Nirukti, 29, 39, 41, 71, 130, 238 (var. vibhakti), 372. Nirvanadhatu, 21. Nispalapa (var. ^lava), 39, 44. Nityajvara, a kind of fever, 401. Nityaparinirvrta (var. ^parivrta), a Tatha- gata, 184. Nityodyukta, a Bodhisattva, 3. Nivarana (= pali), in ^vigata^, 123. Olokana, 114. Omaraka, 401. Ostaraka. 401. Osarati, 449. Otariyati (dial., wrong for otthariyati) 358. Padavyanjana, 22. Padmacri, a Bodhisattva, 3, 431, seq. 470. Padmaprabha, a future Tathagata, 65, seqq. Padmavrsabhavikramin, 67. Pancabhijna (in Bahuvrihi), 134, 136, 419. Pancagati (five states of existence), 131; ^tyupapanna. Pancakamaguna; pl. 79. Panini, cited, 320, footnote. Papiyan (Nom. case), var. Papiman, 289. Paramingata, (dial.), 453. Paramita (Pl. the six), 17, seq., 142, 256, 259, 264, 332, etc. Parenaparataram, ^rena, 156, etc. Paricaraka, 219. Pariksinabhavasamyojana, 1. Parindami, 484. Parisamantakena, 159. Paripacayati, 22, etc. Parisphuta, 22. Parivrajaka, 276. Parisa, dial. for parisad, 9, 353, etc. Paritosaniya, 123 Parsavanta (dial. = parisadvant), 303. Paryankam abhujya (var. baddhva, 5, 19;) - baddhva (var. abaddhva), 245, seq. -abhujya (var. abhujitva), 409. Paryavadapayati, 465. Paryavanaha, 77. Paryaya = Dharmaparyaya, 292. Paryupasitavin, 29, 225. Pattiyati, 37, 44, 286, 312. Causat. pattiya- payati, 288. Pavana (wood), 11, 90. Cp. Pali pavana; and Mahavastu II, 211, 382. Peyalam, 174, 299, 424. Picacaka, 85, 369; fem. ^cika, 369. Pindapata, 442. Pilindavatsa, 2. @503 Pithita(= pihita), 260. Prabhasa = Samantaprabhasa, 208. Prabhutaratna, an extinct Tathagata, 240, seqq., 299, seqq., 328, 427, seqq., 389, 486. Name of a Kalpa, 68. Pradanacura, 3, 396, seq., 425. Pragrhita (extensive). 339. Prajnakuta, a Bodhisattva, 260, seqq. Prajna-paramita, 333, 457; ^gatingata, 3. Prakharati, 126. Pramocaka, 417. Pranidhana, 64, seq., 117, 213, 231, etc. Prasadavati(- Samadhi), 424. Prasrta (Pali pasuta), 480. Praticamayati, 114, 13. Pratiharya, 459, 459, seq. Pratirupaka, 67, 218, etc. Pratisamlayana, 182, 340. Pratisamlina, 182. Pratisamvid(a), 202, 204, seq. ^vidgatin- gata 202. Pratityasamutpada, 17, seq. 179, 376. Pratityapada, the same, 139. Pratiyati, 36, seq. Pratyekabodha, 33; ^bodhi, 35, 203, 260. Pratyekabuddha, 32, 93, etc. Pratyekabuddhayana, 33, 79, seq. Pratyekabuddhayanika, 132, 183. ^yaniya, 224, 285. Pratyekajina, 138. Pratyuccarayati, 235, 475. Pravrajati, 465. Pravartanata (var. ^tana), 169, 172, 175. Preta, 85, seq., 177, 401, 474. Priyadarcana, name of a Kalpa, 431, 457. Punyabhisamskara, 333, 345, seq., 414, seqq. Purna (Maitrayaniputra), 2, 199, seqq., 206. Purnacandra, a Bodhisattva, 3. Purusadamyasarathi, 17, 65, 67, 151, etc. Purusarsabha, 15, 57. Purusottama, 16, 49, 393. Purvayoga, 418, seqq. Purvayoga-parivarta, title of Chapters VII and XXV; 471. Purvayogacarya, 199. Puskarata (cubhavarna^), 442. Puspagrahani (ya), 239. Puspadanti, a Raksasi, 400. Putana, 398, 401, 474. Racmicatasahasraparipurnadhvaja, a fu- ture Tathagata, 269. Racmiprabhasa, a Tathagata, 144, seqq. Rahu, an Asura chief, 5. Rahula, 2, 215, seqq. Rahulabhadra, 219, seq. Rahulamatar, 2, 269. Rajagrha, 1. Raksasa, 12, 15, 35, etc. Raksasi, 400. Raksasidvipa, 439. Ratiprapurna (var. ^pratipurna), name of a Kalpa, 153. Ratna, as a term applied to Bodhisattvas in a Buddhaksetra, 66. Ratnacandra, a Bodhisattva, 3. Ratnakara, a virtuous man, 3. Ratnaketurajas (var. ^rajanas), name of a group of Tathagatas, 221. Ratnamati, a prince, 19. Ratnapadmavikramin;pl. name of several Bodhisattvas, 66. Ratnapani, a Bodhisattva, 3. Ratnaprabha, a Bodhisattva, 3.-A god, 4. Ratnaprabhasa (al. Ratnavabhasa), name of Kalpa, 205. Ratnasambhava, name of a Buddhaksetra 148. Ratnasyaketu (pl.), = Ratnaketurajas, 222. Ratnatejobhyudgata, a Tathagata, 473. Ratnavabhasa = Ratnaprabhasa, 148, 202. Ratnavicuddha, a Lokadhatu, 240. Rjuka, 482. Rddhivikridita (- Samadhi), 424. Rddhipratiharya, 460, 465, 472. Revata, 2, 207. Rllaka, 480. Rsipatana, 69. Rudra, 433. Sabhagata, 478. Sabrahmaka, 21, 64, 119, 166, etc. Sacramanabrahmanika (praja), 21, 64, 116, etc.## @504 ##Sadaparibhuta, 377, seqq. Saddharmakocadhara, 218. Saddharmapundarika (Dharmaparyaya), 21, seq., 65, etc. Saddharmapundarika (-samadhi), 424, 437. Sadhukara, 479, seq. Sagara, a Naga king, 4. His daughter, 263, seqq. Sagarabuddhidharin Abhijnaprapta, 217, 220;=Sagaravaradharabuddhivikri. ditabhijna; a Tathagata, 216 seq. Sahampati. See Brahman. Saha-loka, ^lokadhatu, 185, 241, 244, seqq., 265, etc. Sakrdagamin, 347, 416. Samadapaka, 40, 200. Samadapana, 40, seqq., 77. ^payati, 464, 476, 485. Samadhi, 5, 25, 29, 91 etc. Samantabhadra, a Bodhisattva, 472, seqq. Samantagandha, a Devaputra), 4. Samantamukha (- parivarta), 456. Samantaprabha, a Tathagata.= Saman- taprabhasa, 207. Pl. 208. Samantaprabhasa, the same, 206, seqq. Samanvaharati, 478. Samapanna, 5. Samatikrama, 17. Samapatti, 29, 80, 119, 166, 170, etc. Samara, ^raka, 21, 64. Samavadhana, 350. Samavasarapa (=Pali samosarana); san- graha^, 71. Sambhava, a Lokadhatu, 156. Samclesayate, 114. Samcravitaka, 195. Samirita, 405, 412. Samliyana, 57, 282. Samlusita (?), 85. Samprabhanita, 405. Sampraharsayati, 464, 476. Samprakacanata, 270, seq. Sampramosa, 372. Samskara, pl. 179. Samsyandayati, 372. Samudanita, 178. Samuttejayati, 464, 476. Samudanayati, 148. Samyaksambodhi, 2, etc. ^buddha, passim. Sandhabhasita, 125, 199, 233. Sandhabhasya, 29, 34, 60, 70, 273. Sandhavacana (=sandhabhasya), 59. Sangha, 1, 56, etc. Sangiti, 312, 401, etc.-samasangitya, 167, 170, 173, 178. Sangraha (pl. the four), 142; ^vastuni, 259. Sankaradhana, 106, 113. Sankathya, 7. Santaraka (carrying across, saving), 3. Saptaratnapadmavikrantagamin (var. ^vi- kramin, ^vikrama), a future Tatha- gata, 219, seq. Sarupya, 161, seqq. etc. Sarvabuddhasandarcana, a Lokadhatu, 431. Sarvagunalankaravyuha (-samadhi), 465. Sarvalokabhayacchambhitatvavidhvamsa- nakara (var. ^lokadiptabhayamanyi- tavi^), a Tathagata, 185. Sarvalokadhatupadravodvegapratyuttirna, a Tathagata, 184. Sarvalokavipratyanika (var. ^niya), 230; ^niyaka, 17. Sarvapunyasamuccaya (-samadhi), 424. Sarvarthanaman, a Bodhisattva, 3. Sarvarupasandarcana (-samadhi), 405, seq., 435, seq.-^na, a Lokadhatu, 431. Sarvarutakaucalya (-samadhi), 424; (-dharani, 409. Sarvarutakaucalyanugata (dharani), 421; ^lyavarta (dharani), 475. Sarvasattvapapajahana (-samadhi), 404. Sarvasattvapriyadarcana, a future Tatha- gata, 269.-A Bodhisattva, 406, seqq. Sarvasattvatratar, a Mahabrahman, 164. Sarvasattvojahari (var. ^sattvaoja^, sarva- tejohari), a Raksasi, 400. Sarvavant, 6, 16, etc. Sarvavarnasthananugata (var. ^sthayini), name of a plant, 133. Sarvavisavinacini, name of a plant, 133. @505 Sarvavyadhipramocani, name of a plant, 133. Satatasamitam, 474, etc. Satatasamitabhiyukta, a Bodhisattva, 3, 354, seq. Satiyati (var. sadiyati), 277. Pali sadiyati. Satkayadrsti, 97. Satkrtya, 479. Satpurusa, 3. Satyadhisthana, 413. Sattva-kasaya, 43. Saukara, 280; ^rika, 276, 480. Saunika (var. read.), 276. Sauratya, 236. Senapati (i. e. Skanda), 433, 445. Simha, a Bodhisattva, 3. Simhacandra, a Bhiksuni, 383. Simhadhvaja, a Tathagata, 184. Simhaghosa, a Tathagata, 184. Simhavikridita, a Dharani, Simhika, a Dharani, Skandamara, 290. Smrtiman samprajanan (Nom. sg.), 182, etc. Sparca, 179. Sparcaviharata (var. samsparca^), 248; sukha^ 429. Sphuta, 163, seq. 485. Srotaapanna, 347, 416. Sthapetva (dial.), excepting, 91. Sthavira, 121, 145, etc. Striposaka, 480. Stupa, 14, 150, seqq., 203, 239, seqq. etc. Subhuti, 2, 100, 146, 148, seq. Sucikitsa, 429. Sucimukha (needlemouthed), 84. Sucodhaka, 301, seq. 1. Sudharma, a Kinnara king, 4. -2. A Mahabrahman, 171. Sudharma (Devasabha), 361. Sukhakara = Sukhavati, 455. Sukhapana (dial.), 92. Sukhasamsparcavihara (var. ^viharata, sukhasparcaviharata), 301, 429. Sukhavati, a heaven, 455. Sukhavihara, title of Chapt. XIII. Sugata, passim. Sugatacetana, an Upasika, 383. Sugati, 123. Sughosaka, a musical instrument, 51, 358. Cp. Mahavastu III, 407. Sumati, a prince, 19. Sumeru, 165, 169, 172, 175, 244, seqq. etc. Sundara-Nanda, 2. Supratisthitacaritra, a Bodhisattva, 300. Suraskandha, var. of Kharaskandha, 5. Surata, 46. Surya, a god, 4. Suryagarbha, a virtuous man, 4. Suryavarta (-samadhi), 424. Susamprasthita (var. Susamsthita), a vir- tuous man, 2-4. Susarthavaha, a virtuous man, 3. Sutra, 45, 58, etc. Sutranta, 5, 19, 22, 44, 65, etc. Sutrantadhara, 229. Sutrantadharaka, 474. Suvicodhaka = sucodhaka, 301. Suvicuddha, a Lokadhatu, 202, 205. Suvijnapaka, 301, seq. Suvimuktacitta, 1. Suvineya (var. ^veneya), 301, seq. ^vai- neya, 429. Svadhyati, ^te, 235, 237, 391, 420. Svagata, a Cravaka, 207. Svayambhu (dial. ^mbhu), 45, 47, 118, 155, 205, 229, etc. Svayambhujnana, 81, 228. Syandanika, 144. Sadabhijna (Bahuvrihi), 155, 180, 255, 272. Sadayatana, 179. Sadgati, pl. 135, 244. Sadgatika, 137. Sadindriya, 359. Taksaka, a Naga king, 4. Tamalapatracandanagandha, a future Ta- thagata, 153, seq. Tamalapatracandanagandhabhijna, a fu- ture Tathagata, 184. Tathagata, passim; ^carira (relic), 23. Tathagatas, pl. (the sixteen), 184, seq. Tattaka, Tataka, -(dial.); fem. tattika, tatika, 304. @506 Tayin, 25, 57, 69, 116, 146, 208, etc. Tilakuta, 402. Tilapida, 402. Tiraccayoni (dial.), sing. and pl. 371, 373. Tirthika, 272, 279. Tirthya (var. Tirthika), 276. Tirya (dial. for tiryag (yoni), 451. Tisya(=Cariputra), 91. Traidhatuka, 79, seqq., 89, seq., 117, 131, 136, seq., etc. Trailokavikramin (var. ^krama), a Bodhi- sattva, 3. Traitiyaka, a kind of fever, 401. Traividya (Adj.), 129, 150, 179, etc. Trayastrimca (gods), 159, 240, 361, 416. Tribhava, 128. Trisahasri (var. ^sra), 253, 264. Trisahasramahasahasra, 121, seqq., 202, 245; var. ^sri, 123. Trivimoksalabhin, 482. Tryadhva, 142. Tulakuta (dial.), 402. Tulyanamadharmadhatu, 60; cp. tulyesu dharmesu, 61, vs. 4. Tusita (devah), 478. Uccaghati, 382; uccagghana, 482. Ucchadaka (in Bahuvrihi), 341. Udghatitajna, 473. Ujjangala (arid land), 233. Ujjuka (dial.), 125. Ullapayati, 382. Upadana, 179. Upadeca (instruction, lesson), 45. Upakleca, 318. Upalambhika (scornful), for upa^, 335. Upananada, an Arhat, 2.-A Naga king, 4. Upaniksepaka, 120. Upanisa, 333, 349; ^nisad, 299, 349. Upapatti, 466. Uparistima (dial.) 191. Upastabdha, 339, 463. Upayakaucalya, 7, 29, 41, seqq., 63, 71, seqq., 109, etc.- ^paramita, 457. Upeksa, 458. Urna, 8, 20, 243, 467. Uruvilva-Kacyapa, 2, 207. Usnisa, 467. Utpalaka, a Naga king, 4. Utsada, 170. Uttaramati, a virtuous man, 3. Vacibhuta, 1, 206, etc. Vacita (in sarvaceto^), 1. Vaicaradya (the fourfold), 29, seq., 77, seqq., 239. Vaicramana, var. of Vaicravana, 4. Vaicravana, 4, 398, 433, 445. Vaicvasika, 25, 114. Vaidehiputra, 5. Vaihayasam (Adv.), 239, etc. Vaihayasamgama, 202. Vaijayanta (- prasada), 361, 364. Vaineya = Vineya, 319, seq., 434, seq., 445. Vaipulya (-sutra) = Mahavaipulya, 1, 5, 19, 23, 46, 98, 146. Vairocanaracmipratimandita, a Loka- dhatu, 423, 427, 457. Vairocanaracmipratimanditadhvajaraja, a Bodhisattva, 470. Vaistarika, 26, 411, 484. See also Cari- ravaistarika. Vaistika, 103. Vajrapani, 445. Varanasi, 56, 69. Vajraprabha, a Bodhisattva, 20, seq., 25, seqq. Vardhamanamati, a virtuous man, 3. Varunadatta, a virtuous man, 3. Varsika, name of a flower, ^taila, 403, 418. Vasuki, a Naga king, 4. Vedana, 179. Vemacitri (var. ^citra), an Asura chief, 5. Vetada (= Vetala), 401, 474. Vicitraka (various), 83. Vicarada, 12, etc. Vicesamati, a virtuous man, 3; a prince, 19. Vicistacaritra, a Bodhisattva, 300, 387, 425, Vicuddhacaritra, a Bodhisattva, 300. Vidyacaranasampanna, 17, 65, 67, 151, etc. @507 Vigadita (=vigalita), 72, 83. Vihetha, 402. Vihethaka, 63. Vijnana, 179. Vijnin (dial.), 303. Vikaddhamana (dial.), 84. Vikridita (in Tathagata^), 308. vijrmbhita (in Tathagata^), 308. Vikurva (al. Vikurvana), 446, 456, 472. Vilamba, a Raksasi, 400. Vimala (-samadhi), 458; ^la, a Loka- dhatu, 265. Vimalabhasa (-samadhi), 458. Vimaladatta, a king 408, 457; seqq. ^datta, his queen, 457, seqq. Vimaladatta (-samadhi), 424. Vimalagarbha, a prince, 457; seqq. name of a Samadhi, 424. Vimalagranetra, a future Tathagata, 26. Vimalanetra, a future Tathagata, 21; a prince, 457, seqq. Vimalanirbhasa (-samadhi), 458. Vimalaprabhasa (-samadhi), 424. Vimatisamudghatin, a prince, 19. Vimocaka, 417. Vimoksa (pl. the eight), 29, seq. 34, 47, 62, 91, 134, 137, 150, 202, etc. Vimukti, 33, 124, 128. Vinayaka, a spiritual leader, a Buddha, 169. Vinirbhoga, a Kalpa, 376. Vipacyin, one of the seven Buddhas, 201. Vipratyanika, 290, seq. ^niya, ^niyaka, 17; 291. Viraja, a Buddhaksetra, 65; = Viraja, a Lokadhatu, 66, 68. Virudhaka, 4, 399. Virupaksa, 4. Viryam arabhate, 475. Virya-paramita, 332, 457. Viryarabdhi, 317. Viryarambha, 405, 408. Visadusana (the making poison ineffec- tual), 402, 474, 476. Vistirnavati, a Lokadhatu, 469 Vranika, 94. Vrsabhata (var. ^ta, (bhita), 199, 308, 311, 391. Vyapadyati, 378. Vyaparana, 292. Vyavadhati (var. vyavadhati), 419; (var.) vyavadhayati, 481. Vyuha, 117, 146, 209, 219, seq. Vyuharaja (-samadhi), 419, 424. A Bo- dhisattva, 3, 425. Yacaskama, a Bodhisattva, 22, 27. Yacodhara, 2, 269, seq. Yaksa, 6, 12, 15, 20, 23, seqq. etc. Yama, 451; ^masya casana. Yana (in technical sense), 40, seqq., 48, seq., 58, 79, 91, 93, 132, 136, etc. Yamaka (pratiharya), 459. Yapaniya, n = yapya, 429, seq. Yathasthanasthitasukhaprada, name of a plant, 133, seq. Yathasukhavihara, 486; ^rin, ib. Yattaka (dial.), 351. Yogabhiyukta, 405. Yogacara, 6. Yogin, 6. Yonico manasikara, 309, etc. @508 ##Contents. Preface ...Page I Additional Note.. V ## 1. nidānaparivarta: … 1 2. upāyakauśalyaparivarta: …29 3. aupamyaparivarta: ….60 4. adhimuktiparivarta: ….. 100 5. oṡadhīparivarta: …121 6. vyākaraṇaparivarta: ….144 7. pūrvayogaparivarta: …156 8. pañcabhikṡuśatavyākaraṇaparivarta: …. 199 9. vyākaraṇaparivarta: ….. 215 10. dharmabhāṇakaparivarta: … 224 11. stūpasaṃdarśanaparivarta: … 239 12. utsāhaparivarta: … 267 13. sukhavihāraparivarta: ….275 14. bodhisattvaprthivīvivarasamudgamaparivarta: 297 15. tathāgatāyuṡpramāṇaparivarta: …315 16. puṇyaparyāyaparivarta: …327 17. anumodanāpuṇyanirdeśaparivarta: …345 18. dharmabhāṇakānuśaṃsāparivarta: … 354 19. sadāparibhūtaparivarta: … 375 20. tathāgatardvyabhisaṃskāraparivarta: … 386 21. dhāraṇīparivarta: … 395 22. bhaiṡajyarājapūrvayogaparivarta: … 404 23. gadgadasvaraparivarta: … 423 24. avalokiteśvaravikurvaṇanirdeśa: … 438 25. śubhavyūharājapūrvayogaparivarta: … 457 26. samantabhadrotsāhanaparivarta: … 472 27. anuparīndanāparivarta: …. 484 ##Errata… 491 Index… 495##